Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/016077/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Gorle // Namo'tyu NaM samaNassa bhagavao mahAvIrasla || zreSThi- devacandralAlabhAI - jainapustakoddhAre granthAGgaH 125 / / AgamoddhAraka - AcAryazrI Ananda sAgara sUrisaGkalita: alpaparicitasaiddhAntikazabdakoSaH / caturthI vibhAgaH [ 'pha'taH 'va'paryantaH ] sammAdakau - AgamoddhArakopasampadAprApta zizuH paM. kaMcanasAgaraH paM. prabodhasAgaraziSya - munipramodasAgaratha / - prakAzakaH-suratavAstavya-zreSThi- devacandra lAlabhAI - jenapustakoddhArakozasya kAryavAhaka :-cokasI motIcanda maganabhAI / vIrAbdaH 2500 / vaikramA'bdaH 2030 / zAkAbdaH 1896 / khristAbdaH 1974 | niSkrayaH-rUpyanavakam / [ pratayaH 500 prathamaM saMskaraNam ] Page #2 -------------------------------------------------------------------------- ________________ // Namo'tthu NaM samaNassa bhagavao mahAvIrassa // zreSThi-devacandralAlabhAI-jainapustakoddhAre granthAGkaH 125 AgamoddhAraka-AcAryazrIAnandasAgarasarisaGkalitaH alpaparicitasaiddhAntikazabdakoSaH / caturtho vibhAgaH ('pha'taH 'va'paryantaH ) sampAdako-AgamoddhArakopasampadAprApta-zizuH paM0 kaMcanasAgaraH paM0 prabodhasAgaraziSya-munipramodasAgarazca / prakAzakaH-suratavAstavya-zreSThi-devacandralAlabhAI-jainapustakobArakozasya kAryavAhakaH-cokasI motIcanda maganabhAI / Wan vIrAbdaH 2500 / prathamaM saMskaraNam ] vaikramA'bdaH 2030 / zAkAbdaH 1866 / khristAbdaH 1674 niSkrayaH-rUpyanavakam / [pratayaH 500 Page #3 -------------------------------------------------------------------------- ________________ idaM pustakaM sUryapure zreSThi--devacandralAlabhAI jainapustakoddhArasaMsthAyA kAryavAhaka __ motIcanda maganabhAI cokasI ityanena jainendra mudraNAlaye lalitapure paM0 parameSThidAsa jaina nyAyatIrtha dvArA mudrApitam / mAtA asya punarmudraNAdyAH sarve'dhikArA etadbhANDAgArakAryavAhakairAyattIkRtAH / The Board of Trustees : Shri Nemchod Gulabchand Devchand Javeri Talakcband Motichand Retanchaod Sakerachand Amichand Zaverchand Keshrichand Hirachand Choksi Moticband Maganbhai Hon. Managing Trustee. saMsthAnuM TrasTImaMDala:zrI nemacaMda gulAbacaMda devacanda jhaverI ,, talakacaMda motIcaMda , ratanacaMda sAkeracaMda , amIcaMda jhaveracaMda , kezarIcaMda hIrAcaMda ,, motIcaMda maganabhAI cokasI menejiMga TrasTI Page #4 -------------------------------------------------------------------------- ________________ XXXXXXX XXXXXXX XXXXXXXXXXXXXXXXXXXXXXXXXXXXX Sheth Devchand Lalbhai Pustakoddhar Fund Series No 125 Shree Alpaparichit Saidhantik Shabda-Kosh - Author - Agmoddharak Acharya Shree Anandsagarsurishwarji FORTH PART - Editor: Agmoddharak Shree Anandsagarsurishwar ji's Sisho Panyash Kanchansagar and Muni Pramodsagar Collected -- SHREE GUNSAGARJI SHREE ANANDS AGARSURISHVARJI'S ANTEWASI First Edition Copies 500 Managing Trustee For SHETH DEVCHAND LALBHAI JAIN PUSTAKODDAR FUND - Publisher - Motichand Maganbhai Choksi SURAT. Price Rs. 9-00 { Vikram Samvat 2030 Christation Era 1974 Page #5 -------------------------------------------------------------------------- ________________ * prakAzakIya jaNAvatAM amone Ananda thAya che ke amAro A zrI seTha de0 lA jaina saMsthAnA sthApaka AgamoddhAraka zrI che. te A amArI saMsthA jaina dharmanA aneka granthonuM prakAzana kare che. temAM zrI - alpaparicita saiddhAntikazabdakosa ke je teozrInI saMkalanA che. tenA prathama bhAgane amArI saMsthAnA kramAMka 101 mAM, bIjA bhAgane naM0 115 ane bhAga trIjA ne naM0 116 tarIke pragaTa kara cukI che. ane atyAre A tenA cauthA bhAgane naM0 125 mA tarIke pragaTa kare che. te AnaMdanI bAta che. jo ke cAra bhAgamA koSa pUrNa karavo hato paNa have pAMcamA bhAgamAM pUrNa karI zakazu A bhAgamA 'pha' thI 'va' sudhinA zabdono samAveza karyo che. amArA nivedananI keTaloka vAto pUrvenA bhAgomA ApI che. ne have pAMcamA bhAgamAM vizeSa bAta Apazu . saMpAdaka vaktavya paNa AmAM ApavAmAM Avyu nathI, te paNa pAMcamA antya bhAgamAM Avaze.. prastAvanA paNa pA~camAM bhAgamAM Avaze. AgamoddhArakanA to RNathI mukti thavAya tema nathIja. saMpAdaka AgamoddhAraka upasaMpadA prApta zizu paM kaMcanasAgarajI ma0 temaja temanA sahasaMpAdaka muni pramodasAgarajI che. temanA paNa saMpAdana karavA badala RNa chIe. Anu zuddhipatraka paM0 zrIprabodhasAgarajI ma. karI ApyuM te badala teo zrIno ame AbhAra mAnIe chIe. jainendrapresanA mAlIka paMDita parameSThidAse prInTIga karI ApavA badala temano paNa AbhAra mAnIe chIe. zuddhipatraka Apelu che teno upayoga karavA vAcakavRndane vinaMtI karIe chIe. granthamAM jANe ajANe thayelI bhulane vAcakavR dAdi daragujara karaze eja abhyarthanA. amArA prayAsane saphala karazo evi AzA asthAne nathI. vi0 saM0 2030 akSayatRtIyA tA0 25-4-74 ze0 de0 lA 0 jai0 nA TraSTImaMDala vatI motIcanda maganabhAI cokasI Page #6 -------------------------------------------------------------------------- ________________ * OM aham * Namo'tthu NaM samaNassa bhagavao mahAvIrassa / zreSTi-devacandralAlabhAI-jaina-pustakoddhAre-granyAGkaH-126 AgamoddhAraka-AcAryazrIAnandasAgarasUrisaGkalitaHalpaparicitasaiddhAntikazabdakoSaH caturtho-vibhAgaH phakAraH 121 a / phaMdai-spandate-kiJciJcalati / bhaga0 183 / phaDDagaphaDDagaM-spardhakaspardhakam / Ava0 293 / phaMdiA-spanditA-vyApAritA / jaM0 pra. 101 / / | phaDDaya-phaDakaM laghutaro gacchadeza eva gaNAvacchedakAdhiSThitaH / phaMdiya-sphandita:-vyApAritaH / jIvA0 266 / aupa0 45 / spardhaka:-samUhavizeSaH / vi0 cU0 pra0 phaMdutitA |nik cU0pra0 128 A / / 266 / phaMdeti-spandate / jJAtA. 67 / phaDDayaphaDDu-phaDakaphaDakaH / ogha 0 63 / phaMseja-utpAdayiSyati / piNDa 0 145 / phaDDA-avadhijJAnanirgamadvArANi, gavAkSajAlAdivyavahitapra. phagu-ajitanAthajinasya prathamA sAdhvI / sama0 152 / dIpaprabhAphaDakAnIva vA phaDakAni / Ava0 43 / apapharaguNa-phAlguna:-mAsavizeSaH / jJAtA0 124 / varakAdijAlakAntarasthapradIpaprabhAnirgamasthAnAnIvA'vadhiphagguNI-gAthApaterbhAryA / upA0 53 / phAlgunI-uttara jJAnAvaraNakSayopazamajanyAnyavadhijJAnanirgamasthAnAniha pha. phAlgunI / jaM. pra. 508 / sUrya. 114 / DukAnyucyante / vize0 363 / phagguNIo-phAlgunyaH-uttaraphAlgunIparyantAni / sUrya0 phaNaga-phaNaka:-kakRtakaH / utta0 463 / 114 / ThANA0 77 / / phaNasa-panasaH / prajJA0 364 / panasa:-phalavizeSaH / phaggurakkhia-phalgurakSitaH-ArakSitAnujaH / Ava: prajJA0 328 / vRkSavizeSaH / bhaga0 803 / 266 / phaNA-da: / jIvA0 36 / phAgura kkhita-phalgurakSitaH-gacchapradhAnaH / Ava0 phaNijjae-harita vizeSaH / prajJA0 33 / 308 / phalgurakSitaH / utta. 173 / phaNisa-panasaH-vRkSavizeSaH / prajJA0 32 / phggurkkhiy-phlgurkssit:-aaryrkssitbhraataa| utta0 96 / phaNiha-kaGkatakaH 'kAMsako'ti loke / anu0 24 / kezaphaTTA-mailA / ni0 cU0 pra0 210 ma / saMyamanAtha kaGkatakam / sUtra. 117 / phaDA-phaNA / de0 / phaNejA bhaga0 802 / phaDADova-phaTATopa:-phaNAsaMrambhaH / jJAtA0 162 / pharala-dApakANa: / prazna0 25 / sphaTATopa:-phaNADambaraH / upA0 25 / pharittu-apharidhyat (?) / u0 mA0 gA0 106 / phaDDagapaIe-mulAnyapallIpatayaH spaddhaMkapatayaH / bR0 dvi0 pharihodae-parikhAyA:-khAtavalayasyodakaM parikhodakam / ( alpa0 95) (753) Page #7 -------------------------------------------------------------------------- ________________ pharUsa ] AcAryazrIAnandasAgarasUrisaGkalita: [phalavAsA - D jJAtA0 177 / phalakasaMpuTa-dviphalake-ekatrakRte / vya0 dvi0 213 / pharasa-karma saMzleSAbhAvAnirgamatvAdalpasattvaduranuSTheyasvAdvA phalakasaMstAraka-zayyAsaMstArake prathamo bhedaH / vya0 dvi0 karkazamantaprAntAhAropabhogADhA paruSa:-saMyamaH / sUtroM 284 a| 250 / paruSa:-krodhanaH / utta0 50 / kumbhakAro / phalaga-phalaka-campakapaTTAdi / utta0 434 | phalakani0 cU0 pra0 356 A / jaM puNa hiMsagaM mammaghaTTaNaM caMpakapadraH / vya0 pra0 194 / phalaka-AsanavizeSaH / ca taM pharusaM / ni0 cU0 pra0 266 b.| ni0 cU0 Ava0 654 / prajJA0606 / phalaka-sampuTakaphalaka pra0 277 a / neha rahiyaM NippivAsaM / ni0 cU0 | kheTakaM vA avaSTambha vA dyUtopakaraNaM vA / jaM0 pra0 264 / pra0 277 A / paruSa-marmodghATanaparam / AcA0 / phalaka-avaSTambhanaphalakam / bhaga0 136 / avaSTambhArtham / 388 / paruSaM-kaThoram / bhaga0 231 / paruSaM-re muNDa ? | jJAtA0 109 / phalakam / AcA0 344 / Ava0 ityAdikam / prazna0 160 / paruSaM-snehAnanugatam / 441 / avaSTambhaphalakam / ThANA0 312 / pratalamAyaaupa0 42 / paruSaM-azrAvyabhASam / prazna0 119 / tam / ThANA0 466 / phalahakaH / AcA0 372 / kumbhakAraH / bR0 dviH 174 A / pruss:-kumbhkaarH| mahallaM / daza0 cU0 80 / / bR0 pra0 161 a| phalagasariyA-phalakavInitaH / Ava0 239 / pharasaga-kumbhakAraH / vize0 140 / kuNbhkaaro| ni0 | phalagasenjA-phalakazayyA pratalAyataviSkambhavat kASTharUpA cU0 pra0 36 a / zayyA / bhaga0 101 / pharusaya-paruSatAM-karkazatAM pIDAkAritAm / aacaa0155|| phalagA-phalakAni-padmavaravedikAGgabhUtAni / jaM0 pra0 pharusavayaNa-paruSaM-dRSTazakSetyAdivacanam / ThANA0 370 / / 23 / caMpagapaTTAdI / ni0 cU0 pra0 62 A / pharusasAlA-kumbhakArazAlA / bR0 dvi0 271 aa| phalagAvayadI-hanyamAno'pi sa bAhyAbhyantaratayA tapaH pharusA-paruSA-niSThurA bhAvasneharahitA / daza0 215 / / parISahopasargaH phalakavadavatiSThate na kAtarI bhavati / NehavajjiyA / daza0 cU0 108 / AcA0 258 / takSyamANo'pi durvacanavAsyAdibhiH pharasAsI-paruSAzinaH-lakSAzinaH rUkSAzitayA ca prakRti- kaSAyAbhAvatayA phalakavadavatiSThate tacchI lazceti phalakAkrodhanAH / AcA0 311 / vasthAyI, vAsIcandanakalpaH / AcA0 284 / phala-arthakriyAvAptiH / AcA0 167 / karmabandhaH / / phalaguNa-siddhiH / AcA0 86 / sUtra0 174 / mahimA / utta. 147 / kSuram / phalata-phalakAdiH / niraya0 18 / bhAva0 783 / AmraphalAdi / jJAtA0 52 / muSTi- phala patta-phala prApta-phalaM dAtumabhimukhIbhUtaH / prajJA0 prhaarH| utta0 364 / yogabhAvitena maatulinggaadinaa| 456 / sama0 12 / bilvAdi / utta0 364 / phalaM-kiyA- phalabeTiyA-trIndriyajantuvizeSaH / jIvA0 32 / 'nantaramAvi svaryAdikam / Ava0 377 / phalaM-bANA- phalabhoyaNa-phalaM-trapuSyAdi tasya bhojanam / ThANA. prabhAgaH / bhaga0 229 / 460 / bhaga0 467 / phalaka-zayanabhedaH / mAvaraNavizeSaH / AcA0 60 / phalamaMthU-phalamanthuH badaracUrNam / daza0 186 / aSTApadacUtabhedaH / ja0 pra0 137 / Ava0 88 / phalaya-phalakaM-trisopAnAGgabhUtam / jIvA0 198 / phalakaM dArumayam / jaM0 pra0 205 / sphurakam / jJAtA. avaSTambhanadyUtAdinimittam / prazna0 8 / phalaka-sampuTa239 / phanakaM yatra likhitvA paThanam / paDikA / | phalaka, kheTakaM, avaSTambhanaM dyUtopakaraNaM vA / aupa0 66 / bR0 dvi0 253 aa| phalaka-kheTakam / jaM0 pra0 205 / phalakapIThopAdAnaM 1 utta0 40 / phalavAsA-phalavarSa:-phalavarSaNam / bhg0164| (754) Page #8 -------------------------------------------------------------------------- ________________ phalavittivisesa ] alpaparicitasaiddhAntikazabdakoSaH, mA0 4 [phANiyaMgula phlvittivises-phlvRttivishess:-udyvrtnbhedH| jJAtA0 sphaTikamiva sphATika-antaHkaraNam / rAja0 123 / 205 / parighA-argalA gRhadvAre / rAja0 123 / nagaraduvArAdisu phalavivAga-phalamiva vRkSasAdhyamiva vipAka:-karmaNAmudayaH | dAraM / daza0 cU0 85 / agglaa| ni0 cU0 di0 phalavipAkaH / prabha0 15 / 24 a / parigha:-agaMlA / ThANA0 217 / / phalavuTThI-phalavRSTiH / bhaga0 166 / phalihakUDe-sphaTikakUTaM sphaTikaratnamayatvAt / gandhamAdana. phalahaMtara-phalakAntara:-saGghaTitaphalakavivaraH / jJAtA vakSaskAraparvate paJcamaM kUTam / jaM0 pra0 313 / 156 / phalihaggaha-pANigrAhaH / utta0 163 / phalaha-phalakam / Ava0 677 / phalihamala-kAsimallaH / bhRgukacchaharaNyAM dUrIyakUpikA. phalahariya-phalaharitaM-haritaphalam / jIvA0 213 / grAme mallavizeSaH / Ava0 664 / phalahalaka-sAhI-pATakAMzaH / bR0 pra0 264 aa| phaliharayaNa-sphaTikaratnam / bhaga0 172 / phalAhakA- / ogha0 57 / / phalihaDisae- |bhg. 2.3 / phalahiggAha-phalahigrAhaH / ogha0 666 / phalihA-parikhA-adha upari ca samakhAtarUpA / rAja0 phalahI-phalahi:-kasiH / utta0 192 / pANiH / / 3 / parikhA / AcA0 337 / parikhA-argalA / prazna utta0 193 / karpAsaM-mallayuktivizeSaH / Ava0 666 / / 8 / parikhA upari vizAlA adhaH saMkucitA / prajJA0 phalahImala-mallavizeSa : / vya0 dvi0 357 a / 86 / adha upari ca samakhAtarUpA / jJAtA0 2 / phlho| dhya dvi0115 a / / bR0 pra0 164 a / phalAsava-phalAsavaH / prajJA0 364 / phalAsavaH-phala lihikA / Ava0 636 / rasasAraH / jIvA0 351 / phalihI-vamanI / anu0 35 / phlaahaaraa| niraya0 25 / / AcA0 123 / phalia-phalika-praheNakAdi / ThANA0 148 / phalgurakSita-AryarakSitabhrAtA / vize0 1003 / phalie-sphaTikaH / vipA0 16 / phala-phalAjjAtaH phAlaH-sautrikaH / bR0 tR0 201 mA / phalio-pATita:-kSurikAbhirUdhvaM dvidhAkRtaH / utta0 phavvaNaM- yathecchaM bhaktapAnalAbhaH (deshii0)| bR0 dvi0 460 / phaliovaha De-phalikopahRtaM avagRhItAbhidhAnapaJcamapiNDe- phavAma-lapsyAmahe / Ava0 404 / SaNAviSayabhUtam / ThANA0 148 / phADigA-acchA ityarthaH / ni0 cU0 pra0 255 a| phalitaM-yat vyaMjane bhikSorvA nAnAprakAraviracitam / phANaya-gharSaya / piNDa0 135 / vya. dvi0 354 a / phANia-phANitaM-dravaguDaH / daza0 176 / phalitopahataM-pahUte dvitIyo bhedaH / vya0 dvi0 353 maa| phANie-kakkavAdi phANitaM dravaguDavizeSaH / piNDa0 81 / phaliha-sphaTika-antaHkaraNam / sUtra0 336 / jJAtA0 phANiya-udakena dravIkRto guDaH, kvathito'kvathito vA / 106 / parigha-nagaradvArAdisambandhiH / daza0 154 / prAcA0 336 / phANitaviSayam / prajJA0 263 | phANitaargalA gRhadvAre / jJAtA0 106 / sphaTikam / bhaga0 viSayaM-guDapAnakam / piNDa0 168 / phANitaviSayaM 135 / jJAtA. 35 / pRthivIbhedaH / gomedakavizeSaH / karakaba:-dravaguDavizeSaH / pinndd081| dhoviu melitaM / samAcA0 26 / sphaTika:-maNibhedaH / prajJA027 / utta0 ni0 cU0 pra0 224 aa| Adro guDo drAvitagaDo 689 / sphaTikakANDaM-paJcadazaM sphaTikAnAM viziSTo vA / bR0 dvi0 178 a / bhUbhAgaH / jIvA0 86 / argalAdaNDaH / aupa0 18 / ' phANiyaMgula-dra vaguDaH / bhaga0 748 / (755) Page #9 -------------------------------------------------------------------------- ________________ phAla] AcAryazrIAnandasAgarasUrisaGkalitaH | phAsa phAla-sphAla:-pATanam / bR0 dvi0 235 a / dvipaJcA- | phAsAiMti-sparza kurvanti-sparzayanti-sparzanendriyeNAhAra zaspalapramANo lohamayo divyavizeSaH / jJAtA0 138 / pudgalAnAM katibhAgaM sparzantItyarthaH, athavA sparzenA phAlaNaM-sphATanaM-sakRddAraNam / prazna 17 / svAdayanti prAkRtazelyA 'phAsAyaMti'. sparzana vA''dadati phAlA-kuzI / Ava0 397 / lohamayakuzAH / upA0 gRhaNanti upalabhanta iti / bhaga0 26 / phAsidie-sparzendriyam / prajJA0 293 / phAlAvitaM-pATitam / Ava0 826 / phAsidiyavemAyattA / prajJA0 506 / phAlio-phATito jIrNavastravat / utta0 460 / phAsittA-tadanuSThAnataH spRSTvA / utta0 572 / phAlijjai-pATya te / Ava0 634 / phAsiya-spRSTa-pratyAkhyAnagrahaNakAle vidhinA prAptam / phAlitI-pATayatI vidArayatI / daza0 36 / Ava0 851 / spRSTaM-ucite kAle vidhinA pratipannam / phAliyaM-pATitam / piNDa 100 / sphATitam / utta0 prazna0 113 / 180 / Ava0 323 / AcA0 363 / phAsiyA-spRSTA-pratipattikAle vidhinA prAptA / ThANA0 phAliyavaDisae-sphaTikAvataMsakaH-dakSiNasyAmavataMsakaH / / 388 / vizuddhapariNAmapratipattyA / ThANA0 516 / jIvA0 361 / phAsua-viddhatthaM / ni0 cU. pra. 56 A / prAsukaMphAle-lAle ghole yUre-sphATaya lolaya dholaya sthuraya / bojAdirahitam / daza0 178 / mara0 / phAsuga-prAsukadAnAdiviSayaH SaSTha uddezakaH / bhaga0 328 / phAleUNa-sphATayitvA / Ava0 366 / prAsukaM-AdhAkarmAdirahitam / daza0 72 / vavayaM phAleDa-vidArayati / Ava0 217 / jIviyaM / ni0 cUNi pra0 65 aa| prAsukaM-acittaM / phAsa-spRzyata iti sparzaH / prajJA0 473 / sparzagrAha- Ava0 828 / keNa sparzanendriyeNa spRzyate karkazAdirUpaH paricchedyavastu- phAsugacArI-prAsukacAriH / Ava0 198 / gataH sparzo'neneti sparzaH karkazAdirUpo vA / prajJA0 phAsugamudagaM-adhittaM jaM tasehiM rahiyaMti phAsugamudagaM / 566 / sparza:-zItoSNAdiH / aupa0 36 / sparza:- ni0 cU0 pra0 47 aa| viSayaH / AcA030 / sparzaH-duHkhopanipAtaH / AcA0 phAsuya-prAsukaM-nirjIvam / prabha0 127 / pragatA asavaH24 / aspAkSId-Ase vitavAn / utta0 496 |assttaashiitii asumantaH sahajasaMsaktijanmAno yasmAt tat prAsukam / mahAgrahe aSTacatvAriMzattamaH / ThANA0 79 / spRzati- utta0 60 / jJAtA0 106 / prAsuka:-AdhAkarmAdisevate / daza0 265 / sparza:-samparkaH / sUtra. 124 / / rahitaH / AcA0 368 / pragatA asava:-ucchavAsA. phAsai-spRzati-sevate / utta0 251 / dayaH prANA yasmAt sa prAsuka:-nirjIvaH / ThANA0 213 / phAsaittA-spRSTvA anuSThAnataH / utta0 572 / manovA- prAsuka:-svAbhAvikAgantukasatvarahitaH / kAyalakSaNena yogatrikena spRSTvA / utta* 572 / eSaNIyam / 70 pra0 261 a / prAsukaM-nirjIvam / phAsaNA-sparzanA-ISadvyAkhyAdirUpA / daza0 278 / prazna0 155 / asavaH-prANAH pragatA-asavaH-prANAH phAsapariyAragA-sparzAdiparicArakA: sparzAdarevopazAnta- yasmAditi prAsukaM nirjIvam / daza0 64 / prAsukaM pragatAsu vedopatApA bhavantItyabhiprAyaH / ThANA0 100 / nirjIvam / daza0 181 / phAsA-sparzAH parISahopasargarUpAH / sUtra0 207 / sparzA:- phAsuvihAra-prAsukavihAraH / Ava0 216 / jJAtA0 spRzanti-svAni svAnIndriyANi gRhyamANatayeti sparzAH | zabdAdayaH / utta0 226 / sparzapradhAnatvAt sparzAH / phAsei-pratipattikAle vidhinA pratipatteH spRzati / utta0 227 / upA0 15 / ucitakAle vidhinA grahaNAtu / bhaga0 ( 756 ) Page #10 -------------------------------------------------------------------------- ________________ phAsetanvA ] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [ phurai 124 / jJAtA0 73 / spRzati / Ava0 222 / phuTTai-sphuTati / naMdI0 64 / phAsetavA-sparzanIyA-anusarANIyA / ThANA0 92 / phuTTati-sphuTati / ogha0 206 / phAsemi-AsevanAdvAreNa spRzAmi / Ava0 761 / phuTTamANa-avirabhasA''ra phAlanArasphuTaH, vidalam / bhaga0 phiTTati / ogha0 131 / 462 / phiTTa-sphiTitaH / Ava0 214 / phuTTasirA-vikIrNasarojAH / bhaga0 308 / phiDia-sphiTitaH-mArgAd bhraSTaH / ogha0 14 / phuTTA-sphuTitA / Ava0 201 / palAthitAH / ni0 cU0 phiDie-atikrAntaH / ogha 117 / phiDita:-bhraSTaH / pra0 329 aa| ogha0 81 / phuDa-spRSTaM-pratidezApUraNena vyAptam / prajJA0 591 / phiDio-phiDita:-prabhraSTaH / ogha0 20 / sphiTitaH / vyaktam, spaSTam / cyAptiH / bhaga0153 / spRSToAva0 205 / vyAptaH / vize0 218 / spRSTam / ThANA. 385 / phiDita-prabhraSTaH / ogha0 20 / bhraSTo mArgAt / ogha0 sphUTa:-vyaktaH prayatna vihitatvAt / jJAtA. 162 / 14 / spRSTaTa:-vyAptaH / bhaga0 300 / spRSTaH-paribhuktaH / phiDiyA-chuTitA / Ava0 558 / bhaga0 37 / sphuTa:-kAzaH / bhaga0 37 / phipphisa-udaramadhyAvayava vishessH| prabha08 / antrAntarvati- phuDakaraNaM-daMDagovari olavaNaM / ni0 cU0 pra0 232 mAMsavizeSarUpam / sUtra. 125 / philasiyA-skhalitaH / praskhalanam / badvi0 156aa| phuDaNaM-sphuTanaM svata eva dvidhA bhAvagamanam / prabha0 25 / phisagA-phisako-putto / upA0 22 / phuDA-mahoragendrAtikAyasya caturthAanamahiSI / bhaga phITTa-sphiTitaH / Ava0 386 / 505 / ThANA0 204 / spRSTavatI / spRSTatA-sambandhaphIyA-sphitA / utta0 116 / mAtram / bhaga 88 / / phuphayA-sphuliMgAH / taM0 / phuDio-sphuTita:-IzvarAnta rANyatikrAntaH, IzvarebhyaH sarva. phuphu-phusphuka-karISam / jIvA0 65 / saGgatyAgena dUrIbhUto vA / aupa* 27 / phuphuaggisamANe-phumphukAgnisamANaH-karISAgnisamAnaH / phuDittA-sphoTayitvA-vizINaM kRtvA / ThANA0 90 / parimalanamadanadAharUpaH / jIvA0 63 / sphuTaM kRtvA / ThANA0 90 / phuphugA-phuphukA kukulA / daza0 115 / phuDiyacchavi-raphuTitacchavi:-vipAdikAvicikAdibhiviphuphuma-murmuraH bhasmamizritAgnikaNarUpaH / prajJA0 29 / / kRtatvak / prazna 41 / phuphukA-karISAgniH / 60 pra0 314 aa| phuDiyA-sphuTatA-rAjizatasakulA / jIvA0 114 / phukkiya-vRthA / Ava0 617 / / sphuTitA-jarjarA, rAjarahitaH / jIvA0 272 / phaggaphaggAo-parasparAsambaddha romikaH vikIrNavikIrNaro- phuNNAe- / ni0 cU0 pra0 7 a / mikaH / upA0 21 / phupphuyAyaMta-phUkhurvantaH / jJAtA0 133 / phuta-sphuTanta:-vighaTamAnAH / jJAtA. 156 / phupphusa-udarAntavayaMntravizeSarUpam / sUtra0 125 / Ava0 phuTTa-sphuTitakezasaJcayatvena vikIrNa kezam / vipA0 36 / / 651 / jJAtA0 200 / sphuTitaM-abandhatvena vikIrNam / jJAtA0 phumijaMtANa / rAja0 52 / / 137 / sphuTitaH / Ava0 224 / sphiTitam / Ava0 phumita-phUtkRtaH / Ava0 345 / 365 / khyAtam / vittam / Ava0 712 / vidIrNam / phumejjA-mukhavAyunA hotIkuryAt / AcA0 345 / upA0 21 / phurai-sphurati-spandate / zAtA0 234 / (757 ) Page #11 -------------------------------------------------------------------------- ________________ phuraphurata ] mAcAryazrIAnandasAgarasUrisaGkalita: [ phoDaNaM phullayaM phuraphurata-sphUrana / Ava0 175 / prathamo bhedaH / yatra paramANvAdikaM yadanyena paramANvAdikena phurAviti-apahArayati / vya0 pra0 241 a / parasparaM saMspRzya saMspRzya sambandhamanubhUyAnubhUyAgacchati phurittA-sphorayitvA saspandaM kRtvA / tthaannaa060| / sA / prajJA0 327 / / phuriyadeho-jarAjIrNakAyaH / u0 mA0 gA0 383 / phusio-spRSTaH / Ava0 723 / phurupurute-posphUryamANAnu pIDayodvellate / piNDa0 161 / | phUsitaM |ni0 cU0 pra0 347 a / phuruphurei-sphurati / Ava0 438 / phusittaa-spRssttvaa-avgaahy| prajJA0 306 / spRSTvA-prAramya / phuliyA |ni0 cU0 pra0 255 a / ThANA0 384 / zliSTvA-spRSTvA / ThANA0 89 / phulla puSpaM kusubham / daza0 226 / puSpitaH / Ava0 phusiyaM-binduH / daza0 48 / svalpabinduH / Ava0 557 / jalapuSpam / jJAtA0 98 / phulla-vikasitam / / 204 / spRSTaM- sparzanam / jIvA0 245 / jIvA0 123 / bhaga0 127 / jJAtA0 126 / phullaM- phusiyamiva-kuzAgra udakabindumiva bAlasya jIvitamiti / puSpaM, prasavaM, sumanaH, kusumaM vA / daza0 17 / __ AcA0 199 / phujaka-bhUSaNavidhivizeSaH / jIvA0 269 / phusiyavarisa-binduvarSaH / Ava0 733 / suhumaphusArehi phulakisuyasamANa-phulakiMzukasamAnaM-praphullapalAzakusuma- pahamANehiM phusiyavarisaM / ni0 cU0 tR0 69 A / kalpam / jIvA0 124 / phUtkaraNa-mukhena dhamanam / daza0 154 / phullagaM phullaka-puSpAkRtilalATAbharaNam / aupa0 55 / phUmaNa-muheNa phumati / ni0 cU0 pra0 54 a / puSpaka-puSpAkRtilalATAbharaNam / jaM0 pra0 206 / / phUmito-phUtkRtaH / utta0 150 / / ni0 cU0 pra0 7 a / / pheDaNa-apanayanam / ogha0 69 / apanayanaM catuHsthAniphusaMtu-spRzantu chupantu, bhavanvityarthaH / bhaga0 122 / / kAdInAM azubhaprakRtInAM rasastryAdisthAnApAdanam / phusaMto-spRzat-Agacchat / utta0 127 / AcA. 268 / phusai-spRzati-abhidravati / utta0 88 / spRzati / daza0 | pheDiA-apanItA-vinAzitA / ogha0 46 / 45 / pheDio-spheTitaH-hApitaH / bR0 tR0 14 A / phasaNA-sparzanA yattvavagAhanAto bahirapyatiriktaM kSetra | pheDitA-spheTitA parihatA / bR0 pra0 224 aa| spRzati sA sparzanA / vize0 245 / mardanA / bR0 | pheDejja-apanayet / ogha* 51 / pra0 282 A / sparzanA-khetaM ca dehamettaM saMcarao hoi pheDemi-spheTayAmi / Ava0 800 / se phusaNA / vize0 245 / / pheNa-phena:-DiNDIra:-pracuro dhavalaH / prazna0 50 / phusati-spRzati-ghAtayati chinatti vaa| paritApaM karoti pheNapuJjo-phenapuJjaH-DiNDIroskaraH / jIvA0 210 / vaa| sUtra0 309 / spRzati / Ava0 213 / | pheNamAliNI-phenamAlinInadIvizeSaH / jaM0 pra0 357 / spRzati-badhnAti / prazna0 31 / / pheNamAliNIo / ThANA0 80 / phusamANa-spRzan sUryaH / bhaga0 78 / phephayaM / Ava0 651 / phusamANakAlasamaya-spRzyamAnakAlasamaya:-spRzyamAna- phephasaM-philphisama / taM0 / kSaNaH / bhaga0 88 / spRzataH-sUryasya sparzanAyAH kAla-6 phella-dariddo / ni0 cU0 dvi0 45 a / kSINavibhavaH / samayaH spRzatkAlasamayaH / bhaga0 78 / bR0 tR0 51 a| phusamANagAtapariNAma-vastvantaraM spRzato yo gatipari- phokkA-( dezIpadam ) agne sthUlonnatA / utta0 358 / NAma: saH spRzadgatipariNAmaH / prajJA0.289 / phoDaNaM-nittharahalleja pahAdiNA vA svayaM karejja / ni0 phusamANagatI-spRzadgatiH-spRzato gatiriti, vihAyogate: cU0 tR0 57 a / sphoTanaM-AdhAkarmaNA gajikAdinA (758 ) Page #12 -------------------------------------------------------------------------- ________________ phoDA ] saMskArakaraNam / piNDa0 84 / phoDA-sphoTA:- sphoTakA: / ThANA0 521 / phoDia - vAiMgaNANi / oSa0 98 / phoDiA sphoTikA - vraNavizeSaH / ogha0 130 / phoDittA- vidArya / Ava0 214 / phoDiya-dhayaM tAvijjati tastha jIrAgAdi chunbhati teNa jaM dhuviyaM taM phoDiyaM / ni0 cU0 pra0 202 AA / phoTitam / bR0 pra0 251 A / phoDitam / vya0 dvi0 142 A / phoDitam / vya0 dvi0 142 A / sphuTa:- sphuTikRtaH zoSitaH ityarthaH spRSTaH vA / jJAtA0 116 / phoDIkamma-sphoTanAkarma / Ava0 829 / phorDeto- pATayan / Ava 0 369 / phophala- pUgIphalam / bhakta0 / 'phophasa- zarIrAvayavavizeSaH / prazna0 8 / alpaparicita saiddhAntika zabdakoSaH, bhA0 4 [ baMdhaNovakkama baMdha - badhnAti prakRtibandhamAzritya spRSTAvasthApekSayA vA / bhaga0 102 / baMghakI puMzcalI / Ava0 352 / baMdha uddeso-bhaga va baMdiggaha- bandigrAhaH / Ava 212 / baMdha - sAmAnyato bandhaH / bhaga0 938 / sambandhamAtram / bhaga0 791 / mayUrabandhAdiH / utta0 456 | pralepaH / piNDa0 9 / viziSTa racanayA''tmani sthApanam / svasvarUpatiraskaraNalakSaNo vA / Ava0 591 / bandha:granthiH / bhaga0 82 / bandhaH - sNymnm| prazna0 37 / prayoga bandhAdyabhidhAnArtho bhagavatyAM aSTamazatake navama uddezakaH / bhaga0 328 / paJjarabandhanaM prAptaH / jJAtA0 233 / bandhaH - sa kaSAyatvAt jIvaH karmaNo yogyAnu pudgalAn Adatte sa bandhaH / ThANA0 15 / vandhaHrajjudAmanakAdibhiH saMyamanam / Ava0 818 / bandhaHprakRtisthityanubhAva pradezAtmakatayA karmapudgalAnAM jIvena svavyApArataH svIkaraNam / sUtra0 378 / sthitibandhaH / utta0 580 / sakaSAyatvAt jIvasya karmaNo yogyAnAM yudgalAnAM bandhanaM- AdAnaM bandhaH / nirvarttanam, sambandhanam / ThANA0 220 / bandhaH - jIvakarma yogaduHkhalakSaNaH / daza0 159 / baMdhati - nigaDAdiniyantraNasvabhAvaH / vize0 136 / zakaH / bhaga0 626 / bandhasya - karmmabandhasya sthitibaMndhasthitiH karmasthitirityarthaH, tadarthaM uddezako bandhasthityuddezakaH / bhaga0 626 / baMdhana - bandhanaM jJAnAvaraNIyAdikarmapudgalAnAM yathokta prakAreNa svasvabAdhAkAlottarakAlaM niSiktAnAM yadubhUyaH kaSAyapariNativizeSAnikAcanam / prajJA0 292 / baMdhanaM - nibandhanarUpaM kammaM / prajJA0 213 / bandhanaM - saMyamanaM rajjunigaDAdibhi: / Ava0 588 / badhyate'neneti bandhanaM yadodArikapudgalAnAM gRhItAnAM gRhyamANAnAM ca parasparaM tejasAdipudgala saha samvandhajanakaM tadbandhananAma / prajJA0 470 / bandhanaM kaSAtmakam / sUtra0 170 / bandhanaHpradezaH / prajJA0 603 / bandhanaH- badhyate bhavacArakAd vinirgacchatu pratibaddhayate yena saH, badhyate-Atma pradeza : saha lolIbhAvena saMzliSTAH kriyate yogavazAd yaH so vA karmaparamANuriti / prajJA0 602 / bandhanaH- karmadravyaH / vize0 1187 / bandhanaM - Alambanam / vize0 715 / palipAsago / ni0 cU0 dvi0 56 A / baMdhaNakasiNaM- bahubandhanabaddham / bR0 dvi0 222 a / baMdhana chedanagatI - bandhanacchedana gatiH yatra jIvo vA zarIrAt zarIraM vA jIvAt / prajJA0 326 / baMdhaNa cheyaNagaI - bandhanasya karmaNa: sambandhasya vA chedaneabhAve gatirjIvasya zarIrAt zarIrasya vA jIvAdu bandhanachedanagatiH / bhaga0 381 / bandhasya chedanaM bandhanacchedanaM tasmAt gatiH bandhanacchedanagatiH / prajJA0 328 / baMdhaNappaogo- bandhanaprayogaH - bandhopAyaH / prazna0 13 / baMdhaNavimoyaNagatI - bandhanAdvimocanaM bandhanabimocanaM tena gatiH bandhanavimocanagatiH yadAmrAdikaphalAnAmatiparipAkagatAnAmata eva bandhanAdvicyutAnAM yadadho vizvasayA nirvyAghAtena gamanaM sA / vihAyogateH saptadazamo bhedaH / prajJA0 327 / baMdhaNataran - bandhanopakrama:-bandhanakaraNam / ThANA0 ( 759 ) -bhagavatyA: trayodazamazatake aSTama udde Page #13 -------------------------------------------------------------------------- ________________ baMdhati] AcAryazroAnandasAgarasUrisaGkalita: [baMbhavatta 221 / vAsudevapitA / Ava0 163 / sama0 152 / brahma:baMdhati-vadhnati / Ava0 650 / kuzalAnuSThAnam / ThANA0 444 / brahma:-brahmasambandhitvAda baMdhavA-bAndhavA:-nikaTavartinaH svjnaaH| utta0 386 / / brahmaH-sthAvarakAyaH pRthivIkAyaH / ThANA0 262 / brahma:baMdhAbagha-prajJApanAyAM catuvizatitamaM padam / bhaga0 | ISatprArabhArApRthivInAma-siddhizIlAnAma / sama0 22 / 7.2 / brahmA-dazamamuhUrttanAma / jaM0 pra0 461 / sUrya0 146 / baMdhAveda-prajJApanAyAM paJcaviMzatitamaM padam / bhaga0 baMbhaijja-brAhmaNAnAmijyA-yajanaM yasmin so'yaM brhmjyH| 702 / utta0 358 / baMdhisu- zlathabandhanabaddhAn gADhabandhanabaddhAn kRtavantaH / baMbhakaMtaM-lokAntakalpe devavimAnavizeSaH / sama0 16 / ThANA0 286 / baMbhakUDaM lokAntakalpe devvimaanvishessH| sama0 16 / bNdhu-maayaamaagnnimaaio| ni0 cU0 dvi0 66 / | baMbhaceraMsi-brahmacarya-saMyamastakoSitvA AcAro vA brahmabaMdhujIvaga- gulmavizeSaH / prajJA0 32 / jaM0 pra0 98 / caryam / AcA0 250 / bhaga 803 / baMbhacera-brahmavayaM-satyatapobhUtadayendriyanirodhalakSaNaM tacca. baMdhujIvagagummA-bandhujIvakagulmAH, yatpuSpANi madhyAnhe | yaMte-anuSThIyate yasminu tat, maunIndraM pravacanam / sutra0 vikasanti / jaM0 pra0 98 / 371 / brahmacarya-zrAmaNyam / sUtra0 296 / brahmacaryA baMdhujIvagaNa-dhujIvAvanam / bhaga0 36 / bhidhAnaM caturtha saMvaradvAram / prazna0 132 / saMyamaH / baMdhuddeso-bandhauddezaka:-prajJApanAyAM caturviMzatitamaM padAm / / AcA0 250 / maithunavirativAcakaH / Ava0 516 / bhaga0 283 / brahma:-kuzalAnuSThAnaM tacca taccayaM cAsevyamiti brahmacaryabaMdhumati-mallijinasya prathamA sAdhvI / jJAtA0 154 / / saMyamaH / ThANA0 444 / kuzalAnuSThAnaM brahmacarya tatprati. baMdhumatI-baMdhumatI-AdhAyAH parAvartitadvAre tilakaveSThi- pAdakAnyadhyayanAni brahmacaryANi tAni cAcArAGgaprathamaduhitA / piNDa0 100 / gobaragrAme AbhIrAdhipati zrutaskandhapratibaddhAnIti / sama0 16 / sama0 71 / gozaGkInAmakoTAmbakapatnI / Ava0 212 / rAjagRhe- baMbhaceraguttI- brahmacarya guptiH / Ava0 778 / 'rjunamAlAkArasya bhAryA / anda0 18 / baMbhaceraposaha-varaNIyaM cayaM brahma-kuzalAnuSThAnaM, brahma baMdhuyA- mlecchavizeSaH / prajJA0 55 / ca tat cayaM ceti brahmacarya tannimittaM poSadho brahmacaryabaMdhura-manoharam / cau0 / pauSadhaH / Ava0 835 / baMdhuvato-maranAthajanasya prathamA ziSyA / sama0 112 / vaMbhaceravigdha-brahmacaryavighna:-maithunaviramaNavyAghAtaH, ababaM vipahINo bandhuviSahINa--vidyamAnabandhavavipramuktaH / / hmaNaH SaDvizatitamaM nAma / prazna0 66 / prazna. 