________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
मुहुर्मुहुः || || वाक्यैर्बहुविधैरेवं । यः प्रेमरसालयैः ॥ रुक्मिणीप्रीतितो रुक्मी । बलन देण चरित्र मोदितः || ९ || गोपावेतौ पुरा राम- - गोविंदौ कथितौ जनैः ॥ तयोश्च पुरतो रुक्मी | हारितः त्रियोsहं | १० || स्वापि मे महीपाल - शिशुपालार्पिता मया । यान्यामेव दाद् वान्यां | गृहीता रुक्मिणी च सा ।। ११ ।। विलवदनो रुक्मी | चिंतयन्निति चेतसि ॥ योऽभिमानलकन्यां । न प्रत्युत्तरमप्यदात || १२ || युग्मं || महत्वहानितो दुःखं । जानासीदयं हृदि ॥ मत्वेत्यमुंचतां राम-कृष्णौ तत्रैव रुक्मिणं || १३ || मुक्त्वा जीष्ममपि रामो । द्वारिकाभिमुखं रथं ॥ मुकुंदर क्मिणीराज - बोनं शीघ्रमवादयत् ॥ १४ ॥ प्रत्यूहव्यूह योगेऽपि । रुक्मिणी कन्यकासितः ॥ नाते रामगोविंदा-वात्मनोश्च कृतार्थतां ॥ १९ ॥ विविक्रमपतिप्राप्त्या । रुक्मिण्यपि च चेतसि ।। धन्यंमन्या समस्तासु । कांतासु च मुमोद सा ।। १६ ।। रामोऽवादीदिदं सर्वे । भाग्यतस्तव माधव ॥ माधवोऽप्यवदातः । प्रासादोऽयं तवैव च ।। १७ ।। प्रशंसा मिति कुर्वाणौ । परस्परं सहोदरौ ॥ कौतुकं पथि पश्यंतौ । प्राप्तौ रैवतकाचलं ॥ १८ ॥ दृष्टचरमालोक्य । प्रोत्तुंगं तं शिलोच्चयं ॥ रु क्मिणी पुंरीकाक्षं । विनयेन व्यजिज्ञपत || १७ || स्वामिन्नयं गिरिस्तुंगः । किमाह्वयः प्रवर्तते ॥
For Private and Personal Use Only