________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न नापश्यत् । सन्मुखं तस्य लज्जया ॥ शिशुपालेशभीत्येव । कंपमानतनूलता ॥ ए२ ॥ रामोऽप्यवः ।
ग रथं सज्जी-कृत्य तावत् त्रिविक्रम ॥ स्वभावेन त्रपां कांताः । कुर्युः कन्यास्त्वतीव तां ॥ ३ ॥ स्वयमेव समादाय । पाणिन्यां त्वमिमां कनीं ।। सजीकृते रथे विष्णो । समारोपय सत्वरं ॥ए। अद्यापि कामिनीनाय-स्वरूपं न हि वेत्सि यत् ॥ गोपालेष्वधितो गोप-पछतिमेव वेत्सि तत ॥ एए ॥ रामवाक्यं समाकर्य । प्रौढप्रेमा जनार्दनः ।। रुक्मिणीमालिलिंगात्म-रयारोपणकैतवात । ए६ ॥ थारुह्य बलमण । डाक् तावचालितो रथः ॥ रथेऽथ चालितेऽजल्प-संकर्षणमधोदाजः । एy ॥ पूरयित्वात्मनो मान्यं । पांचजन्यं महाध्वनिं । झापयामि महीशादेः । स्ववृत्तां तं सविस्तरं ॥ ए७ ॥ अन्यस्तान्यविचारेण । विन्यदप्यच्युताग्रजः ॥ बंधुवाक्येन संतुष्ट । नमिति प्रतिपन्नवान् । एए॥ प्रपन्ने बलन्नण । दशार्हेण बलीयसा ।। पूर्यमाणे महाशंखे । प्ररूपितमिदं वचः ॥ १०० । शिशुपालबले ये स्युः । कुंमिनपुःस्थिताश्च ये ॥ वीरंमन्याः समुल्लासा-ते ,
एवंतु वचो मम ॥ १ ॥ पुराणपुरुषेणापि । मया हृतास्ति रुक्मिणी ॥ यूनां येषां भवेबक्ति-स्ते | मोचयंतु मत्करात् ॥ २ ॥ विद्यमानेषु वीरेषु । गृह्यते रुक्मिणी यदि ॥ युष्माकं वीरमानित्वं । किं
NAGAR
For Private and Personal Use Only