19 / baibhajjhaya-lokAntakalpe devavimAnavizeSaH / sama0 19 / baMdhusirI bandhuzrI:-mathurAyAM zrIdAmarAzI / vipA0 70 / baMbhaNa- brAhmaNa:-vizuddhabrahmacArI sAdhuH / daza0 262 / bha-brahma:-nAnsakakarUpe devavimAnavizeSaH / sama0 19 bamaNagAma-brAhmaNagrAmaH / Ava 201 / brahmaH-pAJcAlajanapade kaampilyngrnRptiH| utta0 377 | baMmaNijja-brAhmaNAnAmijyA-pUjA yasminu sa braahmnnejyH| kuzalAnumAnama / Ava0 836 / brahma:-maithunavisati- utta0 532 / rUpam / ja0 pra0 140 / brahma:-zuddha taphaH / daza0 bamaNNae-brAhmaNAH brAhmaNasambandhina upaniSadoM veda261 / brahmaH-mokSaH / sUtra0 395 / brahmA-brahma- granthAH / bhaga0 112 / dattasya pavamaH prAsAda: / utta0 385 / brahmA-brahma- baMbhaNNaya-brAhmaNaka:-vedavyAkhyAnarUmaH / aupa0 63 / rattapitA / sama0 152 / Ava0 161 / brahmA-dipRSTha- 'baMmadatta-brahmadattaH-culanIsutaH / jIvA0 121 / brahmadattaH (760) Page #14 -------------------------------------------------------------------------- ________________ baMbhadIvaga ] munisuvratasvAminaH prathamo bhikSAdAtA / Ava0 174 / brahmadatta:- ajitajinasya prathamo bhikSAdAtA | Ava0 147 / ti0 0 pra0 304 / dvAdazamacakravartI sama 15 / brahmadattaH - kAmpIlyAdhipaterbrahmarAjasva culanyA: sutaH / utta0 377 / brahmadattaH - dvAdazamacakravartI / Ava 0 159, 274 / brahmadattaH / daza 107 / bhadatar - brahmadIpaka:- brahmadvIpavAstavyaH / Ava 413 / baMbhaddova - prabhAravilae kaNhavelANAmaNadI tassa kUle dIdo / ni0 cU dvi0 12 a / baMbhathalayaM brahmasthalakaM-vizrAmaviSayaH / utta0 378 / brahmasthalaM padmaprabhasya prathamapAraNakasthAnam / Ava 0 146 / bhavabha - lokAntakalpe devavimAnavizeSaH / sama0 16 / baMbha pahANa - brahmavayaM bastinirodhaH sarvameva vA kuzalAnu alpaparicita saiddhAntika zabdakoSaH, bhA0 4 SThAnam / rAja0 118 / baMbhabaMdhu brahmabandhuH - jAtimAtreNa brahmaNaH / piNDa0 - 131 / baMbhava - janmamAtreNa brahmabAndhavo nirguNa ityarthaH / ThANA 0 342 / ' AcA0 baMbhayArI - brahmacArI - navavidhabrahmaguNaguptigutaH 350 / upAsakasya paMcamI pratimA / sama0 16 / baMbhalesa - lokAntakakalpe devavimAnavizeSaH / sama0 16 / baMgalora-paJcamo devalokaH / jJAtA0 150 | baMbhaloga-paJcamo devalokaH / bhaga0 674 | brahmaloka:nandana 1 padma 2 rAma 3 baladevazravAgamanabhUtadevalokaH / Ava0 163 TI0 / paJcamadevalokaH / prazna 135 / baMbhogavaDisa e-brahmalokAvataMsakaH - brahmalokasya madhye'vataMsakaH / jIvA0 361 / baMbhalagaDalaga devavimAnavizeSaH / sama0 17 / baMbhaloya-brahmalokaH - kalpopanna vaimAnika bhedavizeSaH / prajJA 66 / baMbhava-brahma-azeSamala kalaGkavikalaM yogigammaM vetIti brahma vit, yadi vA aSTAdazadhA brahmeti / mAcA0 154 / bhaDasae - ISatprAgbhArApRthvInAma, siddhazilAnAmA | sama0 22 / baMbhavaNNa devavimAna vizeSaH / sama0 16 / babhasiMga - devavimAna vizeSaH / sama0 16 / (alpa 0 96 ) [ bakuzadezaja - devavimAna vizeSaH / sama0 16 / baMbhasuttaga- brahmasUtraM yajJopavItam / utta0 97 / baMbhA-brahma- puruSapuNDarIkavAsudevAgamana sthAnam 1 Ava 0 163 / baMbhAvattaM devavimAnavizeSaH / sama0 16 / bhI-brahmI lipivizeSaH / zrImannAbheryAjinena svasutAyA brahmanAmikAyA darzitasvena lipivizeSasya brAhmItyabhidhAnam / bhaga0 5 / prathamajinasya prathamA ziSyA / sama0 152 / Ava0 149 / brAhmI lipivizeSaH / prajJA0 56 / brAhmI Adidevasya bhagavato duhitA brAhmI vA saMskRtAdibhedA vANo tAmAzritya tenaiva yA darzitA akSaralekhanaprakriyA sA brAhmIlipiH / sama0 36 / baMbhuttarabaDasaga - devavimAna vizeSaH / sama0 16 ba- upaviSTaH / Ava 0 405, 536 / upaviSTaH- Asanabandhanena sthitaH / Ava0 405 / baito- upaviSTaH / utta 153 / bailla - balIvadde: / Ava0 426, 820 / ogha0 142 / baula - bakulaM - vRkSavizeSaH / Ava 0 513 / bakula:- kesaraH / vRkSavizeSaH / prajJA0 31 / namijinasya caMzyavRkSanAma / sana0 152 bausa bakurA karburaM caritram | prazna0 (37 / bakuzaM - zabalaM karburam / bakuzasayamayogadvakuzaH / bhaga0 860 / bakuza:-ya: zarIropakaraNavibhUSA'ntarvartI, RddhiyazaskAmaH sAtagauravAzritaH, aviviktaparivAraH, chedazabala cAritrayukto nirgranthaH / utta0 256 / bakuzaH - zabala: karburaH / ThANA0 336 | zabala caritraH / jJAtA0 206 / bakuzaHcilAdeza nivAsI mlecchavizeSaH / praznaH 14 / bausattaNa- vakuzatvaM- zarIropakaraNavibhUSAkaraNam / vya0 pra0 246 a bausi - bakusikA / 41 / baka-baka:- bakoTakaH / prazna0 8 / bakula - kesaraH / jaM0 pra0 162 / bakuru-nirgranthe dvitIyo bhedaH / vya0 dvi0 402 a / ThANA0 336 / ba kuza dezaja - bakuzikaH / ja0 pra0 161 / ( 761 ) Page #15 -------------------------------------------------------------------------- ________________ bakusatvaM ] AcAryazrIAnandasAgarasUrisaGkalita: [baddhapuTTha bakusatva-zarIropakara NavibhUSAkaraNam / vya0 pra0 304 | mAnavizeSaH / bhaga0 313 / batthi-basti:-bhastrA / ThANA0 339 / bstiH| jIvA0 bakoDDAyaka-bhAryAdezakaraH anvarthaH puruSavizeSaH / piNDa0 275 / basthipuDaga-udarAntarvartI pradezaH / nirayA0 11 / baga-lomapakSivizeSaH / prajJA0 46 / batthIkamma-bastikarma-anuvAsanArUpam / sUtra0 180 / baguDAva-bakkoDAyI / ni0 cU0 dvi0 101 a| badara- / ni0 cU0 dvi0 120 a / bhaga0 14 (?) / bajjhati-AsaGkalanataH bandhanato vA badhyante / bhaga0 253 // |dsh0 178 / bajjha baddhaM-bandhanAkAreNa vyavasthitaM vAgugadikaM vA badarI-sphuTitaM karkandhuH / Ava0 194 / bAdhanaM bandhakatvAdvandham / sUtra033 / lokikarapyA. baddha-AzzuiSTaM-navazarAve toyavadAtmapradezarAtmokRtamimevyamAnaM jJAyate iti kRtvA bAhyaM (tapaH) ityucyate / tyarthaH / Ava0 12 / gADhatarabandhanena bandhanAt / viparIta grAheNa vA kutIthikarapi kriyate anazanAdi / jIvA0 259 / baddha-sAmAnyato badam / bhaga0 60 / daza0 29 / nikAcitam / sama0 62 / ThANA8 413 / sUcokalApa bajjhai-badhyate-bhavacArakAd vinirgacchan pratibaddhayate / iva sUtreNa prathamato baddhamAtram / prajJA0 402 / baddhaM prajJA0 602 / tu gADhataramAzliSTamAtmapradezastoyavadAtmIkRtam / vize0 bajjhakaraNa bAhyakaraNaM piNDavizuddhayAdikam / Ava0 166 / jIvena saha saMyogamAtrApannam / vize0 1006 / AcA0 206 / karmatApAdanAd baddham / bhaga0 184 / bajhagaMtha-bAhyagranthaH kSetrAdidazabhedabhinnaH / utta0 262 / kazAbandhanato bddhH| bhaga0 318 / granthidAnena baddhaH / bajjhapaTTa-vardhapaTTaH-carmapaTTikA / prazna0 56 / bhaga0 193 / baddhaH-pradezeSu saMzleSitam / prazna0 68 / bajjhamANa-bAdhyamAnaM-pIDayamAnam / utta0 510 / yaccintAkAle jIvaH parigRhItaM vartate tat / prajJA0 bjjhaa-baahyaa-aabhiyogikkrmkaarinnii| jaM0pra0 463 / 270 / upasampannaH / jaM0 pra0 222 / baddha-rAgadveSa. baTuka-somilabrAhmaNaH / vya0 pra0 188 / pariNAmavazata: kamarUpatayA prinnmitH| prajJA0 456 / vaDisa-baDizaM-prAntanyastAmiSo lohakolakaH / utta0 avasthitam / jIvA0 273 / baddhaH-iha janmani 634 / jIvena sambaddhaH / utta0 41 / gADhazleSaH / ThANA. baDisavibhinnakAe-baDiza-prAntanyastAmiSo lohakIla. 471 / baddha-gADhataraM sambaddham / bhaga0 83 / kastena vibhinnakAyo-vidAritazarIro bddishvibhinnkaayH| | baddhaka-tRNavizeSaH / rAja. 50 / utta0 634 / baddhakavaciya-baddha kavacaM-sannAhavizeSo yasya sa baddhakavacaH baDua-baTuka: / Ava0 386 / brahmaNaH / Ava0 103 / / sa eva baddha kavacikaH / jJAtA0 221 / bahuga-baTukaH / Ava0 663 / baddhacchillakkhaM |vishe0 437 / battIsaibaddha-dvAtriMzad bhaktinibaddhaM, dvAtriMzatpAtranipaddhaM baddhapaesie-pradezabandhApekSayA / jJAtA0 183 / vA / vipaa060| baddha pAsapuTThA-pArzveNa spRSTA dehatva cA chuptA reNuvatpArzvabattIsaghaDA-dvAtriMzat goSThIpuruSAH / vya0 dvi0 433 a| spRSTAstato baddhAH-gADhataraM zliSTAH tano toyavat pArzvaaTavyAM vAtenorikSamAH / mara0 / spRSTAzca te baddhAzceti rAjadantAditvAd baddhapArzvaspRSTA battIsiA-dvAtrizikA-aSTapalapramANA dvAbhyAM catuSaSTikA- ThANA0 63 / myamekA dvAtrizikA | anu0 151 / baddhapuTa-baddhazca sa spRSTazca baddhaspRSTaH, baddharUpo vA yaH battIsiyA-ghaTakasya- rasamAnavizeSasya dvAtriMzadbhAgamAno- spRSTaH / prajJA0 298 / baddhA karmatApAdanAta spRSTA. ( 762 ) Page #16 -------------------------------------------------------------------------- ________________ baddhaphalA ] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [bala jIvapradezaH sparzanAttataH karmadhAraye satpuruSe ca sati | bandhu-mAtAbhaginyAdi / vR0 pra0 281 thaa| baddhaspRSTA / bhaga0 84 / | bappa-bappa:-pitA / prabha. 19 / pAva. 355 / baddhaphalA-kSIrasya phalatayA bandhanAt jAtaphalA ityrthH| bambara-barvara:-cilAtadezanivAsI mlecchavizeSaH / prabha. jJAtA. 116 / 14 / AcA0 377 / mlecchavizeSaH / prazA0 baddhaphAsapuTa-baddhasparzaspRSTam / prajJA0 456 / baddhavanta-nirmApaNataH / ThANA. 176 / barbara:-anAryavizeSaH / bhaga0 170 / baDhAI-jIvapradezarAtmIkaraNAta / bhaga0 566 / babbari-barbaradezasambhavA / jJAtA0 41 / baddhAuu- |ni0 cU0 pra0 104 a / babbariya-cilAtadezotpanno mlecchavizeSaH / bhaga0 46. / baddhAuo-baddhAyuDakaH, noAgamataH dravyadrumasya dvitIyaH | babbulakaNTaka: / utta0 340. prakAra: / daza0 17 / bayara-badaraM karkandhuphalam / anu0 192 / baddhAgamA arthaapekssyaa| dhya. dvi0 135 aa| bayarIvaNaM-badarIbanam / Ava0 514 / baddhAgrahaH-saktaH / utta0 267 / bayalla-balovaIH-goNaH / utta0 162 / badghAyuSaH-ye tu pUrvabhavatrimAgAdisamayabaMddhabAdarAparyApta- baraga-baraTTaH / jaM0 pra0 244 / baraTTI-dhAnyavizeSaH / tejaHkAyikAyuSkaste baddhAyuSaH / prajJA* 76 / jaM0 pra0 124 / baddhAyuSkaH-sa evendrAyurbandhAnantaraM baddhamAyuraneneti bddhaayuH| baraDa-rUkSam / Ava0 90 / ThANA0 103 / barahiNa-bahiNaH kalApavanmayUrAH / prabha0 8 / mayUrAH / baddhAsthi-pAkakhAdyam / daza0 219 / jJAtA. 26 / baddhiyA-baddhA-nivezitA kAye iti / jJAtA0 205 / barahiNavida-bahiNavRnda:-zikhaNDisamUhaH / jJAtA0 161 / baddhillayA-baddhAni / pratrA0 270 / barahiNA-lomapakSivizeSaH / prajJA0 46 / banI-lamdhi:-zrotrandriyAdiviSayaH sarvAtmapradezAnAM tadA Da-zilpabhedaH / anu0 146 / varaNakSayopazamaH / prajJA0 294 / bI mayUraH / jIvA0 188 / badhira-na suSThu mayA zrutamiti / vya0 pra0 316 aa| bala-zArIrasAmarthya vizeSaH / prazA0 463 / zArIro badhirA / ThANA0 451 / vAcanAdiviSayaH prANaH / sUrya 296 / uvaciyamaMsasobadhyate-sIvyate / ogha0 146 / Nio balavaM viriyaMtarAyakhayovasameNa vA balavaM / ni. bandigrahe . |bR0 pra0 165 aa| cU0 pra0 290 a / zAgIram / jIvA. 268 / 60 bandha-sakaSAyavAjIvaH karmaNo yogAn pudgalAnAdatte / pra0 105 / ThANA0 304 / tRtIyavarge navamamadhyayanam / tattvA 8-12 / niraya036 / balaM balavat kaSTopakramaNIyam / prabha0 156 / bandhaNa-undhanaM-bandhanahetubhUtaM karma / laM0 pra0 158 / / balamadaH yad balasya prAkramasya mAnam / Ava0 646 / bandhadvAra-bandhopalakSitaM dvAram / prajJA0 155 / vItazokarAjadhAnyAM rAjA / jJAtA. 121 / balaMbandhana-tasyaiva zAnAvaraNIyAditayA niSiktasya punarapi zArIra: praannH| bhaga057 / zArIram / jJAtA0 140 / kaSAyapariNativizeSAgnikAcanamiti / ThANA0 101, bala:-prabhAsapitA / Ava0 255 / bala:-aSTamaH kSatriya165 / AdAna-bandhaH / ThANA 220 / nirmApaNam / parivrAjakaH / aupa0 91 / sainyaH / jaM0 pra0 162 / ThANA0 417 / nikAcanam / ThANA0 527 / badhyate- balaM-dehapramANam / bhaga0 311 / zArIra:-prANaH / 'ne ti bandhanaM vivakSitasnigdhatAdiko guNaH / bhaga0 bhaga0 466 / prajJA0 600 / jIvA0 217 / sUrya. 365 258 / jaM0 pra0 62, 130 / sUrya0 286, 292 / ( 763) Page #17 -------------------------------------------------------------------------- ________________ [ balaharaNa balabhadda - balabhadraH - ikkaDadAsAbhighacauramukhyaH / utta0 26 / kamalabhiyaH putraH / jJAnA0 121 / rAjagRhanagare mauryavaMzapratutaH zramaNopAsako rAjavizeSaH / Ava 0 315 / sugrIvanagaranRpatiH / utta0 451 / nRpativizeSaH / ThANA0 430 / saptamavAsudevanAma / sama0 154 / alAbhasahaH / mara0 / balabhadra:- rAjagRhe mova sambhUto rAjA / vize0 653 / balabhANU / ni0 cU0 pra0 336 A / . balamitta ujjeNIe rAyA / ni0 0 pra0 336 A / jJAtA0 152 / balava - sahasrapodho / ni0 cU0 pra0 111 kA / balavAn / Ava0 270 / balavAn - navamamuhUrtanAma / sUrya 0 146 / jaM0 pra 491 / balavAn samarthaH / AcA0 363 / balabaga- balavantaH / prazna0 74 / balavati paJcatarAyANo- balavat pratyantarAjakaM yato bala 367 / vantaH- pratyantarAjAnaH / vya0 pra0 244 a / bala koTTa - harikezabheda: / utta0 355 / balakoTTaH- balakoTTA- balavatI - nivarttayitumazakyA / prazna0 17 / bhidhaharikezAdhipatiH / utta0 354 / blvdviniitdhury:| utta0 65 / balavAuya balavyApRtaH - sainyavyApAraparAyaNaH / aupa0 61 / nyavyApAravAn / jJAtA0 149 balavAhaNa kahA- balaM - hastyAdi vAhana - vegasarAdi tatkathA balavAnakathA / ThANA0 210 / baladeva - vAsudevajyeSTha bhrAtA / lakSmaNajyeSTha bhrAtA / prazna0 87 / mahAvIramukhyaH / anta0 2 / jJAtA0 99 / 207 / RddhiprAptAryasya tRtIyo bhedaH / prajJA0 55 / caturdazamatIrthakarasya pUrvabhavanAma / sama0 154 / Ava0 210 / revatyAH patiH / niraya0 39 / baladeva:dvArAvatIrAjA / anta0 14 / baladevaH - gaGgadattajIvaH / Ava0 358 / baladevaH / utta0 118 / baladeva:yAcanAparISahasoDhA puruSaH / usa0 117 / sUtra0 11 / puruSAttamavizeSaH / jJAtA0 20 / | balaeNa ] prajJA0 88 / prazna0 73 / nItiH pramANaM ca / Ava0 463 / hastyazvAdicaturaGgam / utta0 307 | zArIraH / sama0 55 / prANaH / prazna0 74 / caturaGgam | ThANA 173 / utta0 438 / zarIrasAmathryam / ThANA0 23 / bala: - aparanAmaharikezaH / utta0 357 / bala:-balakozisutaH / utta0 355 / balakathA rAjJaH sainya vAhanAdisambandhIvicAraH / Ava0 581 / rAjakathAyastRtIyo bheda: / Ava 0 581 / hastinAgapuranagare rAjA / bhaga0 535 / bala:- mahApuranagara nRpati: / vipA0 95 / saMhananavizeSasa mukhyaH prANaH / niraya0 1 / rAja0 118 / jJAtA0 7 / sArIraM / ni0 cU0 pra0 18 a / balaeNa balakuTTa - balakoTTe - harikezasthAnam / utta0 354 / balakUDa - balakUTaM nandanavane navamaM kUTanAma | AcAryazrI AnandasAgarasU risaGkalita: baladevaputtabaladevA: / AcA0 378 / baladevaghara - baladevagRham / Ava 206 | baladevapaDimA -baladevapratimA | Ava0 206 | ja0 pra0 balavIriya nRpativizeSaH / ThANA0 430 / balavIriyapariNAma- bala heturvIryapariNAmo yasya sa balavIryapariNAmaH / jIvA0 2.5 / balasa- balena haThAt sakArastvAgamiko bAho gRhItyeti caturthaH / ThANA 312 balasA - balAtkAreNa / ni0 cU0 dvi0 146 mA / balasirI - balazrI:- vIra kRSNa mitrarAjakanyA / viSA0 65 / valazrI :- mRgAputrasya pitA rAjA / utta0 450 / balazrI: - antaraJjikAnagare nRpatiH / utta0 168 / balazrI:- antarajjikA puryA rAjA / Ava0 318 / balabhI:- antaraJjikAyAM rAjA / vize0 681 / balaharaNa - dhArayoruparivarti tiryagAyatakASTham / 376 / pRSThavaMzaH / bRdvi0 54 a / ( 764 ) | bR0 pra0 30 a / | Ava0 48 / baladevatAH / ThANA0 332 / baladda - balIvadda: / Ava0 103, 826 / bR0 pra028 a / baladdasaMghADago - balIvarda saMghATakaH / Ava0 413 | bhaga0 Page #18 -------------------------------------------------------------------------- ________________ balA ] alpaparicita saiddhAntikazabdakoSaH, bhA0 4 [ bahiH zambUkA balA - caurathI dasA / ni0 cU0 dvi028 A / janto- | balimoDau - parvapariveSTanaM cakrAkAram / prajJA0 37 / baliya- atyartham / bR0 tR0 2 a / baliyA - upacitamAMsazoNitA / bR0 dvi0 217 a / balikA:- prANavantaH / ThANA0 247 / balivaisadeva - vaizvadevabaliH | Ava0 561 / balivaissadeva - balinA vaizvAnaram / bhaga0 520 / baliSTha - parAmadUtI svadoSavivaraNe sundarasya putraH / piNDa 0 127 / balisaJjha asurakumArarAjaH / bhaga0 28 / balissa - audIcyasya asurakumAranikAyadAjasya bhavanam / sama0 75 / balI - bali:- uttaradigvartinAma surakumArANAmindraH / prajJA0 64 / ThANA0 64 / baliH - upahAraH / piNDa0 72 / baliH - asurakumAra bhavana vizeSaH / jIvA0 166 / baliHupahAraH / prazna0 51 / balocayA balIvaddA- balIvaI : ddhitRgavaH / vipA0 48 | bayA - tRtIya varge navamamadhyayanam / niraya0 21 / ballUro- durdara: / Ava0 366 / balvaja - tRNavize: / ThANA 0 336 / badha prathama karaNam / ja0 pra0 493 / basahipAyarAsa - vAsikaprAtarbhojanam / vipA 63 / basti carmanayI khallI | ogha0 134 / bahala - bahu / ogha 31 / dRDhaH / jaM0 pra0 236 // sthUlam | ThANA0 206 / zUnyagRhaM vRkSaM vA / ogha0 31 / caturthIdazA | ThANA0 519 / daza0 8 / balAkA- balAkA-bisakaSThikA / prazna0 8 / balAkAvali - balAkApatiH / jIvA0 191 / balAgA - lomapakSivizeSaH / prajJA0 46 / balAbhioga - balAbhiyogaH / Ava0 811 | balImoDIe - haThAt / ni0 cU0 pra0174 balAmoTikA prasahya / bR0 pra0 281 A / bAmoDIe - balAt / Ava0 401 / balAtkAraH / a0 367 / prasahya / ni0 cU0 dvi0 107 mA banAyAloa - balAvalokaM mleccha jAtIya janA yasthAnam / | ja0 pra0 220 / balAhae- balAhakaH - meghaH / jIvA0 161 / balAhakA - vApInAma / jaM0 pra0 371 | balA haga- balAhakaH - meghaH / jIvA 322, 344 / balAhagA - balAhakA - UrdhvaM lokavAstavyA aSTamI dikkumArI mahattarikA / jaM0 pra0368 / balAhaya - balAhakaH- vRSTaH / daza0 223 / balAhyA - balAhakA - urdhvalokavAstavyA divakumArI / Ava 0 122 / jaM0 pra0 356 / balAhika balAdhikaH / Ava0 108 / bali- vatAnivedanam / bR0 dvi0 164 a / balI - puruSapuNDarIkavAsudevazaH / Ava0 159 / baliH - devatAnA mupahAraH / jJAtA0 169 / balavatI / bAva0 238 / bali:- uttaranikAye prathama indraH / bhaga0 157 / balio balI / Ava0 814 / balikamma- balikarma / aupa0 23, 59 / balikarmasvagRha devatAnAM naivedyavidhiH / bhaga0 137 / bahalatarI- jaDutarI / ni0 0 dvi0 141 a / bahalidezajA - bahalI / ja0 pra0 161 / bahalI - dezavizeSaH / Ava0 148 | cilAta dezotpanno mlecchavizeSaH / bhaga0 460 / jJAtA0 41 / balikaraNa - balikarma - upahAra vidhAnam / prazna0 14 | baligayara - baliSThaH / Ava0 456 | blicNcaa| jJAtA0 251 / bahalIya - bahulya: / Ava0 647 / bahalIka:- cilAtadezabali pAhuDiyA - baliprAbhRtikA caturdizamarcanikAM nivAnI mlecchavizeSaH / prazna0 14 / agnau vA siknu kSiptA tato yA sAdhave dIyate bhikSA kRtvA bahassaI - aSTAzAtI mahAgrahe trayacatvAriMzattamaH / ThANA 76 / bahiHzambUkA-yasyAM tu kSetravahirbhAgAttathaiva bhikSAmaTanmadhya sA / zrava0 575 / balipoDham - | jIvA0 237 | ( 765 ) / sama0 32 / Page #19 -------------------------------------------------------------------------- ________________ bahiA] AcAryazrImAnandasAgarasUrisaGkalitaH [bahupaDipugNa bhAgamAyAti / bu. pra. 527 a / bahuuppalodagA-jAsi paranadIhi sappIliyANi udgaanni| bahiA-bAhyataH pAtrakaprakSAlanabhUmau / ogha0 160 / / daza0 cU0 112 / bahirdhA / Ava0 187 / bahuuppIlodagA-jAsi aibhariyattaNeNa aNNa no pANiyaM bahicAriNI- |ni0 cU0 pra0 171 / vaccai / daza0 cU0 112 / bahiNI-sasA / ni0 cU0 dvi 104 aa| bahakAyarA-ISadaparisamAptAH kAtara:-nisattvA: bhukaayraa| bahiddha-maithunam / maithunaparigrahI / sUtra. 176 / mathuna- | parigrahau / sUtra0 264 / bahukhajjA-bahubhakyAH pRthakkaraNayogyA vA / AcA0 bahiddhA-bahirdhA-bahiH / saMyamagehAdvahiH / daza0 94 / maithuna-parigrahavizeSaH / ThANA0 202 / bahuguNa-bahuguNaH-prabhutataraguNaH / Ava0 462 / bahiddhAdANa-bahirvA-maithunaM parigrahavizeSaH AdAnaM ca bahujaNa-bahavo janA-AlocanAcAryAH yasminnAlocane tad parigrahastayordvandvakatvamathavA AdIyata ityAdAnaM-parigrAhyaM | bahujanam / ThANA0 484 / bahavo janA-AlocanAguravo vastu tacca dharmopakaraNamapi / ThANA0 202 / yatrAlocane tadvahujanaM yathA bhavatyevamAlocayati, ekasyAbahiphoDa-uDDAho-adhrAtaH / ni0 cU0 tR0 51 a / pyaparAdhasya bahubhyo nivedanamityarthaH / bhaga0 919 / bahiya-vadhitaH-hataH / jJAtA0 169 / bahavojanA:-sAdhavo gacchavAsitayA saMyamasahAyA yasya sa bahiyA-bahistAt / ThANA0 253 / bahiH / utta0 | bahujanaH / sUtra. 238 / 268 / bahiH-bahistAt / bhaga0 7 / bahiH-Atmano | bahuNaDA-tAlAyarabahulA / ni0 cU0 vi0 71 / dhyatiriktAnAmapi jantUnAM sukhapriyatvamasukhApriyatvaM ca / bhutttii-bhuvyaapaaraa| bR0 pra0 316 mA / AcA0 165 / bahudevasiyaM-ANAhAdi kakkeNa vA saMvAsieNa elya bahiyApuggalapakkheve-bahiHpudgalaprakSepaH-bahirlevAdikSepaH / / pagArAi saMvAsitaM taMpi bahudevasiya bhaNNai / ni. cU0 Ava0 834 / dvi0 116 a| bahiyAvAsI-aNNagacchavAsI / ni0 cU0 pra0 293 / bahudesie-bahudezyaM iissdbhuH| AcA0 369 / bahira-badhiraH / Ava0 96 / yaH kathite kArya badhira | bahudosa-bahuSvapi-sarveSvapi hiMsAdiSu doSa:-pravRttilakSaNaH iva brUte na suSThu mayA zrutamiti sa badhira iva bdhirH|| bahudoSaH, bahu- bahuvidho hisAnutAdiriti bahudoSaH / vya. pra. 256 a / ThANA0 160 / bahudoSa:-sahiMsAdiH aupa0 44 / bahilaga-goNAtipaTThIe lagaDDAdiesu ANijjati / ni0 | bahunaTa-naTavadbhogArtha bahUna veSAnu vidhatta iti vahunaTaH / cU0 pra0 187 a / krbhiivesrbliivaadisaarthH| vR0 | AcA0 203 / dvi0 125 a| bahunimmAo-bahunirmAtaH / Ava0 413 / vahillesa-bahirlezyA-antaHkaraNam / ThANA0 332 / bahunivaTTiphalA vahUni nivatitAni phalAni yeSu te bahu-vajAdi / daza0 147 / vipula-vistIrNam / utta0 bahunivartitaphalAH / AcA0 361 / bahunivesa-bahuH-anarthasaMpAdakatvenAsadabhinivezo yasya sa bahuAgamavinANA-bahuH-aGgopAGgAdibahubhedatayA bahvaryaH | bahunivezaH / sUtra0 233 / bahvAyam / ogha0 176 / tayA vA sa cAsAvagamazva-zrutaM bahvAgamastasmin viziSTaH | bahuniveza:-guNAnAmasthAnika:-anAdhAro bahUnAM doSANAM jJAna-avagamaH eSAmiti bahvAgamavijJAnA: / utta0 ca niveza:-sthAnamAzraya iti / sUtra0 233 / 706 / | bahupakhkhie-bahupAkSikaH-bahusvajanaH / Ava0 738 / bahuudaya-bahUdaka:-parivrAjakavizeSaH / aupa0 91 / bahupaDipuSNa-bahupratipUrNa dezenA'pi na nyUnam / jaM0 pra0 ( 766 ) Page #20 -------------------------------------------------------------------------- ________________ bahuparaM] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [ bahurayA 158 / bahu-prabhutaM pratipUrNaH / 0 pra0 57 / bahu- bahumanyate-stoti, prazaMsati / Ava0 587 / pratipUrNaH / Ava0 121 / bahamayANi-bahUnAM khazUDavarjAnAM sarveSAmityarthaH matAni bahupara-bahutvena paraM bahuparaM yadyasmAd bahu tad bahuparam / bahumatAni / vya0 pra0 241 pr| AcA0 415 / bahumANa-bahumAna:-Antaro bhAvapratibandhaH / daza0 104 / bahuparikarma-yad bahudhA khaNDitvA sIvitaM tat / piNDa 0 AntaraprItivizeSaH / utta0 576 / guNAnurAgaH / jJAtA0 35 / bahumAnaH-guruNAmupari antaraH pratibandhaH / bahapariyAvaNaM-bahunA prakAreNa parityAgamAvannaM / ni0 bR0 pra0 133 A / NANadaMsaNacarittatavaviNayamAvaNAcU0 pra0 151 aa| tiguNaraMjiyassa jo u raso pItipaDibaMdho so bahumANo bahupariyAvanna-bahuparyApanna:-pariNataH / AcA0 357 / bhaNNati / ni0 cU0 pra0 8 a / bahumAna:-mAnaso'tyanta. bahupasanna-bahuprasannaM-atisvaccham / aupa0 14 / bahuprasa- pratibandhaH / utta0 17 / mAnasapratibandhaH / utta. nam / ogha0 13 / / 383 / antarabhAvapratibandharUpaH / daza. 242 / bahabahupAuraNaM-uMgoTThi kareti / ni0 cU0 pra0 161 aa| mAnaH-bahUnAM matasvAd abrahmaNaH paJcaviMzatitamaM nAma / bahupukkhalA-bahupuSkalA-bahusaMpUrNA pracurodakabhRteti / sUtra prazna0 66 / 272 / bahumAyA-kapaTapradhAnA / sUtra0 67 / bahuputtie vizAkhAnagayIM caMtyavizeSaH / bhaga0 737 / bahumittaputta-bahumitraputraH-zrIdAmAmAtyasubandhusutaH / vipA0 vimAnavizeSaH / niraya0 29 / 70 / bahuputtikA-tRtIyavarga caturthamadhyayanam / niraya0 26 / bahumilakkhumaha-bahugA jattha mahe milati so bahumilakkhubahuputtitA-pUrNabhadrasya yakSendrasya dvitIyA agramahiSI / maho / ni0 cU0 dvi0 71 aa| ThANA0 204 / bahuyaNIe-bahukyA / bR. pra. 126 a / bahuputtiya-tRtIyavarga caturtha madhyayanam / niraya0 21 / bahuyAtIya-bahukAtItaM - atizayena bahu, atizayena nijabahuputtiyA-paJcamavargasya dasamamadhyayanam / jJAtA0 252 / pramANAmyadhikam / piNDa0 174 / pUrNabhadrasya yakSendrasya dvitIyA agramahiSI / bhaga 504 / bahuraya-pahukam / AcA0 342 / bahuSu-kriyAniSpattibahapatrikAdevI-sodharmakalpe devIvizeSaH / tthaannaa0513|| viSayasamayeSa rato baharataH / nidravavizeSaH / bahuphAsuya-bahuprAsuka-sarvathA zuddham / daza0 181 / / 152 / bahuSu-ekasamayena kriyAdhyAsitarUpeNa vastuno. bahuphoDa-bahumakSakaH / oSa0 127 / 'nutpatteH prabhUtasamayazvotpattebahuSu samayeSu rataH-saktA bahubIyagA-prAyo'sthibandhamantareNaivameva phalAntavartIni | bahurataH / dIrghakAladravyaprasUtiprarUpI / Ava0 311 / bahUni bIjAni yeSAM te bahubIjakAH / prajJA0 31 / / ThANA0 410 / jatya mahe bahurayA milati jahA bahubhaMgiyaM / sama0 128 / sarakkhA so baharayo bhaNNati / ni0 cU0 dvi 71 aa| bahumae- bahuzo bahumyo dA'nyebhyaH sakazAba huriti vA prathamanihnavamataH / ni0 cU0 tR0 35 a / bahu raja:mato bahumataH / bhaga0 122 / bahumata:-panthAH / utta. tuSAdika yasmistad bahurajaH / AcA0 323 / bahurata: dIrghakAlavastuprabhavaprarUpakaH / vize0 633 / / bahumajjha-bahumadhya:-madhyadezabhAgaH / ogha0 126 / / bahurayA-bahuSu samayeSu ratA-AsaktA bahubhireva samaya: bahumajjhadesabhAga-madhyazcAsau dezabhAgazva-dezAvayavo madhya. kArya niSpadyate naikasamayenetyevavidhavAdino bahuratA:dazabhAgaH, sa ca nAtyantika iti bahumadhyadezabhAgaH | jamAlimatAnupAtinaH / aupa0 106 / bahuSu samayeSu atyantaM madhyadezabhAgo bahumadhyadezabhAgaH / ThANA * 231 / ' kAryasiddhi pratItya ratA:-saktAH bahuratAH / etasyAM dRSTo (767) Page #21 -------------------------------------------------------------------------- ________________ bahurUvA.] AcAryazrIAnandasAgarasUrisaGkalitaH [bahusubha bahuvo jIvA ratAstena bahurataH / utta0 157 / 6 / bahurUvA-surUpasya bhUtendrasya dvitIyA agramahiSA / ThANA | bahuvattavvayAe / bhaga0 357 / bhaga0 504 / 204 / paJcAvargasya SaSThapamadhyayanam / bahuvAhaDA-bahubhRtA: prAyazo bhRtAH / daza0 220 jJAtA0 252 / bahuvitthara-bahuvistaraH prabhUtam / nAnAvidham / piNDa0 bahurogI-jo cirakAlaM bahuhiM vA rogehiM abhibhUto / / 130 / ni0 cU0 tR0 28 a / / | bahuvihaAgama-bahuvidhAgamaH-nAnAvidhazAstravizAradaH / bahala-ati prabhUtaH / jIvA0 173 / vyaaptH| jIvA jJAtA0 220 / 18 / utta0 336 / pracuraH / jJAtA0 80 / vardhamAna- | bahuvIikkaMta-bahuvyatikrAntaH / Ava0 121 / jinasya prthmbhikssaadaataa| Ava0 147 / vIrajinasya bahuvolINa-bahavolInaH / Ava.114 / prathamo bhikSAdAtA / sama0 151 / bahUna bhedAn lAtoti | bahuzruta-chedagranthAdikuzalam / vya0 pra0 168 a / bahuatiprabhUtam / prajJA0 67 / sthUlam / ThANA0 206 / zrutaH sUtrApekSayA / vya0 dvi0 135 a / vyAptaH, prabhUtaH / utta0 42 / sama0 128 / kollAka-bahuzrutapUjA-etadabhidhAnamadhyayanam / utta0 68 / saniveze brAhmaNavizeSaH / bhaga0 662 / bahuzrutatA-yugapradhAnAgamatA / ThANA0 423 / bahuladosa-gaveSvapi caivameva pravartata iti bahuladoSaH / bahusaMtte-ISadUnasaMdhApto bahusamprAptaH / bhaga0 116 / Ava 560 / bahusaMbhArasaMbhiya-bahusambhArasaMbhRtam / Ava0 723 / bahunAkkha-kRSNapakSo yatra dhruvarAhuH svavimAnena candra bahusaMbhUa-bahusaMbhUtA niSpannaprAyAH / daza0 216 / vimAnamAvRNoti tena yo'ndhakArabahula: pakSaH sa bhulpkssH| bahusaMbhoio-bahusaMmuditaH / Ava0 163 / jaM0 pra0 461 / kRSNapakSaH / sUrya0 260 / bahusamao-bahusammataH / Ava0 736 / bahulapramAda-bahUn-bhedAnu lAtIti bahulo madyAdyaneka bhedataH bahusa-bahuza:-anekadhA / Ava0 330 / pramoda:-dharma pratyanudyamAtmako yasya saH / utta. 336 / / bahusai bahudhaNNakArI / ni0 cU0 pra0 64 A / bahulasaMyana-bahula.