________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रहास | सरसाहारसंप्राप्ता – वप्येषा स्ति कृशोदरी || निखिलैरामयैर्मुक्ता । संयुक्ता संस्फुरगुणैः ॥ १ ॥ कटि भागतनुत्वेन । सिंहवसौ प्रवर्तते ॥ नानिकूपेन लावण्य - पानीयदीर्घिकेव च ॥ २ ॥ नितंबयोश्च पृष्टत्वं । धरत्येषा समांसयोः ॥ रंजास्तंनसमानत्व - मूर्वोर्जान्वोश्च गूढतां || ३ || कूर्मपृष्टसमा - ११० नेनौ - नत्येन च विशेषतः ॥ पादान्यां राजमानाभ्या - - मेतस्याः शोभते वपुः ॥ ४ ॥ पादपापितलाशेष - नखेष्वेषा च शोणतां । सारमादाय पद्मा दे - ते मत्तेनगामिनी ॥ ५ ॥ पादमस्तकं स्त्रीणां । दक्षलक्षणलक्षितं ॥ व्यस्ति कस्या खदो रूपं । समस्तेंद्रियसुंदरं || ६ || व्यंतरी किन्नरी वापि । राजत्सर्वसुरीवरा || पातालसुंदरी विद्या - घरी रूपाधिकं त्विदं ॥ ७ ॥ अहो नारदपांडित्यं । कुत एतद्द्लिोकितं ॥ वीदितं च पटेऽनेन । रूपमालिखितं कथं || ८ || इति प्रत्यक्षमानेना - पीक्षमाणो मुहुर्मुहुः ॥ संशयाश्रितचेतस्कः । केशवो विह्नलोऽभवत् ॥ ९ ॥ पुनरप्यच्युतोऽवोच – कल्पनैः किं प्रयोजनं ॥ हस्तै ककंकणादर्श - प्रयोजनमिवावनौ ॥ १० ॥ प्रत्याग्र
हामि । नारदमेव केवलं । चिंतयित्वेति गोविंद - स्तमपृत्प्रयत्नतः ॥ ११ ॥ स्वामिन र म्यमिदं रूपं । समानीतं कुतस्त्वया || सद्यः प्रसद्य हृद्यात्मन् । डुतं मे वद तुष्टये || १२ || पटस्थे
For Private and Personal Use Only