________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६५
प्रद्युम्न मीयतुः ॥ ४ ॥ परिपूर्णेन कालेन । हावप्यसृत सा सुतौ ।। तेजःपुंजेन संयुक्तौ । मातमशशिनाः | चम्ति विव ।। ५ ॥ पितृन्यां विहितौ नाना । तो च द्वौ मधुकैटन्नौ ।। वर्धमानावतां तौ । बलदेवाच्यु.
ताविव ॥ ६॥ यौवने नृपकन्यान्यां । धन्यान्यां खलु संमदात् ॥ पितृन्यां कारितं पाणि-पीमनं सुतयोस्तयोः ॥ ७ ॥ अन्येरुद्यदुद्योत-कलावंतावियोध्धुरौ । चातुर्यवौ तौ वीदय । हृष्टो वप्ता व्यचिंतयत् ॥ ७ ॥ विनीतास्तनया चार्या । रूपवत्यो गुणान्विताः ॥ बांधवाः स्नेहला भृत्याः । कार्यनिर्मितितत्पराः ॥ ५॥ मनुष्येषत्तमा जातिः । शुद्धं कुलं कला वसः ॥ प्रोत्तुंगा हस्तिनश्चा श्वा । गेहे द्रव्यमनर्गलं ॥ १० ॥ संसारेऽत्र पदार्था ये । भवेयुः सुखकारिणः ॥ ते सर्वेऽपि मया तब्धाः । पूर्वपुण्यप्रजावतः ॥ ११ ॥ ततोऽहं सुकृतं कुर्या । तथा पापदायंकरं ।। यथा प्रजागते मो. द-स्तेन पुण्येन शाश्वतः ॥ १५ ॥ विचार्यति नृपो राज्यं । समर्प्य मधुनंदने ॥ कैटने यौवराज्यं च । प्रावाजीद्गुरुसन्निधौ ॥ १३ ॥ प्राज्या राजात्मजास्तेन । साध प्रवजिता मुदा ॥ स्त्रीणामे. कसहस्रं च । साधयितुं शिवास्पदं ।। १४ ॥ यो यत्साधयितुं प्रायः । प्रयत्नं कुरुते पुमान् ।। साधयत्येव तत्कार्य । तेनेति सूक्तिराददे ।। १५ ।। पालनेन महाराज-नीत्यास्तान्यां निरंतरं ॥ विस्मा
For Private and Personal Use Only