________________
Shri Mahavir Jain Aradhana Kendra
प्रद्युम्न
चरित्र
www.kobatirth.org
I
दुर्व्याजावे | पुष्टिमद्देहधारिणः || १ || काणाः कुब्जाः कुरुपाश्व । ये नविष्यति देहिनः ॥ तेऽपि तदा सदाकाराः । सुरूपा वररोचिषः || २ || नागरा वरनागर्यो ! मोदमेदुरमानसाः । विस्फुरिष्यंति गोविंद - राज्यादपि विशेषतः || ३ || रूपवती सचातुर्या । धनाढ्या कामिनीव हि ॥ २१२ | पयागमे तथा द्वारवती नूनं तदागमे ॥ ४ ॥ सचेतना यचैतन्याः । पदार्थाः सकला अपि ॥ सुगत्वं धरिष्यति । यक्त्वा दुर्भगतां निजां ॥ ५ ॥ वैरिणापहृतस्याशु | सुरेण धूमकेतुना ॥ शु
कृष्णकुमारस्य । स्नेहेन मुनिरागतः || ६ || हर्षादर्षकरं तस्य । श्रुत्वा स्वरूपमडुतं ॥ प्रजल्प जिनाधीश | सार्वजौमः सविस्मयः || 9 || तथा प्रोक्तं समासेना -- कर्णितं तन्मया विज ॥ विस्तरेण प्रजल्पास्य । स्वरूपं पूर्वजन्मनः ॥ ८ ॥ ईदृग्नाग्योदय स्तस्या -- बाल्याद्य जवत्कथं ॥ कथं वा तेन देवेन । सार्धं वैरं दुरासदं ॥ ५ ॥ पुनरप्युदिते सार्व -- भौमेनेति मनीषिणा । जि नोऽवग् नरदेव त्वं । यदीच्छसि तदा शृणु || १० || जंबूद्दीपे दितिख्याते । समाश्रिते सुपर्वनिः ॥ पवित्रे भरतक्षेत्रे | देशोऽस्ति मगधाधिः ॥ ११ ॥ शालिभिः पत्रिभिस्तव । शालिलक्ष्मीश्च देशके || वशालिगीतगानेन । शालिग्रामोऽस्ति शोजनः || १२ || ब्रह्मवीजप्रसूतोऽहं । जातियैष्टशत
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only