________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्र
g
प्रद्युम्न दर्श दर्श कुमारं तं । मुकुंद इत्यचिंतयत् ॥ ५६ ॥ प्राच्या प्रजनितो राज-तेजःपुंजमयोऽर्यमा ।।।
सर्वा अपि दिशो विष्वक् । प्रद्योततेतमां यथा ॥ ११ ॥ रुक्मिण्यापि प्रसूतोऽसौ । बालोऽप्यतीवतेजसा ॥ अधिकेनाखिलेन्योऽपि । प्राद्योततानितो गृहं ॥ १६ ॥ श्रीप्रद्युम्नकुमारोऽयं । तदेत्यूचे मुरारिणा ॥ तत्प्रद्युम्नकुमारोऽसौ । प्रोक्तमित्यखिलैरपि ॥ ७ ॥ रामयित्वा स्वकं सूनुं । कियदेलां प्रमोदतः ।। रुक्मिण्या अर्पयामास । यत्नतो धरणीधरः ॥ ७ ॥
तश्च धूमकेत्वाख्यो । विनंगज्ञानयोगतः ।। स्मृत्वा प्राग्जन्मवैरं च । क्रुस्तत्रागतः सुरः । ॥ ए ॥ आगत्य रुक्मिणीवेषं । कृत्वा चापि जिहीर्षया ॥ दीयमानं मुकुंदेन । रुक्मिण्य स तमग्रहीत ॥ १ ॥ यंतरालाद्गृहीत्वा तं । प्रयुज्य करलाघवं ॥ प्रतिवैताब्यमायातो। धूमकेतुर्जिघां. सया ॥ २ ॥ तत्रागत्य ययौ नृत-रमणं काननं घनं ॥ तत्र टंकशिला चैका । प्रवर्तते महत्तरा ॥ ३ ॥ खंडशः खमशः कृत्वा । बालस्यैतस्य वर्मणः ॥ चतसृष्वपि दिवुच्चै-बलिं दद्यां सुपर्व
णां ।। | शिलायां चाथवास्फाब्य । ह्येनं व्यापादयाम्यहं ।। तत्र स्थित्वा क्रुधामातः। सुरः | स इत्यचिंतयत ।। ७५ ॥ बालहत्यानवं पापं । शास्त्रे महत्प्ररूपितं ॥ बालहत्या न कर्तव्या । स्वहः
For Private and Personal Use Only