________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न एर्य । कृष्णोऽवादीदमर्षतः । वराकोऽयं कियन्मात्रः । शिशुपालः पुरस्तव ॥ ६१ ॥ परमेनं दुरात्मा चरिश नं । मुधाभिमानमालिनं ॥ अहमेव च जेष्याम्या-रोप्य स्पंदन एव तां ॥६॥ संस्थाप्य रुक्मि
णीं कांतां । शतांग एव वेगतः ॥ योधुं वीराधिवीरौ तौ । सत्वमालंब्य निर्गतौ ।। ६३ ।। प्रचचाल बली विषणुः । शिशुपालेशसन्मुख ॥ संकर्षणोऽप्यमर्षेणो-द्दिश्यापि निखिला चमूं ॥ ६४ ॥ एकाकिनं समायांतं । समालोक्य त्रिविक्रमं ॥ दर्शनादुल्लसद्वैरः । शिशुपालः समुचितः ।। ६५ ॥ युद्धं दृष्ट्वा तदा घोरं । मुकुंदशिशुपालयोः ॥ सैनिका अपरे क्षुब्धा । नष्ट्वा दूरं स्थितास्तदा ॥ ६६ ।। कंठीवस्य गोविंदे । हिपस्य शिशुपालके ॥ समालोक्योजयोयुठं । कल्पनां चक्रिरे जनाः ॥६॥
अपरां श्वापदाकारां । वाहिनीं बलिनीमपि ॥ चिंतयन्नात्मनः सिंह-साम्यं च युयुधे बलः ॥१०॥ दवेमयेव च हुंकार-वाचयैव तदीयया ॥ प्रणष्टाः सर्वतः केचि-सुन्नटाः कातरा श्व ॥ ६ ॥ खोन खंडिताः केचित् । केचिद्राणेन मर्दिताः ॥ अर्दितास्त्वर्धचंण । मर्दिता मुद्रेण च ॥४०॥ श्रोत्राभ्यां रहिताः केचि-केचिच्चकृर्विना कृताः ॥ केचिन्नक्रविहीनाश्च । केचिदुनिन्नमस्तकाः ।। ॥ १ ॥ स्वीयेष्टदेवतां केचित् । केचित स्मारंति मातरं । केचिच जनक केचि-वंदंति करुण
For Private and Personal Use Only