________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राम्न ं । यथा दोभोऽभवदवि ॥ ८४ ॥ क्रियमाणं रणं रौड - मुनान्यामपि कोपतः ॥ दर्श दर्शननर्तोच्चै —र्नारदो व्योमसंस्थितः ॥ ८९ ॥ विरमेनाप्यथो यावत । संग्रामादेक एकतः ॥ तावद्वाणः चरित्रं क्षुरप्राख्यो । मुमुचे नरकद्दिषा ॥ ८६ ॥ शिशुपालशिरः श्मश्रु - केशान्निखिलानपि ॥ व्यादाय १३८ | तेन गोविंद - जयश्री द्विगुणी कृता ॥ ८७ ॥ केशयानेन नो याताः । कुंतला एव केवलं । किंतु याता रिपोः शौर्य - चैतन्यकांतयोऽखिलाः || ८ || देहाचौर्यादिकं नष्ट - मेतस्य यदि ननुजः ॥ तदा किं मारयाम्येनं । निर्वार्ये गतचेतनं ॥ ८ ॥ इति संचिंत्य गोविंदो । विछायं च दिवेंदुवत || विमुच्य शिशुपालेशं । जीवंतं कृपयाचलत ॥ ० ॥ भवेद् धापि नृष्टि - बलोऽपि वसुधाध वः ॥ नूनं पुण्यदाये सोऽप्य - धिकपुण्येन जीयते ॥ ५१ ॥ एकाकिनापि कृष्णेन । प्रनृतपुण्यधारिणा । शिशुपालो बलिष्टोऽपि । हेलयैव जितस्ततः ॥ ९३ ॥ कातराणां च वीराणां । राजिनां वाजिनां पुनः ॥ कबंधैर्दतिनां दंतैः । पूरिता रणरत || ४ || तीर्थकराः क्षमाशूरा | दानशूराः सितोदराः ॥ वासुदेवा रणे शूराः । साधवश्च तपोधनाः || ४ || रौडमेवं रणं कृत्वा । दत्वा चारिकदंबकं ॥ इति सत्यापयन् कृष्णो । बलगर्व न चाकरोत् ॥ ८६ ॥ युग्मं ॥ ततो द्यावपि गोविंद
1
For Private and Personal Use Only