________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न। स्वरूपमस्य कीददं । विस्तारः कीदृशस्तथा ॥ २० ॥ दामोदरो जगौ देवी-मस्ति खेतकानिधः चमि ॥ निर्जराणामने केषां । क्रीडास्थानमयं गिरिः ॥ २१ ॥ विमलाचलतीर्थस्य । द्वितीयं श्रृंगमस्त्यदः
शतयोजनविस्तार-समन्वितशिलोच्चयः ॥ ॥ स्वरूपमुकायंताजे-रीहगाकार्य रुक्मिणी ॥
यत्र यातां करिष्यामि । कल्पमानेत्यमूमुदत् ।। २३ ॥ नुवनानंदनं तस्य । वनं नंदनसनिनं ॥ व | हुजातितरुवात-फलपुष्पलतायुतं ।। २४ ।। चंडादिभिः शुने लगे । तत्र पवित्रकानने ॥ रामेण | रुक्मिणीहयोः । कारितं पाणिपीमनं ॥ २५ ॥ जातं तदादितस्तस्य । महत्त्वं निखिले वने । कस्य कस्य दितौ स्यान्न । महत्त्वं महताश्रितेः ॥ २६ ॥ क्रीडां कर्तुं वने तत्र । रुक्मिणीरमणीयुतौ ॥ कालं कियंतमानंदा-द्रामत्रिविक्रमौ स्थितौ ।। २७ ॥ कृष्णेन बलभद्रोऽपि । बलदेवेन माधवः ॥ रुक्मिणी विषणुनर्ता च । कुटुंब सर्वमप्यवेत् ॥ २७ ॥ वनेऽपि वसतां तेषा-मरति प्यजायत ।। प्रत्युतानंदसंदोह-प्राउ वोऽभवद् भृशं ॥ २७ ॥ रुक्मिणीवलनद्राभ्या-मनेकतां विजानता ॥ स्थितं तत्र मुकुंदेना-मंदसमदसंपदा ॥ ३० ॥ दाखत्यां तदा लोकैः । शुश्रुवे स्वजनैरपि ॥ न. हाह्य रुक्मिणी जित्वा । शत्रु च हरिरागमत् ॥ ३१ ॥ तोरणैश्चंदनांभोनि–नानाकुसुमकेतुन्निः ।।
For Private and Personal Use Only