________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्नः ॥ ये नराः कुर्वते निंदां । भवेत्तेषामधोगतिः ॥ ५ ॥ चैत्वायुनरके तत्र । पंचपट्यप्रमाणकं ॥
अयोध्यायां समुत्पन्नौ । शुनीचांमालकाविमौ ।। ५३ ।। शुनी या वर्तते सा तु । जननी युवयोर. | तु ॥ श्तो जवे तृतीयस्मिं-श्वांमालो जनकः पुनः ॥ १४ ॥ पूर्वजन्माभिसंबंधा-देतयोर्युक्योरपि।। २६० | स्नेहः प्रजायते प्रायः । स्नेहो हि पूर्वजन्मजः ॥ ५५ ॥ जैनधर्म समाराध्य । युवां ततो दिवं गतौ
॥ स्वर्गाच्च्युत्वा च संजातौ । श्रेष्टिपुत्रावुनावपि ॥ ५६ ॥ तीव्रमिथ्यात्वसम्यक्त्व-फलं समुपलान्य ते ॥ भवे तत्रैव वान्यत्र । दुःखसौख्यनिबंधनं ।।१७।। पूर्वजन्मस्वरूपं च । निजपित्रोनिशम्य च ॥ जातौ संवेगसंपूर्णा-वुभावपि सहोदरौ ॥ २० ॥ नवेयुरुत्तमाः पुत्रा । ये धर्ममतिघारिणः ॥ स्व. कीयौ पितरौ धर्मे । ते स्थापयति नक्तये ॥ २० ॥
विचार्येति कृतार्थत्वं । संपादयितुमात्मनोः ।। दापयामासतुर्धर्म । तौ पित्रोः साधुसन्निधौ ॥ । ६० ।। पूर्वजन्मतनूजान्यां । वाचंयमसमीपतः ॥ पाहतो दापितो धर्म-श्वांडालेन धृतो मुदा ॥ | || ६१ ॥ श्वपचेन यथाधारि । जैनधर्मः सुखावहः ॥ जगृहे सारमेय्यापि । धर्मस्तेन समं तथा ॥ । ॥ ६ ॥ कथं गतिः कथं जातिः । कथं योनिः कथं जनिः ॥ ब्रमद्भिः संसृतौ जीवै-विस्मयस्था
For Private and Personal Use Only