________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६ |
प्रदान | मां ॥ ४ ॥ स्थाने स्थाने ततः प्राज्यान । वसुदेवादिका नृपाः ॥ महोत्सवान प्रकुर्वति । प्रोद्यत्प्र
मोदमेराः ॥ ५॥ तदर्थ क्रियमाणांश्च । महोत्सवान महीयसः ॥ श्रुत्वा कंसोऽस्मरदनः । सप्तमोऽयं भविष्यति ॥ ६ ॥ सर्वत्र शंकते शंकां । प्रायशः शंकितो जनः ॥ अशंकितमपि खाते ।
शंकते शंकिताशयः ॥ ७॥ सूक्ष्मवादरजंतूना-मुपरि यः कृपा हृत् ।। ततः श्रीनेमितोऽप्येष । कं. | सोऽजन्मृत्युभीतिभृत् ॥ ७॥ .
ततः कंसोऽन्यदा दृष्टुं । देवकीगृहमागतः ॥ जिननासां सुतां तत्र । वीदय चित्ते व्यचारयत ॥ ए॥ ऋषिणा सप्तमो गर्भो । यः प्रोक्तो मम घातकः । स तु स्त्रीमात्र एषोऽस्ति । जित्वा नासां मयांकितः ॥ १० ॥ श्राकाशपुष्पवज्जाने-ऽहं तु साधोर्वचो यथा ॥ परं तथापि पृलामि । कंचि नैमित्तिकं बुधं ॥ ११ ॥ संकटप्येति समाहूया-प्रादी नैमित्तिकं स तु ॥ मद्घाता देवकीगर्नः । सप्तमोऽस्ति न वा वद ॥ १५ ।। सोऽप्यूचे साधुवाक्यं स्या-नान्यथा वज्रलेपवत् ॥ प्रत्ययार्थ तवा. धीश । कंस यहच्मि तन्नृणु ॥ १३ ॥ अरिष्टाख्यमनस्वाहं । केशिनं च तुरंगमं ॥ खरमेषो बलि टौ त्वं । नूनं वृंदावने धर ॥ १४ ॥ कमां कुर्वनिजस्थाम्ना । योऽमृन विदारयिष्यति ॥ स ज्ञेयो दे.
For Private and Personal Use Only