________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रद्युम्न पुत्रः प्रजायते । स एव प्रथमं पाणि-ग्रहणं विदधाति च ॥ २० ॥ विवाहसमये तस्य । विशु जमि के लमवासरे ।। शीर्षादुत्तार्य सर्वेऽपि । देया मया शिरोरुहाः ॥ २१ ॥ पुण्यान्मम भवेत्सूनु-र्वि
वाहो यदि तस्य च ।। त्वयापि च समर्यास्ते । तदा मे रुक्मिणि ध्रुवं ॥ १२॥ यतीवकृष्णवालज्या-खूपसौंदर्ययोगतः ॥ अभिमानो भवेद्यहि । तदेतदुररीकुरु ॥ २३ ॥ मया प्रोक्तमिदं सर्वमपि त्वं रुक्मिणीप्रति॥ दृति ममकृते गत्वा । गेहे तस्या निवेदय ॥ २४ ॥ रुक्मिण्याः कृष्णमाने. न । गर्विताया ब्रुवे कथं ॥ इति जीतापि सत्याया । वचः स्वीकृत्य सावलत ॥ २५ ॥ प्रतवातयोगेन | कंपमानेव सा नयात् ॥ गत्वा च रुक्मिणीगेहे । मौनमालंव्य संस्थिता ॥ १६ ॥ मौनेन संस्थितामग्रे | तां समालोक्य दूतिकां ॥ रुक्मिणी जल्पयामास । कौटिव्यरहितोज्ज्वला ॥ २१ ॥ यत्कारणं समुद्दिश्य । समागता मदंतिके ।। तत्कारणं ममागे त्वं । जल्पया निर्नया सती ॥३०॥ रुक्मिण्येत्युदिते दूती । विभ्यती प्रस्खलहचाः ॥ सत्यनामोदितं सर्व-मपि वृत्तांतमन्यधात् ॥३१॥ समाकर्ण्य समाचारं । तया स्वमुखभाषितं ॥ हसित्वा रुक्मिणी प्रोचे । किमत्र प्रश्नकारणं ।।३।। | नगिनी सत्यजामा मे । तस्या रुचिर्यथा नवेत् ॥ तद्दचनं तथैवास्तु । प्रमाणगोचरं मम ॥ ३३ ॥
For Private and Personal Use Only