________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्र
प्रद्युम्न | क्मिण्यां चिंतयंत्यलं ॥ ७ ॥ यावत्पुण्योदयः पुंसो। योषितोऽप्यथवा नवेत ॥ केनापि वैरिणा ताः ।
व-तदपायो न चिंत्यते ॥ ७ ॥ यद्यपीति विजानंती । सत्यजामा मनीषिणी ॥ तथापि महिषी
त्वेन । तदपि व्यस्मरत्समं ॥ १० ॥ विस्मार्य मनसश्चेति । रुक्मिण्या मानहानये ॥ नपायो मयका १६३ | लब्धः । सत्यनामेत्यम्मुदत ॥ ११ ॥ संतानमपि जायेत । वयोयोगेन योषितां ॥ रुक्मिणी वर्तते
मत्तो । लघुस्तुबवयोयुता ॥ १२ ॥ ततोऽस्यास्तनयस्तूर्ण । भविष्यत्यथवा न वा ॥ वृछाया वयसा भावी । मम ववश्यमंगजः ॥ १३ ॥ वृष्त्वात्प्रथमं नावी । यदि मम सुतोत्तमः ॥ परिणेष्यति जु. यिष्टोत्सवात्कृष्णविनिर्मितात् ॥ १४ ॥ एतस्याः सहजे नैव । दुःखं हृदि भविष्यति ।। मम च प्रचुरं सौख्यं । दुःखमस्या विलोकनात् ॥ १५ ॥ ततोऽपि प्रकटीकुर्वे । कलां कामपि बुद्धितः ॥ लो. कहास्याद्यया सा स्या-विशेषेण विमंदिनी ॥ १६ ॥ सादिणौ रामगोविंदौ । योग्यायोग्यविचारिणौ ।। कृत्वा प्रथमतः पश्चा-कुर्वे बुधिविचारणां ॥ १७ ॥ सत्यभामा विमृश्येति । दुतीमाकारयङावात ॥ स्वामिन्याकारणेनैव । प्रीत्या सापि समागता ॥ १७ ॥ थागतां कथयामास । सत्या | संदेशहारकां ॥ याहि त्वं रुक्मिणीगेहे । गत्वा वद वचो मम ॥ १५ ॥ तव पुण्यप्रसादेन । यदि
For Private and Personal Use Only