________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न निनारेने । मुनिर्हि धर्मदेशकः ॥ ४० ॥ धर्मोपदेशमाकर्ण्य । संसारब्रमनाशिनं ॥ नन्नान्यामपि
विप्रान्या-मपृच्च्यत तपोधनः ।। ४१ ॥ प्रभो ह्यत्रोपविष्टौ स्तः । शुनीचांडालकाविमौ ॥ अनयो. श्वावयोर्मोहे । को हेतुकः प्रवर्तते ।। १२ कालत्रयस्वरूपस्य । वेत्ता नेत्ता भवं मुनिः ।। नवांत. रमन्नाषिष्ट । विप्रयोरुत्नयोरपि ॥ ३ ॥ शालिग्रामे पुरावता-मेतो ब्राह्मणवंशजौ ॥ श्राख्यया सोमदेवोऽन-दमिला च तदंगना !! 18 ॥ नभयोरपि दंपत्यो-रिभ्ययोः स्नेहपूर्णयोः ॥ षट्कमासक्तयोः पुत्रौ । तयोरभवतं युवां ॥ ४५ ॥ युवयोः प्रश्रमस्याख्या-मिऋतिरभवत्परा ॥ वायुन. तिदितीयस्य । पितृन्यां प्रविनिर्मिता ।। ४६ ॥ पितरौ तु प्रभूतेन । मिथ्यात्वेन विमोहितौ ।। भृशं बनवतुर्नित्यं । जैनधर्मपराङ्मुखौ ॥ ४ ॥ वेदान्यासकरौ नित्यं । शौचधर्म च विव्रती ।। तर्पणश्राम्होमादि-निजकर्तव्यतत्परौ ।। ४७ ॥ युवयोः कष्टसंयोगा-दादृतजैनधर्मको । जुक्तवांतपरमाना-विव वाताहतोदितौ ।। Hए । त्रिनिर्विशेषकं ॥ पाहतश्रेयसो वांत्या । तस्यैव च जुगु. प्सया ॥ युवयोः पितरौ मृत्वा । प्रथमे नरके गतौ ।। १० ।। ये निंदामपरस्यापि ! जुगुप्सां वा प्रकु. वते ॥ ते यांति नरकं घोर-मसंख्यदुःखदायकं ॥ २१ ॥ विशेषाज्जिनधर्मस्य । जैनवाक्यरतस्य च
For Private and Personal Use Only