________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
प्रद्युम्न क्षिणः ॥ ३१ ॥ एवं जनाश्चतुर्थारे । कल्पामफलाशनाः ॥ पूर्वकोटिमितायुष्काः । पंचधनुःशतो. नमो ब्याः ॥ ३५ ॥ वृषनश्चतुरशीति–खदपूर्वायुरीश्वरः ॥ पंचधनुःशतोनाय-शरीरेण व्यत्नासत ।।
॥ ३३ ॥ दासप्ततिपूर्वलदा-युरासीदजितो जिनः ॥ सार्धचतुःशतधनुः-प्रमाणवपुरन्वितः ॥३४॥ पूर्वाणां षष्टिलक्षेण । प्रमितं जीवितं दधौ ॥ चतुःशतधनुर्मान-पुश्च संगवो विशुः ॥ ३५॥ पं. चाशत्पूर्वलदायुः-समन्वितोऽभिनंदनः ॥ सार्वत्रिशतकोदंम-प्रमाणदेहधारकः ।। ३६ ॥ चत्वारिंशहदपूर्वा-युष्कः सुमतिबोधिदः ।। धनुस्त्रिशतमानांगो । बव सुमतिप्रभुः ॥ ३७ ॥ त्रिंशबदपूर्वजीवि-तव्यः पद्मप्रनः प्रजुः ।। साहिशतकोदंम-प्रमाणदेहधारकः ॥ ३० ॥ विंशतिलद पूर्वायु-मितः सुपावतीर्थपः ।। धनुर्दिशतमानांगो । विरराज महीतले ॥ ३५ ॥ दशलदपूर्वायु:
को-जवञ्चंप्रभः प्रतुः ॥ सार्धशतधनुस्तुंग-शरीरेण समन्वितः ॥ ४० ॥ सुविधिः सुविधिः सार्यो । दिलदपूर्वजीवितः ॥ धनुःशतप्रमाणांग-मुञ्चत्वेन दधार च ॥ १ ॥ एकलदपूर्वायुष्कः । शीतलः शीतलतिः ।। धनुर्नवतिमानांग–वान ढहदुत्तमः ॥ ४२ ॥ वर्षाणां चतुरशीति-शतसहस्रजीवितः ॥ अशीतिधनुर्मानांगः । श्रेयांसः श्रेयसान्वितः ।। ४३ ॥ दासप्ततिवर्षलदा-जी ।
For Private and Personal Use Only