________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
चरित्रं
प्रद्युम्न · मानस्तंजनात्प्रात – स्तेजस्वी ददृशे शिशुः ॥ ७८ ॥ विमानात्स समुत्तीर्य । तं समादाय वालकं ॥ पत्न्याः कमलमालाया | पुत्रियाः समर्पितः || १५ || वर्ततेऽस्य सुताः पंच -- शतानि शौर्यशालिनः ॥ तेज्योऽयं पालनत्वेन । दीनो विचितयिष्यते ॥ ८० ॥ भविष्यति तदा दुःखं । महीयो २१० मम मानसे । तत्सोढुं शक्यते नैव । ततोऽस्याग्रहणं वरं ॥ ८१ ॥ चिंतयंतीति दुःखेन । पुत्रस्यामन्यसंभवात् ॥ पतिना दीयमानं तं । बालकं नाग्रहीदियं ॥ ८२ ॥ तदा जगाद तां पत्नीं । वि.
कालसंवरः ॥ कथं प्रिये न गृह्णासि । बालक मेनमडुतं ॥ ८३ ॥ ततः कमलमालोचे । स्वामिंस्तव सुता मताः ॥ संति पंचशतीमानाः । पुरस्तेषामयं च किं ॥ ८४ ॥ मया स्वीकृतमेतं च । पुवं त्वं मन्यसे न हि ॥ तदा तु प्रत्युत क्वेशः । स्वीकृत एव केवलं ॥ ८५ ॥ श्रुत्वेत्यूचे स यद्येवं । वचित्तेऽस्ति विचारणा || यादद्यप्रभृत्यस्य । यौवराज्यं मयार्पितं ॥ ८६ ॥ उक्त्वेति मुखतो बलं । तिलकेन समर्च्य च || यौवराज्यसुतत्वेन । स्वस्त्रियस्तेन सोऽर्पितः ॥ ८१ ॥ एवं स पुत्रवत्तत्र । पाब्यमानस्तया मुदा । सुखेन वर्धते जानि-- रावाव्यादपि सोऽर्कवत् ॥ ८८ ॥ पुण्यात्संकेतमात्रेण । ख्यातं नाम दिनौ सतां ॥ प्रद्युम्न एव तवापी -- तीव्र तथा ददेऽनिधा ॥ ८९ ॥ यु
For Private and Personal Use Only