________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न र्योधनोप संबंधं । निश्चिकाय स्वचेतसि ॥ २४ ॥ ततो वस्त्रादिदानेन । तोषितास्ते च ऋतुजा॥ बम विसृष्टाश्च गता दूताः । पुरुषोत्तमसन्निधौ ॥ १५ ॥ समागमेन दुतानां । हर्षपूस्तिचेतसां ॥ अत्यंत
पुंमरीकादोऽप्यन्मुदितमानसः ॥ १६ ॥ वार्ता तां दूतसंवृतां । न विजानाति रुक्मिणी ॥ स. । त्यभामा विजानात्य-नुसारेण मनागपि ॥ २७ ॥ विचक्षणापि मानां । मनश्चौर्यविनिर्मितौ ॥
सत्यभामां विना काचि-नातस्तां वेत्ति कामिनी ॥ २७ ॥ रुक्मिण्या सह झुंजानो। नोगान पं. चेंडियोद्भवान ॥ यादवैर्यादवेशश्च । धृताझः सुखमन्वन्त ॥ १७ ॥ शिशुपालेशदानेन । संकटे पतितापि हि ॥ हरिणा पुण्ययोगेनो-पयेमे रुक्मिणी कनी ॥ ६० ॥ कंदोणीनाथहस्तात्प्रजाता । वंश्या यष्टिः पुण्ययोगेन विद्युत् ॥ पुण्याब्यस्याधीश्वरस्याथवानु-न्मर्त्यदोभोत्पादि वानं कृपाणं ॥ ६१ ।। पुण्याविष्णोर्दारिकां वासयित्वा । यक्षेणाहोरात्रमात्रेण दत्ता ॥ पुण्याज्जित्वा वैरिखारं प्रचं. में। गोविंदोऽसौ रुक्मिणीमाससाद ॥ ६ ॥ वर्य कार्य सुकृतमकृतारंनसंगारदंन्नैः । प्रोक्तं मुक्तपः । | तिघघनतासंगमैस्तीर्थनाथैः । तस्मात्तत्तत्सुकृतकरणात्स्वर्गलोकापवर्ग-प्रादुर्चतं नवति भविनां श. | 1 म कर्मापदारं ।। ६३ ।। इति पंडितचक्रचक्रवर्तिपमितश्रीराजसागरगणिशिष्यपंडितश्रीरविसागरगणि- |
For Private and Personal Use Only