________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१
प्रद्युम्न | क्तः षोमशनिखनैः । षोडशभिश्व हायनैः ॥ हृद्यविद्यादयीप्रोद्य - स्त्रीभृत्पित्रोर्मिलिष्यति ॥ ० ॥ चरित्रं लक्षणानि भविष्यंत्य -- मूनि तस्य समागमे || चमत्कारकराणि च । तान्याकर्णय नृपते ।। ९९ ।। कदापि फलदाता । येऽनविष्यन्न पादपाः ।। फलानि तेऽपि दास्यंति । महांति तत्समागमे ॥ २ ॥ दिन् । दास्यति ते विशेषतः ॥ फलदा इति सौवाख्यां । सत्यीकर्तुमिवावनौ || ३ || सौख्यानि वर्धमानानि । जविष्यति पुरीनृणां ॥ न्यायव्यापारयोगेन । वर्धिष्यंते धनानि च ॥ ९४ ॥ चित्तं चंचलमप्युच्चै - श्वित्तादपि विलोचने । लोचनाभ्यां सुखं तस्या- तु सा ल प्स्यते तदा ॥ ५ ॥ मेघवृष्ट्याहतपुष्प - कदंबशाखिनो यथा ॥ उन्नवसिष्यंति तडोम — राज्यो ह्यभ्युष्टकोटिकाः || ६ || चंद्रं दृष्ट्वा समुडस्य । वेलायाः संभवो यथा ॥ रुक्मिण्याः स्तनजो भा वी । प्रस्रावो वीक्ष्य तं तदा || १ || प्रवर्तते पुरा येषां । प्रीतिः कृत्रिमतान्विता ॥ पयसि सा स्थि1 तिरिव । तन्मिलिता भविष्यति ॥ ए८ || विरोधो जायमानोऽनु - द्येषां प्रीतौ परस्परं ॥ स चापि विलयं तेषां । प्रयास्यत्यविलंबितं || ९ || नवपल्लवनत्वेन । सर्वेऽपि फलिनो डुमाः । तेषां च क्षणत्वेन । तिर्योऽपि सपुष्टयः ।। ६०० ।। तेषां दधिपयःपान - सर्पिः स्वदनतो डुतं ॥
For Private and Personal Use Only