________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न ॥ ॥ तावत्तद्दाक्यमेवात्र । वितथं कर्तुमंजसा ॥ रुक्मिण्या सुषुवे सूनु-दासीति कृष्णमन्यवाचरित्रं
त ॥ ४५ ॥ तर्धापनिकां स्वामिन् । प्रदेहि मम यसीं ॥ सूर्योद्योते सुते जाते । कः कुर्यान
धनव्ययं ॥ ४६॥ राजचिह्न विना रि-द्रव्यानरणचीवरैः ॥ सर्धापनिकां दास्यै । प्रददे मधु. १६६ | सूदनः ॥ ४ ॥ स्वकान् कौटुंबिकान्मा -नाकारितान् समागतान् ॥ श्रीपतिः कथयामास । कु.
र्वतां नागरीं श्रियं ॥ ४ ॥ हट्टे हट्टे ध्वजारोपो। गेहे वंदनमातिका ॥ स्थाने स्थाने च नृत्या. नि । विधीयतां मदाझ्या ॥ ४ए । पूजयंतु जिनाधीश-प्रतिमाश्च विशेषतः ।। अष्टप्रकारया स. स-दशप्रभेदयार्चया ॥ ५० ॥ दीयंतां दीनदानानि । याचकेन्योऽपि रिशः ।। मांगलिकानि कृ. त्यानि । निष्पाद्यतामनेकधा ॥ ११ ॥ लच्या अपि सपल्या मे । संजातस्तनयोंजसा ।। वृछत्वा
न्मे न जातोऽसौ । सत्यपि गर्नसंनवे ॥ १२॥ इति चिंतातुरा श्रुत्वा । सपनीज सुतं क्रुधा ॥ या | तौकः सत्यनामापि । प्रासूत भानुकं सुतं ॥ १३ ॥ रुक्मिणीनिलये गत्वा । कृष्णः पुत्रदिदृदया॥ | सिंहासने समासीन । यानाययत्स्वनंदनं ॥ १४ ॥ समानाय्य कुमारं तं । गृहीत्वा च स्वहस्तयोः | ॥ आसेचनकमानंद-संदोहाइपमैदत ॥ ५५ ॥ किमयं ह्यश्विनीपुत्रः । किं वा बिमहर्पतेः ।।।
For Private and Personal Use Only