- bhUta: saMthamo'syeti bahulasaMyamaH / bahupacca-bahupatya:-ekAdazamamuhUrtanAma / sUrya. 146 / utta0 423 / bahulataMbara-savara:-AvadvAranirodhaH tad bahulo bahulasaM-bahusaTA-avyattabhAsiNo / ni0 cU0 dvi0 72 aa| vrH| utta0 423 / bahusama-bahumamaH-prabhUtasamaH / sUrya0 293 / bahusamaHbahulasamAdhi-samAdhi:-cattasvAsthyaM tad bahulo bahula- bahu-atyantaM samaH / jaM0 pra0 31 / bahusamaH-atyantasamAdhiH / utta0 423 / samaH / jIvA 227 / atisamaH-suvibhaktaH / jJAtA0 bahalA-govizeSaH / sAva.88 / anekarUpA / jaM. 42 / sarvabhatra samaM prabhUtasa pam / AcA0 339 / pra0 30 / jIvA. 186 / | bahasamatajAo-samatulpazabdaH sadRzArthaH atyantaM samatalye bahuliA-bahulikA gau / Ava0 212 / bahusamatulye pramANata: / ThANA0 68 / laka:-dAsaceTa: / Ava. 343 / bahusamaramANijja-atyantasamo bahusamo'ta eva ramaNiyobahuliyA-bahulikA-AnandagAthApaterdAsI / Ava 215 / / ramyaH / sama0 16 / bahalo-bahalika:-titikSodAharaNe tRtIyo dAsaceTaH / bahasayaNa-bahUsvajana:- bahupaHkSikaH / Aya. 739 / ava0 702 / | bahusAlae-mAhaNakuNDagrAmanagare caMtyavizeSaH / bhaga0 456 // bahavA -vabhravarNA:-piGgAH / jJAtA0 231 / bahasAlaga-bahazAlakaH grAmaH / Ava 210 / bahukttavya-bahubaktavya-prajJApanAyAstRtIyaM padam / prajJA0 bahusuma-bahuzumaH-prabhUtasukham / Ava0 547 / bahuzumaH / ( 768 ) Page #22 -------------------------------------------------------------------------- ________________ bahusuyapujja] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [bArasAvaya mAva0 793 / 484 / bhaga0 616 / bAdaraM-prabhUtapradezocitam / bahusuyapujja-bahuzrutapUjyaM-uttarAdhyayaneSvekAdazamamadhyaya- prajJA0 263, 502 / pAdara:-gurutaraH atibahalataro nam / utta0 6 / vA / jIvA0 344 / bAdara:-asAra: pudgalaH / jIvA. bahusuyapUjA-uttarAdhyayaneSu ekAdazamamadhyayanam / sama0 bAyAlIsaM-dvAcatvAriMzat-dvAcatvAriMzattamaH / sUrya 033 / bahusuyaSUyA-bahumUtrapUjA bahoH sUtrasya pUjA zrutasya vA pUjA bAra-dvAram / Ava0 323 / bahuzrutapUjA / utta0 342 / bArajakkhaNI-dvArapakSAvAsaH / Ava0 680 / bahasuyA-bahuzrutAH-ye gItArthAH zrutadharAH, gaNivAcakAdi. bArattata-nAmavizeSaH / anta0 23 / zazabdAbhidheyAH / bR0 ha0 pra0 207 aa| bAramAso-dvArAbhyAsaH / Ava0 355 / bahasuSamA- |tthaannaa0 76 / bAravai-dvArikA / Ava0 358 / dvArikA-vanavikyAM bahussusa-bahuzrutaH-AkaNitAdhItabahuzAstraH / bahusuto vA buddhau purii| Ava0 424 / dvArAvatI-vAsudevapurI / bahuputro bahuziSyo vA / prabha0 116 / bahuzruta:- Ava0 162 / dvaaraavtii-dvaarikaa-kRssnnraajdhaanii| dazaH bahvAgamaH, mahAkalpAdizrutadharaH / Ava0 531 / / 36 / ni0 cU0 dvi0 104 aa| bahussuA-bahuzrutA-vividhAgamazravaNAvadAtIkRtamatayaH / bAravaiNayarI-dvArAvatInagarI-dvArikAnagarI / dsh036| utta0 253 / bAravaI-dvArAvatI-dvArikA / daza0 16 / dvArAvatIbahussue-bahuzrutAH / jJAtA0 123 / kRtikarmadRSTAnte purii| Ava0 513 / dvArAvatI-kRSNabahussuyA-yugapradhAnAgamAH / bR0 dvi0 80 A / vAsudevasya nagarI / anta0 18 / jJAtA0 96, 207 / bAusa-bAkuzika:-vibhUSaNazIlaH / ogha0 131 / dvArAvatI-surASTrajanapade AryakSetram / prajJA0 55 / ni. bAusia-bAkuzika:-vibhUSaNazIlaH / ogha0 172 / cU0 pra0 44 a| dvAravatI-nemijinasya prathamapAraNaka. bADagarahia-vATakarahitaH / Ava0 739 / sthAnam / Ava0 146 / dvArAvatI-pUrIvizeSa:-nemi. bADhaM-atyarthaM karomi AdezaM zirasi svAmyAdezamiti / nAthajinasya sthAnam / Ava0 137 / kRSNasya rAjaAva0 176 / dhAnI / niraya0 36 / dvArAvatI purIvizeSaH / Ava. bADhakkAra-bADhaGkAraM evametad nA'nyatheti brUyAdityarthaH / 14 / vize0 304 / bAravatI-dvArAvatI-ariSTanemijinasya samavasaraNasthAnam / bANagummA-bANagulmA:-gulmavizeSaH / jaM0 pra0 68 / anta0 5 / dvArAvatI-vasudeva rAjasya nagarI / ant04| bANArasI-alakSyabhupaterna garI / anta0 25 / dvaarikaa-vaadevraajdhaanii| Ava 272 / kaNThassa bAdara-prabhUtapradezopacitam / prajJA0 5.2 / NayarI / bR0 pra0 56 cha / dvArAvatI-kRSNavAsudevabAdarakSetrapalyopama-kSetrapalyopame prathamo bhedaH / ThANA0 | rAjadhAnI / anta0 1 / bAravAlA- / ni0 cU0 pra0 272 a / bAdarabondidharANi-paryAptakatvena sthUrAkAradhArINi / bArasAvatta-dvAdazAvataH / Ava0 515 / dvAdazAvartAzca ThANA0 265 / ime varAhoktA:-'ye prapANagalakarNasaMsthitAH, pRSThamadhyanaya. bAdhita-jarasosAdiNA / ni0 cU0 pra0 66 mA / / noparisthitAH / oSThasakthibhujakukSipArzvagAste lalATa. bAyara-bAdaranAma yadudayAjjIvA bAdarA bhavanti / ThANA0 sahitAH suzobhanAH // 1 // jaM. pra. 236 / 265 / bAdaratvaM pariNAmavizeSaH / prajJA0 474 / bArasAvaya-dvAdazAvatta:-sUtrAbhidhAnagarbhaH kAyavyApArabAdaramevAticArajAtamAlocayati na sUkSmam / ThANA0/ vizeSo yasmin saH ! Ava0 542 / ( alpa. 97) (769) Page #23 -------------------------------------------------------------------------- ________________ bArasAhadivase] AcAryazroAnandasAgarasUrisaGkalitaH [vAlidagoveha bArasAhadivase-dvAdazAhadivasaH-dvAdazAnAM pUraNo dvAdazaH | | bAladhovaNaM-camaribAlA dhovaMti takkAdIhiM / ni0 cU0 sa evAkhyA yasya sa dvAdazAkhyaH sa cAso divasazceti tR0 61 a / vigrahaH, athavA dvAdazaM ca tadahazca dvAdazAhastannAmako bAlapaMDia-bAlapaNDita:-dezavirataH / sama0 34 / anu0 divaso dvAdazAhadivasa iti / ThANA0 462 / 120 / bArhaspatya-matavizeSaH / AcA0 82 / bAlapaMDitamaraNa-bAlapaNDitAH dezaviratAsteSAM maraNaM bAla-bAla:-bhagavatyAM etanAmakaH prathamazatakASTamoddezaH / / bAlapaNDitamaraNam / sama0 33 / bhaga0 6 / bAla:-ajJaH / daza0 196 / bAla:-aSTa- bAlapaMDiya-dezavirataH / Au0 / bAlapaNDita:-dezavarSAdArabhya yAvatpaJcaviMzatikA / ogha 25 / avivekaH / / virataH / bhaga0 64 / bAlapaNDita:-zrAvakaH / bhaga utta0 316 / azastadvad yo vartate viratisAdhakaviveka 91 bAso-deze virasyabhAvAt paNDito-deza eva virativikalatvAt sa bala:-asaMyataH / ThANA0 175 / samya. | sadbhAvAditi bAlapaNDitaH-dezavirataH / bhaga0 64 / garthAnavabodhAt sadbodhakAryaviratyabhAvAca mithyAvRSTiH / bAlabhAvalobhAvAe-bAlabhAvalobhAvahaH / Ava0 290 / bhaga0 64 / rAgAdimohitaH / AcA0 125 / aSTa- bAlamaraNa-viramaNaM virataM-hiMsA'nRtAdekhparamaNaM na vidyate varSAdArabhya yAvatpaJcaviMzatikaH / ogha0 25 / avirtH|| tad yeSAM te'mI aviratAH teSAM-mRtisamaye'pi dezavirati. anu0 120 / acirakAlajAtam / jIvA0 192 / mapratipadyamAnAnAM mithyAzAM samyagdRzA vA maraNamavi. bAlamaraNaM-maraNasyASThamo bhedaH / utta0 230 / bAlA- ratamaraNaM bAlamaraNamiti / utta0 234 / avirataabhinavaH, pratyagraH / sUtra. 133 / bAla:-tatsarvamahama- maraNam / bhaga0 624 / bAlA iva bAlA:-bavi. kArSamityevaM dvAmyAmAkalito'jJo vA / sUtra. 286 / ratAsteSAM maraNaM bAlamaraNam / sama0 33 / bubhukSayA dRSA vA''galito bAlaH / 60 pra0 34 a| bAlamArae-bAlamArakaH prANaviyojanena / jJAtA0 87 / bAla:-dvAbhyAM rAgadveSAbhyAmAkulitaH / utta0 280 / bAlarujju / Ava0222 / bAlagavi-avRddhA go, vyAlagavaH-duSTabalivo vA / utta0 bAlava-dvitIyaM karaNam / jaM0 pra0 463 / bAlavacchA-bAlavatsA-stanyopajIvizizukA / piNDa0 bAlaggAha-bAlagrAhaH / Ava0 66, 370 / 157 / zizupAlikA / ogha. 163 / bAlaghAyae-prahAradAnena bAlaghAtakaH / jJAtA0 87 / / bAlabaryANajjA-bAlAnAM-prAkRtapuruSANAmapi vacanIyA:bAlacaMda-bAlacandraH-zuklapakSadvitIyAcandraH / jJAtA0 222 / gAH bAlavacanIyAH / AcA0 251 / bAlacandraH / prajJA0 441 / sAketanagare-candrAvataMsaka- | bAlA-jantoH prathamA dazA / daza. 8 / raagdvessaaklitaaH| rAza: priyadarzanAyA: kaniSThaputraH / Ava0 366 / AcA0 305 / abhinavayauvanA / utta0 476 / bAlaNNa-balaM jAnAti iti balajJaH, chAndasatvAdorghatvaM, | jAtamAtrasya jantoryA sA prathamA dazA, tatra sukhaduHkhAni AtmabalaM-sAmathyaM jAnAtIti yathAzaktyanuSThAnavidhAyI | na baha jAnanti iti bAlA / ThANA0 516 / bAla anigRhitabalavIyaM ityarthaH / Ava0 132 / iva bAlA:-aviratAH / sama0 34 / rAgadveSAkulitAH bAlatapaH-agnipravezamarutprapAtajala pravezAdi / tatvA0 utta0 267 / prAkRtapuruSAH / AcA0 251 / prathama 6-20 / dazA / ni0 cU0 dvi0 28 A / bAlatava-bAlatapaH-ajJAnitapazcaraNam / AcA0 175 / | bAlAbhirAmaH-bAlAnAM-vivekarahitAnAmabhirAmaH-cittA bAlatavassI-bAlatapasvI vaizyAyanaH / Ava0 212 / / bhiratihetuH / utta0 386 / bAladivAyara-bAladivAkara:-prathamamudgacchan suuryH| prajJA0 | bAlidagovei-bAlendragopakaH-sadyo jAta indragopakaH jaM0 pra0 34 / (770) Page #24 -------------------------------------------------------------------------- ________________ bAliya] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [ bAhirAbAhira bAliya-bAlyaM-bAlataH, mithyAsvaH / aviratizca / bhaga0 | Ava0 123, 506 / zirobhAgAdhovartI jaanunopri100| vartI prAkcaraNabhAgaH / jaM0 pra0 234 / bAdhA-mala. bAliyattaM-bAlatvam / bhaga0 102 / bAdhA / Ava0 618 / bAlI-tUlavizeSaH / rAja0 50 / bAhAe-bAhe-ubhayapAvauM / paM0 pra0 230 / bAhobAleMdagove-bAlendragopakaH-sadyo jAta indragopakaH, sa hi pArzva / sama0 16 / pravRddhaH san ISatpANDuraktaH / prazA0 361 / bAhAgayapappuacchiyaM-bApAgatopapluptAkSikam , bAppA. bAvattaraM-dvAsaptataM-dvisaptatyadhikam / sUrya 114 / syAgataM-AgamanaM tenopaplute-jyApte akSiNI yatra tattathA / bAsaTThI-dvASaSTiH-dvASaSTibhAgIkRtasya candravimAnasya dvau | anu. 136 / bhAgAvuparitanAvapAkRSya zeSasya paJcadazabhirbhAge hRte ye bAhAyA-vRkSavizeSaH / anutta0 5 / patvAro bhAgA lamyante te / sUrya0 279 / bAhiti-bAdhete / Ava0 367 / bAsIti-dvayazItaM-yazItyadhikam / sUrya0 11 / bAhiparisaro-bahiH parisara / Ava0 863 / bAhaNApadANaM-bAdhanA bAghahetutvAt pAnAM saMyamasthA- bAhira-draSTubaMhiyo'vadhistasyaiva ekasyo dizi anekAsu nAnAM prajAnAM vA-lokAnAM bAdhanApadAnAm / abrahmaNaH vA vicchinnaH sa bAhyaH / Ava. 44 / dharmasAdhana. saptamaM nAma / prazna. 66 / vyatirekeNa dhanadhAnyAdiranekadhA parigrahaH / ThANA026 / bAhattarikalApaMDio-dvAsaptatikalApaNDitaH / utta0 | bAhya-anazanAdiH / prazna. 157 / bAhyam / ThANA. s| 364 / oSa0 209 / lokAcArasya bAhyaH / ogha0 bAhappamokkhaNa-bASpapramokSaNaM-AnandAzrujalapramocanam / / 63 / / jJAtA0 89 / bAhirae-bAhyasyaiva zarIrasya tApanAnmithyAdRSTibhirapi bAhalavisao-bAlhIkaviSayaH-dezavizeSaH / Ava0 261 / / tapastayA pratIyamAnatvAcca bAhyaH / aupa0 37 / / bAhalla-bAhalyaM, sthUlatA / prajJA0 48 / bAhalyaM- baahiro-bhistaan-tvgbhaage| jaM0 pra0 201 / bAhyAuccastvam / Ava0 443 / bAhulyaM-piNDaH / sama0 vadhiH / vize0 367 / 36 / AcA0 15 / sUrya0 39 / jaM0 pra0 53 / bAhirakaraNAlasa-bAhya karaNAlasa:-pratyupekSaNAdibAhyace. bAhulyaM-ura:pRSThasthUlatA / prajJA0 427 / vAhulyaM-una- | TArahitaH / Ava0 534 / tvam / jaM0 pra0 435 / bAhulyaM-sthUlatA / jIvA0 | bAhiragA / bhaga0 634 / 40 / bAhulyam / prajJA0 107 / bAhulyaM-bahalatA, bAhiragiriparirao-bahigiriparirayaH-girevahiH paripiNDatvam / prajJA0 263 / bAhulyaM-piNDabhAvaH / / cchedaH / jIvA0 343 / jIvA0 67. 101 / bAhiraNiyaMsaNI-uvayi kaDiu AraddhA jAva aho halyata:-piNDataH / prajJA0 591 / | khulugo / ni0 cU0 pra0 180 a / bAhava-bhujAH / AcA0 246 / dvArazAkhAH / ThANA | bAhirapADao-bAhyapATakam / Ava0 520 / bAhirapANaM-sacittajalam / ga0 / vAhA-dakSiNottarAyatA vakrA AkAzapradezapaktiH / jaM. vAhiralAvaNiya-bAhyalAvaNika:-lavaNasamudre zikhAyA pra0 72 / bAdhanaM bAdhA-AkramaNam / jIvA0 222 / / bahicArI candraH / jIvA0 318 / jaM0 pra0 64 / bAdhA-parasparaM saMzleSataH pIDanam / bAhirasaMbukkA / utta0 605 / jaM0 pra0 65 / bAdhate iti bAdhA-karmaNa udayaH / bhaga0 / bAhirAbAhira-bAhyAbAhyaM, dravyAnuyoge saptamabhedaH / 255 / jaM0 pra0 73 / bAdhA / sUrya0 67 / bAhuH / ThANA0 481 / (7.1) Page #25 -------------------------------------------------------------------------- ________________ bAhirAvaho ] AcAryazroAnandasAgarasUrisaGkalita: [ bikhurA bAhirAvahI- bAhyAvadhiH / prajJA0 536 / | bAhuyA-trIndriya jantuvizeSaH / prajJA0 42 / jIvA0 32 / bAhirAhiyA-bAhirA-bAhyAH svAcAraparibhraMzAdviziSTaH bAhayuddhaM-yodhapratiyodhayoH anyo'nyaM prasArita dAhvoreva janabahirvatinaH, ahiyA-ahitA grAmAdidAhaka tvAt / nisayA valganam / jaM0 pra0 139 / jJAtA0 38 : vipA0 56 / bAhurakSikA:-tuTitAni / prajJA0 91 / bAhiriA-bAhirikA- nagarabahirbhAgaH 1 jaM0 pra0 188 / bAhula-indradattarAjJo dAsaceDaH / utta0 148 / bAhirikA-AbhyantarikApekSayA bAhyA / jaM0 pra0 187 / bAhulera-bAhuleyaH / Ava0 88 / bAhirikA-bahirbhavA bAhirikA-prAkArabahittinI gRha- bAhulya-anuparataM-utsannam / Ava0 590 / paddhatiH / bR0 pra0 1-1 a|| bAhmaga-vAhya-nagarabahirtipradezaM gacchata ti bahiniSkAbAhiriya- |ni0 cU0 pra0 143 aa| mantam / utta0 483 / bAhiriyA-bAhirikA-nagarabahirbhAgaH / aupa0 61 / bAhyaparidhi paryantacakravAlam / prazna. 61 / ThANA. 457 / bahirbhAgaH / bhaga0 476 / Ava0 bAhyam / ThANA0 364 / 293, 512 / bhaga0 661 / biTa-vRntaM-prasavabandhanam / prajJA0 37 / bAhire tavo-bAhyatapaH-bAhyazarIrasya parizoSaNena karma- viTabaddha-vRntabandha-vRntAkaprabhRtiH / jIvA0 136 / kSapaNahetusvAditi / sama0 12 / biti-vate- avadhArayanti / sUtra. 112 / bAhisaMbukkAvaTTA-gocaracaryAmabhigrahavizeSaH / ni0 cU0 bidusAra-caMdaguttassa putto / bR0 pra0 47 a / candratR0 12 a| guptaputro bindusaarH| vize0 406 / caMdaguttassa puto| bAhihito-gRhAderbahistAt / ThANA0 353 / ni0 cU0pra0 243 / candraguptasya putraH / bR0 dvi. bAhu:-udagdhanuH kASThAikSiNaM zodhyaM zeSArdham / tattvA0 154 a / 3-12 / AcA0 38 / bAhuH-vasenadhAriNyoH putrH| biba-bimba-bimbIphalam / prajJA0 61 / jIvA0 163 / Ava0 117 / bimba-rUpam / Ava0 522 / prtimaa| Ava0 524 / bAhuaM-rosavaseNaM valovali jujhaM lggaa| ni0 cU0 pra0 / hastapAdakarNanAsAkSivijitaM bimbam / ni0 cU0 dvi0 216 a / 45 A / bimbaM-garbhapratibimbaM. garbhAkRtirArtavaparibAhue-bAhukaH-yaH zItodakAdiparibhogAt siddhH| sUtra0 | NAmaH / ThANA0 287 / bimba:-carmakASThAdi / ogha. 223 / bimba:-atyAmlam / Ava0 437 / bAhujohI-bAhubhyAM yudhyata iti bAhuyodho / jJAtA. bibaphalaM-golhAphalam / jIvA0 272 / prazna0 81 / 42 / bimbaphalaM-pakvagolhAphalam / jaM0 pra0 112 / bAhupamANa- bAhupramANa:-skandhapramANaH / ogha0 218 / bibabhUya-bimbabhUtaH-jalacandravattadarthazUnyaM kUTakArSApaNavadvA bAhupammado-bAhubhyAM pramRndAtIti bAhupramardI / jJAtA0 liGgamAtradhArI puruSAkRtimAtro vA / sutra0 235 / bihaNijja-bRhaNIyaM dhAtUpacAritvAt / jaM0 pra0 116 / bAhubali-bAhubali:-somaprabhapitA, shreyaaNspitaamhH| Ava0 viijjayaM-dvitIyam / Ava0 211, 346 / 145 / yena saMvatsaraM yAvat kAyotsargaH kRtaH saH / / biijjiya-dvitIyam / Ava0 346 / bAva0 772 / RSabhajinasya putraH / AcA0 133 / | | biiyakasAyA-dvitIyakaSAyAH-apratyAkhyAnanAmadheyAH kobAhubalI-bAhubaliH takSazilAyAM raajaa| Ava0 147 / / dhAdayaH / Ava0 77 / ni0 cU0 pra0 304 a / vaiyAvRtye dRSTAntaH / ogha0 biiyaduya-dvitIyadvayaM-hetustacchuddhizca / daza0 76 / 179 / bikhurA-dvau dvau khurI pratipadaM yeSAM te dvikhurA:-uSTrAdayaH / ( 772) Page #26 -------------------------------------------------------------------------- ________________ viguNaM] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [bIaNi prajJA0 45 / kUpAH / rAja. 78 / bilaM-vivaram / bhaga0 237 / biguNaM-dviguNaM-dvisaMkhyAta biguNaM-pradhAnaM guNarahitam / kUpaH / jaM0 pra0 41 / randhraH / jJAtA0 196 / jaM0 pra0 91 / bilakolIkAraga-bilakolIkArakaH paravyAmohanAya visvana bicavakhu-devo dvicakSuH cakSurindriyAvadhibhyAm / ThANA0 ravacanavAdI visvaravacanakArI vA / prazna0 47 / biladhambha-gRhasthaiH saMvatyaikatra sthAnam / 60 dvi0136 aa| bijaDo-dvijaTI / jaM0 pra0 535 / bilapaMtiA-bilapaGktiH / anu0 159 / viDAla-mArjAraH / jaM0 pra0 124 / utta0 626 / bilapaMtiyA-bilAnIva bilAni-svabhAvaniSpannA jagatyAjIvA0 282 / diSu kUpikAsteSAM paGktayo bilapaGktayaH / prajJA0 biSNi -dvau / bhaga. 179 / 72 / bilapaGktikA-dhAtukhanipaddhatiH / praznaH 160 / bitiuggaha-dvitIyapratigrahaka: / ogha0 215 / bilapaMtI-bilapaGktiH -vivaraNiH / bhaga0 238 / bitijja-sAhAyyaka: / Ava0 718 / bilavAsiNa-bila nAsinaH / niraya. 25 / bitijjiyA-dvitIyikA / daza0 97 / billa-bilvaM-phalavizeSaH / prajJA0 328, 365 |bhg0 bitisatta-dvitIyA sptraatrikii| Ava0 647 / 803 / bilvaM-phalavizeSaH / anu0 192 / bidalakaTamao-dvidalakASThamayaH / Ava0 717 / / billagira-bIjapUragarbham / Ava0 698 / bidaliyacaTulaya chinna-dvidalavattiryak chinnaH / aav0651|| | billI-haritavizeSaH / prajJA0 33 / gucchAvizeSaH / binduH-pulakaH / sUrya0 4 / bindavaH- chaTAH / jaM0 pra0 prajJA0 32 / 236 / bilva-veNukaM phala vizeSaH / AcA0 346 / bisvIphalambindusAra-caturdazaM pUrvanAma / ThANA0 196 / Ava0 zrIphalam / daza0 100 / 66 / bindusAra:-rAjavizeSaH / daza0 61 / zrutajJAnam / viza-mRNAlikA / jIvA0 272 / vize0 501 / vizakaNikA / prajJA0 473 / bindasArapava-caturdazaM pUrvama / sama0 26 / bisa-kandaH / jIvA0 123, 198 / mRNAlam / bhaga0 binnAgayaDa-bennAkataTaM-nagaravizeSaH / utta0 218 / / 628 / padminIkandaH / jIvA0 191 / nAlaM mRNAla bibboa-ucchIrSakaM / ga0 / ca / prazA. 37 / padminIkandaH / rAja033 / bibboyaNa-upadhAnakam / sUrya0 293 / jIvA0 231 / / kandAH / rAja0 78 / upadhAnam / jJAtA0 15 / upadhAnakam / rAja. 63 / / bisakaMda-bisakandaH / jIvA0 278 / bibhItaka-nokarmadravyakaSAyAstu bibhItakAdayaH / AcA0 bihappaI-bRhaspati:-aSTAzItau mahAgrahe trictvaariNshttmH| 91 / vanaspativizeSaH, nokarmadravyakaSAye dRSTAntaH / jaM0 pra0 535 / vize0 1169 / bihelae-bibhItaka:-akSaH vRkSavizeSaH / prajJA0 31 / bibhela-saniveSaveSazaH / bhaga0 5. / / bihelaga-bibhItaka bibhItakaphalam / daza0 186 / bibbotttthii-bimbosstthii-pkvgolhaabhidhaanphlvishessaakaarosstthii| bIa-bIjaM-haritaphalarUpam brohyAdi / daza0 265 / birAliya-kanda eva sthalajaH / AcA0 348 / bojaM-pRthagbhUtam / daza0 200 / bila-vivaram / bhaga0 237 / naMdI0 152 / kUpaH / boaga-bIko-vRkSavizeSaH / jaM0 pra0 34 / jaM0 pra0 41 / jIvA0 197 / khanivizeSotpannaM | bIagummA-bIakagummA: gulmvishess| / jaM0 pr068| lavaNam / AcA0 343 / bilAnIva bilAni svabhAva- boaNi-vyajana-padaikadeze padasamudAyopacArAd vyAlavyajanaM niSpannA jagasyAdiSu kUpikA / prajJA0 72 / bilAni cAmaraM ASatvAta strItvaM tena vyajanIti nirdezaH / jaM. Page #27 -------------------------------------------------------------------------- ________________ [ bIhAveti ni0 cU0 dvi0 83 a / bIjaM nAma zokAH pudgalAH / vya0 dvi0 350 A / bIyaka - AsAsakAbhidhAno vRkSaH / rAja0 6 / bokAe - bIjameva kAyo yasya sa bIjakAyaH / sUtra0 350 / bIga - bIka: - vRkSaH pratItaH / jIvA0 191 / bIyagasauNaM / bhaga0 627 / bIyapa - apavAdapadam / ga0 / 200 / bIasuma - bIjasUkSmam zAsyAdivIjasya mukhamUle kaNikA, yA loke tuSamukhamityucyate / daze0 230 / boAo - bIjAya :- aparadakSiNo vAtavizeSa: / Ava 0 386 / bIyabuddhi - bIjabuddhiH / yA punarekamarthaMpadaM tathAvidhamanusRtya zeSamapi yathAvasthitaM prabhUtamarthamavagAhate sA bIjabuddhiH / prajJA0 424 / bIyarbeTiyA - trIndriyajantuvizeSaH / prajJA0 42 / bIe-bIjaM prasAritazAtyAdi / daza0 226 / bIjaM bIyamoyaNa-bIjaM - dADimAdInAM bhojanam / ThANA0 460 / zAsyAdi / daza0 155 / bIyabhoyaNA - bIjabhojanA- bojAni bhojane yasyAM prAbhRtibIja-bIjamiva, yadekamapyanekArthaM pratibodhotpAdakaM vacaH / kAyAM sA / Ava0 576 / ThANA0 504 / mijA / ThANA0 521 / vrIhyAdi utpattiH / bIyabhoyaNeiThANA0 449 | anakuritaM yAvat / bR0 tR0 166 A / bIjabuddhayaH- ye zvekaM bIjabhUtamarthaM padamanusRtyazeSamavitathameva prabhUtataramartha padanivahamavagAhante te bIjabuddhayaH / bR0 pra0 163 A / bIjabuddhitA | ThANA0 332 / athabuddhitvam| jIvA0 3 bIjabuddhI - bIjakalpA buddhiryeSAM te bIjabuddhiH - arthamAtramavApya nAnArtha samUhAmyuhikA buddhiryasya sa / prajJA0 105 / bIja rh| ThANA0 187 / bItaruti - yasya hyekenApi jIvAdinA padenAvagatenAnekeSu padArtheSu rucirUpeti sa bIjaruciH / ThANA0 503 / bIbhaccha- bIbhatsaH - zukrazoNitoccAraprabhavaNAdyaniSTamudvejanIyaM vastu bIbhatsamucyate, taddarzanazravaNAdiprabhavo jugupsAprakarSasvarUpo rasaH / anu0 135 / bIbhatthA - bIbhatsA - nindA | jIvA0 107 / bIbhatthAdarisaNijjA - bIbhatsA darzanIyaH - nindAdarzanIyaH / bIyAhArA - bIjAhArAH / niraya0 25 / bIhaNao - bhApayati- bhayavantaM karotIti bhApanakaH / prazna0 | AcA0 376 / boaraka ] AcArya zrI AnandasAgarasUrisaGkalitaH pra0 153 / boapUraka--mAtuliGgam / anutta0 6 / bIabuddhI - bIjamiva vividhArthAdhigamarUpama hAtarujananAda buddhiryeSAM te / au0 28 / bIamaMthU - bIjamanthuH - yavAdicUrNam / daza0 186 / bIasaMsatta- bIja saMsaktaM - bIjamizraM odanAdi / daza0 jIvA0 107 / boyaM samosaraNaM - RtubaddhakAlaH / bR0 dvi0 278 A / bIyaM - bIjaM - yadekamapyanekArthA prabodhotpAdakaM vacaH / prajJA0 58 / zAlyAdi / jJAtA0 52 / aNaMkuriyaM bIyaM / ( 774 / bhaga0 467 / bIyaruI - bIjaM - yadekamapyanekArthaM pratibodhotpAdakaM vacastena ruciyasya sa bIjaruciH / utta0 593 / ThANA0 504 / bIjamiva bIjaM - yadekamapyanekArthaprabodho vacaH tena ruciryasya bIjaruciH / prajJA0 56 / bIyaruha - bIjaruhAH - zAlI vrIhyAdayaH / AcA0 57 / bIjaruhA:- zAlyAdayaH / daza0 136 / sAdhAraNabAdaravanaspatikAyavizeSaH / prajJA0 34 / biiyvaave| ni0 cU0 pra0 335 A / boyavAsA - bIjavarSaH - bIjavarSaNam / bhaga0 166 / bIyavRTThI - bIjavRSTiH / bhaga0 196 / bIhuma- bIja sUkSmaM - zAlyAdibojasya mukhamUle kaNikA: loke yA tuSamukhamityucyate | ThANA0 430 / bIyA-bojAni-abhinavAGkuritAni / AcA0 376 | auSadhivizeSaH / prajJA0 33 / bIyAvaka 5 / bIhAvaNayaM - bhApanam / ogha0 203 / bohAveti bhApayati / Ava0 161 / Page #28 -------------------------------------------------------------------------- ________________ bIhIyavvaM ] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [buddhi - - bIhiyadhvaM-bhetavyam / Ava0 122 / buTTosi-chuTitaH / ni0 cU0 pra0 347 aa| buMdi-jundiH-zarIram / utta0 668 / budi-zarIram / tN0| buddhaMto-budhnAntaH-adhobhAgaH / sUrya0 287 / buduMcchiyaM-bindUddhAraH / mara0 / buddha-buddhA:-AcAryAH / prajJA0 20 / yuddhaH-avagatatattvaH buiArakaM-kapATayoH pazcAddhAge yantram / bRdvi0164aa| giitaarthH| daza0 190 / buddhaH-avagatavastutattvo guruH / buie-uktaM-kathitam / bhaga0 155 / uktaH / bhaga. utta0 54 / buddhaH-avagatatattvaH sarvajJaH / sUtra0 405 / 248 / buddhaH-ajJAnanidrAprasupte jagatyaparopadezena jIvAdirUpaM buiya-uktam / utta0 445 / uktaM-pratipAditam / sUtra tattvaM buddhavAniti / buddhaH-sarvazasarvadazisvabhAvabodharUpaH / 272 / prajJA0 112 / buddhH-kaaltryvedii| sUtra. 248 / buiyAiM-vyaktavAcoktAni svarUpataH / ThANA0 297 / buddhaH-avagatattvaH / jIvA0 256 / AgAmicaturvizati / vize0 606 / kAyAM caturviMzatitamajinasya pUrvabhavanAma / sama0 154 / bukkaNNa / ni. cU0 pra0 13 a / buddhaH-jIvAditattvajJAtA mahAvIraH / jIvAditattvaM buddhabukkasaM-mudgamASAdinakhikAniSpannamannamatinipIDitarasam / vAnu / bhaga* 9 / buddhaH-jJAnavAn / bhaga0 111 / utta0 265 / cirantanadhAnyaudanaM-purAtanasaktupiNDaM, buddhAH-tattvaM jJAnavantaH buddhavantaH paramArthamiti / ThANA. bahudivasasambhRtagorasaM godhUmamaNDakaM ca / AcA0 315 / bukkaha-bhakSayata / mara0 / buddhautta-buddhAnA-AcAryAdInAM putra iva putraH buddhaputraH / bukkAsakulANi-bAkkazAliyA:-tantuvAyAH / prAcA0 utta0 46 / buddhoktaM-buddhaH-avagatatattvastIrthakarAdibhi327 / ruktaM-abhihitam / utta0 46 / bujjhati-budhyante ghAtikarmakSayeNa / utta0 572 / budhyante- buddhautteniyAgaDhI-buddhaH-avagatatattvairuklamabhihitaM nijakaM. kevalino bhavanti / Ava 0 761 / nirAvaraNatvAtkeva- jJAnAdi, tadarthayate-abhilaSatItyevaMzIlaH buddhoktanijalAvabodhena samastaM vastujAtam budhyante / jIvA0 48 / kArthI / utta0 46 / bujjhai-budhyate-avagacchati / prajJA0 606 / budhyate- baddhajAgariya-buddhAnAM-vyapoDhAjJAnanidrANAM jAgarikAanubhavati / bhaga0 286 / budhyate-samyak zraddhatte iti prabodho buddhajAgarikA / bhaga0 554 / bodheH samyazraddhAnaparyAyatvAt / bhaga0 239 / rUyate / braddhabodhitaH-sAdhubhedavizeSaH / bhaga0 4 / Ava0 427 / rUyate-nidrAM jahAti / utta. 137 / buddhabodhitA:-AcAryAdibodhitAH / ThANA0 34 / sa eva yadA samutpannakevalajJAnatayA svaparaparyAyopetAnni-buddhabohiya-buddhabodhita:-AcAryabodhitaH / naMdI0 131 / khilAn jIvAdipadArthAn jAnAti tadA budhyata iti | buddhabohiyasiddhA-buddhA:-AcAryAsta rbodhitAH santo ye vyapadizyate / bhaga0 34 / siddhAH te buddhaghodhitasiddhAH / naMdo0 13 / / bujjhati-buddhayate-zraddhatte / ThANA0 306 / kevalajJAna- | buddhavutta-buddhavyukta:-buddha avagatatattvayukto-vizeSeNAbhibhAvAt samastavastUni ghAti catuSTayaghAtena buddhayate / ThANA0 hitaH sa ca dvAdazAGgarUpa AgamaH / utta0 46 / buddhi-autpattikyAdicaturvidheti / sama0 115 / IhAvujhiya-buddhA-anubhUya, prApya ca / utta0 188 / vagrahaH / anu0 36 / spaSTataramavabudhyamAnasya bodhapari. bujjhajjA -buddhyetAnubhavet / bhaga0 432 / buddyeta-lokA- NatiH sA buddhiH / naMdI0 176 / avagatiH / utta. lokasvarUpamazeSamavagacchet / prajJA0 400 / buddhayeta- 392 / avagrahe hetu buddhiH / naMdI0 164 / bhaga0 jAnIyAt / prajJA0 666 | buyeta-anubhavet, shrdddhot|| 345 / mahApuNDarIkaH / ThANA0 73 / buddhiH-autpattiThANA0 46 / __ kyAdirUpaH / daza0 246 / buddhiH-paNDA / bR0 pra0 (775) Page #29 -------------------------------------------------------------------------- ________________ buddhiguNA ] AcAryazrIAnandasAgarasUrisaGkalitaH [boMDa 34 a / rukmivarSadhare paJcamaM kUTam / ThANA0 72, 25 / / 243 / buddhikUTa-mahApuNDarI kadrahasUrIkUTam / jaM0 pra0 380 / / busImao-tIrthakRtaH satsaMyamavato vA / sUtra0 155 / buddhiguNA / Ava0 26 / | baha-budhaH-aAzItI mahAgrahe ekacatvAriMzattamaH / jaM. buddhimatIparisA-svasamayaparasamayavizAradAH kuzalA: sA| pra. 535 / ThANA0 76 / buddhimatIparSad / bR0 pra0 60 aa| bUra-bUra:-vanaspativizeSaH / jaM0 pra0 36 / jIvA0 buddhila-buddhi lAtIti / ogha0 19 / 162 / prajJA0 210 / sUrya0 293 / aupa0 11 / buddhilla-buddhi lAtIti buddhilaH / ogha0 16 / utta0 654 / prajJA0 367 / bhaga0 540 / vnsptibuddhivinaann-mtivishessbhuutotpttikyaadibuddhiruuppricchedH| vizeSAvayavavizeSaH / bhaga0 134 / vanaspativizeSaH / bhaga0 541 / niraya0 1 / rAja06 / jJAtA0 6 / buddhi sAgara-jinezvarasUregurubhrAtA / sama0 160 / jJAtA0 | bRMhaNIya-dhAtUpacayakAri / ThANA0 375 / dhAtUpacaya254 / kAritvAt / jIvA0 278 / buddhisaagraacaary-jineshvrsuuregurubhraataa| ThANA0 527 / bRhaNIyA-bRhatIti bRhaNIyA dhAtUpacayakAritvAt / buddho-caturthavarga paJcamamadhyayanam / niraya0 37 / bR0 jIvA0 351 / / pra. 56 A / appaNA buddhisAmattheNa a atthe uvve- bRMhayitvA- idameva pradhAnamiti khyApanenopavRhya / utta. lai sA / daza0 cU, 54 / buddhiH buddhisAphalya- 478 / kAraNatvAt ahiMsAyAH saptadazaM nAma / prazna. 