________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
प्रद्युम्न व वा किमजीघटत ॥ ७० ॥ सर्वलदाणसंपूर्ण । तामालोक्येति माधवः ॥ चित्ते विचिंतयन यावबस निकुंजतो विनिर्गतः ॥ १ ॥ यदि मत्सुकृतेनाता-गतः स्याद् द्वारिकेश्वरः ॥ दीयतां च वनांता
न्मे । सोंतर्हितश्च दर्शनं ।। २॥ पत्यौ सा स्नेहसूचार्थ-मेव यावऊगाविति ॥ विविक्ते मिलि. ता कांता । स्वमनो हि प्रकाशयेत ॥ ७३ ॥ मामेवागिलपत्येषा । नान्यमिति त्रिविक्रमः ॥ निर्ग: त्य पुरतो भूत्वा । तस्थिवान् बलदेवयुक् ॥ ४ ॥ सापि तं सुंदराकारं । रूपेण स्मरसन्निनं ॥अ. नुमानेन वैकुंठं । रमणं तमकट्पयत् ॥ ५ ॥ प्रकटप्य रमणत्वेन । तमेव गुणसेवधिं ॥ मत्वा स्वं तत्कलनत्वं । इिया सास्थादधोमुखी ।। ६ ।। मा लग्यात्तुष्टिदृष्टिौ । तस्यानीदणं निनालनात् ।। श्तीवाधोमुखी ऋमि-मंगुष्टेन लिखत्यन्त ॥ ७ ॥ श्यं प्रवर्तते कन्या । धन्या लावण्यशालिनी ॥ एतया सह जल्पामि । ददोऽहं प्रथमं कथं ॥ ७ ॥ इति संचिंत्य कृष्णेन । संस्थितेन महास्मना ।। प्रजटिपता न सा बाला । वांत्यपि प्रजल्पनं ॥ ७ ॥ अंगुष्टलिखनव्याजादु । झापयं. तीव जल्पनं ॥ जटिपता सा मुकुंदेना-तीवस्नेहलया गिरा ॥ ५० ॥ अहं त्वदचनेनात्रा-या. | तोऽस्मि दारिकावितुः ॥ ततः स्नेहलया दृष्ट्या । पश्य मां मृगलोचने ॥ ए१ ॥ इति प्रोक्तापि
For Private and Personal Use Only