________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न स्वरं ॥ १५ ॥ उष्टेनैकाकिनानेन । व्यापादिता वयं यदि ॥ पुनयुट्यामहे केचि-काटपंतीति परही स्परं ॥ १३ ॥ गोधिकापुनवदीरा । निर्जीवा अपि केचन ॥ पाणीन् प्रकंपयंति स्वान् । विविधायु
धसंयुतान् ॥ १४ ॥ सर्वस्यामपि वाहिन्यां । समीदय दोनमुत्कटं ॥ क्रोधेन धावितो रुक्मी। ह. १३७
कारयन् स्वसेवकान् ॥ ७५ ।। याकर्ण धनुराकृष्य । बलेनागत्य रुक्मिणा | मुमुचे निशितो बाणो । राममारणहेतवे ॥ १६ ॥ यस्य पुण्यबलं तस्य । कस्यापि न परानवः ॥ शरेणेति तदीयेन । विनो नाकारि तत्तनौ ॥ 9 ॥ पर्वेशस्यापि वंशस्यो–घर्षणेऽमिर्यथैधते ॥ मुशलिरुक्मिणोर्यु । क्रोधश्चंऽस्तथैवत ॥ ७० ॥ अतीववर्धमानेन । प्रकोपचित्रनानुना ।। ज्वालयामासतुः सैन्य-वनं तौ दावसन्निनौ । ए॥ तयोलियतोस्तत्तु । यावत्कालोऽभवन्महान् ॥ तावपुषाहिपाशाह । शरं संकर्षणोऽमुचत् ॥ ७० ॥ पदापातकरेणापि । जनकेन समन्वितः ॥ तेन संवेष्टितो रुक्मिकुमारो बलवानपि ॥ १ ॥ यदा संवेष्टितो तेन । कुमारजनको दृढं ॥ तदारोप्य रथे तौ तु । रुक्मिण्यै प्रददे बलः ॥ २ ॥ दत्वा रामोऽब्रवी । बंधुताताविमौ तव ॥ अथैतयोर्मुखान्मोहान्मदिकोड्डायनं क्रियाः ॥ ३ ॥ कृष्णोऽपि शिशुपालेन । बलिनापि समं तथा ॥ चक्रे नानायुधैर्यु.
For Private and Personal Use Only