69 / bRhaye-bhavyajanaprarUpaNA vRddhi naye: / utta0 341 / buddhiH-paralokapravaNA matiH / Ava0 341 / utta. bRhatkumArikA ThANA0 512 / 145 / buddhiH-utpattikyAdikA / prazna0 107 / / bRhattapaH-tapovizeSaH / utta / 568 / buddhIya-buddhayA / ogha 165 / baiMti-uktavantaH / Ava0 127 / buddhena jIvAditattvam / sama0 5 / beAhiya-dvayAhnikaH jvaravizeSaH bhaga0 168 / budhna-puSpakam / ogha0 117 / adhaH / ogha0 168 / | beTI-putraH / ni0 cU0 (?) / putraH / ni0 cU0 dvi0 mUlam / ThANA0 480 / 65 aa| budhyate-jJAnadarzanopayogAmyAM ca vastutattvamavagacchati / beTA-upaviSTaH / ogha0 117 / Ava0 102 / upaviSTaH / utta0 586 / bR0 dvi0 13 aa| budhabudha-bubudaH / ogha0 131 / beDiyA-nauH / bR0 tR0 16. ma / bubbuyavarisa-yatra varSe patatyudake bubudA bhavanti sa beNNAtaDa-bennAtaTa-nagaram / Ava0 360 / bubudavarSaH / Ava0 733 / jastha vAse paDamANe udaga. beNNAyaDaM-benAtaTa-nagaravizeSaH / Ava0 671 / bubbuyA bhavaMti taM bubbuyavarisaM / ni0 cU0 tR. 69 | bennA-AbhIraviSaye nadIvizeSaH / Ava. 412 / yoga dvAravivaraNe nadIvizeSaH / piNDa0 144 / buyAvaittA-saMbhASya yA pravrajyA dIyate sA, gautamena karSa- bennAtaTa-nagaravizeSaH / naMdI0 150, 152 / kavat / ThANA0 126 / benAyaDa-benAyAH samIpe nagaram / anu0 146 / / ni. cU0pra0 9aa| benAtaTam / Ava 418 / busa-yavAdInAM kaDaGgaraH / ThANA0 416 / bebhela-vindhyagiripAdamUle sannivezavizeSaH / bhaga0 171, busAgni-busasatko'gniH / jIvA0 123 / 694 / busima-saMyamavAn / sUtra0 393 / cAritram / sUtra0 | boMDa-boNDaM-phalam / aupa0 17 / jIvA0 273 / (776 ) aa| buradharayaM Page #30 -------------------------------------------------------------------------- ________________ boMDaja ] alpaparicitasaiddhAntikazabdakoSaH, mA0 4 [bolaNa boNDaM-phalam / jaM0 pra0 113 / boddhA-arthadharaH / ThANA. 197 / boMDaja-boNDajaM-kapAsIphalaprabhavaM vastram / aup037| bodhaka-jIvAditattvamevApareSA bodhakaH / sama0 5 / boMDasamuggaya-boDaM-karpAsIphalaM tasya samudka-sampuTama- | bodhaga-bodhayatyanyAniti bodhakaH / jIvA0 256 / bhinnAvasthaM karpAsophalamityarthaH / jJAtA0 230 / / bodhana-mArgabhraSTasya mArgasthApanam / sama0 118 / boMdi-bondiH-zarIram / jIvA0 162 / prajJA0 88 / | bodhanAnuzAsana-bodhanaM-prAmantraNaM tatpUrvakamanuzAsanaM bodhaprazra0 12 / nAnuzAsanam / sama0 118 / boNdiyaa-bondikaa-shaakhaa| sUtra. 324 / | bodhayati-samyaktvaM grAhayati-ziSyIkaroti / ThANA. boMdI-bondi:-tanuH / zarIram / prajJA0 108 / aupa0 | 50 / anu0 118 / avyaktAvayavaM zarIram / bhaga0 | bodhi-jinadharmaH / ThANA0 321 / samyagbodhaH-cAri702 / bondI-tanuH / prajJA0 108 / Ava0 185 / tram / ThANA0 126 / samyagdarzanaparyAyasvam / maga. bokkasa-bukkasaH-varNAntarabhedaH, yo niSAdenAmbaSThayAM 725 / jinadharmaH / ThANA0 6. / pretya jinadharmAjAtaH / utta. 182 | avAntarajAtIyaH niSAde. vaaptiH| utta0 266, 708 / darzanaM-samyaktvam / nAmbaSTayAM jAtaH sa / bokkasaH / sUtra0 177 / ThANA0 46 / boTa-naSTaH / 60 pra054 mA / bodhiNNamaMDava-dujoyaNajhaMtare gAmaghosAri nasthi / ni0 boTakuTo-bR0 pra0 54 A / cU0 pra0 9. a| boTo-lAunAlo / ni0 cU0 pra0 106 a / bodhitA | ni0 cU. pra. 134 a / boTika:-prabhUtavisaMvAdino digambaraH / aav0323|| bodhidroNIm |aacaa0 240 / boTikapakSapAtI-yadhupakaraNasahitA api nimranthA sacyante | bondi-zarIram / ThANA0 421, 265 / evaM tahiM gRhasthA api nirgranthAH, yataste'pyupakaraNa- bondI-mahatI / bhaga0 175 / sahitA vartante / mogha0 219 / bopa-cokSo mUrSaH / bR0 pra0 56 a / boTTio-bhraMzitaH / ni0 cU0 dvi0 109 aa| bora-badaraM-boravRkSaphalam / prajJA0 364 / boDa-boDa:-muNDaH / piNDa0 76 / borI-badarI-karkandhaH / anutta0 4 / boDakuDa-anoSThakuTaH / pAva0 101 / bola-avyaktavarNo dhvaniH / bhaga0 115, 463 / aupa0 boDAviyA-muNDitA / Ava0 224 / 57 / vipA0 36 / kolAhalaH / jIvA0 248 / boDie- / ni0 cU0pra0 26. aa| bola:-bahUnAmA nAmavyaktAkSaradhvanikaH / 60 pra0 boDigiNI-boTikA-brAhmaNI daigambaraH / Ava0 640 / 125 / bola:-adhyaktAkSaradhvanisamUhaH / bhaga0 168 / boDiya-muNDakaH / Ava0 203 / boTika:-muNDamAtraH / vRndazabdaH / bR. dvi0 16 A / varNavyaktivajito cAritravikalatayA muNDamAtrasvam / utta0 181 / boTika:- mahAdhvaniH / bhaga0 115 / varNavyaktirahito dhvaniH / digambara: / vize0 483 / digambaramataH / ni0 cU0 / jaM0 pra0 200 / ArtAnAM bahUnAM kalakalapUrvako tR. 35 a / melApakaH / jIvA0 283 / rAvaH / mAva0 640 / boNDa-vamanIphalam / anu0 35 / mukhe hastaM datvA mahatA zabdena pUkkaraNam / sUrya0 281 / boNDajam / utta0 571 / jaM0 pra0 463 / jIvA0 346 / kolAhalaH / rAja. bodda-gromeyakaH / u0 mA0 gA0 428 / 26 / avyaktavarNoM dhvaniH / rAja0 121 / boddha-matavizeSaH / AcA0 82 / bolakaraNaM-rolaM kurvanti / ogha0 103 / boddhavaM-boddhavyam / utta01 / bolaNa-majjapAnaM / ni0 cU0 dvi0 70 / ( alpa0 98) ( 777) Page #31 -------------------------------------------------------------------------- ________________ bolana ] bolana - nimajjanam / prazna0 22 / bolAveDaMbollaM - vRttAntollApam / Ava0 95 / bollAviyA - AlApitA / Ava0 395 / bolitaM uktam / Ava0 821 / bolleti-ni0 cU0 pra0 210 A / boha - bodha: - hitAhitaprAptiparihAralakSaNaH / sUtra0 54 / bohae - bodhakaH pareSAM jIvAdinasvasya bodhayitA mahAvIraH / AcAryazrI AnandasAgarasUri saGkalitaH bodhi:- samyagdRSTeH paryAyaH / vize0 641 / | ni0 0 pra0 164 mA / brahma-yogadvAravivaraNe kRSNA bennAnayorantarAle dvIpaH / piNDa0 144 / brahmacarya vrata paripAlanAya jJAnAbhivRddhaye kaSAyaparipakAya ca gurukulavAsa: / tasvA0 9 6 / masvAtaMtryaM gurvadhInatvaM gurunirdezasthAyitvam / tazvA0 6-6 / brahmadatta - kampilapure rAyA / ni0 cU0 pra0 113 A / vya0 pra0 198 A / AcA0 35 / viziSTatapazcaraNaphalavAn sUtra0 299 / janmAntarabhoganimittaM tapaH kArakaH / daza0 257 / sati sAmarthya prAsAdAdikArayitA / utta0 312 / nidAnazalye yasya dRSTAntaH / Ava0 576 / dvAdazamacakravartI | ThANA0 66 / utta0 317 | bR0 pra0 110 A / brahmadatta kumAra - dvAdazamacakravartI | naMdI0 167 / brahmadattacakravartI bhaga0 7 / bohi - bodhi:- samyagdarzanam / bhaga0 286 / bodhi:samyaktvakAryam / Ava 0 761 / bodhiH - bhavAntare jinadhammaM prAptiH / rAja0 47 / bohigA - mAlavAdimlecchA / ni0 cU0 tR0 43 a / bohitya-potaH zAvako vA / prazna0 36 / potaH / Ava0 129 / zroSa0 188 / AcA0 124 / bohityastha - potastha: / mAcA0 124 / / sUtra0 87 / brahmarAkSasAH - rAkSasa bhedavizeSaH / prajJA0 70 / bohida- bodhiH- jinapraNItadharmaprApti, tattvArthazraddhAnalakSaNa | brahmaloka -devaloka vizeSa: / ThANA0 217, 432 // brahmazAkhA yogadvAravivaraNe sAdhuzAkhAvizeSaH / piNDa 0 144 / samyagdarzana rUpAM dadAtIti boSidaH / jIvA0 256 / bohiya-bodhitaH ucidrIkRtaH / jIvA0 271 / boSikaHstenaka: / Ava0 784 / mlecchaH / vya0 pra0 185 / A / bAva0 bohiyA - bodhikAH - mAlavastenAH / bR0 dvi0 134 a / bohilAma - bodhilAbha: - jina praNItadharmaprAptiH / 787 / pretya jinadharmaprAptiH / Ava0 507 / bohilA bhavattiyA - bodhilAbhapratyayaM - bodhilAbhanimittaM pretya jina praNItadharmaprAptinimittam / Ava0 786 / bohI - bodhi :- jinadharmaM prAptiH / daza0 190 / bodhi:pravrajyA / piNDa0 100 / bodhiH - sarvajJadharma prAptiH ahiMsArUpatvAcca tasyA: ahiMsA bodhiruktA / ahiMsAanukampA sA ca bodhikAraNatvAdvodhireva vA / ahisAyAH SoDazaM nAma / prazna0 66 / bodhi:- jinadharmAvAptiH aupattikyAdibuddhirvA / bhaga0 100 / bodhijina praNItadharmaprAptilakSaNA / utta0 158 / jInapraNItadharmaprAptiH / jIvA0 256 / bodhiH- dharmAvAptiH / prajJA0 399 / bodhi:- sAmAyikam / Ava0 347 / [ bhaMgita brAhmaNI - godhikAkAze jIvavizeSaH / daza0 230 / brAhmacAdilipI-lipivizeSaH / Ava 0 24 / bha bhaMga - bhaGgaH - brahmavratasya sarvabhaGgaH / prazna0 138 / pratisevanA, virAdhanA, khalanA, upaghAtaH, azodhiH / oSa0 225 / bhaGgaH - antaH, vinAzaH / vize0 1307 / bhaGgaHvastuvikalpa: / avadhibhedaH / bhaga0 344 / kramasthAnabhedabhinnAH / Ava 0 596 / bhaMgasuma - bhaGgA - bhaGgakA vastuvikarUpAH tAni eva sUkSmam / ThANA0 477, 478 / bhaMgA - atasI / ThANA0 338 / / bhaga0 804 / bhaMgie - atasImayaM vastraM bhAGgikam / bR0 dvi0 201 a / bhaMgihabhaMgita- atasI tammayaM bhAGgikam / ThANA0 338 / atasImayam / ThANA0 138 / ( 778 ) Page #32 -------------------------------------------------------------------------- ________________ bhaMgiya] alpaparicitasaiddhAntikasammakoSaH, bhA0 4 [ bhaMDAgAra bhaMgiya-nAnAGgikavikalendriyalAlaniSpakSaH / AcA0 | 106 / bhaNDanaM-kAyikam / prabha0 67 / bhaNDaNaM-kamahaH 363 / bhaGgI-bhaGgabahulaM zrutam / naMdI0 50 / / parasparaM hastasparzajanitaH / ogha0 91 / bhANDanaM-klezA bhaMgiyasuya-bhaGgikazrutaM-dRSTivAdAntargatamanyadvA / Ava0 | bhaNDayitum / Ava0 711 / kalaho / ni0 cU0 dvi0 776 / 13 A / kalaho, vivAdo / ni0 cU0 tR. 35 a / bhaMgI-maGgI-vanaspativizeSaH / prajJA0 364 / bhaGgA:- bhaMDaNasIlo-bhaNDanazIlaH / utta. 355 / janapadavizeSaH / prajJA0 55 / sAdhAraNavAdaravanaspati- | bhaMDaNAmilAsI-maNDanaM piSTAtakAdibhiH / jJAtA0 220 / kAyavizeSaH / prajJA0 34 / / bhaMData-kalahAyamAnaH / Ava0 305 / kalahayan / Ava. bhaMgIrae-bhaGgIraja:-vanaspativizeSa rjH| prajJA0 364 / / 397 / utta0 136 / bhaMgura-bhaGgurA-bhugnA / jaM0 pra0 11 // / bhaMDabhArie-upakaraNena guruH / AcA0 376 / bhaMjagA-bhaJjagA-vRkSAH / AcA0 234 / bhNddmtt-bhaannddmaatraa-upkrnnpricchdH| bhaga. 122 / bhaMjaNaM-viddhasaNaM / ni0 cU0 pra0 230 A / bhajana- bhANDamAtra:-upakaraNamAtraH / jaM. pra. 148 / bhANDa. Amardanam / (?) / . mAtra:-upakaraNaparicchadaH / sama0 11 / bhANDamAtrAbhaMjaNA-bhaJjanA-vinAzaH / Ava0 545 / prhrnnkoshaadiruupaa| bhg0322| bhaajnruup:pricchidH| bhaMjittae-bhaktuM sarvataH / jJAtA0 136 / bhaga0 750 / paNitaparicchadaH / bhaga0 673 / gaNibhaMDa-bhANDaM-mRnmayabhAjanam / bhaga0 238, 399 / anu mAdidravyarUpa: paricchadaH / bhaga0 94 / 159 / Ava0 414 / bhAjanaM mRnmayam / vastrAbhara- bhaMDamattovagaraNa-bhANDamAtropakaraNaM-hArAhArakuNDalAdi NAdi / ThANA0 120 / vastrAdikaM vastupaNyaM hirnnyaadi| / jIvA. 406 / jJAtA0 61 / bhaga0 368 / bhANDaM-mRnmayaM pAtram / bhaMDamola-bhANDamUlyam / Ava0 354 / prabha0 124 / mANDaM-bhAjanaM mRnmayAdi / bhaga0 94 / bhaMDaya-bhANDakaM-mukhavastrikAkalpAdi / utta0 536 / Ava0 91 | alaGkArAdiH / piNDa0 120 / bhANDaM | bhANDakaM-prAgvarSAkalpAdi upadhim / utta0 540 / AbharaNam / bhaga0 468 / mRnmayam / prabha0 156 / bhANDakaM-upakaraNaM rajoharaNadaNDakAdi / utta0 517 / bhANDaM-bhAjanam / prazna0 36 / bhAjanarUpam / bhaga0 patadgrahAdyupakaraNam / utta0 536 / 621 / bhANDaM-upakaraNam / utt0711| yaanpaatrm|| bhaMDavAla-bhANDapAla:-parakIyAni bhANDAni bhATakAdinA Ava0 824 / ogha0 188 / pAlayati / utta0 465 / bhaMDai-kalahayati / Ava0 655 / bhaMDaveAlie-bhANDavicAraH karmAsyeti bhANDavaicArikaH / bhaMDao-bhaNDakaH / utta0 136 / anu0 146 / bhaMDaka-kupyabhedaH / Ava0 826 / ogha0 169 / | bhaMDaveyAliyA-karyibhedavizeSaH / pramA0 56 / bhaMDakaraMDaga-bhANDakaraNDaka-AbharaNabhAjanam / bhaga0 | bhaMDasAlA-puvamAyaNAto aNNammi bhAyaNe saMkAmijati 122 / bhaDasAlA / ni0 cU0 dvi0 141 / ghaTakarakAdibhaMDaga-dharmopakaraNam / AcA0 333 / bhaNDaka-bhANDam / / saMgopanasthAnam / bR0 dvi0 175 a / jahiM mAyaNANi AcA0 47 / upadhiH / ogha0 207 / saMgoviyANi acchaMti / ni0 cU0 tR0 21 / bhaMDacAlaNaM-bhANDacAlanaM-bhANDAdInAM-pITharakAdInAM paNyA- bhaMDA-gucchAvizeSaH / prasA0 32 / lAsagA / ni0 cU0 dInAM vA tatra gRhasthasthApitAnAM sAdhvartha cAlanaM sthA- pra. 271 a / nAntarasthApanam / prabha0 127 / bhaMDAgAra-jattha solasavihAI rayaNAI / ni0 cU0 pra0 bhaMDaNa-kalahaH / ogha. 14% | bAva. 515 / vAcA0 272 A / Page #33 -------------------------------------------------------------------------- ________________ bhaMDAgAravato ] AcAryazrIAnandasAgarasUrisaGkalita: [ bhaMbhAbhUe bhaMDAgAravatI-bhANDAgArapatiH / Ava0 826 / vidhiH / jaM0 pra0 412 / bhaMDAgArA-hiraNNasuvaNNabhAyaNaM / ni0 50 pra0 272 bhaMte-bhadanta ! varddhamAnasvAmin ! / prajJA0 562 / aa| bhayAnta ! barddhamAnasvAminu ! prajJA0 562 / bhadantabhaMDArA-tumnAkavizeSaH / prajJA0 56 / bhadanta:-kalyANasya sukhasya ca hetutvAt kalyANaH sukhazceti bhaMDAlaMkAra-bhANDAlaGkAraM, alaGkArabhANDaM, AbharaNakaraNDa- bhajate-sevate siddhAn siddhimArga vA athavA bhajyatekam / jaM0 pra0 217 / sevyate zivANibhiriti bhajantaH, bhAti-dIpyate bhrAjate bhaMDio-bhaNDakaH / utta0 136 / vA-dIpyate vA dIpyata eva jJAnatapoguNadIptyeti bhAnto bhaMDiti-bhaNDakaH / utta0 136 / bhrAjanto veti / bhrAnta:- apeto mithyAtvAdeH. tatrAnabhaMDiya-bhaNDikAH-sthAlyaH / ThANA0 416 / bhaga0 802 / vasthita ityarthaH, iti bhrAntaH, bhagavAna-aizvaryayuktaH, bhNddiyaa-pddicrgaa| ni0 cU0 vi0 11 / bhaNDikA:- bhavasya vA saMsArasya bhayasya vA-trAsasyAntahetutvAd randhanAdibhAjanAni / bhaga0 664 / nAzakAraNatvAd bhavAnto bhayAnto vA / ThANA0 123 / bhaMDivaDeMsie-mathurAnagararyAmudyAnam / jJAtA0 253 / bhadanta ! gurorAmantraNaM, tatazca he bhadanta ! kalyANarUpa ! bhaMDI-asatI, kulaTA, gantrI / ogha0 142 / bhaNDI- sukharUpa iti vA 'bhadi kalyANe sukhe ca' iti vacanAtU, mantrI / prazna0 39 / Ava0 198, 358 / gaNDI / prAkRtazelyA vA bhavasya-saMsArasya bhayasya vA-bhIterantani0 cU0 tR. 37 a / gaDDI / ni0 cU0 pra0 187 hetutvAd bhavAnto bhayAnto vA tasyAmantraNaM he bhavAnta ! a / gantrI prathamaH sArthaH / bahilakAH kAbhIvesarabalIvarda- bhayAnta ! vA, bhAnU vA jJAnAdibhirdIpyamAna ! 'mA prabhRtayaH / bR0 dvi0 125 a / dIptAviti' vacanAt, bhrAjamAn ! vA dIpyamAna ! bhaMDIra-bhaNDIraM-mathurAyAmudyAnam / vipA0 70 / / bhrAtR dIptAviti vacanAt / bhaga0 14 / bhante-bhadanta:bhaMDIrajattAe-ni* cU0 dvi0 78 a / AmantraNaM bhajantaH sevata iti bhAnto bhrAjantaH, bhrAnto:bhaMDIramaNajattA-maMDoramaNayAtrA / Ava0 198 / bhagavAn, bhavAnto, bhayAnto / vize0 1305, 1306 / bhaMDIravaNa-cakSurindriyodAharaNe mathurAyAM caityavizeSaH / / . bhavAnta ! / prajJA0 562 / Ava0 398 / bhaMmasAra / jJAtA0 152 / bhaMDIsuNae-gantrIzvA / Ava0 200 / bhabhasAraputta-bhambhasAraputraH-zreNikarAjasUnuH / aup014| bhaMDa-muNDanam / Ava0 626 / khuro / ni0 cU0 dvi0 bhaMbhAsArasuta-kUNikaH / jaM0 pra0 143 / 35 a| bhaMmA-gujA / AcA0 74 / bherI / bhaga0 306 / bhaMDaggA-dhaNA jattha bhijjati taM / ni0 cU0 dvi0 70 jaM0 pra0 167 / bhambhA-DhakkA / bhaga0 217 / A / jJAtA0 232 / bhaMbhA-DhakkA ni:svAnAnIti sampradAyaH / bhaMDovakkharaM-bhANDopaskaram / Ava0 826 / jaM0 pra0 101 / bhaDovagaraNaM-bhANDopakaraNaM-pAtravastrAdikam / Ava0 bhaMbhAbhUe-mAM bhAM ityasya zabdasya duHkhAta gavAdibhiH karaNaM bhamocyate tadabhUto yaH sa bhbhaabhuutH| bhaMbhA vAbhaMta-bhramaNaM bhrAntaM / itazcetazva gamanam / daza0 141 / bherI sA cAntaH zUnyA tato bhaMbheva yaH kAlo janakSabhrAnta:-bhagnaH / AcA0 254 / yAcchnyaH sa bhambhAbhUta ucyate / bhaga0 306 / bhAmbhAM bhaMtasaMbhaMta-bhrAnto-bhramaprAptaH sa iva yatrAdbhutacaritradarza. ityasya duHkhArtagavAdibhiH karaNaM bhambha ucyate tadbhUto nena parSajjanaH sambhrAnta:-sAzcaryo bhavati tat bhrAntasaM | yaH sa bhambhAbhUta ityucyate / bhambhA vA-bherI sA bhrAntam / jaM0 pra0 418 / bhrAntasaMmrAntaM-divyanATya cAntaHzunyA tato bhambheba yaH kAlo janakSayAttacchnyaH sa (780) Page #34 -------------------------------------------------------------------------- ________________ bhaMsa ] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [ bhagnagRha mmbhaabhuutH| 60 pra0 167 / TThANe khataM kimiyajAlasampaNNaM bhavati / ni0 cU0 pra0 bhaMsa-bhrazaH-antardhAnam / Ava0 227 / 186 a| bhaMsaNaM-bhraMzanaM-calanam / prabha0141 / bhagaMdala-bhagandara:-putasaMdhI vraNavizeSaH / bR0 vi0 254 bhaMsalA-uddhataceSTA / kalahavizeSaH / Ava0 738 / / bhaMsurulA-batya mahe bahu raayaa| jaratha mahe bahurAyA milNti| bhaga-aizvayaM samagra rUpaM-yaza: zrIH dharmaH prayatnaM ca / ni0 cU0 dvi0 71 mA / visayapasiddhA / ni0 cU0 tR0 | prazA0 4 / naMdI0 15 / samagrezvaryAdilakSaNaH / naMdI0 71 aa| 15 / samagrezvaryAdiH / prajJA0 4 / jIvA0 255 / bhaie-bhRtaka:-kiyaskAlaM mulyena dhRtaH / vya0 dvi. bhagandala-bhagandara:-rogavizeSaH / vipA0 40 / 337 a| bhagavaMta-zrutaizvaryAdiyogAd bhagavantaH kaSAyAdIniti bhagabhaittA-bhuktvA-sevisvA / utta0 415 / vantaH / jIvA0 4 / bhaiya-bhRti karoti bhRtika:-karmakara: rAja0 22 / bhagavaM-bhagavat-bhaTTArakam / prabha0 115 / bhagavAnabhaiyanvaM-bhajanIyaM-sevanIyam / ogha0 210 / bhaktavyaM | AcAryaH / vya0 pra0 220 a / bharttavyaM dhAraNIyam / bhaga0 856 / bhayabatI-vyAkhyAprajJaptiH-vivAhaprazaptiH / bhaga0 2 / bhairathI-bhagIrathI-kUTalekhakaraNe udAharaNam / Ava0 | bhagavatIvettA-prazaptidharaH / Ava0 532 / 822 / bhagavA-caragA / ni0 cU0 tR. 31 / bhaI-bhUti:- karmakarAdideyadravyam / pra0 164 thaa| bhagavAna-mahAtmanaH saMjJA / dhya pra0 273 / mauDA-agrabhAgaH / u0 mA0 gA0 450 / bhagasaMThie-bhagasaMsthitaM-bharaNInakSatrasya saMsthAnaH / sUrya0 mae-bhayaM-pratyanIkebhyo yajAtam / Ava0 626 / 130 / bhakkha-kharavizadamabhyavahArya bhakSam / pakvAnnamAtram / bhagga-bhagnaH-sarvathA nAzitaH / Ava0 776 / vAtyA. upA0 5 / bhakSyaM-khaNDakhAdyam / sUrya0 263 / bhakyam / dinA kubjakhAtvakaraNenAsamarthIbhUtaH / jJAtA0 118 / ogha0 159 / bhakSyaM-kharavizadamabhyavahAryam / sUtra0 bhagnaH gorUpAdimividdhaMsanAt / vya0 dvi0 115a / 343 / bhakSyaM-khaNDakhAdyAdi / ThANA. 118 / prazna. bhaggaI-kSatriyaparivrAjakavizeSaH / aupa0 91 / 163 / bhaga0 326 / bhakSyaM-modakAdi / prabha0 8 / / bhaggakUvae / jJAtA0 78 / bhakkharAbhA-gotravizeSaH / ThANA0 360 / bhaggarugga-vAhanAt skhalanAdvA patane bhagnaH rugNazca-jImakkheyA / jJAtA0 107 / rNatAM gataH / jJAtA0 195 / bhaktaparijJa-amyucutamaraNavizeSaH / vize0 10 / / bhaggavaNiyA-vraNitAH saMto bhagnA bhagnavraNitA / vya. bhaktaparijJA- bhaktasya-bhojanasya yAvajjIvaM pratyAkhyAnaM | pra0 184 a / yasmistattathA, idaM ca trividhAhArasya caturvidhAhArasya | bhaggavesa-bhArgaveza-bharaNI gotram / jaM0 pra0 500 / vA niyamarUpaM sapratikarma ca / sama0 34 / ThANA. | bhaggavesasagotte-maraNonakSatrasya gotranAma / sUrya0 150 / 364 / AhAraparityAgarUpaH / utta0 586 / bhaggasaMdhiya-bhagnA:-lopitAH sandhayaH vipratipattI saMsthA bhaktapratyAkhyAnam- / utta0 602 / yena sa bhagnasandhikaH / prabha0 46 / bhaktayaH-vicchittivizeSAH / sama0 136 / | bhagujjoya- bhagnodyogaH-apagatotsAhaH / utta0 464 / bhaktavya-bhartavyaM dhAraNIyam / bhaga0 856 / | bhagghara-jastha khaMbhatulA kuDDAdi kiMcipaDitaM taM bhggghrN| bhagaMdara-bhagandaraH rogavizeSaH / jIvA0 284 / bhaga0 | ni0 cU0 tR0 66 / 167 / jaM0 pra0 125 / jJAtA. 181 / adhi- 'bhagnagRha-staMbhatusakuDyAdinAmanyatmatu kimapi patitaM (781) Page #35 -------------------------------------------------------------------------- ________________ manvaya] bhAcAryazrImAnandasAgarasUrisaGkalita: [bhatta tat / vya. pra. 61 mA / / yojanamAtrAdUrataH kSiptam / jaM0 pra0 386 / bhraSTaHbhadhaya-mAgineyaH / bR. vi. 236 A / apetaH / bAva. 516 / bhajanA-vikalpaH / vize0 886 / sevanA-paribhogaM / bhaTThi bhrASThayA rajorahitatayA / ogha. 29 / ni0 cU0 pra0 123 bhaa| bhaTThI-bhrASThAH pAMsvAdivajitA bhUmayaH / 60 pra0 168 / bhajjai-bhajyate-vidalayati vyapaiti / bhaga0 102 / bhraSThA:-pAMsvAdivajitA bhumayaH / bhaga0 307 / bhavaNa-marjana-pAkavizeSakaraNam / prazna0 14 / bhrASTam / bhrASTI-rajorahitA vIthiH / ogha0 29 / Ava0 651 / bharjanam / ogha 164 / bhaDa-bhaTaH-zUrapuruSaH / anu0 143 / bhaTaH / ogha0 49 / bhajjaNayaM-bhajanakaM kappara, dhAnyapAkabhAjanam / vipA* | bhaTa:-cArabhaTaH, balAtkArapravRttiH / aupa0 2 / bhaTa:58 / sAmAnyagrAmAdhipaH / Ava0 819 / bhaTa:-zauryavAn / bhajjA-bhriyate-poSyate bhatrati bhAryA / utta0 38 / / bhaga0 115 / zUraH / bhaga0 463 / rAjAjJAdAyI bhajjANurAga-bhAryAnurAgaH puruSapuNDarIkavAsudevanidAna- puruSaH / bhaga0 544 / bhaTa:-cArabhaTaH / aupa0 27 / kAraNam / Ava0 163 TI0 / bhaTa:-rAjapuruSaH / bR0 tR. 46 A / bhaTa:-zauryabhajjiM -praheNakam / vR0 dvi0 195 aa| vAn / rAja0 121 / majjijjamANa-bhajyamAnaM-pacyamAnam / bAcA0 352 / / bhaDakhahayA-bhaTaH tathAvidhabalopadarzanalabdhabhojanAdeH khAditA bhajjima-bharjanavatI-bharjanayogyA / daza0 219 / ArabhaTavRttilakSaNahevAko vaa| ThANA0 276 / bhajjimAo-pacanayogyA, bhaJjanayogyA vaa| AcA. bhaDago-bhaDaka:-cilAtadezanivAsI mlecchavizeSaH / prazna 14 / prajJA0 55 / bhajjihiha-vinakSyatha / utta0 85 / maDU-zuraH / bR0 tu. 101 A / bhadragA-bhadrakAH klyaannbhaaginH| bhdrgaa:-bhdrhstigtyH| bhaNielita-bhaNitapUrvaH / Ava0 343 / jaM. pra. 18 / bhaNita-maNitaH / Ava0 223 / bhaTTaputra audArikaH / odha0 65 / bhaNitI-bhaNitiH bhASA / ThANA0 397 / anu0123|| bhadarakathA-parasparaM bhaktAdivikathA karaNam / vy0pr0| bhaNiya-bhaNitaM-manmathoddIpikA vicitrA bhaNitiH / sUrya0 304 a / 294 / bhASitaH / jJAtA0 219 / bhaNitaH kRtAmyaktabhaTTA-dhanassa dhUyA / ni0 cU0 pra0 359 maa| vacanaH / prazna. 20 / / bhaTTAraga-bhaTTArakaH pUjyaH / Ava0 677 (1) / bhttttaarkH| bhaNiyAio-bhaNitavAn / Ava0 192, 312 / Ava0 192 / bhaNDa-bhANDaM-paNyaM bhAjanaM vA / upA0 41 / bhaTTi-bhartA-poSaka: svAmItyarthaH / ThANA0 118 / bhaNDanaM-daNDAdibhiryuvam / bhaga0 571 / bhaTiNI-svAminI sArthavAhabhAryA / Ava. 398 / bhati-bhRti:-kArSApaNAdikA / aupa0 14 / maTTitaM-bhartRttva-poSakatvam / sama0 86 / bhaga0 154 / bhatI-bhayagANaM kazmakaraNaM / ni0 cU0 vi0 143 a / prajJA 86 / ja0 pra0 63 / bhakti:-vicchittiH / jIvA0 169 | bhaTTidArae-bhartA-svAmI tasya dAraka:-putro bhartRdArakaH / bhatIya-gopAlakaH turyAzAdirUpA paribhASitA vRttirvA / prazA0 253 / bR0 dvi0 161 a / bhaTTa-bhraSTaH cyutaH / vR0 pra0 102 thA / mraSTaM vAto. | bhatIyA-bhRtikA karmakarI / vya0 pra0 195 / / dbhUtatayA rAjadhAnyA, dUrataH palAyitam / jIvA0 246 / bhatta-bhakta:-bhaja sevAyAM' ityasya niSThAntasya bhavati / bhrASTra-ambarISam / prabha0 14 / bhraSTaM-bAtodbhUtatayA daza0 72 / bhaktaM-odanam / vize0 574 / bhakta (782) Page #36 -------------------------------------------------------------------------- ________________ bhattakaraNa ] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [ bhadda bhojanam / anu0 154 / azanaM-odanAdi / Ava0 | vacchedaH-nirodho'dAnamityarthaH / Ava0 818 / 816 / azanaM- annam / ogha0 11 / bhattapANasaMkilesa-bhaktapAnAzritaH saGklezo bhaktapAnabhattakaraNa-bhaktakaraNaM-odanAdirandhanam / AcA0 50 / / saGklezaH / ThANA0 486 / bhattakahA-bhaktakathA-odanAdInAM prazaMsanaM dveSaNaM vA / bhattapANoyarayA-bhaktapAnodaratA-AtmIyAhArAdiparityA Ava0 581 / bhaktasya-bhojanasya kathA bhaktakathA / / gavato veditavyA / daza0 27 / ThANA0 206 / bhaktakathA-sundAH zAlyodana ityaadikaa| bhattavelA-bhaktavelA-bhojanasamayaH / dsh0108| daza0 114 / bhattAmAse- / ni0 cU0 pra0 135 A / bhattaghare / bhaga0 687 / bhatti-bhAvapratibandhaH / ogha0 68 / bAhyA parijuSTiH / bhattaTTa-bhaktArthaH-udarapUraNamAtram / Sodha0 86 / / bhaga0 625 / bhRti-mUlyam / vya0 pra. 227 ma / bhattaTTaNaM-bhojanam / bR0 tR0 18 a / bhakti:-abjalipragrahAdikA / utta0 579 / bhakti:bhattATua-bhuktvA / bogha0 87 / bahireva bhuktAH / vicchittiH / rAja0 28 / bhakti:-vicchittiH / bhaga0 ogha.79 145 / bhattaTThiyA-bhaktArthikA-bhuktA / ogha0 166 / bhattigiha-bhaktigRham / jIvA0 266 / bhattapaJcakkhAiyA-pratyAkhyAtabhaktA / Ava0 393 / bhatticeiyaM-bhakticaityaM-bhaktyA manuSyaH pUjA vandanAdyartha bhattapaJcakkhANa-bhaktapratyAkhyAnam / bhAva. 116 / bhaktaM- kRtaM kAritaM tadbhakticaityam / dhya0 pra0 276 aa| bhojanaM tasyaiva na ceSTAyA api pAdapopagamana iva pratyA- bhattijjao-bhrAtabhyaH / vAva.824 / khyAnaM varjanaM yasmistadabhaktapratyAkhyAnam / tthaannaa064| bhattima-bhaktimantaM-antarapratibandhopetam / 20 pra0 249 bhattapaJjakkhANamaraNa-bhaktasya-bhojanasya yAvajjIvaM pratyA- mA / khyAnaM yasmistattathA, idaM ca trividhAhArasya caturvidhA- | bhattirAga-bhaktirAga:-bhaktipUrvako'nurAgaH / rAja. 27 / hArasya vA-niyamarUpaM sapratikarma ca bhaktaparikSayA mara- bhattI-bhakti:-vicchittivizeSaH / jIvA0 175 / sUrya Nam / sama0 33 / 263 / prazA066 bhkti:-antHkrnnprnnidhaanlkssnnaa| bhattapaJcakkhAya-pratyAkhyAtabhaktaH / Ava0 638 / Ava. 5.6 / bhakti:-vicchittiH / jIvA0 196, bhattapariNA-bhaktapratyAkhyAnam / ogha0 227 / bhakta. 206, 379 / jaM0 pra0 292 / bhaga0 477 / jJAtA0 parijJA pratyAkhyAnavAcI / vya. pra. 143 A / 42 / bhakti:-amyUsthAnAdirUpA / utt017| bhakti:bhattapariNA-bhaktaparijJA / Ava0 563 / bhaktaparijJA. ucitopacArarUpA / daza0 242 / bhaktiH nAma guruNAmaraNaM-maraNasya paJcadazo bhedH| utta0 230 / bhakta. mitikartavyatAyAM niSadyAracanAdikAyAM bAhyA pravRttiH / parijJA-anazanavidhiH / bhaga0 166 / bR0 pra0 133 aa| bhattaparinnA-bhaktaparijJA-trividhacaturvidhAhAravinivRttirUpA | bhattIe-bhADaeNaM / ni0 cU0 tR0 63 a / / daza0 27 / bhaktasya parijJA-bhaktaparijJA-anazanam / | bhattINa-bhaktayo-vicchittayaH / vize0 667 / AcA0 261 / bhattumvAyapaDio / AcA0 424 / bhattaparivyaya-bhaktaparivyayaH / daza0 107 / bhatthA-nipAtaH kutsArthe / bR0 tR. 26 A / imAnabhattapANapaDiyAikkhiya-pratyAkhyAtabhaktapAnaH / bhaga0 | khallA / bhaga0 697 / 127 / | bhavaMta-bhadanta ! gurorAmantraNam, bhadanta ! bhavAnta ! bhattapANavucchee-bhaktapAnavyucchedaH azanapAnanirodhaH / / bhayAnta ! / daza. 144 / bhaktaM-prazanamodanAdi pAnaM-peyamudakAdi tasya ca vya- bhadda-mAti bhadante vA bhadraH-kalyANAvahaH / utta0 62 / ( 783) Page #37 -------------------------------------------------------------------------- ________________ bhahae ] AcAryazrIAnandasAgarasUrisaGkalitaH [ mahA bhadraH-jitazatrurAjakumAraH / utta0 122 / sama0 154 / / kArakaH / vya. dvi0 28 a / ni0 cU0 dvi0 134 maa| ThANA0 453 / bhadraka:-sAdhUnAM madhye bhadraprakRtikaH / 148 A 66 aa| NijjuttI kaargaa| ni0 cU0 tR0 bodha0 47 / bhadraH-tRtIyabaladevaH / Ava0 159 / / 122 A / ni0 cU0 dvi0 42 a| kayA NijjuttI mahAzukrakalpe devavimAnam / sama0 32 / bhadraM-ati gAhA / ni. cU0 tR0 114 a / ni0 cU0pra0 48 baa| prazasyam / jovA0 164 / dvitIyacakravattinaH strIratna- | bhaddabAhusAmI-ni0 cU0 vi0 118 a / nAma / sama0 152 / sAdhAraNabAdaravanaspatikAya | bhaddamucchaNaM- / bhaga0804 / vizeSaH / prajJA0 34 / bhadraM-zarAsanaM mUDhaka iti / bhaddamutthA-bhadramustA:-anantakAyabhedaH / bhaga0 300 / bhaga0 547 / dvitIyavarga tRtIyamadhyayanam / niraya0 bhaddaya-bhadrakaH-sakalatatkSetrocitakalyANabhAgI / jIvA0 19 / vANArasInagayA~ saarthvaahH| niraya0 26 / bhadraM- 278 / manojJaH / jJAtA0 234 / manojJaH-aparAnupaanuskaTarAgadveSaH / vya0 pra0 134 a / bhadrA-acala- tApahetukAyavApanazceSTA / jIvA0 277 / baladevamAtA / Ava0 162 / / bhavati-bhavatI-pradyotarAzo hastinI / Ava0 674 / bhahae-bhadrakaH paropakaraNazIla: anupatApako vA / aupa0 bhaddavayA-nakSatravizeSaH / ThANA0 77 / 88 / bhadraka:-anupatApako guruzikSAguNAt / bhaga0 81 / bhahasAla-bhadrAH-sadbhUmijAtatvena saralAH zAlA: sAlA bhAti zobhate svaguNairdadAti ca prerayituzcittanirvRttimiti | vA taruzAkhA yasmin tat bhadrazAlaM, bhadrasAlaM, bhadrAH bhadraH, sa eva bhadraka: / utta0 46 / madhuratvAnmanoharaH / zAlA-vRkSA yatra tadvA / jaM0 pra0 363 / vanavizeSaH / bhaga0 326 / anukUlavRttiH / jJAtA0 77 / jJAtA. 