________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न श्रीवीरश्चरमो जिनः ॥ ५६॥ एतेभ्यः सर्वसार्वेन्यः । श्रायुगा वपुषा पुनः ॥ विज्ञेया इतरे लोकाः चमि । किंचिदाधिक्यधारिणः ।। ५७ ॥ माः शतायुषः सप्त-हस्तोचाः पंचमे खरे ॥ षष्टे षोडशवर्षा
| यु-धरा दिहस्तकोन्याः ॥ १७ ॥ तीर्थस्य नेमिनाथस्य । वर्तमानतया त्वयं ॥ दशधनुःप्रमाणां २०० गो। विद्यते मुनिनारदः ॥ एए । जिनमन्यदधच्चक्रवर्ती स्वामिन्नसौ मुनिः ॥ कयमत्र ममा
यातो । उर्लध्ये पादचारिणां ॥ ६ ॥ ___ नवाच जगवान जंबू-द्दीपदक्षिणगारते ॥ नवमो वासुदेवोऽस्ति । कृष्णाख्यो धर्मध्यानवान ।। ६१ ॥ तत्पुत्रो जातमात्रश्च । केनापि वैरतो हृतः ॥ तस्य शुद्धिं समादातु-मयमेतोऽस्ति मेंतिके ॥ ६ ॥ शुठस्य ब्रह्मचर्ये ग । देशवैरयधारिणः । एतस्य विद्यते विद्या । विहायोमार्गगा मनो ॥ ६ ॥ परित्रमति सर्वत्र । हृद्यया विद्यया तया ॥ अस्यार्गला भयो वा न । वर्ततेनःपुरेष्वपि ॥ ॥ ६३ ॥ जगवद्भाषितं श्रुत्वा । वचनं रचनांचितं ॥ स्थिति कृष्णस्य शुश्रूषुः । सार्वनामो व्यजिज्ञ पत् ।। ६४ ॥ नवमो वासुदेवोऽयं । त्रिखंमप्रतायुतः ॥ महावाहुबलोपेतः । संगवेदिष्णुनावतः ।। | ॥ ६१॥ किं नाम का पुर। तस्य । तत्सुतोऽपहृतः कथं ॥ केन प्राग्जन्मवै रेण । तत्सवे मे प्रसादय )
For Private and Personal Use Only