________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न
ताः ॥ तस्मात्सत्वोद्यमौ कार्यो । सुखैषिणा मनीषिणा ॥ ३५ ॥ तत्पाणिग्रहणे विष्णो। कामना | चरित्रं
तव चेद्भवेत् ॥ यावदूढा न सा ताव-त्वमेव तां वृणीष्व तत् ॥ ३६ ।। कुमार्या हि विवोढणां ।
शतानि पुनरोकसः ॥ दमातले समस्तीद-मपि प्रसिध्मच्युत ।। ३७ ॥ तस्मात्त्वमेव गोविंद । स११३ | वीरशिरोमणिः ॥ द्राक्पाणिग्रहणं तस्याः । कुरुष्वाश्रित्य साहसं ॥ २७ ॥ एकतः शतशो नार्य ।
एकतस्ते सहस्रशः ॥ रुक्मिण्याः पुरतो भाति । न कापि स्त्री मनागपि ॥ ३५॥ सर्वासामपि कां. तानां । नोगा व्यर्थास्तथा तव ॥ इंद्रियाणां यथा नोगा । जीवतामंतरेण तु ॥ ४० ॥ बहुधा व.
नैस्तस्या । मोहयित्वेति माघवं ॥ समुचितस्ततः स्थाना-नारदः कलिकामुकः ॥ १ ॥ समु. बिते मुनौ तस्मि-मूर्गमापत त्रिविक्रमः ॥ शीतलैरुपचारैश्च । यादवैः सा निराकृता ॥ ४ ॥ मूर्गयां विनिवृत्तायां । तस्याः संगममेव हि ॥ वांगंश्च विकलीनूतः । शून्यचित्त श्व स्थितः ॥४३॥ श्तश्च शिशुपालेन । समं नैमित्तिकं वरं ।। थापृच्छ्य रुक्मिणी मंपित्रादिभिरुपाददे ॥ ४ ॥ रुक्मिण्यापि च तबग्नं । विनिश्चितं श्रुतं यदा ॥ तदा चिंतातुरा जाता । सा कृष्णवरणेबया ।।। कृष्णस्य शरणं घ्या-मरणं शरणं व मे ॥ स्वचित्तालोचमात्रेण । निश्चिकायेति रुक्मिणी (४६)
For Private and Personal Use Only