138 / bhaddao-RjuH / bR0 tR0 8 a / bhahasAlavaNa-bhadrAH sadbhumijAtatvena saralA: zAlAH sAlA bhahakannayA-bhadrakanyakA-bhadrasvabhAvA kanyakA / utt0129|| vA taru zAkhA yasminu tat bhadrazAlaM bhadrasAlaM vA, bhaddagaDiyA-opomhaNaTThA ghttuN| ni0 cU0 pra. 356 | athavA bhadrAH zAlA-vRkSA yatra tad bhadrazAlaM tacca vanaM ca / jaM0 pra0 359 / bhadrazAlavanaM-meruprathamavanam / jaM. bhaddaga-bhadrakaM ghRtapUrNAdi / daza0 187 / bhadraka:-saMvigna- pra0 308 / bhAvitaH / moSa0 56 / / bhahasAlavaNA ANA0 8.1 bhagutta-bhadraguptaH / utta0 96 / bhadraguptaH AcAryaH / bhaddaseNa-bhadrasenaH-saMvarodAharaNe vArANasyAM jIrNazreSThI / Ava0 292 / bhadraguptaH sthaviraH / Ava0 302 / Ava0 713 / bhadrasenaH-dharaNendra sya pAdatrANIkAdhipatiH bhahadAra-bhadradA:-devadAruH / utta0 142 / devaH / jaM0 pra0 407 / ThANA0 302 / bhahanaMdI-vipAkadazAnAM dvitIyazrutaskandhe dvitIyA'STame'dhya- | bhaddA-bhadrA-dhigjAtIyastrIvizeSaH / Ava0 369 / bhadrAyane bhadranandiH / vipA0 . 89 / bhadranandi:-arjunarAja- pazcimarucakavAstavyA dikkumArI / Ava0 122 / kumAraH / vipA0 65 / bhadranandiH dhanAvaha raajkumaarH|| bhadrA-kozalikarAjaduhitA / utta0 356 / bhadrAvipA0 64 / magadhAviSaye gurDaragrAme puSpazAlagAyApaterbhAryA / Ava0 bhaTTApaDimA-bhadrapratimA-yasyAM pUrvadakSiNAparottavAbhimukhaH | 355 / bhadrA-pAzcAtyarucakanA 355 / bhadrA-pAzcAtyarucakavAstavyA saptamI dikkukAyotsarga karoti / aupa0 30 / / mArI mahattarikA / 0 pra0 361 / bhdraa-pshcimdigmaabhhbaah-nnijjuttikaargaa| ni0 cU0 dvi0 95 praa| vyaJjanasya pUrvasyAM puSkariNI / jIvA0 364 / bhadrAbhadrabAhU:-caturdazapUrvI pAcAryaH / Ava0 697 / bhadrabAhaH- dharmA'bhimukhI / piNDa0 122 / anutta0 8 / bhadrAAcAryavizeSaH / utta089 / bhdrbaahuH-niyuktikRdaacaaryH|| antakRddazAnAM saptamavargasya navamamadhyayanam / anta0 25 // bAva. 750 / bhadrabAhuH-trivarSapramANAsthApanAmaryAdA. rAjagRhe dhanyasArthavAhasya bhAryA / jJAtA0 79,235 / (785) Page #38 -------------------------------------------------------------------------- ________________ bhaddAsaNaM ] nadrA-kAkandInagaryAM sArthavAhI / anutta0 38 / bhadrApratimAvizeSaH / ThANA0 292 / campAnagaya mAkandI sArthavAhasya bhAryA / jJAtA0 156 / bhadrA - tagarAnagaryAM dattabhAryA / utta0 60 / bhadrA - maGkhalIbhAryA / Ava0 199 / bhadrA - dakSiNadigbhAvyaJjanasya pUrvasyAM puSkariNI / ThANA0 230 / bhadrA - citrasenakasutA / brahmadattarAjJI utta0 379 / bhadrA - maghavamAtA / Ava0 161 / bhadrAripupratizatrurAzI / Aba0 174 / bhadrA pratimAvizeSaH / Ava0 215 / bhadrA - bhadante kalyANIkaroti dehinamiti bhadrA | ahiMsAyAH paJcaviMzatitamaM nAma / prazna0 66 / bhadrA - rAjagRhanagare ghanAvapradhAnasya patnI / Ava0 353 / vaggurazreSThibhAryA / jAnukUrparamAtA / Ava0 210 / ThANA0 458 / bhaga0 688 / maMkhalIbhAryA / bhaga0 660 | bhA-veta lipure kalAdo vAmnA mUSikA radArakastasya bhAryA / jJAtA0 154 / campAnagaya sAgaradatasArthavAhasya bhAryA / jJAtA0 200 | caMpAnagaryAM jinadattasArthavAhasya bhAryA / jJAtA0200 / bhadrAzrotrendriyodAharaNe sArthavAhamAryA, yA zrotrendriyavazAnmRtA / bhAva0 398 / prathamabaladevamAtA / tRtIyacakravattimAtA / sama0 152 / bhadrA - kAmadevagAthApaterbhAryA / upA0 19 / ghanassa bhAriyA / ni0 0 pra0 351 A / antakRddazAnAM SaSThatrasya navamamadhyayanam / anta0 25 / subhadra sArthavAhapatnI / vipA0 65 / alpaparicita saiddhAntikazabdakoSaH, bhA0 4 Ava0 207 / bhaddilapura- bhadvikAnagarI - malayajanapade AryakSetram / prajJA0 55 / jitazatrurAjadhAnI zrIvanodyAne nagaram / anta ( alpa 0 99 ) [ mamara 4 / bhadrikAnagI - zItalanAthajanmabhUmiH / Ava0 160 / bhaddilA - bhadrilA- suSamaMmAtA / Ava0 255 / bhaduttarapaDimA pratimAvizeSaH / ThANA0 262 / bhaduttaravaDasaga - mahAzukrakalpe devavimAnavizeSaH / sama 32 / bhadde-bha maddottara paDimA - bhadrosa pratimA- bhikSupratimAvizeSaH 1 anta 30 / -bhadrakaH / ogha 0 47 / bhadra-dhanapracAra: - dhIratvAdiguNayuktatvAt / ThANA0 209 / nirvANalakSaNam / ThANA0 443 / | AcA0 281 / bhadraka bhadrakamahiSaH - / (1) / bhadrajAtIya pradhAnaH / jaM0 pra0 110 / jIvA0 270 / bhadrabAhu - AcAryavizeSaH / vya0 dvi0 177 a / niyuktikArakAH / ni0 cU0 pra0 222 a niyuktikAraka:caturdazapUrvagharaH / vize0 11 / prAcInagotraH / (?) / bhadrabAhUsvAmI - yugapradhAnaH / vize0 614 | bhadramustA - vanaspatikAyikabhedaH / jIvA0 27 | bhadravatI-vApInAma / jaM0 pra0 370 // bhadrazAla - mehasaMbaMdhI vana vizeSaH / prazna0 135 / bhdrshaalvn| ThANA0 74 / bhaddAsa - madrAsanaM yasyAdho bhAge pIThikAbandha:, siMhAsa - nam / jIvA0 200 / jJAtA0 19 / bhadrAsanaM - sihAsanam / prabha0 70 / bhadrAsanaM - aSTamaGgala gataH ekamaGgalaH / jaM0 pra0 416 / bhadrAsanaM yeSAmadhobhAge pIThikAbandhaH / jaM0 pra0 45 / 177 / bhadrAvatI-vApInAma / jaM0 pra0 370 / Ava0 350 / bhaddiyAyariya - bhadrikAcArya: / daza0 7 / bhaddilanayarI - bhadrikAnagarI - bhagavataH SaSThavarSAtristhAnaM / bhaddiyA - bhadrikA-nagarI vizeSaH / Ava0 209 / bhadrikA - bhadrila-saGkulagrAmanikaTe grAmavizeSaH / piNDa0 63 / bhadrottarA- vApInAma / jaM0 pra0 370 / bhamai - bhramati saMcarati / (?) / bhamara-bhrAmyati nirantaramiti bhramaraH / bR0 pra0 46 A / bhramaraH caturindriyajIvabhedaH / utta0 696 / bhramaraH - cazvarikaH / prajJA0 360 / bhramaraH - caturindriyajantuvizeSaH / jIvA0 32 / bhadrA pUrvAdidikcatuSTaye pratyekaM praharacatuSTaya kAyotsarga karaNarUpA mahotradvayamAnA pratimA / ThANA0 65 / pUrvAdikacatuSTayAbhimukhasya pratyekaM praharacatuSTayamAnaH kAyotsarga, ahorAtradvayena cAsyAH samAptiH / ThANA0 165 / vApInAma / jaM0 pra0 370 jitazatrurAjapattI / Ada0 ( 785 ) Page #39 -------------------------------------------------------------------------- ________________ bhamarakula ] AcAyoAnandasAgarasUrisaGkalita: [bhayamohaNijja bhamarakula-bhramarakulaM-madhukaranikaraH / jJAtA0 222 / / bhayaM-ihalokAdibhedAtsaptaprakAram / prajJA0 3 / bhayAta bhamarA-caturindriyajantuvizeSaH / prajJA0 42 / romaavrtaaH| yaddAnaM tat bhayadAnaM, bhayanimittatvAdvA dAnamapi bhayamupazAtA0 16 / cArAditi / ThANA0 466 / bhamarAvalI-bhramarAvali:-bhramarapaGktiH / prajJA0 360 / bhayae-bhRtaka:-karmakaraH / piNDa0 110, 162 / bhRtaka:bhamalI-bhramalI-AkasmikI zarIrabhramilakSaNA / Ava. vetanenodakAdyAnayanavidhAyI / sUtra0 331 / / 776 / bhayaka-bhRtakaH-bhaktadAnAdinA poSitaH / prazna0 38 / bhamADa-bhramaNam / parizyaH / ogha0 20 / bhayakarma-yadudayena bhayavajitasyApi jIvasyehalokAdisaptabhamADaya-parirayaH / oSa0 56 / prakAraM bhayamutpadyate tat / ThANA0 469 / bhamADijai-bhrAmyate / Ava0 217 / bhayaga-bhRtaka:-karmakaraH / prazna0 91 / utta0 225 / bhamADivAsi-bhrAmayaH / Ava0 316 / bhriyate-poSyate smeti bhRtaH sa evAnukampito bhRtaka:bhamADei-pradakSiNayati / Ardrayati / Ava0 624 / . karmakaraH / ThANA0 203 / bhRtako-niyatakAlamavadhi bhamAsa-tRNavizeSaH / bhaga 802 / kRttvA vetanena karmakaraNAya dhRtaH duSkAlAdau nizrito bhamuhA-bhrUH / Ava0 306 / vA / jaM0 pra0 122 / bhayaMkara-bhayaGkaraH : prANavadhasya trayoviMzatitamaH pryaayH| bhayagattA-bhRtakatA-duSkAlAdo possittaa| bhaga0 581 / prazna. 6 / bhayaNa-bhajyate sarvatrAtmA prahvIkriyate yena sa bhajana:bhayaMta-yad bhajamAnaM vandate tat bhajamAnam, kRtikarmaNi | __ lobhaH / sUtra0 180 / dvAdazama doSaH / Ava0 544 / bhadanta:-kalyANI / bhayaNA-bhajanA-vikalpanA / ogha0 23, 85 / bhajanA aupa081 / bhadanta:-kalyANa: sukhazca / Ava0 472 / prarUpaNAvizeSaH / Ava0 382 / bhajanA-vikalpanA / bhavasya-saMsArasyAntaH kriyate yenAcAryeNa sa bhavAntaH / oSa. 23 / Ava0 335 / piNDa0 149 / bhajanAAva0 472 / bhayaM-trAsaH tamAcArya prApya bhayasyAnto | sevanA samarthanA ca / Ava0 339 / bhavatIti bhayAnto-guruH / Ava0 472 / bhayaNissiyA-bhayaniHsRtA-yattaskarAdibhayenAsamaJjasabhASabhayaMtamitta-bhadantamitraH, taccanikavizeSaH / Ava 0712 / Nam / prajJA0 256 / bhayanisRtA-mRSAbhASAbhedaH / daza0 bhayaMtA-bhaktA-anuSThAna vizeSasya sevayitA bhayatrAtA vA / 206 / aupa0 107 / bhaktA-nirgranthapravacanasya sevayitA / bhayantAro-bhavatAro-nirgranthapravacanasevakA bhadantA vAaupa0 81 / bhaTTArakA bhayatrAtAro vA / upA0 26 / bhayaMtAra-bhavantaH-prajyAH / AcA. 335 / bhayasya bhayabherava-bhairavabhayA-atyantadrabhayajanakAH zabdAH / daza trAtAraH / sUtra0 271 / bhagavanta:-sAdhavaH / AcA. 267 / prAkRtasvAtpadavyatyaye bharavamayaM-bhayaGkarabhayam / 358, 366 / jaM0 pra0143 / bhayena bhairavA:-atyantasAdhvasotpAdakA bhaya-mohanIyaprakRtisamutya AtmapariNAmaH / ThANA0 386 / bhayabharavAH / utta0 416 / duHkham / utta0 318 / prajJA081 / pareSAM bhayotpA- bhayamANa-bhajyamAnaM-sevyamAnam / jJAtA0 234 / danam / prazna. 30 / bhedo / ni0 cU0 pra0 75 a / | bhayamANA-bhayamAnAH rAtri jAgaraNAttadupAsanAM vidadhAnAH / apAyogitvaM saMkatti / ni0 cU0 pra0 99 a / ni0 ThANA0 353 / cU0 pra0 263 a / bhayaM-Akasmikam / jaM0 pra0 bhayamohaNijja-yadudayavazAt sanimittamanimittaM vA 143 / bhItiH nupacaurAdibhyaH / ThANA0484 / bhIti- tathArUpasvasaGkalpato bibheti tad bhayamohanIyam / prazA. mAtram / jJAtA0 36 / siMhAdibhayaH / bhaga0 616 / 469 / (786) Page #40 -------------------------------------------------------------------------- ________________ bhayavaM] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 bharie 222 / bhayavaM-bhagavAn mAhAtmyavAn / utta0 483 / bhago-buddhi- mAtrAntarasaMbandhI bhrAtA / prazna0 87 / bhaga0 586 / yasyAstIti bhagavAn / utta0 306 / dharyavAn zrutavAn | myAganirUpaNe bharataH / daza063 / ckrvrtii| bAva vA / utta0 307 / 585 / cakravartI / aacaa08| bhayasabjJA-bhayavedanIyodayajanitatrAsapariNAmarUpA / bharatacakravati-prathamazcakravartI / bR0 pra0 110 A / jIvA 15 / bharatacakravartI-sAmAyikapratipattI dRSTAntaH / vize0 bhayasannA-bhayavedanIyodayAd bhayobhrAntasya dRSTivadana- 1094 / vikAraromAJcojhedAdikriyA sA bhayasamjJA / prazA0 | bharatAdayaH-pUrvAparavyavahArI |nNdii0 218 / bharaddAo-bhAradvAjaH brAhmaNaH, agnibhUtijIvaH / Ava0 bhayasA-yad bhayena vandate tat / kRti karmaNi ekAdazo 172 / doSaH / mAbhUd gacchAdibhyo nirdhATanamiti / Ava0544 / bharanittharaNasamattho-atigurukAyaM dunivahatvAdbhara iva bhayasUtra / bR0 pra0 201 A / bharastannistaraNe samarthaH bharanistaraNasamarthaH / Ava0 bhayANi-rAjaviDvarAdijanitAni bhayAni / utta0 456 / / 423 / bhayANiyA-bhayamAnItaM yayA sA bhayAnItA, athavA bhayaM- bharavaha-bhAravahA-poTTalikAvAhikA / bR0 dvi0 125 bhayahetutvAdanIka-tatparivArabhUtamulkAsphuliGgAdisainyaM ya- a / poTTalikasArthaH / bR0 dvi0 125 a / syAH sA bhayanIkA / bhaga0 175 / bharaha-bharataH prathamacakravartI / naravarendraH / Ava0 156 / bhayAnakaH-bhayajanakasanAmAdivastudarzanAdiprabhavo bha ogha0 179 / bharataH-grAmyantare praviSTasya bAhyakaraNanako rasaH / anu0 135 / rahitasyApi kevalajJAnotpattI dRSTAntaH / Ava0 529 / bhayAlI-jambUdvIpasya bharatakSetre AgAminyAM caturvizikAyAM bhArata:-rohakaH / bAva0 416 / prathamazcakravartI / sama0 adhAdazamatIrthakarasya pUrvabhavanAma / sama0 154 / / 152 / bharata:-ArAdhanAviSaye vinItAnagaryA rAjA / bhayAlu-bhayabahulA / bR. dvi0 23 A / Ava0 724 / AtmAbhiSikto bharatazcakravartI / vya0 bhara-bhara:-kSetrAdyAzritarAjadeya dravyaprAcuryam / vipA0 39 / dvi0 126 A / bR0 tR0 255 a / ni. cU0 tu. vinayakaraNalakSaNo AcAraH / vize0 636 / bhara:- 23 aa| ni0 cU0 pra0 270 / bharata:-cakravattivADham / naMdI. 153 / bhAra! / utta. 581 / vizeSaH / utta0 448 / ThANA0 433 / bharata:bharae-bharakaH / piNDa0 154 / ogha0 159 / bharata:- AgAmikAle bharatakSetre prathamazcakravartI / sama0 154 / prajJA0 300 / bharata:-cakravartI rAjA / utta0 582 / karmabhUmivizeSaH / bharagA-rUvagA / ni0 cU0 dvi0 167 a / ThANA068 / bharata:-adhaHsthAnapratipattI siddhH| 70 bharaNI-nakSatravizeSaH / ThANA0 77 / jJAtA0 154 / / tR0 16 A / bharata:- karma bhUmivizeSaH / prajJA0 55 / sUrya0 130 / bharahakUDa-bharatAdhipadevakUTam / jaM. pra. 266 / bharata-pramANAmulai ISTAntaH / vize0 202 / bR0 pra0 bharahajabu-bharatajambuH / daza0 23 / 276 A / navizeSaH / 60 pra0 106 aa| karma- | bharahavArao-bharatadAraka:-rohakaH / Ava0 416 / bhUmivizeSaH / prazna0 16 / varSavizeSaH / prjnyaa073| bharaharAya-bharatarAjaH-sAdhUnAM bhaktena nimantraNakartA ckro| utta0 504 / bhaga0 305 / utta0 624 / adharma 2 / tadeg 624 / adhama- 0 tu. 52 a| kArinigrahakRtAjA / anamaspArthivanamayitA / utta0 bharA-bharA-yavasAdisamUhaH / piNDa0 36 / 313 / cakravartI mUrchArahitatve dRSTAntaH / prajJA0 20 / bharie-bharitaH-hastapAzitaH / vipA0 56 / bharita:nadI0 218 / naTavizeSaH / naMdI0 145 / rAmasya bhRtaH / bhaga0 275 / (45) Page #41 -------------------------------------------------------------------------- ________________ bharinjai ] AcAryazrImAnandasAgarasUrisaGkalitaH [ bhavaNagiha bharikhai-bhriyate / Ava0 218 / karmasamparkajanito nairayikatvAdika: paryAyaH / bhavanti bharima-yadu granthitaM sad veSTayate yathA puSpalambUsako karmavazavattinaH prANino'sminniti bhavaH / prajJA0 328 / gaNDUka ityarthaH / jIvA0 253 / saMsAro manuSyabhavo vA / Ava0 444 / bhava:-nArakAdi bharilI-bharili:-caturindriyajantuvizeSaH / prajJA0 42 / janma / prajJA0 539 / naMdo0 112 / bhavagrahaNaM-sarvajIvA0 32 / bandhazATayorantarakAlaH / aav0460| IzAnakalpe deva. bharuaccha-bhRgukacchaH / ni0 cU0 pra0 267 a / vimAnavizeSaH / sama0 2 / bhava:-bhavasiddhikaH / alpabharukaccha-jalasthalanirgamapravezapatanam / dhya0 pra0 168 bahusvapade viMzatitamaM dvAram / prajJA0 113 / bhavanti a / bhRgukacchaM nagaravizeSaH / Ava0 411 / asmin karmavazattinaH prANina iti bhavaH sa ca nArabharukacchAharaNI-bhRgukacchaharaNI / Ava0 665 / kaadilkssnnH| Ava. 27 / nArakAdijanma / naMdI. bharuyakaccha-bhRgukancha / Ava0 41 / / 76, 112 / bhavanti prANinaH karmavazatino'sminniti bharuyaccha-bhRgukacchaH / Ava0 86 / janapadavizeSaH / / bhava-zarIram / prajJA0 106 / naravAhaNanagarI / 60 pra0 27 aa| nagarI vizeSaH / | bhavai bhavati-tiSThati / pajJA0 606 / bR0 dvi0 267 a / dravyapraNidhI nagaram / Ava0 | bhavakAla-bhavasthitiH / ThANA0 3 / bhavakAla:-mokSagamana712, 713 / lavAlavodAharaNe nagaram / Ava0 721 / pratyAsannazailezyavasthAntargato'ntarmuhUrtapramANaH / Ava0 bharuyacchaM-bharukacchanayaraM naravAhanarAjaghAni / vya. pra0 595 / 227 thaa| bhavakkhae-bhavakSayaH / AcA0 42 / / bharuyattha nayare / dhya0pra0 280 bA / bhavakkhaya-tadbhavajIvitabhavaH tasya kSayo bhavakSayaH / Ava0 bharU-mlecchavizeSaH / prazA0 55 / / 407 / bharei- pUrayati / jJAtA0 88 / bhavacarama-bhavacaramaH / prazA0 246 / bhavacaramaH-yAvabharola / bR0 pra0 142 a| jAvikam / Ava0 853 / bhalaNa-na bhetavyaM bhavatA ahameva tadviSaye bhaliSyAmI- bhavajIva-avajIvaH / daza0 121 / tyAdivAkyazcoryaviSayaM protsAhanaM bhalanam / prazna. 58 / bhavajIviya-nArakAdibhavaviziSTaM jIvitaM bhavajIvitaMbhalanIyaH / ogha0 57 / / nArakajIvitam / ThANA. 7 / bhavajIvitaM-bhavAyuH / bhalissAmi-melayiSyAmi-miliSyAmi / Ava0 394, daza0 122 / bhaTTitI-bhave bhavarUpA vA sthitiH bhavasthitirbhavakAlaH / bhaleyavaM / ogha0 140 / ThANA0 66 / bhalla-bhalla:-vyAghravizeSaH / prazna. 7 / bhavaNa bhavana catuHzAlAdi / prabha0 8 / bhavanaM-bhavanabhallao-bhallaH / Ava 207 / patidevAvAsaH / prabha070 / bhavanaM-bhavanapatyAvAsAdi / bhallAya / bhaga0 803 / anu0 71 / bhavanaM-bhavanapatigRhaM gRhameva vA / prazna bhalli-zastravizeSaH / jIvA0 163 / 95 / mAyAmApekSayA kiJcinyUnocchAyanAnaM bhavati / bhallo-zastravizeSaH / naMdI0 152 / ni0 cU0 pra0 8 jaM0 pra0 88 / caturdazasvapne dvAdazamam / jJAtA0 20 / A, 117 ba / bhavanaM-bhavanapatinivAsaH / bhaga0 238 / bhalluMkI-vanajIvaH / mara0 / | bhavaNagiha bhavanahaM-kuTumbivasanagraham / bhaga0 200 / bhavaMti-bhavanti-bhramanti vA / daza. 72 / bhavanagRha-yatra kuTumbino vAstavyA bhavanti / zAnyAbhava-svabhave sthitiH bhavajIvitam / Ava. 480 / bhavaH divizeSitAni bhavanAni gRhANi ca, tatra bhavanaM-catu: (88) Page #42 -------------------------------------------------------------------------- ________________ HE ] zAlAdi gRhaM tu apavarakAdimAtraM tat / ThANA0 294 / bhavaNachidda - bhavanacchidraM - bhavanAnAmavakAzAntaram / prajJA alpaparicita saiddhAntika zabdakoSaH, bhA0 4 77 / bhavaNa nikkhuDa - bhavananiSkuTa : - gavAkSAdikalpaH kecanabhavanapradezaH / prajJA0 77 / bhavaNapatthaDa -naraka prastaTAntare :- bhavanaprastaTaH / anu0 171 / bhavanaprastaTa: bhavana bhUmikArUpaH / prajJA0 71 / bhavaNa puMDarIa - bhavana puNDarIkaH - bhavanapradhAnaH puNDarIkazabda syeha prazaMsAvacanatvAt / utta0 484 / bhavaNavAsI - bhavaneSu basantItyevaMzIlA bhavanavAsinaH / pracA0 66 / bhavaNavihI - bhavanavidhiH- vAstuprakAraH / jaM0 pra0 107 // mavaNAgAra - vaNarAya maMDiyaM bhavaNaM / ni0 cU0 dvi0 70 a / bhavatyAbhAvyaM | ogha0 155 / bhavadhAraNijjaM bhavadhAraNIyaM nairayikazarIram / tat hi bhavasvabhAvata eva nirmUlavilupta pakSotpATitasakalagrIvAdizemapakSizarIravat atibIbhatsa saMsthAnopetam / prajJA0 297 / bhavadhAraNaprayojanaM manuSyAdibhavopagrAhakaM bhava dhAraNIyam / bhaga0 88 / bhave dhAryate taditi taM vA bhavaM dhArayatIti bhavadhAraNIyaM yajanmato maraNAvadhiH / ThANA0 286 / yayA bhavo dhAryate sA bhavadhAraNIyA / jIvA0 34 / bhavaM - janmApi yAvaddhAyante bhavaM vA devagatilakSaNaM dhArayantIti bhavadhAraNIyAni / ThANA0 126 / bhabadhAra NijjA - bhave - nArakAdiparyAyabhavane AyuH samApti yAvatsatataM dhriyate yA sA bhavadhAraNIyA sahajazarIragatA anu0 163 / [ bhavasiddhIyA sa eva bhavapratyayakaH / prajJA0 536 / bhayaparItta-yaH kizcidUnA'pAdhaM pudgala parAvataM mAtra saMsA rikaH / prajJA0 136 / bhavamaraNa manuSyAdAveva baddhAyuSo maraNaM bhavamaraNam / bhaga0 120 / bhavamithyAtva - bhavahetubhUtaM mithyAtvam / utta0 563 / bhavavIriyaM - jaMtAsi kuMbhicakkakaM dudupayaNa bhaTTasolla sabalisUlAdIsu bhijjamANANaM mahaMtavedaNodaye vi jaM Na vilijjati evaM tesi bhavavIriyaM / ni0 cU0 pra0 16 ba / bhavasaNNA - bhavasaJjJA-bhayAbhinivezaH bhayamohodayajo jIvapariNAmaH / Ava0 580 / vastuM bhavana - catuHzAlAdi / ThANA0 294 / bhavanavAsinaH - bhavaneSu - adholokadevAvAsavizeSeSu zIlameSAM iti bhavanavAsinaH / ThANA0 66 / bhavanti avagAhanta iti yAvat / anu0 61 / mavapaccaie - kSayopazamanimittatve'pyasya kSayopazamasyApi bhavapratyayatvena tatpradhAnyena bhava eva pratyayo yasya tad bhavapratyayam / ThANA0 50 / bhavapaJcaiya-bhava eva pratyayaH - kAraNaM yasya sa bhavapratyayaH bhavasahassa - bhavasahasra: prastAvAd anantabhava ityarthaH / vize0 1176 / bhavasiddhie - bhaveH siddhiryasyAso bhavasiddhiko bhavyaH / pAza0 47 / bhave siddhiryasyAso bhavasiddhikaH - bhavyaH / prajJA0 395 / bhavaH - saMkhyAte rasaMkhyAte ramantervA siddhiyasyAso bhavasiddhiko bhavyaH / prajJA0 513 | bhavyasiddhiko bhavyo jIvaH / vize0 1078 / bhavasiddhikAH - bhavaH siddhiryeSAM te / bR0 17 A (?) bhavasiddhiya-bhave siddhiryasya sa bhavasiddhikaH / jIvA0 446 bhavasiddhiyasaMmae-bhavasiddhikA bhavyAsteSAM samiti - bhRzaM matA - abhipretAH bhavasiddhisaMmatAH / utta0 712 / bhavasiddhiyA bhavA- bhAvinI sA siddhi: - nirvRtiryeSAM te bhavasiddhikAH bhavyAH / ThANA0 30 / bhavA- bhAvinI siddhiryeSAM te bhavyasiddhikAH / bhaga0 558 / bhavasi - ddhikAH - bhave siddhiH yeSAMte tadbhavasiddhikAH / vize0 543 // bhave bhavyA vA siddhireSAmiti bhavasiddhikAH bhavyasiddhikA vA / utta0 343 / bhavasiddhIya saMvuDe bhave - tasminneva manuSyajanmani siddhirasyeti bhavasiddhikaH sa cAso saMvRtazcAzravanirodhena bhavasiddhisaMvRtaH / utta0 712 / bhavasiddhIyA - bhaviSyatIti bhavA bhavA siddhiH-nirvRtiryeSa bhavasiddhikAH - bhavyAH / bhaga0 81 / bhave siddhiryeSa te bhavasiddhikAH / Ava0 77 / bhavA- bhAvinI siddhi:( 789 / Page #43 -------------------------------------------------------------------------- ________________ bhavasthiti ] AcAryazroAnandasAgarasUrisaGkalita: [ bhAiyavva muktiryeSAM te bhavasiddhikA:-bhavyAH / sama07 / bhanva-bhavyo-yogya indrazabdArtha zAsyati yo na tAvadvibhavasthiti-bhavakAlaH / ThANA0 3 / jAnAti sa bhavyaH / ThANA0 103 / bhavya-yogyaM, bhavA-bhaviSyati iti bhvaa-bhaavinii| ThANA0 30 / utta0 kalyANamiti / prazna. 133 / bhavyaM-phalavizeSaH / prajJA0 328 / bhAvivastUviSayaM bhavyam / ThANA0 450 / bhavAue-bhavAtyaye'pi kAlAntarAnugAmItyarthaH, bhavapradhAna- bhavyaM-bhAvasya bhAvinaH paryAyasya yadu bhavyaM-yogyaM tadapi mAyubhavAyuH / ThANA0 66 / dravyam / vize0 25 / bhAkarSa -bhave-anekatropazamAdizreNiprAptyA AkarSaH-ai ryA- bhavvaya-bhavvako-bhAgineyaH / bR0 tR0 93 A / pathikakarmANugrahaNaM bhavAkarSaH / bhaga0 386 / bhasa-bhasaH zRGgAraH / jaM. pra. 418 / bhavAvIcimaraNaM- . / utta0 231 / bhasao-jitazatroH putraH zazakabhrAtA / bR0 tR0 113 bhavia-bhaviH-vivakSitaparyAyAhastadyogyo vaa| anu033| a| mavie-bhaviSyati-tena tenAvasthAtmanA sattAM prApsyati bhasola- / ni0 cU0 tR0 78 a / ekonatriMzayaH saH bhavyo jIvA0 / utta0 72 / bhavya:-yogyaH, tamo nATyavidhiH / jIvA. 247 / bhasolaM-nATyakartA / bhaga063 / vizeSaH / jaM0 pra0 412 / bhasaH-zRGgArarasastaM ava. bhavio-bhavyaH-yogyaH dravyadevAdiH / Ava0 768 / / tIti bhasostaM itibhAvAbhinayena na lAti-gRhAtIti bhavittA-antarbhUtakAritArthatvAt muNDAnu bhAvayitveti | bhasola: naTa: / jaM0 pra0 418 / naTTaviseso / ni. dRzyam / ThANA0 431 / cU0 tR0 1 a| bhaviya-bhajya:-yogyaH bhig058| bhavya:-tathAvidhAnAdi. bhastraka-toNam / aupa0 71 / pAriNAmikabhAvAt siddhigamanayogyaH / prajJA0 4 / | bhastrakA:-sUNAH / jaM0 pra0 212 / bhavya:-devatvayogyaH / bhaga0 46 / bhastrA-dhamanI / AcA074 / bhaviyajaNapayahiyayAbhiNaMdiyANaM-bhavyajanAnAM bhavya- | bhastrAvAta: / upA0 25 / prANinAM prajA-loko bhavyajanaprajA bhabyajanapado vA tasyA- bhasma-rukSasparzapariNatA / prajJA. 10 / stasya vA hRdayaH-cittarabhinanditAnAM-anumoditAnA- | bhasmaka-etadabhidhAno vAyuvikAraH / vipA0 42 / miti / sama0 115 / vyAdhivizeSaH / prajJA0 602 / / bhviydvvdevaa| bhaga0 583 / / bhasmakavyAdhiH / jIvA0 116 / bhavissAmi-bhaviSyAmi-utpatsye / AcA0 16 / bhAMDa-bhANDaM-yAnapAtram / Ava0 824 / bhave-bhaveyuH / ayaM zabdaH bhaveyurisyasyArthe prayuktaH / daza0 bhAMDaga-bhANDaka-patadgRham / vya0 dvi0 266 aa| bhAijAiyA-bhAtRjAyA / bR0 pra0 26 A / bhavovaggaha-bhave-manuSyabhave upa-samIpena gRhyate-aba- bhAiNija-bhAgineyaH-bhaginIputraH / daza0 215 / Tabhyate yastat bhavopagraham / prajJA0 603 / bhAiti-bhAjayati vizrANayati, zeSadevebhyo dadAti / bhavovaggAhakamma-bhavopagrAhakarma-vedanIyanAmagotram / jIvA0 246 / / prajJA0 603 / bhAiyapuNANiya-vibhAjana-IzvarAdigRheSu bInanArthamarpaNaM bhavohatakarA-bhavA-nArakAdayasteSAmodhaH-punaH punarbhavarUpa tebhyaH pratyAnayanaM-punarAnayanaM, vibhaktAzca te purAnItAzceti pravAhastasyAntakarA:-paryantavidhAyino bhavaudhAntakarAH / / Ava0 238 / utta0 5 / / bhAiyanva-bhetavyam / Ava0 121 / bhAjyaH-vikalpa. bhavya-yogyaH / Ava0 5 / bhavasiddhikaH / ThANA0 30 / nIyaH / anu0 228 / (790) Page #44 -------------------------------------------------------------------------- ________________ bhAilla ] alpaparicitasaiddhAntikazabdakoSaH, mA0 4 . [bhAva bhAila-bhAgikaH yaH SaSThAMzAdilAbhena kRSyAdI vyApri. bhAjanodgrahaNa-bhAjanAdbhAjane yAvatpatanam / Ava0 yate / sUtra0 331 / bhAilaei-bhAgiko-dvitIyAdyaMzamAhI / jaM0 pra0 122 / bhATi-maithunAthaM yanmUlyam / Ava0 825 / bhAilaga-yo bhAgaM lAbhasya labhate sa / jJAtA0 89 / / bhADa / ni0 cU0 tR0 45 A / bhAgo vidyate yasya so bhAgavAn / zuddhacAturthikAdi / | bhADIkamma-bhATokakarma / Ava0 829 / ThANA. 114 / bhANa-bhAjanam / ogha0 117 / Ava 289, 427, bhAillagattA-kRNyAdilAbhasya bhAgagrAhakatvam / bhaga0 436 / pAtram / ogha0 155 / bhANDam / ThANA0 bhAujA-bhrAtRjAyA / bhaga0 558 / bhANaka-vAdyavizeSaH / ThANA0 63 / bhAujjAiyA-bhrAtRjAyA-bhrAtRkalatram / Ava0 824 / / bhANago-udghoSaka: / ni0 cU0 pra0 344 A / bhAe-bhAga:-vibhAgaH / jJAtA0 230 / bhaagH-arddhpossH| bhANagaM-bhAjanadvitIyaM-patadgRha mAtrakaM vA / moghaH 'AcA0 326 / bhAga:-acintyA shktiH| aav06.| bhAyaNaM-vibhajya samarpaNam / bR0 dvi0 206 b| bhANabhUmI / ni0 cU0 pra0 141 a / bhAeti-bhAjayati-vizrANayati / rAja. 103 / / bhANAdhAvaNA-bhAjanAdidhAvanaM-kSAlanaM paatraadeH| ogha0 bhAoyA- / ni0 cU0 pra0 271 a / 66 / bhAga-bhAgaH avakAzaH / sUrya0 104 / bhAgaH / sUrya0 | bhANiUNa-abhidhAya / Ava0 330 / 16 / dazA / utta0 144 / puujaa| sUtra0 174 / bhANiya-mANikaM anantajIvavanaspatibhedaH / AcA0 56 / palikAmAtram / utta0 142 / labdhadravyavibhAgaH / bhANIa-abhANIt / jaM0 pra0 200 / jJAtA0 41 / ni0 cU0 pra0 142 aa| bhAgaH bhANamitta-balamittakaNiTubhAyA / ni0 cU0 pra0 336 avasaraH / vize0 142 / bhAga:-acintyA zaktiH / / / A / jJAtA0 152 / prabhAvaH / vize0 488 / bhANusarI-bhANumittassa bhagiNI / ni0 cU0 pra0 336 / bhAgavae- |ni0 cU0 pra0 257 aa| | bhANa-dharmanAthajinasya pitA / Ava0 161 / sama. bhAgavao-bhAgavataH-paurANikaH / Ava0 419 / / 151 / bhAgavataH-bhAgavatapAThakaH / naMdI0 152 / AcA0 bhANDAgAraM-zrIgRham / vize0 615 / kozaH / naMdI. 146 / 167 / zrIgRham / Ava0 66 / bhAgasahassAI-bahavo'saGkhyayA bhAgAH / prajJA0 508 / bhAtisamANa-bhrAtRsamAna:-alpatarapremattvAt tattvavicAbhAgAvaDio-bhAgApatita:-bhogyaH / Ava0 709 / / rAdau niThuravacanAdaprIteH tathAvidhaprayojane tvatyantavatsabhAgillao-bhAgika:-dvitIyAMzasya caturthAMzasya vA grAhakaH | latvAcceti / ThANA0 243 / jIvA0 280 / bhAdugaM-utkaTasparzarasagandhatayA'nyadravyapariNAmakam / bR0 bhAgiNIlI- / ni0 cU0pra0 7 A / tR0 164 ma / bhAgiNeya / ni0 cU0 pra0 266a| bhAmaNDala-janakarAjaputraH sItAsahajAtaH / prazna. 