________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न मर्चित्वा जगौ साशु । रुक्मिण्यागमभीतितः ॥ ६ ॥ दुर्लनं पुण्यहीनानां । देवतादर्शनं जुधि ।
| देवतादर्शनं प्रायः । पुण्येनैव प्रजायते ॥ एy ॥ यद्यद्य विद्यते प्रोद्य-द्योग्यं भाग्यं ममामलं ॥
तदा ते दर्शनं जातं । देवि लोचनगोचरे । एज् ॥ पूजयित्वा स्मितांनोजै-स्तस्याः पादौ प्रण| म्य च ॥ स्तुवती सत्यनामावि । संयोज्योचे करयं ॥ एए ॥ दर्शनं देवदेव्योश्च । मुधा स्यान्न
कदाचन ॥ ततः प्रसद्य देवि त्वं । मे प्रसन्नं हरिं कुरु ॥ ४०० ॥ स्वामिन्या वचनं सर्व । मानये. किंकरः पुमान ॥ त्वं विधेहि तथा नाथो । यथा मे कुरुते वचः ॥ १ ॥ रुक्मिण्या नपरि स्नेहरक्तत्वेन करोति न ॥ मय्येव स्नेहमासक्त्या । कुर्यादेहि तथा वरं ॥२॥ तं रुक्मिण्यामनासक्तं । विरक्तं भक्तवर्जितं ।। मय्येव रक्तमासक्तं । भक्तपानकरं कुरु ॥ ३ ॥ मंत्रेण यंत्रितो मत्तो । यथा याति न कुत्रचित ॥ मत्प्रेमरसमंत्रेण । वदं कुरुष्व केशवं ॥ ४ ॥ देहि देहि वरं मात–दैवि स. त्वरमर्तिनित ॥ रुक्मिणी च सपनी मे । पश्चात्समागमिष्यति ॥ ५ ॥ इत्युदित्वा मुकुंदस्य । वशीकरणवांछया । रुक्मिण्यधिकसौजाग्यं । याचितुं साबुद् वि ॥ ६ ॥ नक्तवेत्यतीवचाटूनि । व. | चनानि पुनः पुनः ॥ सत्यनामाबुग्द्याव-मुक्मिणीपादपंकजे ।। ७ ।। गुटममध्यान्मुकुंदस्तु । ता. ।
For Private and Personal Use Only