________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न नाप्यनेनाशु । रूपेण मम मानसं ॥ यदोभ्यमपि केनापि । दोजितं हस्तिकर्णवत् ॥ १३ ॥ स्तं.
नितं स्तंभनेनेव । मोहनेनेव मोहितं ॥ यंत्रितं यंत्रकेणेव । मंत्रकेणेव मंत्रितं ॥ १४ ॥ पृष्टे स तीति यिष्ट-तुष्टिमरिष्टनाशिनी ॥ विददवशुभ्रार्चि-रमदो नारदोऽवदत् ॥ १५ ॥ कृष्णना. माप्यकृष्णास्य । समाकर्णय निर्णयं ॥ अपि दोलायमानात्त्वं । दुःखतां चेतसस्त्यज ॥ १६ ॥ न | नैर्जर न गांधर्व । न विद्याधरगं ननु ॥ त्वं विजानीहि मानुष्य-रूपमेतद् वृषाकपे ॥ १७ ॥ श्री. कंगनपुरे स्फारे । हारे मायोषितो गले ॥ विनाति नृपति ष्म-नामा धामाखिलश्रियां ॥१७॥ तस्य राझी कलाप्राझी । नृता नूता विशारदैः ॥ तस्याश्वास्ति ह्यसौ पुत्री । पवित्रीकृततला १ए। रुक्मिणी नामतः ख्याता । प्रदधाति स्ववर्मणि ॥ यावाव्यादपि रूपेण । रेखा लेखांगनेव च ॥ ॥२०॥ वैताव्यपर्वते गत्वा । श्रेण्योईयोरपि खलु ॥ रूपं विद्याधरस्त्रीणां । मयका प्रविलोकितं ॥ ॥ २१ ॥ ऋतलेऽपि च सर्वस्मि-निरीक्षिता नृपस्त्रियः ॥ रुक्मिणीक्रमणांगुष्ट-शोलां कापि वि. नति न ॥ २२ ॥ किं न सा पुण्यलावण्या । त्वया श्रुतवती हरे ॥ तत्किं श्रुतं सन्नासद्व्यः । सजायां पुरुषोत्तम ॥ २३ ॥ दृष्टा कांता न सा येन । न सा श्रुतवती शुवि ॥ अवतारो मुधा तेषा- |
For Private and Personal Use Only