86 / bhAgI-bhAjanam / utta0 590 / bhAmaraM-bhrAmaraM-madhuvizeSaH / Ava0 854 / mahuNo bhAgIrathI-gaGgA / utta0 378 / taIo bheo / ni0 cU0 pra0 196 thaa| bhagoNIjjI- / ni0 cU0 pra. 7 aa| bhAmuMDaNA-bhraMzanA / bR0 dvi0 13 a / bhAGkAraH-bherIzabdaH / naMdI0 62 / bhAya bhAga:-lAbhasyAMzaH / vipA. 77 / lAbhAMza: (791) Page #45 -------------------------------------------------------------------------- ________________ bhAyaNa ] AcAryazrI AnandasAgarasUrisaGkalita: jJAtA0 83 / mAyaNa - bhAjanaM - yogyam / sUrya0 296 / bhAjanaM - nandIpAtram / bodha0 184 | bhAyaNatthA - bhAjanArthaM vibhANanArtham / vya0 pra0 171 a / bhAliya- bhAritaM bhRtam / bR0 dvi0 287 ma / bhAyaNavattha-bhAjana vastraM paTalam / bodha0 175 / bhAyaNavuTTho - bhAjanavRSTiH - pAtravarSaNam / bhaga0 199 / bhAyala - jAsyavizeSaH / jJAtA0 58 / bhAraMDa pakkhI - samaMpakSivizeSaH / jJAtA0 46 bhAra - puruSotkSepaNIyo bhAraH / jaM0 pra0 162 | bhAraHvizatyA palazataiH, puruSorapekSaNIyo bhAge bhAraka iti / ThANA0 462 / bhAraH-kSIrabhRtakumbhadvayopetA kApotI / Ava0 770 / bhArakaH - puruSodvahanIyo vizatipalazatapramANo vA / bhaga0 661 / bhAra:- vizatitulApramANaH / anu0 154 / bhAraH - gurutAkaraNam, parigrahasya saptadazamaM nAma / prazna0 62 / bhArae| bhArataH sUrya0 22 / bhArakAya - bhAra:- kSIrabhRtakumbhadvayopetA kApotI, sa cAso kAyazca kApotI eva vA / Ava0 767 / kApotI / daza0 135 / bhAvaMga - bhAvAGgaM - zrutanozrutabhedabhinnam / utta0 144 bhAva - bhAvaH - padArthaH / bava0 445, 606 / bhAva:AdarzapakSe nayanamukhAdidharmAH sAdhupakSe mazaThatayA mana:pariNAma: / aupa0 36 / bhAvaH - vittam / prabha0 30 / bhAva:- cittasaMbhavaH / prabha0 140 / bhAvaH - antaHkaraNavRttiH / prazna0 18 / bhAva:-sattA / prajJA0 371 / bhAva:- padArthaH paryAyaH / prajJA0 110 / bhAvaH - jAtI puMvacanam / prajJA0 251 / vastu vastudharmo vA / jJAtA0 177 / paryAyaH / vize0 45 / bhAvaH-svabhAvaH / vize0 251 / bhavanaM vivakSitarUpeNa pariNamanaM bhAvaH, wthavA bhavati vivakSitarUpeNa saMpadyata iti bhAvaH / vize0 35 / bhaviSyatIti bhAvaH / vize0 25 / bhavanaM bhAvaH - paryAya: / ni0 0 0 23 a / paryAyaH bhedaH / vize 36 | mokkho / daza0 cU0 143 A / cittAbhiprAyaH / bAcA0 132 / pariNAmaH / bhaga 860 / dharmmaH / bhaga0 737 / antaHkaraNam / utta0 399, 563 / bhAvaH / naMdI0 227 / bhAvaM - indanakriyAnubhavana lakSaNa pariNAmamAzrityendra indanapariNAmena vA bhavatIti bhAvaH / ThANA0 103 / manaH / ThANA0 196 / AntarapariNAmaH / utta 708 / svarUpam / Ava0 151 / yuktArthasvAdiko guNaH / anu0 148 / abhipretaH / parakIyAbhiprAyaH / anu0 49 / bhAvaH - paryAya: / prajJA0 56 / bhaga0 145 / cittasamudbhavaH / jJAtA0 144 / bhAva:- bahvarthaH, dravyavAcakaH, zuklAdi - vAcakaH, audayikAdiSvapi varttamAnaH karmavipAkalakSaNazca / daza0 69 / sattApariNAmaH / bhaga0 760 / asti. kAyaH / daza0 70 / jagatIvarSavarSadharAdyAstadvatapadArthAH / jaM0 pra0 18 / bhAvanA-stambhAdInAmapi tadbuddhaghA''liGganAdiceSTA, asamprAptakAmabheda: / daza0 164 | bhAvaHabhiprAyaH prArthanA / daza0 67 / bhAvaH - mokSaH / daza0 258 / audayikaH / prajJA0 246 / bhAvaH( 792 ) bhAraggasa - bhAragrazaH - anekaviMzatitulAparimANAni / ja0 pra0 162 | bhAraparimANataH / jJAtA0 126 / bhAratI - bharatastrI / jIvA0 60 / bhAraddA - gotravizeSaH / ThANA0 360 / / bhaga0 674 / 0 pra0 500 / bhAraddAissabhAraddAjaM - bhAradvAjaM - mRgazirSagotram / bhAraddAyasagotta-bhAradvAjasagotram | sUryaM0 150 / bhAravaha-gardabhAdi: / ogha0 227 / bhAravahA - poTTaliyA / ni0 0 tu0 37 a / bhAraha - bharataH / jJAtA0 11, 124 / bhArahara - bhAraM dharatIti bhAradharaH / utta0 362 / bhArahI bhAro attho taM atyaM dhArayatIti / daza0 0 - 1.2 a / I bhAriya mahat / ni0 0 pra0 156 a / bhAriyA - bhArikA - durnirvAha:, bhAryA / prazna0 39 / jJAtA0 252 / [ bhAva: bhAruMDa - bhAruNDapakSiNoH kilaMkaM zarIraM pRthag grIvaM tripArka ca bhavati / ThANA0 464 / mAiMDa pakkhI - mAraNDapakSI - carmapakSivizeSaH / jIvA0 41 / 1 Page #46 -------------------------------------------------------------------------- ________________ bhAvakaDa ] mogha0 73 / bhUyiSThazuklAdiparyAya: / ThANA0 460 / anubhAgalakSaNaM karmaNaH paryAyaM catuHsthAnikatristhAnikA dirasam / utta0 645 / iti dravyAdiko bhAvaH / ni0 cU0 pra0 8 a / paryAyaH kramavarttI / aupa0 117 / paramArthaH / utta0 555 / jaM0 pra0 8 / utta0 549 / bhavanaM bhAvaH - vaktumiSTakriyAnubhavalakSaNaH / paryAya: / Ava 0 5 : pratibandhaH / bR0 pra0 241 A / sattA / vize0 903 / bhAvaH - abhiprAyaH / sUtra0 236 / bhAvaH paryAyaH / utta0 203 / bhAvaH - paramArthaH / Ava0 267 / bhAva:AtmapariNAmalakSaNaH / Ava0 366 / bhAvaliGgopalakSaNArthaH / Ava0 527 | bhAvaH - abhiprAya: / ma0 12 (1) / bhAvapariharaNA, pariharaNAyA aSTamI bhedaH / Ava0 552 / bhAva:- sadbhAvaH / naMdI0 53 / bhAvakaDa-bhAva kRtaM - dravyAdibhirbhedaH sUtre vihitam / bR0 pra0 132 a / bhAvakarma / AcA0 68 / bhAvakasAe - bhAvakaSAyAH - zarIropadhikSetra vAstusvajana preSyAcAdinimittAvirbhUtAH zabdAdikAmaguNakAraNakArya bhUtakaSAkarmodayAtmapariNAmavizeSAH krodhamAnamAyA lobhAH / alpaparicita saiddhAntika zabdakoSaH, bhA0 4 AcA0 61 / bhAvaka siNaM- rAgadveSAbhyAM vastradhAraNam / bR0 dvi0 227 [ bhAvateNa abhimAnalobhAbhyAmAtmano'zubhabhAvagauravam / Ava 0 576 / bhAvagga- bhAvagram / AcA0 318 / bhAvacaMcala cancalasya caturtho bhedaH / bR0 pra0 124 a / bhAvaca pala - sUtre'rthe vA'samApta evaM yo'nyad gRhNAti / utta0 347 / bhAvajAiyA-bhrAtujAyA / ni0 cU0 pra0 350 A / bhAvaTTa- bhAvArttaH priyaviprayogAdiduHkhasaGkaTanimagno bhAvAttaM: / AcA0 35 / bhAvaNa - bhAvanA - prAcAraprakalpasya caturviMzatitamo bhedaH / Ava0 660 | bhAvanaM - AcArAGgasya caturviMzatitama madhyayanam / Ava 0 617 | sama0 44 / bhAvaNA- bhAvanA - abhyAsaH / Ava0 592 / bhAvanAIryAsamityAdaya: / prazna0 110 / bhAvanA - avyavacchinnapUrvapUrvata ra saMskArasya punaH punastadanuSThAnarUpA / anu0 30 / abhyAsarUpA / utta0 412 / bhAvyate-Atma sA nIyate'na yAmeti bhAvanA - tadbhAvAbhyAsarUpA / utta0 710 / nAma niSpanne nikSepe bhAvaneti nAma / AcA0 418 | bhAvanA-vAcAraprakalpe dvitIyazrutaskandhasya paJcadazamamadhyayanam / prazna0 145 / bhAvanA - jJAnAdikA | Ava0 590 / bhAvanA-vAsanA / Ava0 595 / bhAvanAdhyAnAbhyAsakriyA | Ava0 583 / A / bhAvakAya:- bhAvA audayikAdayo'nye vA prabhUtAsteSAM bhaavnnaae| ThANA0 456 / bhAvaNAo - prANAtipAtAdinivRttilakSaNa mahAvratasaMrakSaNAya bhAvyante iti bhAvanAH / sama0 44 / kAyaH / Ava0 767 / bhAvakAla - bhAvakAla:- sAdisaparyavasAnAdibhedabhinnaH / daza0 | bhAvaNAgama-bhAvanAgamaH - zrI AcArAGgadvitIyazrutaskandhaga 6 / bhAvakAla:- audayikAderbhAvasya sAdisaparyavasAnAdi. tabhAvanAkhyAdhyayanagatapAThaH / jaM0 pra0 153 / bhAvataH - paramArthataH / AcA0 166 / afree: kAla: / vize0 837 / bhAva kukkuTI - udarAnukUlo ghRtijanaka : jJAnadarzanacAritra bhAvata Ama-varSazatAyuH puruSa AyuSkopakrameNa varSazatamavRddhikara AhAra: / piNDa0 ( ? ) / pUrayitvA mriyate sa / bR0 pra0 143 a / jaM0 pra0 535 / ThANA0 79 / bhAvaketana -lobhecchA | AcA0 163 / bhAvabaMdha bhAvazvAsI skandhazca bhAvaskandhaH, bhAvamAzritya vA skandho bhAvaskandhaH / anu0 42 / bhAvagaurava - saMsAracakravAlaparibhramaNahetuH karmanidAnam / ( alpa 0 100 ) bhAvakeU- bhAvaketuH - aSTAzItI mahAgrahe aSTAzItitamaH / bhAvartitaNa- kayAkaesu kiMci bhaNito codito vA diva saMpi tiDitiDetA acchati / ni0 cU0 tR0 80 bhAvatIrtha - krodhAdinigrahasamarthaM pravacanam / bahubhavaH savitaM karma rajo yasmAt tapaHsaMyamena dhAvyate zodhyate tasmAttat pravacanam / Ava0 498 / saGghaH / ThANA0 33 / bhAvateNa bhAvasya - zratajJAnAdivizeSasya steno bhAvastenaH / ( 793 ) Page #47 -------------------------------------------------------------------------- ________________ bhAvattha ] AcAryazrI AnandasAgarasUrisaGkalitaH prazna0 125 / bhAvattha bhAvazcAsAvarthazca bhAvArtha: / daza0 70 / bhAvadeva - devAyuSkAdyanubhavatu vaimAnikAdiH / ThANA0 303 / bhAvena devagatyAdikarmodayajAtaparyAyeNa devo bhAvadevaH / bhaga0 583 / bhAvadvIpa - samyaktvam / jaM0 pra0 8 / bhAvanA- tulanA / vize0 11 / bhAvanAsatyaM zuddhAntarAtmA / prazna0 145 / bhAvanna-cittAbhiprAyo dAtuH zroturvA taM jAnAtIti bhAvajJaH / AcA0 132 / bhAvannAga - yadA vivakSitaparyAyato na jAnAti tadA bhAvAjJAnam / ThANA0 154 / * bhAvapaesa - bhAvapradeza: - ekaguNakAlakAdikaH / prajJA0 202 / bhAvapakkaM - saMjamajogovaritaM va suddhaM bhAvapatrakaM athavA ugamAdido visuddha bhAvapakkaM athavA jeNa jaM AugaM vvitiyaM taM savvaM pAletA maramANassa bhAvapakkaM bhavati / ni0 cU0 dvi0 149 A / bhAva paDalehA - bhAvapratilekhA - bhAvapratyupekSaNA | ogha 0 106 / bhAvaparamANU - bhAvaparamANuH paramANureva varNAdibhAvAnAM prAdhAnyavivakSaNAt sarvajaghanya kAlatvAdirvA / bhaga0788 / bhAvapalaMba - bhAvapralamba aSTavidhaH kamrmagranthiH / bR0 pra0 143 A / bhAvabaMbha - sattarasaviho saMjamo / ni0 0 pra0 1 a / bhAvabhikkhU - ihalo gaNippivAso saMvege bhAvitamatI saMjamakarajjuto / ni0 0 0 85 A / bhAvamaMgala - bhAvamaGgalaM- caraNakaraNakriyAkalApo'bhipretaH / vize0 34 / [ bhAvasaccA bhAvamaMda - bhAvamandaH - anupacitabuddhibala: kuzAstra vAsitabuddhirvA / AcA0 70 / bhAvamahat - prAdhAnyataH kSAyiko bhAvaH / utta0 255 / bhAtramuha tini tisaTThA pAvA dupasayA / ni0 cU0 dvi0 9 A / bhAvayati nivvateti / daza0 cU0 94 a / bhAvayan tenAsmAnamAtmasAnayan / utta0 593 / bhAvarjukatA - bhAvaH - abhiprAyastasmistena vA RjukatA / yadanyadvicintayanu lokapaGktayAdinimittaM anyadvAcA kAyena vA samAcarati tatparihArarUpA / utta0 560 / bhAvalezyA - tajjanyo jIvapariNAmaH / ThAnA0 32 / bhAvalesa - bhAvalezyA - AntarapariNAmaH / bhagaH 574 | bhAvabala pallavagAhI / bR0 pra0 124 mA / bhAvavisohI - bhAvavizuddhiH pratyAkhyAnazuddhayAH SaSTho bhedaH / Ava0 847 / bhAvazuddhaM rAgeNa doSeNa vA pariNAmena icchAdinA vA na pUSitaM yattu tatkhalu pratyAkhyAnaM bhAvazuddham / ThANA 346 / bhAvapavvajjA - bhAvapravrajyA - prArambhaparigrahatyAgaH / utta0 268 / pra0 6 A / bhAvapurisa - bhAvapuruSa: jIvaH / pUH zarIraM, puri zarIre bhAvasaMviga - bhAvasaMvignAH - ya saMsArAduttrastamAnaH / vya zeta iti niruktivazAd bhAvapuruSaH - pAramArthika: puruSa:, zuddho jIvaH / vize0 863 / pUH - zarIraM puri zete iti niruktavazAd bhAvapuruSaH - jIvaH / Ava0 277 / bhAvaprANAH- jJAnAdIni / prajJA0 7 / bhAvasaca-bhAvasattyaM - zuddhAntarAtmanArUpaM pAramArthikAvitathatvam / bhaga0 727 / utta0 561 / bhAvasatyaMzuddhAntarAtmA / sama0 46 / bhAvasatyaM bhAvaliGgaM, antaH zuddhiH / dvAdazo'nagAraguNaH / Ava 0 660 / bhAvasatyaM yathA paJcavarNasambhave'pi zuklA balAkA / daza0 206 / bhAvasaccA - bhAvasatyA - paryAptikasatyabhASAyA aSTamo bhedaH / yo bhAvo varNAdiryasminnutkaTo bhavati tena yA satyA sA ( 794 ) bhAvazruta-zabdamAkarNayataH svayaM vA vadataH pustakA divyastAni vA cakSurAdibhirakSANyupalabhamAnasya zeSendriyagRhItaM vA'yaM vikalpayato'kSarArUSitaM vijJAnamupajAyate tadiha bhAvazrutaM zruzabdenoktam / utta0 557 / bhAvasaM koNa - bhAvasaGkocanaM - vizuddhamanaso niyogaH / Ava 376 / vizuddhasya manaso'haMdAdiguNeSu nivezaH / jaM0 pra0 20 / Page #48 -------------------------------------------------------------------------- ________________ bhAvasattha ] alpaparicitasaiddhAntikazabdakoSaH, mA0 4 [bhAvamANa E bhAvasatyA / prajJA0 256 / bhAviatara-bhAvitatara:-prasannataraH / daza0 264 / bhAvasattha-bhAvazastra-asaMyamaH duSpraNihitamanovAkkAya- maaviappaa-bhaavitaatmaa| jaM. 41 (?)bhAvitAramA lakSaNaH / AcA0 36 / svAguNavarNanAparaH / daza0 254 / bhAvasandhiH-jJAnadarzanacAritrANAmabhivRddhiH / AcA0 bhAvio-bhAvitaH / Ava0 101 / 131 // jJAnadarzanacAritrAdhyavasAyasya karmodayAta truTyataH- bhAvitAbhAvite-bhAvitaM-vAsitaM dravyAntarasaMsargata: abhA. punaH sandhAnaM-mIlanam / AcA0 165 / jJAnAvaraNIyaM- vitamanyathaiva yat / ThANA0 481 / / viziSTakSAyopamikabhAvamupagatamityayaM samyagjJAnAvApti- | bhAviya-bhAvitaH-pariNajinavacanaH / bR0 dvi0 35 aa| lakSaNa: sandhiH / AcA0 165 / bhAviyakulA-jANi saDDhakulANi ammApiti samANANi bhAvasamma-bhAvasamyak darzanajJAnacAritrabhedAt / AcA0 vA avippariNAmagANi aNuDAhakarANi te bhaaviykulaa| ni0 cU0 dvi0 146 A / yAni zrAddhakulAni, mAtA. bhAvasAhu-bhAvasAdhuH nirvANasAdhakAn yogAn samyagdarza- pitRsamAnAni sAdhUnAmapavAdapade'pAzukAdikaM gRhNatAmanunAdipradhAnanyApArAnu yasmAt sAdhayatIti sAdhuH, vihitA- DDAhakArINi tAni bhAvitakulAnyucyante / bR0 pra0 171 nuSThAnaparatvAta, samazca sarvabhUteSu yaH / Ava0 446 / aa| bhaavsupt:-mithyaatvaajnyaanmymhaanidraavyaamohitH| AcA0 bhAviyappA-bhAvitAtmA-catuI zo muhUrtanAma / sUrya 146 / bhAvitAtmA-bhAvito-vAsita AtmA jJAnadarzanabhAvAgAra-aga:-vipAkakAle'pi jIvavipAkitayA zarIra. cAritrastapovizeSazca yena sa bhaavitaatmaa| prajJA0303 / pudgalAdiSu bahiHpravRttirahitairanantAnubandhyAdibhinivRttaM, bhAvitAtmA-saMyamatapobhyAM bhAvitAtmA evaMvidhAnAmana. kaSAyamohanIyamiti / utta0 16 / gAyarANAM hi prAyo'vadhijJAnAdilabdhayo bhavanti / bhaga. bhAvANavAya-jahA saprabhedA NANadaMsaNacarittAyA sa pari- 186 / bhAvitAtmA-svasamayAnusAriprazamAdibhiH bhAvitAvamahAdukkhAdigA evamAdi / ni0 cU0 tu. 146a| tAtmA / bhaga0 193 / bhAvitAtmA-jJAnAdibhirvA si. bhAvAtmakarma-bhAvena pariNAmavizeSeNa parakIyasyAsmasamba. tAtmA / bhaga0 741 / dhitvena karma-karaNam / piNDa0 43 / bhAvuka-AmravRkSaH / ogha0 223 / bhAvApAya-bhAvAdapAyAH bhAvApAyaH, apAyabhedaH / daza bhAvuga-bhAvyate-pratiyoginA svaguNa satmabhAvamApadyata iti bhAvyam - kavellukAdikam / Ava 0 521 / pratiyogini bhAvAbhiyogaH-vidyayAmantreNAbhimasya piNDaM dadAti sa / / sati tadguNApekSayA tathAbhavanazIlaM bhAvukam / Ava0 ogha0 193 / 521 / bhAvAvassaya-AvazyakapadArthajJastajjanitasaMvegavizuddhayamA- | bhAvujjuyayA-bhAvo-manaH, Rjukasya-amAyino bhAvaH napariNAmastatra copayuktaH sAdhvAdirAgamato bhAvAvazyaH | karma vA RjukatA / ThANA0 196 / kam / anu0 28 / bhAvupahANa-bhAvasya upadhAnaM bhAvopaghAnam , taspunarjJAnabhAvAvIcimaraNaM / utta0 231 / / darzanacAritrANi tapo vA / AcA0 267 / bhAvAsaSNa-aNahiyAsao / ogha0 77 / bhAve-bhAvapuritaH bhAvapuru:-zuddho jIva: tIrthakaraH / Ava0 bhAvAsanna-asahiSNuH / ogha0 152 / jaM aNahiyA- 277 / bhAvakAla: sAdisaparyavasAnAdibhedabhinnaH / Ava0 sao ativegeNa AsapaNe ceva vosirai taM / ogha0 257 / bhAvendriyam / jIvA0 16 / 123 / saMjhAdivegadhAraNAsahiSNuH / ogha0 285 / | bhAvendriyANi-kSayopazamopayogarUpANi / prazA0 23 / bhAvAsanna -ya uccArAdinA pIDitaH sa / ogha0 107 / 'bhAvemANa-bhAvayan-vAsayanu / sUrya0 5 / jJAtA06 / ( 795 ) Page #49 -------------------------------------------------------------------------- ________________ bhAvoJcha] AcAryazroAnandasAgarasUrisaGkalitaH [bhAsAkukkuo mAvobcha-gRhasthoddharitAdi / daza0 253 / caturtha madhyayanam / prazna0 145 / -bhAvopakramaH-parakIyAbhiprAyasyopakramaNaM yathA- bhAsajjayaNA-AcArAne trayodazamamadhyayanam / mamaH vatparijJAnam / anu0 46 / / bhAvovadhI- / ni0 cU0 pra0 289 aa| bhAsajjAyA-AcAraprakalpasya trayodazamabhedaH / Ava0 bhAvovAya-bhAvopAyaH upAyabhedaH / daza0 40 / bhAvaugha-aSTaprakAraM karma saMsAro vA / AcA0 124 / bhAsaNa-yAcane / vya0 pra0 204 a / bhAvaugha:-AsravadvArANi / AcA0 431 / bhAsatI-paDibhaNati / ni0 cU0 ta0 81 a| bhASaka:-avijJAtavizeSasvarUpasya zrutamAtrasya savyutpattika- bhAsamANa-bhAsamAnaM-snigdhatvacA dedIpyamAnam / jIvA0 vizeSanAmamAtrakapanena vyaktimAtraM kRtvA caritArthaH / / 188 / vize0 613 / bhAsarAsi-bhAsAnA-prakAzAnAM rAziH bhAsarAzi:-A. bhASAcapala:-asadasrabhyAsamIkSyAdezakAlapralApi / utta0 dityaH / sama0 140 / 347 / bhAsarAsivaNNAbha-bhasmarAzivarNAbhaM-zuklaM raahuvimaanm| bhASAniyataM-dezIbhASAniyatam / bR0 pra0 201 aa| sarya0287 / bhASAryA:-paMcavidhAryabhASAvyavahArAH / ttt03-15|| bhAsarAsI-bhasmarAzi:-aSTAzItI mahAgrahe triMzattamaH / bhASAvAka / naMdI0 186 / jaM. pra. 535 / ThANA0 71 / / bhASAsamitiH-hitamitAsandigdhAnavadyArthaniyatabhASaNam / bhAsavaNNA-bhasmavarNA bhASA vA-pakSivizeSastadvarNAzca / tattvA0 4-5 / jJAtA0 231 / bhASyaM |sm0 111 / bhAsA-bhASA-AcArAGgasya trayodazamamadhyayanam / utta0 bhAsaMta-bhAsyAn-vikasitatayA manoharatayA ca dedIpya- 616 / bhASA-par3ivadhA gadyapadyabhedena bhidyamAnA dvaadshdhaa| mAnaH / jaM0 pra0 1.4 / jIvA0 267 / pra. (?) / bhASyate iti bhASA-tadyogyatayA pariNAmibhAsaMti bhASante-vizeSataH kathayanti / bhaga0 98 / / tanisRjyamAnadravyasaMhatiH / prajJA0 246 / bhASavyaktAyAM bhASante vyaktavAcA / ThANA0 136 / bhASante-sAmAnyataH vAci bhASaNaM bhASA vyaktA vAg / vize0 613 / sadevamanujAyAM pariSadi arddhamAgadhayA sarvasattvasvabhASAnu- bhASA / ThANA0 373 / bhASyate sA tayA vA bhASaNaM gAminyA bhASayA bhASante / AcA0 179 / vA bhASA kAyayogagRhItavAgyoganisRSTabhASAdravyasaMhatiH / bhAsa-bhAsaH-sakuntAkhyaH / bR0 pra0 131 a / aSTA. ThANA0 184 / arthamekaM bhASate tasya bhASaNaM bhaassaa| zItI mahAgrahe ekonatriMzattamaH / ThANA076 / bhAsa:- bR0 pra0 34 a / bhASA / vize0 593 / bhASyata sakuntaH / prazna0 8 / bhasma / utta0 526 / bhasma- iti bhASA tadyogyatayA pariNAmitanisRSTanisRjya mAnadravyaaSTAzItI mahAgrahe ekonatriMzattamo mahAgrahaH / jaM0 pra0 saMhatiH / bhaga0 142 / bhASyata iti bhASA, vaktA 535 / khalAH / ni0 cU0 pra0 344 A / bhasmeva zabdatayotsRjyamAnA dravyasaMhatirityarthaH / vize0 207 / bhasmavat kuryAta-vinAzayet / ThANA0 521 / bhASA-prajJApanAyA ekAdazaM padam / prajJA06 / bhASA bhAsaha-bhASate vizeSavacanakathanataH / jaM0 pra0 540 / bhASaNAt , vyaktIkaraNamiti / Ava.87 / bhagavattyAM bhAsae-bhASaka:-bhASAlabdhimAna / bhaga0 256 / bhASaka:- trayodazamazate saptama uddezakaH / bhaga0 596 / bhaga0 500 / bhASAlandhisampannaH / prajJA0 136 / bhASyata iti bhASA vaktrAt zabdatayotsRjyamAnA dravyabhAsaga-bhASaka:-paristhUramarthamAtramabhidhatte / Ava0 96 / saMhatiH / Ava0 14 / bhAsajAyA-bhASAjAtA-prAcAraprakalpasya dvitIyazrutaskandhe bhAsAkukkuo-savikArasya hAsyotpAdakasya vA vaso (796 ) Page #50 -------------------------------------------------------------------------- ________________ bhAsAcazalo] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [bhiva vaktA / bR0 tR. 247 a / bhigaMgao-bhRGgAGgakaH-drumagaNavizeSaH / jIvA0 266 / bhAsAcacalo-bhASAcazcalaH / 70 pra0 124 / / bhiMga-bhRtaM-bharaNaM-pUraNam / jaM0 pra0 100 / ThANA0 bhAsAcarama-bhASAcaramaH-caramabhASA / prajJA0 246 / / 5.7 / bhRGgo-nIlakoTaH / jaM0 pra0 113 / bhAjanabhAsAjaDDo-jaDassa paDhamo bheo / ni0 cU0 dvi0 36 dAyinaH / sama0 18 / bhRGgaH-kITavizeSaH, anggaaraa| vizeSo vA / bhaga0 10 / aupa0 11 / bhRGgaH-kITabhAsAjAya-bhASAjAtaM-bhASAprakArarUpam / prajJA0 260 / / vizeSo'GgAravizeSo vA / aupa. 11 / bhAsApajjatti-bhASAparyAptiH-yayA punaH bhASAprAyogyANi bhiMganibhA-bhaGganibhA-puSkariNI naam| jaM0 pra0 360 / dalikAnyAdAya bhASAtvena pariNamayyAlambya muJcati / bhiMgapatta-bhRGgapatra bhRGgapakSiNaH pakSma / prajJA0 360 / bR0 pra. 184 aa| | bhiMgA-bhRtaM-bharaNaM-pUraNaM, tatra aGgAni-kAraNAni bhRtAbhAsApada bhASApadaM-prajJApanAyA ekAdazaM padam / bhaga0 GgAni-bhAjanAni prAkRtatvAt bhiMgA / ThANA0 517 / 142, 857 / bhRGgA-puSkariNonAma / jaM0 pra0 360 / / bhAsAriyA-bhASAH / prajJA0 56 / bhiMgAra-bhRGgAraH / jIvA0 244 / bhRGgAraH / jaM0 pra0 bhAsAvijatA-bhASA sattyAdikA tasyA vicayo-nirNayo 410 / bhRGgAra:-viziSThavarNakacitropetaH / jaM0 pra0 bhASAvicayaH, bhASAyA vA-vAco vijayaH-samRddhiyaMsmin 403 / bhRGgAra:-mattakarimahAmukhAkRtisamAnaM bhRGgAram / sa bhASAvijayaH / ThANA0 461 / jIvA0 254 / bhRGgAra:-vAdyavizeSaH / Ava0 122 / bhAsAsamii-bhASaNa bhASA tadviSayA samitiH bhASA. bhRGgAra:-kanakAlukA / jaM0 pra0 262 / bhRGgAra:samitiH hitamitAsandigdhArthabhASaNam / bAva. 616 / kanakAluSA / jaM0 pra0 101 / bhRGgAra:-jalabhAjanabhAsAsamitI-kakkasaNiThurakaDuyapharusa-asambaddhabahuppalA. vizeSaH / jaM. pra. 183 / kalazaH / Ava0 695 / vadosajjitA hiyamaNavajjamitAsaMdehaNabhidohadhammA sA pakSivizeSaH / jJAtA0 69 / bhAsAsamitI / ni0 cU0 pra0 16 / / bhiMgArae-bhRGgAraka:-kanakAlukaH / jaM0 pra0 56 / bhAsio-bhASitaH-janAnAmuktaH / prabha0 115 / bhAsita:- bhigArI-bhRGgArakaH / jIvA0 213 / pratibhAsitaH / prazra0 115 / bhiMgArakalasa-bhRGgArakalazaH / jIvA0 248 / bhAsittae-bhASitu-vaktum / bhaga. 707 / | bhiMgAraga-bhRGgArakaH, pakSivizeSaH / jJAtA0 67 / pakSiA bhAsiyavvaM-bhASitavyaM-hitamitamadhurAdivizeSaNataH / vizeSaH / bhRGgArikA ca, yA rasati nizibhUmau dvayala. jJAtA0 62 / zarIretyevaMlakSaNA / prazna0 8 / bhAsuMDaNA-bhraMzanA / bR0 dvi0 180 / bhigiriDI-bhRGgiriTi:-caturindiyajIvabhedaH / utta. bhAsujjuyayA- / ThANA0 166 / / bhAsuddesae-bhASoddeSakaH / prajJA 502 / bhiDamao-bhiNDamaya: / Ava0 367 / bhAsura-bhAsvara-dIptizAli / bhaga0 175 / brahmaloke bhiDimAla-bhiNDimAla:-praharaNavizeSaH / jIvA0 108 / devavimAnavizeSaH / sama0 13 / bhiNDi mAlaH / prazna0 21 / bhiNDimAlam / aupa0 71 / bhaasurvrboNdidhro-bhaasurvrshriirdhrH| Ava0 348 / bhindipAlA:-hastakSepyAH mahAphalA dIrghA AyudhavizeSAH / bhAsurA-bhAsvarA-chAyAyuktA / bAva0 185 / jaM0 pra0 206 / bhAsvanta-mahoragabhedavizeSaH / prazA0 70 / bhiDimAlaggaM-miNDimAlAgram / jIvA0 107 / bhigaMga-bhRtAGgaH vRkSaH / jaM0 pra0 10 // / bhRGgAGgaH / bhiDiyAliga-agnerAzrayavizeSaH / jIvA0 123 / Ava0 110 / bhida-bhedana-dvadhIbhAvotpAdanam / daza0 228 / bhiMda Page #51 -------------------------------------------------------------------------- ________________ bhivati / AcAryazrIAnandasAgarasUrisaGkalita: [ bhiksU kuntAdinA bhedaM vidhehi / jJAtA0 238 / mikSAbhAjanam / Ava0 373 / bhivati-bhindati-vyabhicarati / prabha0 86 / bhikkhAyara-bhikSAcaraH / Ava 222 / bhidiya-vidArya / bhaga0 654 / bhikkhAyariya-bhikSAcarika:-vRttisaMkSepaH / aupa0 37 / bhibhi-DhakkA / ThANA0 461 / bhikkhAyariyA-bhikSAcaryA / utta0 6.6 / bhaga0 921 bhibhisAra-bhibhi-DhakkA sA sAro yasya sa bhibhisaarH| bhikSAnimittaM vicaraNam / jJAtA0 188 / ThANA0 458 / bhikkhAyariyAbhagga-bhikSAcaryAbhagna:-bhikSATanena nivi. bhiuDi-bhRkuTi:-kopavikRtabhrUrUpA / jaM0 pra0 202 / / Na: / Ava0 537 / bhRkuTi:-dRSTiracanAvazeSaH lalATe / upA0 23 / bhRkuTi:- | bhikkhu-bhikSuH-matavizeSaH / Ava0 856 / bhikSuHnayanalalATavikAravizeSaH / prazna. 46 / kopakRto bhRvi zramaNaH / bhaga0 123 / bhikSuH-bhikSagazIla: bhinatti kAraH / jJAtA0 138 / vA'STa prakArakarmeti bhikSuH / daza0 84 / bhikSuka:-matabhiuDI-bhRkuTi:-locanavikAravizeSaH / vipA0 53 / / vizeSaH / Ava0 627 / bhikSu.-ArambhaparityAgAddharmabhRkuTI-bhUvikAraH / jJAtA0 142 / Ava0 514 / kAyapAlanAya bhikSaNazIlo bhikSuH, evaM bhikSukyapi / bhrakUTI-AvezavazakRtabhRtkSeparUpA / utta0 553 / daza0 152 / bhikSuH-aSTaprakAraM kammaM tAM jJAnadarzanabhiU-bhRguH-lokaprasiddhaRSivizeSaH / aupa0 92 / cAritratapobhibhinattIti bhikSuH / vya0 pra0 36 A / bhikkhaMtago-bhikSamANaH / Ava0 421 / bhikkhaNasIlo / daza. cU0 33 A / bhikkha-bhikSA / utta0 530 / bhikSANAM samUho bhaikSam / bhikkhu uttamA-bhistama ! he yatipradhAna ! / utta * 530 / ThANA0 452 / bhikkhuuvAsagaputta-bauddhopAsakaputraH / Ava0 812 / bhikkhakUro-odaNaM / ni0 cU0 pra0 328 a / bhikkhuo-bhikSukaH-saugataH / bR0 dvi0 90 A / bhikkhA-bhikSA-tucchamavijJAtaM vA / auSa0 39 / Ava0 bhikkhuNI-saMjatIe taIyo bheo / ni0 cU0 pra0 132 aa| bhikSuNI-sAdhvI / AcA0 321, 358 ! bhikkhAe-bhikSAmatti-ati vA bhikSAdo bhikSAkaH / bhikkhupaDimA-bhikSupratimA-bhikSUcito'bhigrahavizeSaH / utta0 251, 264 / bhaga0 124 / abhigrahavizeSaH / jJAtA0 73 / bhikSu. bhikkhAgakula-bhikSAkakulaM-bhikSaNavRttiH / ThANA0 420 / prtimaa-saadhvbhigrhvishessH| ThANA0387 / bhikSupratimAbhikkhAgA-bhikSATA:-sAdhavaH / AcA0 356 / bhikSaNa- sAdhupratijJAvizeSaH / bhaga0 498 / zIlA-bhikSukA: sAdhavaH / prAcA0 335 / bhikSaNazIlA, bhikkhubhAva-jJAnadarzanacAritrANi tRtIyavratAdikaM vA / bhikSaNadharmANo bhikSaNe sAdhavo vA bhikSAkAH / ThANA0 ba0 ta0 51 aa| bhikSubhAva:-cAritram / vya0 dvi. 186 / bhikSAkA:-gaurIputrAH / jaM0 pra0 142 / bhikSA- 190 a| maTanti-bhikSATAH bhikSaNazIla: sAdhavaH / AcA0 355 / bhikkhU-bhikSuH-bhikSaNaM zolaM-dharma: tatsAdhukAritA vA bhikkhANijjogga-paDalApattagabaMdho / ni. cU0 pra0 yasya sa, bhinatti vA kSudhamiti bhikSuH / ThANA0 147 / bhikSaNazIla bhikSuH-pacanapAcanAdisAyadyAnuSThAnarahitatayA bhikkhANiyaM-AhAraM / ni0 cU0 pra0 327 a / nirdoSAhArabhojI / sUtraH 273 / 'bhi duru vidAraNe', bhikkhAtarita-bhikSArtha caryA-caraNamaTanaM bhikSAcaryA-vRtti- kSudha iti karmaNaH AkhyA, taM bhinattIti bhikSaH, rakSeparUpA / ThANA. 364 / / bhikSaNazIlo vA, bhikSabhogI vA / ni0 cU0 tR0 85 bhikkhAmAyaNa-bhikSAbhAjanamiva bhikSAbhAjanaM tadasmAkaM a / 'bhidividAraNe kSuSa iti karmaNa AkhyAnaM, zAnA. .kSioriva nirvAhakAraNamityarthaH / mAtA0 187 / varaNAdikama bhinattIti bhikSuH / ni0 cU0 pra0 103 (798) Page #52 -------------------------------------------------------------------------- ________________ bhikkhoMDa ] A / bhikSuH- bhikSaNazIlaH, bhinatti vA'STaprakAraM karmeti dAntAdiguNopetaH bhikSuH- sAdhuH / sUtra0 163 / bhikSuHniravadyAhAratayA bhikSaNazIlo bhikSuH / sUtra0 298 / bhikSata ityevaM dharmA tatsAdhukArI ceti bhikSuH paradatto pajIvI vratI / utta0 246 / bhinatti yathApratijJAtenAnuSThAnena kSudhamakRvidha vA karmeti bhikSuH / utta0 357 / buddhadarzanAzritaH / anu0 146 / bhikkhoMDa - ye bhikSAmeva bhuJjate na tu svaparigRhItagodugdhA dikaM te bhikSoNDA, sugatazAsanasthA ityanye / anu0 alpaparicita saiddhAntika zabdakoSaH, bhA0 4 25 / bhikSA- dattirabhipretA / sama0 88 bhikSAkulabhikSAcArI bhikSukAH- zauddhodanIyAdi / vya0 pra0 165 a / bhikSukI - arsat | piNDa0 4 / bhikSUpaca raka-bhAvakavizeSaH yasya mithyAdarzanazalye dRssttaantH| Ava0 579 / bhigaMgA - bhRtaM bharaNaM pUraNamityarthaH, tatrAGgAni - kAraNAni, na hi bharaNakriyA bharaNIyaM bhAjanaM vA vinA bhavatIti tatsampAdakatvAt vRkSA api bhRtAGgAH / jaM0 pra0 101 / drumagaNavizeSaH / jaM0 pra0 100 / bhigu - bhRguH - rAji: / ogha0 137 / bhRguH - iSukAranRpatipurohitaH / utta0 395 / bhRguH - prapAtasthAnam / jIvA 0 / ThANA0 312 / / ThANA0 342 / [ bhittimUla dhyA vidhAnAdivadakAralopAdbhiSyA / bhaga0 573 / bhijjati bhidyate prAktanasambandha vizeSatyAgAt / bhaga0 254 / bhidyate - bhedavAn bhavati / bhaga0 24 / bhijjA - lobhaH / bR0 tR0 246 a / lobhaH / ThANA0 275, 374 | guddhiH / ThANA0 275 / abhidhyAnam / sama0 71 / bhijjejja - bhidyeta - anekadhA vidAryeta / anu0 161 / bhijbhA bhiSyA - lobhaH / bhaga0 253 / bhiNAsi - bhenAzitaH pakSivizeSaH / prazbha0 8 / bhiNibhiNaMta-guJjanu / taM bhinndd:| AcA0 167 / bhiNDamAla - zastrajAtivizeSaH / jIvA0 120 / bhiNNa - adasAgaM / ni0 cU0 pra0 140 a / sadasaM sagalaM Na bhavati / ni0 cU0 tR0 46 a / bhirNApaDa - mipi - ghRtAdinA mizritam vya0 dvi0 11 a / bhiNNa rahassa - dahassaM NaM dhArayati / ni0 0 pra0 102 A / jo avavAdapadaM aNNesi kappiyANaM sAhati / ni0 cU0 tR0 149 a / bhinnnnvaasN| ni0 cU0 tR0 69 A / bhiNNAgAra dete paDiyasaDiyaM / ni0 cU0 pra0 265 a / bhitaga- bhRtakaH karmakaraH / anu0 154 | bhiti bhRtiH- padArayAdInAM vRttiH / anu0 154 / 282 / bhicca bhRguH - lokaprasiddha RSivizeSastasyaite ziSyA iti bhittaM addhaM / ni0 0 dvi0 124 A / bhArgavaH / aupa0 61 / bhiguNa-ditaDI / ni0 0 dvi0 52 a / bhiggadhvabhA- bhRGgaprabhA - puSkariNInAma / jaM0 pra0 335 / bhiGgae - bhRGgaH - pakSivizeSa: pakSmalaH / prajJA0 360 bhicca bhRtyaH - padAtiH / uta0 405 | prazna0 47 / bhijdhuMDa - bhikSANDa : - bhikSAbhojI / jJAtA0 115 / bhicchuDaga | AcA0 421 / bhicchuppiyaM - bhikSupriyaM palANDu | bR0 pR0 212 a / bhijja-bheda:- tomarAdinA zArIrAdiviSayo bhedaH / bhaga* 19 abhivyAptA, viSayANAM dhyAnaM tadekAgratvamabhi* bhitti-di taDI to jAva vaddaliyA sA bhattI / daza cU0 119 A / pakveSTakAdiracitA / utta0 425 / anu0 154 | prakAravaraNDikAdi bhitti parvatakhaNDaM / bhaga0 643 / bhittiH- nadItaTI / daza0 152 / bhitiH - taTI / daza0 228 / bhittiguliyA - bhittigulikA:- pIThaka saMsthAnIyAH / jIvaro 204 / pIThakasaMsthAnIyAH / jaM0 pra0 46 / bhittiva gulikA:- bhittisakA pIThikA | jIvA0 356 / bhittigulikA - pIThakasthAnIyA / rAja0 62 / bhittimUla kuDayeka dezAdi / da0 178 / ( 799 ) Page #53 -------------------------------------------------------------------------- ________________ bhittillaM] AcAryazrIAnandasAgarasUrisaGkalita: [misigA bhilla bhittillaM-Anatakalpe devavimAnavizeSaH / sama0 38 / / bhinnA-vidAritAstadabhidhAtena lavamAtrIkRtA iti / bhittI-taDo-nadI / daza. cU. 68 a / utta0 507 / mindejjA-bhindyAt kANatAkaraNena / upA0 42 / bhibhisamaccha-matsyavizeSaH / jIvAH 36 / bhinna-NamaM / ni0 cU0 dvi. 70 A / prakAzitam / miDibhasamANa-atizayena dIpyamAnam / jIvA0 359 / vR tR0 265 A / chidra rAjIyuktaM vA / bR0 dvi0 AcA0 523 / atyartha dedIpyamAnam / 0pra0 292 / 244 A / bhinno nAma tatkAlamaraNinirmathanenotpA. bhiyaga-bhRtaka:-ya AbAlatvAtpoSitaH / jJAtA0 86 / dito'gniH / dhya.pra. 101 aa| bhinn:-khnnddiikRtH| bhUtaka:-niyatakAlamadhikRtya vetanena karmakaraNAya dhRtaH / utta0 461 / bhinna-rAjiyuktaM sachidra vaa| ogha0 jIvA0 280 / 211 / bhinna-rAjimAn / vize0 630 / bhinna-galat / miliMgasUpa-sasnehasUpaH / vya0 dvi0 135 / ogha0 165 / bhedaH-karmaNaH zubhAzubhasya vA tIvrarasa- milijae-ampaGgAya Dhokayasva / sUtra0 117 / sthApavartanAkaraNena mandatAkaraNam / mandasya codvartanA- bhilugA-sphuTita kRSNa bhUrAjiH / AcA0 338 / rAi / karaNena tIvratAkaraNam / bhaga0 16 / bhinnaH-kASThAdyupaH / daza0 cU0 101 A / tathAvidhabhUmirAjivizeSaH / hatazabdavat / ThANA0 471 / bhinna:-khaNDaH, aNshshitH| daza0 205 / sUrya 0 156 / bhinnaH- vyugrAhitaH / vya0 pra0 200 bhilugANi-zlakSaNabhUmirAjayaH / AcA0 411 / aa| ni. cU. pra. 138 A / bhinnakahA-bhinnakathA-rahasyAlApaH, maithunasamvaddhaM vaco vA / | bhijA / pra0 194 / sUtra. 