________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
२०१
प्रद्युम्न | || ६६ ।। पृष्टे सतीति षट्खंड - नर्वा शुश्रूषया तदा || जिनेन जगदे यहि । शुश्रूषा ते तदा शृ छु || ६७ ।। कृष्ण इत्याख्यया ख्यातो | दारवतीपुरीपतिः । तस्यास्ते रुक्मिणी देवी । देवीरूपाधिकद्युतिः || ६ || तया प्रासूयतादित्य -- प्रद्योत प्रस्फुरदपुः ॥ तनयो विनयोपेत । याजन्मतोऽपि भाग्यवान् || ६ || तद्दर्धापनिकां दातु - मागुर्दास्यस्तदंतिके ॥ तेन तासां ददेऽदनं । प्रविणं निरुपद्रवं ॥ ७० ॥ संजाते दिवसे षष्ठे । निजांगज दिदृक्षया || रुक्मिणीनिलयं प्रीत्या | जग्मिवान पुरुषोत्तमः || १ || विनयः प्रतिपत्तिश्च । विष्णोस्तयापि निर्मिता | स्थित्वा सोऽपि सुतं तवानाययद्दर्शनोत्सुकः ॥ ७२ ॥ रुक्मिण्यापि स्वहस्तान्यां । पुंमरी का दहस्तयोः ॥ चिंतामणिरिवात्मीयः । सुतो दत्तः समीदितुं ॥ ७३ ॥ द्योतयंतं दिशः स्वांग - युतिभिर्वोदय जानुवत् ॥ भूयात्प्र म्ननामाय – मित्युक्त्वा तं ददौ हरिः || १४ || द्राक् प्रतिदीयमानं तं । रुक्मिणीकरयोः शिशुं ॥ जद्वे प्राग्जन्मवैरेण । विचाला धूमकेतुना || १५ || हृत्वा विद्वेषतस्तेन । गते वैताढ्यपर्वते ॥ टंकाख्यायाः शिलायाचो – परि मुक्तः स मृत्यवे || १६ || तस्यायुषा शिशोस्तत्रा - गमविद्याधराधिपः ॥ कालसंवरसंज्ञाको । युक्तः कमलमालया ॥ 99 ॥ विद्याधराधिपेनात्म- नगरं प्रति गच्छता । वि
For Private and Personal Use Only