________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०७
प्रद्युम्न वितव्यो जगत्पनुः ॥ सप्ततिधन्वमानांगो । वासुपूज्यो जिनो बभौ ॥ ४ ॥ षष्टिवर्षलदायुष्को |
विमलो विमलोदयः ॥ षष्टिकोदंडमानांगो । बच्व जगदीश्वरः ॥ ४५ ॥ त्रिंशलदारन्मान-जी. वितोऽनंततीर्थपः ॥ पंचाशझन्वमानेन । शरीरेण व्यभासत ।। ४६ ॥ दशहायनलदायु-र्धारको धर्मबोधिदः ॥ अशोभततरां पंच-चत्वारिंशष्नुस्तनुः ॥ ४ ॥ एकवर्षलदायुष्कः । शांतिकृबांतितीर्थपः ॥ चत्वारिंशघ्नुर्मानं । शरीरमदधत्तमां ।। ४ ॥ कुंथुर्नवनवत्यब्द-सहस्रायुर्जिनाधिपः ।। पंचत्रिंशधनुर्मान-वपुषाशोभयद्वं ॥ ४॥ ॥ अरोऽर्हश्चतुरशीति-शरत्सहस्रजीवितः ॥ विंशउनुःप्रमाणेन । शरीरेण विराजितः ॥ ५० ॥ श्रीमलिः पंचपंचाश-वर्षसहस्रजीवितः ॥ पंचविंशतिकोदंड-मानेन वपुषा बनौ ॥ २१ ॥ त्रिंशदर्षसहस्राणां । मानेन जीवितान्वितः ॥ विंशतिधन्यमानांगः । सुव्रतो मुनिसुव्रतः ॥ ५ ॥ दशवर्षसहस्राणां । मानेन जीविताश्रितः ॥ पंचदशध नुस्तुंगो । नमिर्जिनोऽजनि दितौ ॥ ५३ ॥ धब्दैरेकसहस्रेण । मितेन जीवितेन च ॥ दशधन्वप्रमाणेन । देहेन नेमिरावजौ ॥ १४ ॥ एकशतशरन्मान-जीवितव्येन संयुतः ।। नवहस्तप्रमाणांगः । श्रीपार्श्वः समजायत ।। ५५ ॥ दासप्ततिशरदायु-चव त्रिदशार्चितः । सप्तहस्तप्रमाणांगः।
For Private and Personal Use Only