________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०॥
प्रद्युम्न | बुद्धिोः स्मयः ॥ पार्वणेदुकलाख । ध्याते वा स्यादथोऽलिके ॥ ७ ॥ कंदर्पस्य धनुःशास्त्रे । श्रुः ।
यते दृश्यते न च ॥ श्तीव चैमिषादस्या । धन्वकामेन दर्यते ॥ ७० ॥ एतस्या नेत्रसौंदर्य-यो. गेनैव जिता श्व ॥ सारंग्यो नगरं त्यक्त्वा । वनवासं सिषेविरे ।। ५१ ॥ यस्य नासा गता तस्य । न क्के किमपि स्थितं ॥ अनया नासया कीराः । खे ब्राम्यति जिता श्व ॥ ए॥ विस्य वा प्रवालस्य । मात्स्वशोणतास्मयः ॥ धात्रेवास्याः कृतावोऽष्टौ । रक्तत्वेन योरपि ॥ ए३ ॥ अनयैव गृहीतः स्व-खरेण कोकिलध्वनिः ॥ श्तीव कालिका देहे । मुःखेन प्रदधे पिकः ॥ ए। ॥ व. हृत्सरलतोज्ज्वल्य-सूचनार्थमिवानया ।। दंतपंक्तौ धृते कुंद-वत्सरतत्वशुनते ॥ ५ ॥ रावावेव कला मेऽस्ति । मुखस्यास्यास्त्वहर्निशं ॥ श्तीव लऊया नूनं । न दिवा नाति चंद्रमाः ॥ ए६ ॥ अस्या एव वरं रूपं । सर्वस्त्रीवियसौ गले ॥ रेखां कंबुरिवादधे । हृदि किंतु न वक्रतां ॥ ए ॥ मध्ये काठिन्ययोगेन । सौकुमार्येण वा बहिः ॥ एतस्या श्व कल्याण-कुंनायेते पयोधरौ ॥ए॥ महाबाहुलते अस्या । विभातःस्म मनोरमे ॥ अद्भुतं कंटकैर्मुक्ते । सौकुमार्येण संयुते ॥ एए ॥ | गंभीरत्वेन पाथोधि–समानं मानसं भृशं ॥ एषा च प्रदधानापि । दारत्वेन विवर्जिता ॥ ३०० ॥
For Private and Personal Use Only