________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न स्नेहलया दृष्ट्या । निरीदास्व नरायण ॥ ए ॥ यावन्मुंचसि शोकं न । त्रिखम्भरताधिप ।। तान वन्ममापि दत्तः स । तव दुःखेन दुखिनः ॥ एU ॥ यतसे जातमात्रस्य । त्वं सूनोः शुछिनिर्मि
तौ ॥ तथाहमपि गोविंद । यया शुधिनविष्यति ।। ४०० ॥ मातुः पितुश्च पुत्राणां । बांधवानां च १५५
योषितां ॥ सर्वसंगपरित्यागी। कमपि स्मरतीह न ॥ १॥ युपदेशदानेन । नारदप्रतिबोधितः ॥ शोकान्यवर्ततोपें । इंडैश्वर्यविऋषितः ॥ २॥ मुनिनारदवाक्येन । त्यक्त्वा शोकं जनार्दनः ।। न स्मरन्नपि तं चित्ते । व्यवहारमपालयत ॥ ३ ॥ तदा च पुमरीकादो । नारदर्षिमभाषत ॥ अहं तु भवतो वाक्ये । स्थितोऽस्मि सर्वदा मुने ॥ ४॥ किंतु त्वया पटे यस्या । रूपमालेख्य दर्शितं ॥ पुत्रीत्वेन प्रपन्नाया । या च मत्प्राणवल्सना ॥ ५॥ साधिकान्नवमासांश्च । कुदावूढो यया सुतः ।। गत्वा तस्या गृहे पुत्र-दुःखिनी तां प्रबोधय ॥ ६ ॥ नारदोऽपि हरेर्वाचं । प्रमाणीकृत्य सत्वरं ।। जगाम रुक्मिणीगेहं । वाचंयमशिरोमणिः ॥ ७॥ आगळतं समालोक्य । रुक्मिणी नारदं मुनि ॥ विनयात्सहसोबाय । तस्यासनमथार्पयत् ॥ ७॥ अहो पुत्रवियोगेऽपी-यं विनयं न मुंचति॥ यहा महानुजावा या । सा समा सुखदुःखयोः ॥ ५ ॥ नारदश्चिंतयनिबं । रुक्मिणी वीदय दुःखि
For Private and Personal Use Only