________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | विरचिते श्रीशांप्रद्युम्नचरित्रे कृष्णरुक्मिणीपरिणयनशिशुपाल जय सत्यनामा विश्वन प्रजातसुत विद्याचरित्रं दमेलन वर्णनो नाम पंचमः सर्गः समाप्तः ॥ श्रीरस्तु ॥
१६२
॥ अथ षष्टः सर्गः प्रारभ्यते ॥
श्रीपतिमानेन । रुक्मिणी रमणी वरा || केवलं सुखपाथोधौ । ममा तिष्टति सर्वदा || १ || यथा यथा सुखांनोधौ । मनां पश्यति रुक्मिणीं ॥ तथातथेर्ण्यया सत्य - नामा नवति दुःखिनी ॥ ॥ २ ॥ हा मत्तो लघुरप्येषा । बभ्रुव कृष्णमानिनी || यहं वृद्धापि संजाता | स्वामिनश्चापमानि नी || ३ || तेन केनाप्युपायेन । कष्टमस्या भवेद्यदि । तदैव पुंडरीकाक्षा - माननीया जवाम्यहं ॥ ॥ ४ ॥ व्यधत्त सत्यनामाथ । रुक्मिण्यपायचिंतनं । सपत्न्याश्च सपत्नी हि । प्रायोऽपायं विचिंतयेत ॥ ५ ॥ पायं चिंतयंत्यापि । सपत्नीनावतस्तया ॥ न लब्धस्तादृशः कोऽप्य - पायोपायो म नागपि ॥ ६ ॥ सत्याया इति दुःखिन्या । गतः कालः कियानपि || तावद्दुर्योधनेशस्य । सा लेखागममस्मरत् ।। १ ।। श्रुत्वा लेखागमं सत्य - भामा मनस्यमोद || दुग्धसिक्ये विमालीव । रु
For Private and Personal Use Only