________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न मवतीर्णास्तु निष्फलाः ॥ २४ ॥ चरित्र नारदोदितमाकर्ण्य । रुक्मिण्या रूपमद्भुतं ॥ ऊढानूढास्त्यसौ नारी । माधवेनेति नाषितं ।। | ॥ २५ ॥ निशम्य नारदः प्रोचे । सोढा नास्ति परं हरे ॥ शिशुपालमहीशाय । ख्यातायास्ति स. मर्पिता ॥ २६ ॥ शिशुपालेशितुः पार्श्वे । जेतुं जिगमिषो स्पूिन ॥ वजितं रुक्मिणा प्रेम्णा । पदापातचिकीर्षया ॥ २१ ॥ जित्वा प्रत्यर्थिनः प्रत्या-गबतोः स्वनिकेतने ॥ भृत्कुमारयोः प्रीति
रिंधं समजायत ॥ २० ॥ शिशुपालाय तुष्टेन । बंधुना तत्र रुक्मिणा ॥ अनापृच्छ्यैव पित्रादीन । प्रदत्ता रुक्मिणी स्वसा ॥ शए ॥ शिशुपालोऽपि नृपालो । विशालकरवालभृत ॥ वैरिकालो मनःकालो । वीरमान्योऽस्ति सांप्रतं ॥ ३० ॥ अचिंत्यशक्तिधाराणां । देवानामपि उर्लभा ।। जीवता तु न सा तेन । मुच्यते रुक्मिणी करात ॥ ३१ ॥ समाकण्यति वैकुंठो । रोमचांचव्यधारणात ॥ लोके यथार्थनामा-न्मतिचंचलतायुतः ॥ ३५ ॥ सुकृष्णवदनं कृष्णं । निरीदय नारदोऽभ्यधात् ॥ सर्वथा मा कृयाश्चेत–श्चिंतयान्वितमच्युत ॥ ३३ ॥ सत्वमेवावलंबस्व । मुख्यः सत्ववतामयं ॥ यस्यावलंबने नैव । सिध्यंत्यर्थी हि देहिनां ॥ ३४ ॥ सत्वोद्यमविधातॄणां । फलंत्यर्थाः समीहिः ।
For Private and Personal Use Only