107 / maithunasambaddhA rAmasilA kathA / ogha. bhillAe-bhallAtakaH yasya bhallAtakAbhidhAnAni phalAni lokaprasiddhAni / prajJA0 31 / bhinnakuSThI-galaskuSThaH / ogha0 165 / bhisaMta-bhAsamAnam / jaM0 pra0 528 / dIpyamAnaH / "bhinnavADha-bhinnadaMSTrAka: / piNDa0 69 / jJAtA. 58 / aupa0 53 / bhAsamAnaH snigdhatvacA bhinnadravyasamyaka-dadhibhAjanAdi bhinnaM sat kAkAdi samA- dIpyamAnaH / jaM0 pr026| dIpyamAno vimalaH / ja0 dhAnotpattabhinnadravya samyak / AcA0 176 / pra0 263 / bhinnapiMDavAiya-bhinnasyaiva-sphoTitasyaiva piNDasya-audanA- misa-jalAhavizeSaH / prajJA0 33 / khAdyavizeSaH / ja. dipiNDasya pAta:-pAtrakSepo yasya grAhyatayA'sti sa bhinna- pra0 118 / visaM-padminIkandaH / ja pra0 35 / piNDapAtikaH / prazna0 106 / / padmakandamUlam / AcA0 348 / padminImUlam / zAtA0 bhiDipAtita-bhinnasyava-sphoTitasyaiva piNDasya sa. 18 / bisaM-padhinIkandaH / rAja. 3 / kandaH / ktakAdisambandhinaH pAto-lAbho yasyAsti sa bhinna- rAja018, 78 / bishN-kndH| jaM0 pra042, 291 / piNDapAtikaH / ThANA. 268 / bhisakaMdae-bhisakandaH / prajJA0 364 / / bhinnapuNNacAuddasa-bhinnA-paratithisaGgamena bhedaM prAtA | bhisaga-gaNavizeSaH / zAtA. 154 / ni0 cU0 pra0 yA puNya caturdazI tasyAM jAtaH / jaM0 pra0 202 / / 62 A / bhinnamArga: / sama0 84 / bhisamANA-dIpyamAnA / bhaga0478 / AcA0 423 / bhinnamuhutta-khaNDo muhUrtoM, antarmuhUrtam / jIvA0 10 / dIpyamAnam / jIvA0 166, 356 / bhinnarahassA-bhinnarahasyA:-vizvastajanakathita rhsybhedinH| bhisamuNAla-padmakandoparivattinI ltaa| AcA0 348 / utta0 546 / jalaruhavizeSaH / prajJA0 33 / bhinnavAsa-bhinnavarSa bubudAdi / bAva0 732 / bhisigA / ni0 cU0 pra0208 b| (800) Page #54 -------------------------------------------------------------------------- ________________ bhisiNI ] alpaparicitasaiddhAntikazabdakoSaH, mA0 4 [mujjo misiNI-bisinI-paminI / Ava0 128 / bhIru-bhIru:-akRtakaraNaH / sUtra0 89 / bhisimAdi-kaTThamayaM / ni0 cU0 vi0 62 mA / bhoruduMduu-bhAravAhakaH / ni0 cU0 pra0 149 aa| misiya-bhRzikA AsanavizeSaH / bhaga0 113, 116 / | bhIla-gucchAvizeSaH / prajJA0 31 / bhisiyaga- ni0 cU0 pra0 347 A / bhISmaH-kuNDinInagaryadhipatiH / prazna0 88 / bhisiyA-vRSikA kASThamayaM vA / vR0 vi0 211 a / bhuMjaMti-ni0 cU0 tR. 23 a / vRSikA-upavesanapaTTaDikA / aupa0 65 / uvesaNayaM / bhuMjati-bhujjati / Ava0 651 / daza cU0 111 ba / AsanavizeSaH / jJAtA0 44 / bhuMjamANa-bhuJjana-pAlanAM kurvan / daza0 171 / bhaga0 548 / Asanam / jJAtA0 142 / bhuJjAna:-anubhavan / jaM0 pra0 222 / bhisirA-matsyabandhavizeSaH / vipA0 81 / jasu-bhukSva-samuddiza / bR0 tR0 gA0 6071 / bholaM-uttrastaM-pat utrastena manasA goyate taddhItapuruSa- bhuMjiyabdha-bhoktavyaM vednaadikrnnto| aGgArAdidoSa. nibandhanasvAt taddharmAnuvRttavAdbhItamucyate / (?) / rahitaH / jJAtA0 61 / bhIaparikahaNa-bhItAnAM parikathanaM bhItaparikathanam / bhuMjoA-bhuktavantaH / Ava0 130 / Ava0 132 / bhuMdaNaghaDiyaM-varSakiH / ni0 cU0 pra0 244 A / bhoiparikahaNa-bhItyA parikathanaM bhItiparikathanam / Ava. bhuMbhalaya-zekharaH / upA0 22 / bhuaprisppaa-bhujaaH-shriiraavyvvishessaast| parisarpantIti bhIe-bhIta:-utpannasAdhvasaH / utta0 461 / bhujaparisarpAH / utta0 699 / bhIo-bhIta:-prastaH / utta0 109 / bhuamoaga-mujamoka:-ratnavizeSaH / 60 pra0113 / bhIma-vikarAlaH / ThANA. 461 / karmazaJcapekSayA | bhukuMDeti-udhUlayati / bhaga0 477 / raudram / daza0 192 / bhISmaH / jJAtA0 89 / vikarAla:- | bhukuDati-bhUkuDati-udhUlayati / ja0 pra0 275 / bhayAnakam / bAva0 634 / bhImaH-rAkSasendraH / jIvA0 bhukkhe-bubhukSAvazena rUkSIbhUtaH / jJAtA0 76 / 174 / bhiimH-bhyaankH| bhImasvAdeva uttrAsanakaH / bhukkhA-bubhukSAkAntA / jJAta0 33 / jIvA0 106 / prativAsudevanAma / sama0 154 / bhukkhiyatisiyA-bubhukSitatRSitA / pAva0 237 / bhImaH-dakSiNanikAye caturthoM vyntrendrH| bhaga0 158 / bhugga-bhugnaH-vakra: / upA0 22 / bhagnaH / jJAtA0 137 / rAkSasendraH / ThANA 85 / bhImaH-hastinApure kuuttgraahii| bhuggabhagge-atIva bake dhruvau yasya tat / jJAtA0 137 / vipA0 48 / kuntAgrabhikSAbhigrahaH pANDavaH / mara0 / / bhujaga-mahoragabhedavizeSaH / prajJA0 70 / bhImaseNa-bharatakSetretItAyAmutsapiNyo SaSThaH kulakaraH / bhujaganirmoka-bhujakakacukI / utta0 381 / ThANA0 518 / sama0 150 / pANDunRpasya putraH / bhujaGgajana-gaNikAdRSTAnte dRSTAntaH / vize0 437 . jJAtA0 208 / bhujaparisarpa-parisarpabhedaH / sama0 135 / bhImA-vasantapurapratyAsannA pallI / piNDa* 48 // bhImA:- mujA-bhuja:-hastAnaH / prajJA0 61 / rAkSasavizeSAH / prajJA0 70 / bhujo-prAkapAdayorjAnUparibhAgaH / jaM0 pra0 237 / / bhIya-bhItaM-utvastam / gItavizeSaH yadutastena gIyate / mujaI-bhujyate-bhaktasUpAdi / utta0 360 / jIvA * 194 / bhItaM-usvastamAnasam / anu0 132 / / | mujA-bhojitAH / utta0 4.0 / bhIyA-motaM-jAtabhayAH / bhaga0 166 / prastamAnasam / mukhiya-bhRSTam / Ava0 855 / agnyaddhapakvaM gossmaade| ThANA0 396 / prastAH / udvignAH / jJAtA0 67 / / zIrSakamanyadvA tilagodhUmAdi / AcA0 313 / bhItAH / vipA0 43 / mujjo -bhUyaH-prAcurya / utta0 252 / bhUya:-atizayena ( alpa. 101) Page #55 -------------------------------------------------------------------------- ________________ bhutta ] AcAryazrIAnandasAgarasUrisaGkalita: [bhaNaka 216 / bahubahUn vArAnityarthaH / utta0 277 / bhUyobhUya:- bhUattha-bhUtaH sadbhUto'vitatha iti yAvat tathAvidho'ryopunaHpunaH / bhaga0 22 / | viSayo yasya tadbhatArtha jJAnam / utta0 564 / / bhuta-yat bhuktaM satpIDayati tad bhuktamityucyate / ThANA0 bhUarUva-bhUtarUpaM-abaddhAsthi komalaphalarUpam / daza0 375 / bhuttabhogA-ityibhogA bhuMjiuM pavaiyAti te bhuttbhogaa| bhUiM-bhUyaH punaH / bhaga0 260 / ni0 cU0 pra0 107 mA / bhUikamma-bhUtikarma-jvaritAnAmupadravarakSArtha bhUtidAnaM tat bhutuaM-paribhoktum / daza0 178 / aupa0 106 / bhUtikarma-jvaritAdibhUtidAnam / bhaga0 bhuttuNumutte-bhuktAnubhuktaH-yAtIna vArAn bhuktavanaH / 51 / bhUtyA bhasmarUpayA vidyAbhimantritayA mRdA cArdrabR0 pra0 264 A / pAMzulakSaNayA sUtreNa vA taMtunA yatparirayA veSTanaM tad mutuya-anAryavizeSaH / bhaga0 170 / bhUtikarmocyate / bR0 pra0 215 a / bhUtyA-bhasmabhuyaMgavatI-atikAyendrasya dvitIyA'gramahiSI / bhaga0 nopalakSaNatvAnmRdA sUtreNa vA karma-rakSArtha vamatyAdeH pariveSTanam / utta0 710 / mantrAbhisaMskRtabhUtidAnam / bhuyaMgA-atikAyendrasya prathamA'gramahiSI / bhaga0 505 / / jJAtA. 188 / kITikAbhakSito dvitIyo balayakSaH / mara0 / bhUipaNNa-bhUtiprajJa:-pravRddhaprajJaH anantajJAnavAnu / mUtra0 bhuyaga-bhujaGgaH, bhogI / aupa0 5 / jJAtA0 4 / bhojkH| 145 / jJAtA0 4 / bhUinA-bhUtiprajJaH-bhUti: maGgalaM sarvamaGgalottamatvena vRddhi muyagavatI-paJcamavargasya SaDvizatitamamadhyayanam / jJAtA0 vA vRddhiviziSTatvena rakSA vA prANirakSakatvena prajJA-buddhi252 / ThANA0 204 / rasyeti bhUtiprajJaH / utta0 368 / bhUtimaGgalaM vRddhi rakSA bhuyagavara-bhujagavara:-apAntarAle dviipH| jIvA0 368 / ceti, prajJAyate'nayA vastutattvamiti prajJA / utta0 368 / muyagA-bhujairgacchantIti bhujagA:-godhAdayaH / ThANA0470 / bhUila-bhUtila:-indrajAlikavizeSaH / Ava0 216 / atikAyamahoragendrasya prathamA'gramahiSI / ThANA0 204 / bhUI-bhUtiH-vRddhiH-maGgalaM, rakSA ca / sUtra0 145 / bhujagA nAgakumArAH / prazna066 / paJcamavargasya paJcaviMza- bhUe- bhavanti bhaviSyantyabhUvanniti ca bhUtAni asubhRtaH / titamamadhyayanam / jJAtA0 252 / AcA0 119 / bhUe-caturdazabhUtagrAmAH / prAcA muyamIsara-bhujagezvara:-nAga rAjJaH / jIvA0 272 / / 156 / bhUtazabdaH aupamyavAcI / rAja0 9 / bhUtaH bhuyaparisappa-bhujAbhyAM parisarpantIti bhujaparisarpAH / avasthAvacano'yaM zabdaH / AcA0 56 / bhUtaH-sadbhUtaH / prazA0 45 / bhujamyAM parisarpatIti bhujaparisarpaH naku.. bhaga0 246 / jAtaH / utta0 307, 353 / upmaarthH| lAdikaH / jIvA0 38 / bhaga 739 / jJAta 12 / bhUta:-dvopavizeSa: samudramuyamoyaga-bhujamocaka:-maNi bhedaH / utta0 689 / bhuja- vizeSazca / jIvA0 370 / mocakaH pRthivI bhedaH, ratnavizeSaH / AcA0 26 / bhuja- bhUovaghAie-bhUtAni-ekendriyAstAnanarthata upahantIti mocaka:-ratnavizeSaH / bhaga0 10 / bhujamocakaH / prajJA. sattvopaghAtikaH / saptamamasamAdhisthAnam / sama0 37 / 27 / bhujamocakaH ratnavizeSaH / jIvA0 23 / bhuja- AcA. 425 / mocakaH ralavizeSaH / prazna. 12 / bhUovadhAI-bhUtopaghAtI-jIvopaghAtakaH / saptamamasamAdhimala-bhrAnta:-bhramayuktaH / daza0 51 / sthAnam / Ava0 653 / muvisu-abhavat / bhaga0 116 / bhUjapatta-bhUrjapatram / Ava0 366 / bhuse-busam / bhaga0 113 / bhUNaka-dezIpadam bAlakaH putrAdiH / vya0 pra0 208 A / (802) Page #56 -------------------------------------------------------------------------- ________________ bhUNiyA ] alpaparicitasaddhAntikazabdakoSaH, bhA0 4 [bhUyagAma bhUNiyA-bAlikA / bR0 tR068 a / a / aMgulIe jattiyA bhUti laggati / ni0 50 dvi0 bhUta-jIvaH, satvaH, vijJo, vedayitA ca / bhaga0 112 / / 51 a / upamArthaH / utta0 307 / upamAvAcI / Ava0 448 / bhatImolla-bhRtimUlyam / Ava0 861 / guNaH prAptaH / jIvA0 187 / upamAne tAdarthya vA / bhUtottamA:-bhUtabhedavizeSaH / prajJA0 70 / sUtra. 412 / upamAnAH prkRtiH| ThANA0 305 / tatva-saptamamasamAdhisthAnam / prazna. 144 / bhUtaguhA- bhUtagRhaH yatra vyantaragRham / Ava0 306 / bhatyA-bhasmanopalakSaNatvAnmRdA sUtreNa vaa| utta0 710 / mathurAna gayA~ vyantaragRhaH / vize0 1003 / | bhamaya:-mahAvatAropaNakAlalakSaNA: avasthApadravyaH / ThANA bhttnn-bhuuttnnN-ajgo| ni0 cU0 dvi0 68 a / 130 / bhUtattha-saMjamasAhikA kiriyA / ni* cU0 pra0 29 aa| bhUmi kaMDuyAvei-bhUmikaNDUyate-aGgulopravezitasUcIkaihastaiHbhUtaninhava-nAstyevAtmetyAdi / Ava0588 / naastyaatmaa| bhUmi kaNDUyate mahAduHkhamutpadyate iti kRtvA bhUmikaNDUThANA 0 26 / asatyavizeSaH / utta: 56 / yanaM kArayatIti / vipA0 72 / bhUtaputva-bhUtapUrvaH / Ava0 352 / / bhami-kAlaH / ThANA0 431 / / bhUtarUpa-bhUtaM rUpamanabaddhAsthI, komalaphalarUpaM / AcA0 bhUmigRha-khAtaM gRham / Ava0 826 / 361 / bhUmighara-bhUmigRham / prazna0 8 / bhUtavaDeMsA / ThANA. 231 / | bhamicaveDA- bhUmicapeTA / jIvA0 247 / bhUtavejjA-bhUtAdInAM nigrahArtha vidyA tantraM bhUtavidyA / bhUminisekhA-bhUminiSadyA-bhUmyAsanam / prazna0 137 / ThANA0 427 / bhUmipaTTAdikam / ThANA0 313 / bhUtazabda-prakRtyarthaH / ThANA. 263 / bhUmibhAga-bhUmibhAgaH-adhobhAgaH / jaM0 pra0 321 / bhUtA:-taravo / ThANA0 136 / sadbhUtAH padArthAH / bhUmAnAM bhUmibhAgAH / rAja0 72 / ThANA. 461 / ThANA, 231 / muktigamanayogyena bhUmI-bhUmiH-kAlaH, kAlasya cAdhAratvena kAraNatvAda bhavyatvena bhUtAnAM vyavasthitAH / AcA0 256 / kelI bhUmitvena vyapadezaH / jaM0 pra0 155 / bhUmi:-kSetram, kilavyantaravizeSAH / utta. 501 / setu ketu setuketviti bhedatrayabhinnam / daza0 193 / bhUtAnandasUtre- / ThANA0 205 / bhamIkamma-bhUmIe samavisamAe parikammaNaM / ni0 cU0 bhUtArthatva-sadbhUtA amI arthA ityevaMrUpeNAbhigatA adhi. pra0 230 mA / gatA vA paricchinnA tam / utta0 564 / bhUmIparikamma-sItakAlaM / ni0 cU0 pra. 232 aa| bhUtiH-chAraH / ogha0 143, 62 / bhUya-bhUtaH-dvIpasamudravizeSaH / jIvA0 321 / bhUtaM-ekebhatikamma-jvarAdirakSAnimittaM bhUtidAnaM bhUtikarma / ndriyam / daza0 156 / bhUtAni-pratyekasAdhAraNasUkSmaThANA0 452 / yaH taddhAritAdInAmabhimaMtritena kSAreNa bAdaraparyAptakAparyAptakataravaH / AcA0 71 / jIvAH / rakSAkaraNaM jaraNaM jvarAdi bhUtidANaM bhUtIkammam / vya0 Ava0 650 / bhUtaM-apkAyAdi / daza0 204 / bhUtaM pra. 162 a / pRthivyAdi / daza. 157 / bhUta:-pretaH / prabha0 12 / / bhUtikarmaNam-jvaritAdInAM bhUtyAdibhI rakSAdikaraNena / taruH / utta0 370 / bhUtaM-pRthivyAdiH / Ava0 730 / ThANA0 275 / bhUtaM-sadbhUtavastu / / prazna0 31 / bhUtaM-ekendriyAdi / bhativAdikA:-gandharvabhedavizeSaH / prajJA 70 / Ava0 654 / bhUtazabdaH bhAyaNatulyavAcI / ni0 cU0 bhUtI-bhUtiriti yatpramANamaMguSThapradezanIsaMdasakena bhasma / dvi0 58 A / bhUtaM-saMvRttam / cA0 123 / gRhayate pAnakabiMdumAtramapi / ni0 cU0 pra0 355 bhUyagAma-bhUtA:-prANinasteSAM grAmaH-samUho bhUtagrAmaH / Page #57 -------------------------------------------------------------------------- ________________ bhUyagAmI ] AcAryazrIAnandasAgarasUrisaGkalitaH [bhUrita utta0 245 / bhUtagrAmaH-jIvasamUhaH / Ava0 650 / / 370 / prazna. 143 / bhyvaaiy-bhuutvaadikkH-vaannmntrvishessH| prajJA0 95 / bhUyagAmI-bhUtaM kAmayitu zIlamasya bhuutkaamii| AcA. bhUyavAe-azeSavizeSAnvitasya samagravastustomasya bhUtasya sadbhUtasya vAdo bhaNanaM yatrAsau bhUtavAdaH, athavA'nugataM. bhayagAha-bhUtagrahaH-unmattatAhetuH / bhaga0 198 / vyAvRttAparizeSadharmakalApAnvitAnAM sabhedaprabhedAnAM bhUtAnA bhUyagiha-bhUtagRha-antarazcikAnagIM caityam / vize0 prANinAM vAdo yatrA'so bhUtavAdo-dRSTivAdaH / vize0 981 / 266 / bhUyaguha-bhUtaguha-antarazcikApuryA caityam / Ava0 318 / bhayavAta-bhUtA:-sadabhratA: padArthAsteSAM vAdo bhUtavAdaH / bhUtaguha-antarazcikAnagaryA caityavizeSaH / utta0 168 / ThANA0 46 / / bhUyaggaha-bhUtagraha:-rogavizeSaH / jIvA0 284 / bhayavAdiya-bhUtavAdika:-vyantaranikAyAnAmuparivattino vya. bhUyaghAya-bhUtopaghAtaM-sattvopaghAtaM chinti bhinddhi vyApAdaya ntarajAtivizeSaH / prazna0 66 / ityAdi pratipAdanam / Ava0 588 / bhUyavijja-bhUtAnAM nigrahAryA vidyA-zAstraM bhUtavidyA / bhUyaNae-hastivizeSaH / prajJA0 33 / Ayurvedasya SaSThaGgim / vipA0 75 / bhUyatalAga-bhRgukacche ujjayinI byantarakRtaM dvAdazayojana- bhayasirI-campAnagayAM somadattasya bhAryA / jJAtA0 196 / mAnaM bhakSyacchassa uttare pAse talAgaM / bR0 dvi. bhayA-bhUtA-dakSiNapazcimatikaraparvatasya pUrvasyAM zakradevendra267 A / syAmalanAmikAyA agramahiSyA raajdhaanii| jIvA. 365 / bhUyattha-bhUtArtha-yathAvasthitam / mya0 dvi0 284 a / rAjagRhe sudarzanagrahapateH putrii| nigya0 37 / bhUtA:bhUyavattA-antakRddazAnAM SaSThasya vargasya trayodazamamadhyaya- taravaH / jaM0 pra0 539 / jJAtA0 62 / bhUtA-kalpakanam / anta0 25 / vaMzaprasUtazakaTAlasya tRtIyA putrI / Ava0 693 / bhUyadiNNA-bhUtadattA kalpakavaMzaprasUtazakaTAlasya turyA putrii| bhUtA:-taravaH / prajJA* 107 / vyantarabhedavizeSaH / prajJA. Ava0 693 / bhUyadittA-bhUtadIsA-antakRddazAnAM saptamavargasya trayodaza- | bhayAI-bhUtAni-sthAvarAH / prazna0 157 / mamadhyayanam / anta0 25 / bhUyANaMda-bhUtAnandaH-uttaranikAye dvitIya indraH / bhaga0 bhUyabhadda-bhUtabhadraH-bhUte dvIpe pUrvArdhAdhipatirdevaH / jIvA0 | 157 / ThANA. 24 / jIvA0 170 / jnyaataa.252| 370 / bhUtAnandAbhidhAnaH kUNikarAjasya pradhAnahastI / bhaga. bhUyabhAvaNA-bhUtabhAvanA-bhUtaM-satyaM bhAvyate'nayeti, bhUtasya 720 / bhUtAnanda:-nAgakumArANAmadhipatiH / prajJA. vA bhAvanA anekAntaparicchedArimakA, bhUtAnAM sattvAnAM 94 / bhUtAnanda:-hastirAjaH / bhaga0 316 / bhUtAnanda:bhAvanA vAsaneti vA / Ava0 595 / vIravibhoH sAtApRcchako devaH / Ava0 221 / bhayamaha-bhUtamahaH-bhUtasya-vyantaravizeSasya pratiniyatadiva- | bhayAvaDisA-bhUtAvataMsA-dakSiNapazcimaratikaraparvatasya dakSisabhAvo utsavaH / jIvA0 281 / AcA0 328 / NasyAM zakradevendrasyApsaraso'yamahiSyA rAjadhAnI / jIvA0 bhayamahAbhadda-bhUtamahAbhadraH-bhUte dIpe'parArdhAdhipatirdevaH / / 365 / jIvA0 370 / bhayAvAda-bhUtavAdaH-STivAdaH / bu. pra. 24 a / bhUyamahAvara-bhUtamahAvara:-bhUte samudre'parArdAdhipatirdevaH / | bhUyAvAya-bhUtavAdo-dRSTivAdaH / vize0 1295 / jIvA0 370 / | bhUyAhArA-bhUtAdhArAH zarIriNaH / vize0 746 / bhUyavara-bhUtavara:-bhUte samudre pUrvArdhAdhipatirdevaH / jIvA0 'bhUrita-mIkhitaH / ni* cU0 pra0 173 a / (804) Page #58 -------------------------------------------------------------------------- ________________ bhUryapatram ] alpaparicitasaiddhAntikazabdakoSaH bhAga 4 [bheyakare bhUryapatram / prajJA0 267 / 128 / bhUlae-sAdhAraNabAdaravanaspatikAyavizeSaH / prajJA0 34 / bheuradhammA-bhiduradharmANaH-svayameva bhidyata iti bhiduraM bhUSaNa-mukuTaH / jIvA0 16 / / bhiduratvaM dharmoM yeSAM te bhiduradharmANaH / antarbhUtabhAvabhUsaNa-bhUSaNaM-maNDanAdinA vibhUSAkaraNam / prazna 140 / pratyayo'yam / ThANA0 64 / bhaSaNaM-upAGgaparidheyam / jaM0pra0221 / bhee-bheda:-prakAzanaM svadAramantrabhedaH / upA0 7 / bheda:bhaga-zuklA rAjiH / bra0 pra075 bA / parvatakaTakama / kSayaH, bhayAdhyavasAnopakrama iti / anta0 13 / prazna. 59 / me o-bheda:-maNDalasyApAntarAlam / sUrya0 46 / bheda:bhRgukaccha-pattanavizeSaH / prajJA0 48 / utta0 605 / / sarvaparizATataH pRthagbhAvaH / utta0 224 / bhedanaM bheda:bhRGgAraka-bhAjanaviSivizeSaH : jIvA0 266 / ekaikatA / ogha0 18 / bhRta-plutam / jJAtA0 72 / ApUritam / vize0 meDiga-bheDikam / Ava0 581 / bhettu-bhettum-sUcyAdinA sacchidraM kartum / bhaga0 276 / mRtakakarmaNi / AcA0 84 / bheda-bhedaH-vidAraNam / daza0 152 / bhedaH paryAyaHbhAvaH / bhRtakA:-mUlyataH karmakarAH / ThANA0 114 / vize0 39 / vizeSo vyaktiH / ThANA0495 upkrmH| bhRti-mUlyam / vya0 pra0 280 / ThANA0 400 / bhRtyAH -preSyaH / AcA0 61 / / mevaghAe-bhedadhAta:-maNDalasyApAntarAle gamanam / sUrya. bheMDamao-bhiNDamayaH-mRnmayaH / Ava0 350 / / bheMDahatthI-bhiNDa(mRnma)yahastI / daza0 69 / bhevanaM-bAdarasamparAyAvasthAyAM saMjvalanalomasya khaNDazaH bhaDiyA-bhiNDikA-trADIH (rADIH) / vR0 t071| ni0 vidhAnam / AcA0 298 / cU0 pra0 112 / | bhedavastUni-nAnAvagRhItamIhyate, na cAnihitamavagamyate, me-yuSmabhyam / AcA0 336 / bhaTTArakam / piNDa0 | na cAnavagataM dhAryata iti / Ava0 10 / 73 / yuSmAbhiyuSmattIrthakareNa vA / AcA0 186 / | bhedasamAvanna-bhedasamApanna mate ghobhAvaM gataH, adhyavasAyabhavatAm / utta0 83 / jaM. pra. 240 / jJAtA. rUpaM vA matibhaGgaM gataH / bhaga0 54 / bhedasamApana:136 / Ava0 190 / zAtA0 37 / bhavatu / jJAtA0 matibhedaM gataH, kiMkartavyatAvyAkulatAlakSaNamApanaH / 136 / bhavatInAm / jJAtA0 188 / bhavatA / vya. bhaga0 112 / dvi0 68 a| bhavadbhiH / vize0 566 / yuSmAna / bhedA-paryavAH paryAyAH paryayAH dharmAH bAhyavastvAlocanAbR0 pra0 221 a / diprakArAH / ThANA0 348 / bheAyayaNavajji-bhedAyatanavarjI bhedaH-cAritrabhedaH tadA- bhedAyataNa-mehuNaM / daza0 cU0 65 a / yatanaM-tatsthAnaM tadvarjI, cAritrAticArabhIruH / daza0 | bheya-bhedaH-cAritrabhedaH / daza0 168 / bheda:-nAyaka198 / sevakayozcittabhedakaraNam / vipA. 65 / bhedaH-cAritrabheura-bhedanazIlA:-bhidurAH-zabdAdayaH kAmaguNAH / AcA0 bhedaH / prabha0 121 / bheda:-maNDalasyApAntarAlaH / sUrya 265 / svayameva bhidyata iti bhiduraM-bhiduratvam / 8 / bhindanti AcchindantIti bhedAH / jJAtA02 ThANA0 64 / svayameva bhiyata iti vijigoSitazatraparivargasya svAmyAdisnehApanayanAdiko vizarAru / AcA0 286 / bhedaH / jJAtA0 11 / bhedaH-prArthakyam / 60 pra0 146 bheuradhamma-bhiduradharmaH-svata eva bhidyata iti bhiduraM, A / AyukSaya:-bhayAdhyavasAnopakamaH / anta0 13 / sa eva dharmaH-svabhAvo yasya sa bhiduradhammaH / prAcA. bheyakare AcA0 425 / (805) pratikSaNa Page #59 -------------------------------------------------------------------------- ________________ bheyaNaM] AcAryazrIAnandasAgarasUrisaGkalita: [bhoga meyaNaM-bhedana-parasparaM premasambaddhayoH premacchedanam / prabha0 | 22 / 41 / bhedana-kuntAdinA rasadhAtaH / ThANA0 21 / mesaNa-bheSaNaM-bhayajanakam / bhaga0 308 / bheyaNI-bhinatti svaguNairasAdhAraNatvAd bhedena vyavasthApayati bhesaNA-bheSaNA-aditsato bhayotpAdanam / prazna 109 / bhedinI / utta0 475 / / bhesavei-bhApayati / Ava0 206 / bheyavimuttakAraka-bheda:-cAritrabhedo vimUttiH-vikRtanaya- mesio-bhApitaH / Ava0 815 / navadanAdisvena vikRtazarIrAkRtiH, tayoH kArakaM yattatt bhairavaprapAta: / prazA0 436 / bhedavimUttikArakam / prabha0 121 / bho-bhoH iti AmantraNe / AcA0 127, 252 / iti bheyasamAvanna-bhedasamApanna:-buddhidvaidhIbhAvApannaH / ThANA0 pAdapuraNe / bR0 pra0 34 A / 176 / bhedasamApanno mateDheghAbhAvaM prAptaH sadbhAvAsadbhAva | bhoaNa-bhujyate iti bhojanam / zrAva0 447 / . viSayavikalpaNyAkulitaH / jJAtA0 95 / | bhoaNajAe-bhojanajAtaM-bhojanavizeSaH / jaM0 pra0 116 / bheraNDekkhU-bheraNDadezodbhava ikSuH bheraNDekSuH / jIvA0 bhoi-bhavati AmantraNavacanametat / utta0 406 / bhogika: grAmasvAmI / Togha0 56 / / bherava bhairavaM siMhAdisamuttham / jaM0 pra0 143 / bhairava:- bhoia-bhojika:-grAmasvAmI / bR0 dvi0 181 A / bhayAvahaH, karNakaTuH / sUtra0 244 / bhairavaH-bhImaH / bhoio-grAmasvAmI / bR0 pra0 313 A / bhomikaHjJAtA0 66 / | grAmasvAmI / bR0 ta0 33 / bheravA-bhairavAH bhayAnakAH / bIbhatsAH / AcA0 243 / bhoikUla-bhojikula: rAjakulaH / vya. di. 121 maa| bherisaMThiya-bhere saMsthita:- DhakkAsaMsthitaH, AvalikAbAhya- bhoiga-bhotika:-grAmasvAmI / ni0 cU0 pra0 176 aa| syaikonaviMzatitama saMsthAnam / jIvA0 104 / bhoDaNI-bhogiNI-patnI / bR0 dvi0 207 A / bherI-DhakkA / jIvA0 105, 245 / mahADhakkA / bhoiya bhojika:-prAmAdhipati: / Ava* 342 / bhojika:bhaga0 217 / dundubhiH / prazna0 48 / mahAkAhalA / sAmAnyagrAmAdhipaH / Ava0 819 / Ava0 738 / aupa073 / mahatIDhakkA, mahAkAhalA / bhaga0476 / |ni0 cU0 pra0 141 aa| bherIpAlaa-bherIpAlaka: / Ava0 98 / | bhoiyA-bhojikA-bhAryA / bR0 pra0 145 aa| bR. bheruMDa-bheruNDa:-niviSasarpavizeSaH, divyakaH / utta0 356 / dvi0 6 a / bhajjA / ni0 cU0 dvi0 127 a / bherutAla-vRkSavizeSaH / jaM. pra. 97 / / | bhoiyAI-bhojikAdinA nagarapradhAnapuruSAdiH / vya0 dvi0 bheruyAlavaNaM / jIvA0 145 / 302 a / mesagasuya / jJAtA0 206 / bhoI-bhogena-viziSTanepathyAdinA caranti bhogikA:-nRpatibhesajja-bhaiSajyaM-dravyasaMyogarUpam / prazna 1.6, 153 / / mAnyA: pradhAnapuruSAH / utta0 418 / bhogyA-bhAryA / bhaiSaja-peyAdi / ogha0 68 / dravyasayogarUpam / jJAtA0 piNDa0 11 / 136, 181 / bhaiSaja-bahirupacAraH / ogha0 134 / bhoe-bhoga:-manojJazabdAdiH / utta0 188 / bhaiSajyaM-anekadradhyayogarUpaM pathyaM ca / dipA. 41 / bhogakarA-bhogatarA prathamA dikkumArI / jaM0 pra0 383 / bhaiSaja-levalaharitakyAdidravyAdInA mekatramIlitvA cUrNam / bhogaGkarA-adholokavAstavyA dikkumArI / Ava0 121 / piNDa 16 / pathyam / jJAtA0 106, 181 / bhaiSajyaM- jJAtA0 127 / bhogaGkarA-dikkumArI / ja0 pra0 pathyam / aupa0 100 / Ava0 115 / pathyamAhAra. 315 / vizeSaH / jJAtA0 136 / bheSaja-pathyam / rAja. bhoga-bhogapurise-bhogapuruSaH / samprAptasamastaviSayasukha bho. 123 / upA0 13 / bheSajaM-yavAgUprabhRtiH / piNDa0 ' gopabhogasamarthaH / mAva0 277 / phalaH / jJAtA0 130 / (806) Page #60 -------------------------------------------------------------------------- ________________ bhogakaDaM] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [ bhogA vartanam / zAtA0 186 / bhogaH-zandAdikaH / jIvA. dayaH / sama0 53 / bhogabhogA:-mogArhaH zabdAdibhogaH / 346 / bhoga:-gurusthAnIyaH / pAva0 128 / bhauga:- sUrya0 282 / bhogabhogA:-utkaTA bhogaaH| sUtra0 422 / nidhuvanam / prazna0 57 / bhogaH-yastenaiva gurutvena vyaH | atizayavaddhogAH / niraya. 4 / bhogArhAH bhogA:vahRtastadvaMzajazca / opa0 27 / bhoga:-dehaH / aupa0 zabdAdayaH / bhogebhyaH-audArikakAyabhAvebhyo'tizAyino 18 / bhoga:-sakRd bhujyata iti bhog:-aahaarmaalyaadi| bhogA bhoga bhogAH / jaM0 pra0 63 / prajJA0 475 / bhogaH-viSayaH / daza0 66 / bhoga:- bhogamAliNI-bhogamAlinI dikkumArI surI, raajdhaanii| zarIram / prajJA0 47 / bhoga:-zarIram / jIvA0 36 / jaM0 pra0 338 / bhogamAlinI-adholokavAstavyA dikkujaM0 pra0 111 / bhoga:-kulavizeSaH / Ava0 176 / __ mAro / Ava0 121 / jaM0 pra0 383 / bhoga:-AdidevAvasthApitaguruvaMzajAtaH / bhaga0 115 / bhogarAjA-ugrasenaH / daza0 97 / bhogaH- gandharasasparzAH / bhaga0 86 / sadbhojanamaza- bhogarAya-bhojarAja:-ugrasenaH / utta0 495 / nAdInAM bhogaH / bhaga. 350 / zabdAdikaH / jIvA0 | bhogavaiyA-lipivizeSaH / prajJA0 56 / 163 / abhyavahAraH / utta0 634 / bhogapradhAna:- bhogavaI-bhogavatI-dvitIyAtithinAma / jaM0 pra0 49 / / puruSaH bhogapuruSaH cakravAdi / sUtra0 103 / bhogA:- bhogavatiyA-rAjagRhe dhanyasArthavAhasya dhanadevaputrasya bhAryA / gandharasasparzAH / upA0 8 / bhaumaH-saptaviMzatitamamuhUrtaH / jJAtA0 115 / sUrya0 146 / bhogavatI-adholokavAstavyA dikkumArI / A0 121 / bhogAI-bhogakaTaka-puravizeSaH / utta0 85 / jaM0 pra0 315, 383 / bhogavatI-rAtridvitIyAtithiH / bhogajIviya-cakravAdInAM jIvitaM bhogajIvitam / sUrya0 148 / bhogavatI-dakSiNarucakavAstavyA dikkuThANA0 7 / Ava0 480 / mArI / Ava0 122 / bhogaNa- bhogana-pAlanam / ogha 12 / bhogavisa-bhoga-zarIraM tatra sarvatra viSaM yasya sa bhogabhogasthiA-bhogArthina:-manojJagandharasasparzArthinaH / ja0 viSaH / jIvA0 36 / prajJA0 46 / jJAtA0 162 / pra0 267 / gandharasasparzAthinaH / jJAtA0 59 / bhogaviSaH- ura:parisarpavizeSaH / jIvA0 39 / bhogana-pAlanam / ogha0 12 / bhogazAlinaH-mahoragabhedavizeSaH / prajJA0 70 / bhogapura-bhogapuraM- bhogakaTakapuram / utta0 85 / Ava0 bhogA-bhogA: zabdAdayaH / sUrya0 267 / AcA0 182 / 222 / jIvA0 217 / prajJA0 86 / dhUpanavilepanAdayaH / utta0 bhogapurisa-bhogapuruSa:-bhogaparaH puruSaH / sUtra0 328 / / 243 / manojJAH zabdAdayaH / ThANA0 114 / utta. -anyarupAjitArthAnAM bhogakArina rtaa| bhaga 261 bhogA:-dravyanicayAH kAmA vA / u0388| 581 / ye tu gurutvena te bhogAH tadvazyAzca / ThANA0 358 / bhogapUrisA-bhogA: manojJA: sabdAdayastatparA: puruSAH guravaH / ThANA0 114 / rasasparzAH / Ava0 825 / bhogapuruSAH / ThANA0 113 / bhUjyanta iti bhogA:-srakcandanavAditrAdayaH / sUtra0 bhogabhoga-bhogArho bhogaH zabdAdayo bhogabhogaH / jIvA0 295 / gurusthAnIyAH / bR0 dvi. 152 a / bhujyanta 217 / bhIgAham / bhaga0 154 / bhogArhA bhogA- iti bhogA:-sparzAdayaH / bhaga0 645 / gurutvena bhogabhogA:-manojJasparzAdayara / bhaga 645 / bhogArhA vyavahatAH bhogAH / zubhagandhAdayaH / bhogA:-zabdAdayaH / prajA9 / jIvA 163. 