________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न युष्माभिः । स्वीकर्तव्यं वचो मम ॥ ३ ॥ चिकीर्षुरिह संबंधं । प्रायः सर्वजनो वदेत । अधिमा बासिन्यपि वाक्यं हि । विनयेनात्र नातं ।। ४४ ॥ अपत्ये नाविनी वर्ये । वर्तेते श्रावयोर्यदि ॥ त.
योर्विवाहयोगेन । मैत्री भृयान्मिथो दृढा ॥ ४५ ॥ मिथो भवंति संबंधा । लोकेऽपि बहवो नृणां ।। पुत्रपुत्रीप्रदानं हि । संबंध न विना दृढं ॥ ४६॥ युष्माकं जायते पुत्र-स्तनया च यदा मम ।। अथवा दैवयोगेन | पुत्रो मे श्रीमतां सुता ॥ ४ ॥ तदोभयोरपि प्रौढो-सवेन पाणिपीडनं ॥ विधेयमावयोः प्रीति–प्रवृष्ये परस्परं ॥ ४ ॥ अनेनापि प्रकारेण । संबंध घावयोर्यदि ॥ दूर. स्थयोरपि प्रीति-रब्जियोरिवैधते ॥ ४ ॥ लेखमध्ये समालोक्य । लिखितं चैवमच्युतः ॥ मु. मुदे हृदि संबंध-निर्मिती को न मोदते ॥ भए॥ सनायामपि गोविंदो । जगादामंदसंमदः ।। एवमप्युभयोोग्ये । संबंधे हानिरस्ति का ॥ २०॥ श्रावयित्वेति पार्षद्या-निखिलानपि सादरं ।। वस्त्राचरणदानेन । दूतः संतोषितो भृशं ॥ ११ ॥ दुर्योधनोक्तविज्ञप्ति-स्वीकारसूचनाय च ॥ सं. तोष्योञ्चैर्निजैर्दृत-स्तं विससर्ज माधवः ॥ ५५ ॥ हरिणा प्रेषितैर्दूतैः । समं निश्चयसूचकैः ।। सो. ऽपि दुर्योधनोपांते । गत्वा निश्चयमब्रवीत् ॥ ५३ ॥ केशवप्रेषितैर्दूतैः । सममालाप्य तुष्टितः ॥ दुः।
For Private and Personal Use Only