346 / mAdidevenaivAvasthApitaguruvaMzajAtAH / rAja. 121 bhoktuM yogyA bhogyA ye bhogAH bhogyabhogA: bhogabhogAH kulAryabhedavizeSaH / prazA0 56 / rAjJaH pUjyasthAnIyAH vA'tizAyino bhogAH / utta. 394 / viziSTAH zabdAH / AcA0 327 / / Page #61 -------------------------------------------------------------------------- ________________ 1 bhogAntarAya ] bhogAnta rAya - yadudayavazAt satyapi viziSTAhArAdisambhave'sati ca pratyAkhyAnapariNAme vaMzAgye vA kevalakArpaNyA notsahate bhoktuM tat / prajJA0 475 / bhogika :- grAmasvAmI / bR0 dvi0 9 A / bhoginaH - candanAgurukuGkumakapU rAdisevinaH 364 / bhogI - bhogi- zarIram / bhaga0 311 / bhoccA- bhUktvA / utta0 377 / bhuktvA - Asebhya / utta 410 / bhojanabhaNDikA bhojA-bhojikA / vya0 pra0 132 A / 135 a / bhojikA AcArya zrI AnandasAgarasU risaGkalitaH I AcA0 bhomilA - bhUmI - pRthivyAM rasnaprabhAbhidhAnAyAM bhavatvAt te bhavanavAsinaH / sama0 2 / bhomejjanagara - bhaumeyanagaram / prajJA0 95 / bhomejjanagara - bhUmerantarbhavAni bhaumeyakAni tAni cAna nagarANi ceti / bhaga0 770 / bhomejjA-dhyaMtarAH / de0 / mRnmayAni | bhaga0 476 | bhImA:- pArthivAH / jJAtA0 55 / bhavanavAsinAM bhUmau pRthivyAM ratnaprabhAbhidhAnAyAM bhavatvAt / sama0 6 / bhomeya-bhomeyaH / jIvA0 244 / | bhaga0 94 / daza0 cU0 132 A / / vya0 pra0 bhojjaM - bhojyaM saMkhaDI / bu0 dvi0 136 A bR0 dvi0 131 a / bhojyaM bhojanam / ooSa0 88 / / saMkhaDi: / khaNDakhAdyAdyAsaktaH / jJAtA0 81 / bhotito-bhoilo - grAmasAmI / ni0 cU0 dvi0 169 va bhotiyA - bhAryA / ni0 cU0 pra0 320 A / bhoktavvaM bhoktavyaM bhojanam / bU0 dvi0 61 A / bhotuM - bhoktu - parityaktamAdAtum / daza0 95 / svayaM bhoge / jJAtA0 44 / bhotsyante / sama0 7 / 266 a / modiya-bhojika: mahattaraH / vya0 dvi0 bhonakI - bhojika: grAmasvAmI / vya0 dvi0 243 a / bhoma - bhImaM viziSTasthAnam / jIvA0 215 / bhUmau bhabaM bhaumaM nirghAta bhUkampAdikam / sUtra0 318 / pAtAlabhavanAni / AcA0 418 / bhaumaH - aSTAviMzatitamamuhUttaM nAma | jaM0 pra0 491 / bhomaH - bhImaH saptaviMzatitamA muhUrta: / sUrya0 146 / bhaumaM bhUmivikAraphalAbhidhAnapradhAnaM nimittazAstram / sama0 49 / bhaumaM bhUmivikAra viSayam / Ava0 660 / maumAni-viziSTAni sthAnAni / rAja0 72 / bhaumaM viziSTasthAnaM nagarAkAram / bhaga0 146 / bhUmivikAro bhaumaM - bhUkampAdi / ThANA0 427 / bhomA viziSTAni sthAnAni / jaM0 pra0 60 / [ bhauma bhomAliyaM - bhaumAlokaM bhUmyanutam / Ava0 820 / bhomijja-bhUmI - pRthivyAM bhavAH bhaumeyakAH - bhavanavAsinaH / utta0 70 / / bhUmivikArasvAd bhaumeyakaH / sama0 103 / bhoyae - bhoktA bharttA mAtA pitA bhaginI bhrAtA ete catvAraH / bR0 dvi0 60 A / bhoyaga - bhattAro / ni0 0 dvi0 172 a / bhojaka:tadakaH / bopa0 5 / bhoyguliyaa| ni0 cU0 pra0 121 a / bhoyaDA - jA lADANaM kacchA sA marahaTThayANaM bhoyaDA / ni0 cU0 pra0 34 a / bhoyaNa - bhojanaM-modanAdi / prazna0 8, 163 / bhojanaMupabhogaH / AcA0 108, 123 / bhoyaNa paDikUlatA - bhojana pratikUlatA - prakRtyanucitabhoja natA / ThANA0 447 / bhoyaNaviDaya - bhojanasthAlAdyAdhArabhUtaM vaMzamayaM bhAjanaM piTakaM tat / jJAtA0 88 / bhoyaNa pariNAma-bhojanapariNAmo bubhukSA | ThANA0 327 / bhoyaNabhaMDa-bhojanabhANDam / Ava0 357 / bhoyaNAe - bhojanAya - upabhogArtham / AcA0 108 / moyA chAro / ni0 cU0 dvi0 104 a / bhauta-sarajaska: / ogha0 86 / bhautam bhUtasambandhiH / daza0 115 / bhautaliGga - sarajaska: / Ava0 628 / bhauma-nagarAkAraM, viziSTasthAnam / sama0 19 / nagarAkAram / sama0 78 / nagarANItyeke viziSTasthAnA( 808 ) Page #62 -------------------------------------------------------------------------- ________________ bhramaNa ] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [maMgalaceiyaM bhramaNa-nRtyavizeSaH / prajJA0 264 / yato hitamanena tena kAraNena maGgalam / athavA maGga bhrmr-smpaatimjiivvishessH| AcA0 55 / iti-dharmasyA''khyA, "lA AdAne" dhAtuH, tatazva maGgaM bhramaraka-udakAzritajIvaH / AcA0 46 / lAti samAdatte iti maGgalaM dharmopAdAnahetuH / vize0 bhrami-parirayaH |ogh0 59 / naMdI. 148 / 22 / maGgalaM-siddhArthakadUrvAdi / bhaga0 459 / maMgalaM bhramiNA tato'pAntarAla parihatya / ogha 56 / dadhyakSatarvAcandanAdi / utta0 460 / maGgalaM-bhagavadbhraSTatejA:-kvacitsvarUpabhraSTatejA-dhyAmatejAH / bhaga vacanAnuvAdaH / athavA zratajJAnam / AcA0 / maGgalaM mAM galiyatyapanayati bhavAditi maGgalam / mA bhrAmara-madhuH / naMdI0 155 / bhUd galo-vighno gAlo vA-nAzaH zAstrasyeti vA maGgaH bhrASTrapAka / sama0 26 / lam / AcA02madhnAti-vinAzayati zAstrapAragamana. / AcA0 38 / vighnAn gamayati-prApayati zAstrasthaya lAlayati ca zleSayati ziSyapraziSyaparamparAyAmiti maGgalam / utta0 2 / maGgala:- duritopazamaH / jJAtA0 74 / maGgalaM.maMkAtI-antakRddazAnAM SaSThamavargasya prathamamadhyayanam / suvarNacandanadadhyakSatadUrvAsiddhArtha kAdazarkasparzanAdi,dusvapnA. anta0 18 / rAjagRhanagare gAthApatiH / anta 0 1 / dipratighAtakaM prAyazcittam / sUtra0 325 / vighnakSayamaMkuNa-matkuNaH / Ava0 625 / stadyogAnmaGgalam / ThANA0 111 / maGgalaM-svastikamaMkuNahatthI-maskuNahastI-gaNDIpadazcatuSpadavizeSaH / jIvA. siddhArthakAdi / Ava0 130 / mngglN-pnycnmskaarH| 38 / gaNDIpadavizeSaH / prajJA0 45 / bopa0 204 / maGgalaM-mAGgalyam / bhaga0 318 / maMkha-maGkha:-citraphalakapradhAno bhikSukavizeSaH / ThANA0 maGgalaM- anarthapratighAtaH / bhaga0 541 / svstikaadi| 522 / maGkhaH / bhaga0 361 / mngkh:-citrphlkhstH| jaM0 pra0 56 / maMgaM lAtIti maMgalam / maGgayate jaM0 0 142 / maGkha:-citraphalakahasto bhikSukaH / hitamaneneti maGgalaM, mAM gAlayati bhavAditi maGgalam / aupa0 3 / maGkha:-citraphalakahasto bhikSukaH / prazna daza0 3 maGgalaM-maGgayate hitamaneneti maGgalam / 141 / maGkhaH-jAtivizeSaH / Ava0 166 / maGkha:- daza0 78 / duritopshmhetuH| sUrya0 267 / maGgalaMkedArakaH / piNDa0 66 / maGkha:-citraphalakahasto duritopazAnti-hetutvAt ahiMsAyAstrizattamaM nAma / bhikSukaH / raaj02|| prazna. 66 / maGgayate-adhigamyate vAchitam / ThANA0 maMkhali-maGkhaH / bhaga0 659 / / 2 / maGgalaM-siddhArthaka-dadhyakSatadurvAGkurAdikam / bhaga0 maMkhalI-maGkhalI nAmavizeSaH / Ava0 166 / / 137 / maGgalaM-siddhArthakAdi / bhaga0 318 / maMga-maGga iti dharmasyA'khyA maGgam / vize0 21 / maGgalaM-anarthapratihatihetuH / aupa0 5 / maGgalaMmaMgatitaha-hastapAzitaH / niraya0 18 / anarthapratighAtaH / aupa0 73 / maGga iti dharmasyAkhyA maMgapAlIe-ni0 cU0 pra0 227 aa| taM lAti-Adatte iti maGgalaM, mAM gAlayati-apanayati maMgalaM-maGgalaM-zAnti:, vighnavidrAvaNam / vize0 22 / bhavAditi maGgalaM mA bhUd galo-vighno gAlo vA-nAzaH maGgalaM-lalATAdideze jIvAjIvobhayasyAdi tu maGgalaM | zAstrasyAsmAditi maGgalam / maGgayate'dhigamyate hita. iti nAma, rUDhaM vandanamAlA / vize0 24 / maGgalaM- maneneti maGgalam / jIvA0 2 / maGgalaM-dadhyakSatacandamaMgijae'dhigammai jeNa hi teNa maMgalaM hoi ahavA nAdi / upA. 44 / maMgo-dhammo taM lAi tayaM samAdatte / maMgirgatyartho dhAtuH maMgalaceiyaM-maGgalacaMtyaM gRheSu maMgalanimittaM yaSivezyate atastasyA'ma cpratyayAntasya maGgate'dhigamyate sAdhyate ' tat / bR0 pra0 276 mA / / balpa. 102) ( 809) Page #63 -------------------------------------------------------------------------- ________________ maMgalaphalaha] AcAryazrIAnandasAgarasUrisaGkalita: [ maMDakappute maMgalaphalaha- ni0 cU0 pra0 181 / 188 / maMgalayaM-vRtAnta-AkhyAnakam / Ava0 434 / maMcAimaMce-maJcAtimazca:-vitrAdibhUmikAbhAvato'tizAyI maMgalA-sumatijinasya mAtA / pAva. 160 / sama. | mancastatsahazo yogaH / sUrya0 213 / 151 / sumatinApajananI / naMdI0 158 / maMgalayA- maMcAimaMcakaliyo-paJcAtimaJcakalitA / jIvA0 246 / maMgale-anarthapratighAte sAyAH / 60 pra0 143 / | maMculliA -maJcikA / bAva0 93 / maMgalAvaI-maMpalAvatI vijayaH / 0pra0 346 / maMgalA- maMcudhiyA |vR.pr. 29 bA / vatIvijayaH / 60 pra0 352 / maMjari-maJjarI / bhaga0 37 / maMgalAvaI kUDa-maMgalAvatIkUTaH, saumanasavakSaskAre tRtIyaM | maMjariyAmaccha-matsyavizeSaH / jIvA* 16 / kUTam / jaM. pra. 353 / maMjiTTA-majiSThA-rApadramyavizeSaH / jIvA0 269 / maMgalAbaI vijaya-maMgalAvatIvijayaH / 50 pra0 353 / / maniSThA-rAgadravyavizeSaH / prajJA0 359 / maMgalAvatI-mahAvidehe vijayaH / nadIvizeSaH / tthaannaa060| | maMjiTThAvaNNAbha-majiSThAvarNAbha-lohitaM, rAhuvimAnam / maMgalAvatta-maMgalAvartanAmavijayaH / jaM0 pra0 346 / | sUrya0 287 / devavimAnavizeSaH / sama0 17 / maMju-manjuH-priyaH / jIvA0 207 / manjuH-priyaH / 277 / maMgalAvattakUDe-maGgalAvataMkUTa-nalinakUTavakSaskAre catu- maMjughosA-maJjuSoSA-uttaratyAgnikumArANAM ghaNTA / kUTam / jaM. pra. 346 / paM0 pra0 408 / majjughoSA-dikkumArANAM ghaNTA / maMgaliya-mAMgalika:-gItagAyakaH / Ava 863 / / 0 pra0 407 / maMgalya-maGgalakaM-svastikAdi / jIvA0 227, 362 / maMjumaMju-atikomalaH / bhaga0 483 / maJjumajuHmaMgala-mAGgalyaM-hitArthapAvakam / bhaga0 116 mAGgalyaM-- atikomalaH / 60 pra0 144 / ritopazamaH sAdhuH / bhaga0 125 / maMjula-manjulaM-komalam / bhaga0 469 / manjulaM-madhu. maMgI-sadyagrAmasya prathamA murchaNA / ThANA0 393 / ram / prabha0 156 / majulaM-madhuram / nizya0 30 / maMgula-asundaram / ThANA0 272 / maJjulaH-madhuraH / prabha0 74 / maMgulI-gozAlakaH / upA0 37 / maMjusA / tthaannaa.80| maMgusA-mujaparisarpa vizeSaH / prajJA0 46 / bhujaparisarpaH | maMjussarA-maJjusvarA-agnikumArANAM ghaNTA / jaM0 pra0 tiryagyonikaH / jIvA0 40 / / 407 / maJjusvarA-dAkSiNAtyAnAmagnikumArANAM ghnnttaa| maMgU-AryamaGgaH-RddhirasasAtagauravadRSTAnte mathurAyAmA- | jaM0 pr0408| cAryaH / Ava0 576 / maMjUsaM / jJAtA0 117 / maMca-stambhanyastaphalakamayaH / jJAtA. 63 / akkuDDo / maMjUsA-dAdazayojanadIrghA majUSA / ThANA0 450 / ni0 pU0 dvi 84 a / sthUNAnAmuparisthApitavaMzakaTa- | maJjUSA / Ava0 401, 556 / manjUSA-rAjadhAnI. kAdimayaH / vR0 vi0 168 thaa| maJcaH / bAcA0] nAmA / jaM0 pra0 347 / 362 / maJcaH-sthUNAnAmuparivaMzakaTakAdimayo jnprtiitH| maMDaMba-ardhagamyUtatRtIyAnta mAntararahitaM maNDapam / rAja. ThANA0 124 / maJcaH / daza. 176 / maJca:-abhitiko 114 / maJcaH / bhaya0 274 / maJcaH-maJcasahazo yossH| maMDa-ghRtasaGghAtasya yaduparibhAgasthitaM ghRtaM sa maNDaH / sUrya0 233 / jIvA0 354 / maMcagapAya-mazcakapAdaH / Ava0 578 / maMDakappute-maNDUkapluta:-mANDUkaplutyA yo jAto yogaH, maMcA-mAlakA:-prekSaNakadraSTajanopavezananimittam / jaM0pra0 / dazamo yogaH / sUrya0 233 / (810) Page #64 -------------------------------------------------------------------------- ________________ maMDaga] alpaparicitasaiddhAntikazabdakoSaH, mA0 4 [maMDalie maMDaga-maNDakam / bAva0 814 / maNDakam / Ava. maMDalao-maNDalaka:-dvAdazakamamASakaniSpanaH / anu. 255 / maNDakA-kaNikkamayaH / 60 pra0 267 aa| maNDaka:-kaNikkamayastaNDulaH / piNDa0 168 / maMDalakhetta-maNDalakSetra-sUryamaNDala: sarvAbhyantarAdibhiH sarvamaMDaNadhAtI-pAtIvisesA / ni0 cU0 dvi0 63 A / bAhyaparyavasAneptimAkAram / jaM. pra. 435 / maNDanadhAtrI-maNDikA, ghaatriivishessH| jJAtA0 37 / maNDalakSetra-candramaNDalaH sarvAbhyantarAdibhiH sarvabAhyAnsamaMDabamArI-maNDapamArI-mArIvizeSaH / bhaga0197 / yavyAptamAkAraM tata / jaM0 pra0 465 / maMDabarUva-maNDaparUpam / bhaga. 163 / maMDalagga-maNDalAna:-taravAriH / jaM0 pra0 212 / maMDayA / oSa. 177 / maNDalA-khaDgavizeSaH / prabha0 48 / maMDalaM ghAesi-vRkSAdyupaghAtena taskaroti / jnyaataa065| maMDalapatI-maNDalapatayaH-dezakAryaniyuktAH pattanapatayaH / maMDalaMtaraya-maNDalAntaraka-maNDalAntaram / sUrya0 44 / / jaM0 pra0 221 / maMDalaMtariyA-AntarI Antayeva AntarikA maNDalasya | maMDalapavibhakti-dazamo nATyabhedaH / jaM. pra. 416 // maNDalasyAntarikA maNDalAntarikA / sUrya0 14 / maMDalapavibhattI-maNDalapravibhaktiH-maNDakAvibhAgo vaivimaMDala-maNDalaM-cakravAlam / prabha0 50 / maNDalaM-prati- ksyena maNDalasaMkhyAprarUpaNA ityarthaH / sUrya0 256 / bimbasambhUtiH / jIvA0 213 / maNDalaM-pratidinabhrami-maMDalapavesa-yatrAdhyayane candrasya sUryasya ca dakSiNeSu kSetralakSaNam / jaM0 pra0 434 / maNDalaM-vRttam / uttareSu ca maNDaleSu saJcarato yathA maNDalAt maNDale mAtA0 170 / maNDalam / sUrya0 11 / maNDalam / pravezo bhavati tathA vyAvarNyate tadadhyayanaM maNDalapravezaH / bAva0 150 / maNDalam / Ava0 4.1 / maNDalaM. naMdI 205 / dvAvapi pAdI dakSiNavAmataH apasArya uru api AkuJcati maMDalappavesa-maNDalapraviSTa-Akaravala( karavATa )ke pravi. yathA maNDalaM bhavati, antaraM catvAraH pAdAH lokapravAhe | syai kasya mallasya yalamyaM bhUkhaNDaM takSmaNDalaM tatra caturtha sthAnam / Ava0 465 / viSayamaNDalam / vartamAnasya pratidvandino mallasya vidhAtAya ya: prveshH| pAva0 636 / maNDalaM-AdyasaMsthAnalakSaNayuktatvena vizi. | piNDa* 126 / dhyakAram / anu0 102 / maNDalaM-dvAvapi pAdau dakSiNa-maMDalabaMdha-maNDalabandhaH-maNDalaM-iGgitaM kSetra tatra bandho vAmato'vasAyaM UrU AkuJcati, yathA maNDalaM bhavati, nAsmAt pradezAt gantavyamityevaM vacanalakSaNaM puruSamaNDalaantaraM catvAri pAdAni tatsthAnam / utta. 205 / parivAralakSaNo vA / ThANA0 366 / maNDalAni-vRttahiraNyarekharUpANi / jaM. pra. 228 / maMDalaroga-maNDalarogaH / bhaga* 197 / maNDala:-caturantaH-saMsAraH / utta0 612 / maNDalaM- maMDalavaya-maNDalapadaM-maNDalarUpaM padaM suurymnnddlsthaanmiti| mantrasAdhane vRttarekhA / daza0. 37 / jANUra jaMghe ya| sUrya. 19 / maMDale kAuM na jujjhai taM / ni0 pU0 tR. 10 baa| maMDalavayA-maNDalaM-maNDalaparibhramaNameSAmastIti maNDalayathA madhye madhye maMDalaM bhavati antarA catvAraH pAdAstat / vanti / sUrya0 36 / ... maMDalam / vya0 pra046 mA / vR0 157 bA (3)|| maMDalasaya-maNDalazataM-sUryasya mArgazatam / sama0 89 / / maNDalaM-mArgam / ThANA0 525 / viSayaH / 0 tu. maMDaliarAya-mANDalikarAjA ekadezAdhipatiH / 50 pra. 146 mA / visayakhaMDa, povagyo / ni0 cU0 di0 137 280 / / a / maNDala:-maNDalo-viSkambhaH / sUrya. 141 / maMDaliuvajIvao-maNDalyupajIvakaH / (1) / maNDalaM-bAkaravacha (karabATa praviSTasyaikasya majasya labhyaM | maMDalie-mANDalika:-sAmAnyarAjA'spaSika: / jIvA. bhUkhaNaM tat / piNDa 126 / 39 / vasuprabhRtiH / povA0 126 / ( 811) Page #65 -------------------------------------------------------------------------- ________________ maMDalio ] [ maMDukkiyasAya maMDavI - joyaNa'bhaMtare jassa mAmAdi Natthi taM maMDavI / ni0 cU0 dvi0 70 thA / maMDaliyo - mANDalika: / Ava0 120, 238 / maMDaligarAiNio - mANDalikarAsnikaH / A0 860 / maMDalina - kurasagotre bhedaH / ThANA0 290 / maMDalibaMdha - maNDalI bandha: - nAsmAt pradezAd gantavyamiti / Ava 114 / / maMDavvAyaNa - mANDavvAyanaM - azleSAgotram / jaM0pra0 500 / maMDavvAyaNa sagotre - / sUrya0 150 / maMDAvagA - uDAdiNA mADaMtiti je te maMDAvagA / ni0 cU0 pra0 277 a / I maMDaliya- mANDalika, sAmAnyarAjA'lpaddhikaH / prajJA0 47 / mANDalika:- mahArAjaH / prazna0 96 / maMDaliyavAya - maNDalikAvAta:- maNDalikAbhiryo vAti sa maMDikucchI-maNDikukSi :- zreNika rAjadhAnyAM caityavizeSaH / maMDika - maNDikaH - coravizeSaH / utta0 245 / vAtaH / bhaga0 166 / utta0 472 / maMDaliyA - maMDalI yA punaH svasthAna eva sA maMDalI / maMDita maNDikaH - benAkataTanagare tantuvAyazcoraH / utta0 0pa0 dvi0 21 a / maNDalikA:- prAkAravalayavadava AcArya zrI AnandasAgarasUri saGkalitaH 218 / maMDita pasAhiyaM maNDitaprasAdhitam / Ava0 358 / maMDiyaMTiviDikkiyaM - alaGkArodbhaTaH / utta0 138 / maMDa kuccha - rAjagRhanagarasya bAhyacaizyaH / bhaga0 675 / maMDiyacora - maNDikacoraH / utta0 221 | maMDiya pasAhiya-maNDitaprasAdhitaH / Ava0 815 maMDiyaputta- maNDitaputra: - camarospAta kriyAjanya kamrmAdiviva sthitAH / ThANA0 166 / maMDaliyAvAe - maNDalikAvata : - maNDalikAbhirmUlata Arabhya pracuratAbhiH sammio yo vAtaH / jIvA0 26 / maMDaliyAtrAya - maNDalikAvAtaH - maNDalikAbhirmUlata A yaH pracuratarAbhiH samuttho yo vAtaH / prajJA0 30 / maMDaliyAvAyA - mANDalikAvAtA - vAtolIrUpaH / mAcA0 74 / mANDalikAvAtA - vAtolIrUpaH / utta0 694 / mNddlispp| vya0 dvi0 135 a / maMDalI - maNDalI / Ava 0 856 / maMDalIthe ra maNDalIsthavira:- gItArtha: / ogha0 185 / maMDa-maNDapaH pratItaH / prazra0 8 / maNDapaH / jIvA0 269 / maNDapaH- yajJAdimaNDapaH / prazna0 127 / arddhatRtIyA yutantargrAmAntayarahitam / vya0 pra0 168 a / maNDapa :- chAyAdyarthaM paTAdimaya AzrayavizeSaH / prazna0 8 / viyaDaM / ni0 cU0 dvi0 66 A / gihovari mAlo dubhUmigAdi / ni0 cU0 dvi0 84 a / maNDapa :nAgavatyAdisambandhim / utta0 438 / maNDapa :chAyAdyarthaM paTAdimaya AzrayavizeSaH / jaM0 pra0 106 / maMDavaga- paNDakaH- drAkSAmaNDapakaH / jaM0 So maNDapaka:- latAmaNDapAdiH / aupa 8 / maMDavayANaM - aMgaNaM / ni0 cU0 pra0 112 a / maMDavA - mUlagotre SaSTho bhedaH / ThANA0 390 / maMDavie - maNDapika:- maNDapAdhipaH / aupa0 58 / maMDaviya-maNDapikaH / Ava0 89 / | maMDue - zailakarAjaputraH / jJAtA0 104 / maMDukka - jJAtAyAM trayodazamamadhyayanam / sama0 36 / jJAtAyAM trayodazamamadhyayanam / Ava0 653 / maNDUkaHnandamaNikAra zreSThIjIvaH / jJAtAdharmakathAyAH prathamazrutaskandhe trayodazamamadhyayanam / jJAtA0 9 / maNDUka:SaSThAGge trayodazaM jJAtam / utta0 614 / maMDukaliyA - mnndduukii| Ava0 165 / maNDUkikA - varSAbhUH bhekirkA / daza0 37 / 30 / anAgAraH / sama0 182 / maNDitaputraH - camarospAta - kriyAnirUpaNe rAjagRhanagare anagAraH / bhaga0 181 / maNDitaputra:- saMyatasya pramAdaparatvAdinirUpeNa anAgAraH / bhaga0 165 / maNDitaputraH SaSThagaNadharaH / Ava 0 240 // maMDiyA- maMDikA - yuddhasaMskAraH ( yogasaMgrahaH ) / mahApra0 / maMDIpAhUDiyA - Agate sAdho agrakUramaNDaghe anyasminu bhAjane vA kRtvA yatsAghave dIyate sA maNDI prAbhRtikA Ava0 755 / maMDuvika Akhavao - maNDuvikakAkSapakaH / daza0 36 / maMDukkiyasAya - mahU ki kAzAkaH / upA0 4 / ( 812 ) Page #66 -------------------------------------------------------------------------- ________________ maMDukkI] alpaparicitasaiddhAntikazabdakoSaH bhAga 4 [ maMdavAsA maMDakkI-haritavizeSaH / prajJA0 23 / maMti-mantrI bhaga0 318 / maMDUka-pRthivyAzrito jIvavizeSaH / AcA0 55 / maMtiya-tRNavizeSaH / prajJA 33 / maMDUyagati-maNDUkati:-yat maNDUkasyevovotplutyagamanam- maMtI-mantrI |bR0 pra0 59 thaa| vihAyogate: SaSTho bhedaH / prajJA0 327 / maMtesi-mantrayase-vicArayasi / daza0 104 / maMDUsa-maNDUSa:-dhAnyam / prajJA0 266 / / maMthu-manthu-avayavaH / manyu:-vikRtInAmavayavaH / bR0 pra. maMDeI-maNDayati / bAva0 418 / 267 mA / manthuH-badarAdicUrNam / utta0 265 / mNt-mntr:-cettikaadidevaadhisstthitaakssraanupuurvii| prazna. 106 / / cuurnnH| AcA0 348 / manthuH-badaracUrNAdi / daza0 mantra:-paryAlocanam / vipA0 40 / mantra:-yatra devatA. 180 / mastu / piNDa0 60 / puruSaH sa mantraH, sAdhanarahitaH, puruSadevatApradhAno-mantraH, | maMthU-cuno / daza0 cU0 86 aa| sAdhanarahita: sasAdhano vA / Ava0 411 / vidyeva- maMda-mandaH-sArupyaH, dharyavegAdiguNeSu mandatvAt / ThANA0 puruSadevatAdhiSThitA asAdhano vA mantraH / piNDa0 121 / / 289 / mndH-vishissttblvRddhikaaryopdrshnaasmrthH| ThANA0 mantraH-dravyasambandhaH / utta0 710 / mantra:-vRzcika- 519 / manda:-avizuddhaH / vize0 306 / mantrAdi / daza0 236 / asAdhano, puruSarUpadevatAdhi- maMdakumArae-mandakumAraka:-uttAnazayo bAlakaH / prazA0 hitA vA mantraH / piNDa0 141 / mantra-viziSThavarNA- 252 / nupUrvAlakSaNam / Ava0 605 / mantraH-praNavaprabhRtiko. | maMdakumAriyA-mandakumArikA-uttAnazayA baalikaa| prajJA. akSarapaddhatiH / piNDa0 129 / mantra:-abhiyogasya dvitIyo | 252 / bhedaH / ogha0 193 / mantraM-oMkArAdisvAhAparyantaH | maMdakkha-lajjA ni0 cU0 dvi. 114 a / hrikArAdivarNavinyAsAtmakaH / utta0 417 / mantra:- maMdadhamma-mandadharma:-pArzvasthAdiH / dhAva0 533 / hariNagamiSyAdidevatAdhiSThitaH, sAdhanarahitaH / jJAtA0 maMdapuna-mandapuNyaH / Ava0 422 / 7 / mantra:-paryAlocanaH / bhaga0739 / mantra:-rAjyA- maMDapariNAma-mandapariNAma-ISalakSyamANasvarUpa: shiitH| dicintArUpaH / rAja. 116 / mantra:-vizrambhajalpaH / AcA0 150 / upA0 7 / maMdayaM-mAndyaM-ajJatvam / sUtra. 114 / maMtajoe / jJAtA0 187 / maMdara-mandara:-meruH / Ava0 124 / vimalanAthajanasya maMpiMDa-mantrajApavAptaH mantrapiNDaH, trayodazamotpAdanA- | prathamaH ziSyaH / sama0 152 / meruH / jIvA0 144 / doSaH / AcA0 351 / / 'mandara:-meruH / ThANA068 / mandaradevayogAta mandarA, maMtamUlavisArayA-mantrANi ca uktarUpANi mUlANi ca | meroH prathamaM nAma / jaM0 pra0 375 / mandaro-nAsa auSadhayasteSu vizAradAH-vijJAH mantramUlavizAradAH / devaH / sUrya0 78 / mandara:-meruparvataH / Ava0 827 / utta0 475 / . mandara:-meru / jJAtA. 6 / mandara:-mandarAbhidhAnaH / maMtA-mantrAH-hariNagameSyAdikAH / aupa0 33 / mantrA:- utta0 352 / hariNagameSimantrAdayaH / prabha0 116 / maMdaracUliyA-merucUlikA-zikharavizeSaH / ThANA0 83 / maMtAjoga-tathAviSadravyasambandhA mantrayogam / utta0 mndrcuulikaa| Ava0 124 / 760 / mantrA:-prAguktarUpAsteSAmAyogo-dhyAparaNaM mantrA. | maMdalesA-mandalezyAH sUryAH na tu manuSyaloke nidAghasamaye yogaH / utta0 710 / mantAyoga-mantrAzca yogazca | "iva ekAntoSNarakSamaya ityarthaH / sUrya. 281 / tathAvidhadravyasambandhAmantrayogam / utta0 710 / mantrA- maMdavAyA-mandAH-zanaiH saJcAriNaH vAtAH / jJAtA0 171 / nuyogazceTakAhimantrasAdhanopAyazAstram / sama0 49 / maMdavAsA-mandavarSA-zanavaMzaNam / bhaga0 199 ( 813) Page #67 -------------------------------------------------------------------------- ________________ maMdA ] AcAryazrIAnandasAgarasUrisaGkalita: [ maimaM maMdA-manda:-viziSTabalabuddhikAryopadarzanAsamoM bhogAnu- | maMsacakkhu-mAMsacakSuH- chamasthaH / daza0 128 / bhUtAveva ca samartho yasyAmavasthAyAM sA mandA / ThANA0 | maMsapasaMgI / jJAtA0 76 / 516 / mandA:-mandAyantIti, hitAhitavivekinamapi jana- | maMsarasaM-mAMsarasaH-pAvavizeSaH / Ava0 828 / manyatAM nayantItikRtvA / utta0 227 / yadvA mandabuddhi- maMsalakacchabha-mAMsalakacchapa:-kacchapavizeSaH / jIvA. svAnmandagamanatvAd striyaH / utta0 127 / dazadazAyo / 36 / tRtIyA dazA / ni0 cU0 di0 28 A / dazadazAyAM maMsalA-mAMsalA-upacitarasAH / prajJA0 364 / tRtIyA / ThANA* 519 / mandA-jantostRtIyA dshaa| maMsavarisaM-mAMsavarSaH / Ava0 734 / utpAtavizeSaH / daza0 8 / ni0 cU0 tR070 / maMdANubhAva-mandAnubhAvaH-paripelavarasaH / bhapa0 35 / maMsasolaya-mAMsazulyaka-mAMsakhaNDam / upA0 34 / -maMbAyaM-mandam / jIvA0 181 / mandaM mandam / jIvA0 | maMsAiyaM-mAMsAdikA-mAMsamAdI pradhAnaM yasyAM sA mAMsA. 247 / mandAyamiti-bandaM mandam / jaM. pra0 24 / / dikA / AcA0 334 / madhyabhAge sakalamUcrchanAdiguNopetaM mandaM mandaM saMcaran, maMsi-mAMsI-gandhadravyavizeSaH / prabha0 162 / athavA mandamayate-gacchati atipariSolanAtmakatvAt mandA- | maMsuMDagaM-mAMsapiNDamakSaNam / oSa0 180 / mAMsoduka:yam / ja0 pra0 39 / mandam / rAja. 39 / mAMsakhaNDaH, zazakazikSurvA / piNDa0 160 / maMdAya iyaM-mandAvIyaM-geyavizeSaH / 60 pra0 412 / maMsu-mazruH-kurcaromAli / prabha060 / mazrU-kUpa: keshH| maMdAradAma-kalpavRkSapuSpamAlA / utta0 382 / prabha0 107 / maMdie-mando-dharmakAryakaraNaM pratyanudyataH / utta0 691 / maMsuDhI-praharaNavizeSaH / sama0 138 / maMdira-zAMtijinasya prathamapAraNakasthAnam / Ava0 146 / mNsunnddkaavibuddhi-maaNspinnddaadibuddhiH| oSa0 164 / maMdira:-saMnivezavizeSaH / agnibhUti brAhmaNavAstavyanaga- maaMta-paM aMtaM maaMtaM-pUrNa-AvaraNaharaNIyaM / ni0 cU0 ram / Ava0 72 / pra. 50 baa| maMdukko-manDUka:-darduraH / prabha0 7 / maiMga-mRdaGgaH-laghupardachaH / rAja0 46 / maMduya-manduka:-grAhavizeSaH / prabha0 7 / maha-mati:-avabodhazaktiH / vize0 930 / mAm / daza. maMdurA-mandurA azvazAlA / 248 / 41 / mananaM mati:-avabodhaH / AcA0 12 / mai-buddhiH / maMdhAvae-mandhAdana:-meSaH / sUtra0 98 / sama0 117 / matiH-avAyadhAraNe / bhaga0 345 / maMnu-manka:-baprItikam / vR* tR* 62 a, 22 ba / mati:-apAyadhAraNahetuH / naMdI0 194 / matiH-zAnam / mamamamUgo- |ni0 cU0 dvi0 36 vaa| AcA0 20 / matiH- bhAvataH bhavA / daza0 279 / maMsa-masiM-pudgalavizeSaH / bhAva0 854 / mAMsaM-palam / mti:-grhnnbuddhiH| vize0 852 / mtiH-praatibhbossaaprbh.8| jJAtA. 201 / bhuujpris| tiyNgyonikH|| badhyAdijJAnam / mananaM matiH-jJAnam / AcA. 228 / jIvA. 4. / | maijaDasuddho-matijADyazuddhiH tathAvasthitasyopayogavize. maMsAtta-mAMsIya:-mAMsapAkI / utta. 12 / SataH / bAva. 773 / maMsakacchabhA-ye mAMsabahulAste maaNskcchpaaH| prazA. maidaMsaNa / bhaga0656 / maidobbalaM-matidaurbalyaM-mate:-buddhaH samyaganavadhAraNam / maMsakhalaM-patya sANi sojvati / ni. pu. di. 22 Ava0 597 / | mhm-mtimaan-sshrutikH| AcA* 156 / matimAnmaMsakhAgA- / ni0 pU0 pra. 273 baa| zrutasaMskRtabuddhiH / AcA0 138 / matimAn-sadasadvi (814 ) Page #68 -------------------------------------------------------------------------- ________________ mahamaya ] alpaparicita saiddhAntika zabdakoSaH, bhA0 4 vekazaH / AcA0 143 | maimaya - matimAn kevalInaH / dhAcA0 273 / matimAnuviditavedyaH / AcA0 306 / matimAnu- zAnacatuSTyAnvitaH / AcA0 315 / maiyaM matikaM yena kuSTA kSetraM mRkhate / prabha0 8 / mayikaM uptabIjAcchAdanam / daza0 215 / mRtaM pAtvamupaga tam / daza0 56 mailitaM - malinayati pAMsayati / prabha0 36 / mailiya - kaThinamalayuktaH / bhaga0 254 / padmAvatIputraH / jJAtA0 166 / maI - mananaM matiH- kathacidarthaM paricchitAvapi sUkSmadharmAlo. canarUpA buddhiH / vize0 226 | mananaM matiH - kathaJci darthaparicchitAvapi sUkSmadharmAlocanarUpA buddhi / naMdI0 107 | mananaM matiH kathaJcidarthaparikhitAvapi sUkSmadharmA locanarUpA buddhiH / Ava0 18 / matiH samastapadArthaparijJAnam / sUtra0 188 / matiH- mana:paryayajJAnavizeSaH / mauliya- mukulaM- kuDmalam / rAja0 6 / mukulitam / prabha0 105 / matiH- dhRtimativiSaye pANDavavaMze pANDuSeNarAjasya jyeSThA putrI | Ava0 708 / matiH- tadgrahaNAdikarmajAtaH / daza0 177 / mananaM matiH- manaso prabha0 8 / mukulI - phaNArahitaH sarpaH / prabha0 37 / maulikaDa kRtamukula: / Ava0 647 | muskalakacchaH / upA0 16 / vyApAra: / dhAcA0 230 / maIka - matikRtam / sUrya0 23 / mauMda - mukunda:- vAdyavizeSaH / bhaga0 145 / maua - sakhatikAraNaM tinizalatAdigataH mRduH / anu0 maUha - mayUkhAH mara0 / mae-mAm / utta0 179 / mauyaribhiya payasaMcAraM - mRdu-mRdunA svareNa yuktaM na niSThureNa tathA svareSvakSareSu polamAsvaravizeSeSu saMcaratu rAge'tIva pratibhAsate sa padasavAro ribhitaM mRdubimitapadeSu - geyanivadveSu savAro yatra geye tatu mRduribhitapadasazvAram / jIvA0 195 / maulaM - mukulaM- phaNAviraha yogyA zarIrAvayavavizeSAkRtiH / jIvA0 36 / mauli - mukulI - mukulaM - phaNAvirahayogyaH / zarIrAvayavavizeSAkRtiH sa vidyate yeSAM te mukulI-phaNAkaraNazakti-vikalo:, prahibhedavizeSaH / prazA0 46 / mothi:-mastakam / bhaga0 132 / maulikA - mukulI - ahivizeSaH, yaH phaNAM na karoti / [ makkar3a Ava0 686 / mauliyAo - mukulAni nAma kuDmalAni kalikAH / baM0 pra0 25 / maulI - mukulI - sphaTAkaraNazaktivikalaH / jIvA0 39 / mauli:- zekharo yasya vicitramAlAnAM vA moliyaMsya sa tathA / ThANA0 421 / mukuTa vizeSaH / upA0 26 / 110 / mRduH - aniSThuram / anu0 132 / mauDa-mukuTaM zekharakaH / vipA0 70 / mukuTaH bhUSaNa | maeNa-jAtismaraNAdinA jJAnena / sUtra0 296 // mao-mRtaH vikArabhAg / sUtra* 278 / makara - paJcendriyajIvaH / prajJA0 33 / vidhivizeSaH / jIvA0 268 | mukuTa :- trikuTa: / ni0 cU0 pra0 254 A / mukuTaM - mastakAbharaNavizeSaH / prazna0 48 / mukuTam / jIvA0 386 / mauDaThANa - mastaka pradeza: / sama0 61 / makarANDaka - pratItam / jIvA0 189 / nATyavizeSaH // jaM0 pra0 414 / uditta sirA- mukuTadItazirAH mukuTena dIptaM ziro makarikA-bhUSaNavidhivizeSaH / jIvA0 268 / yasya sa / jIvA0 386 | makundaH - marujavAyavizeSo yo'bhilInaM prAyo vAcate / jIvA0 266 / mauDa viDava - mukuTaviTapa :- zekharaka vistAraH / bhaga0 175 / mauya - mRduH - akaThinaH / jIvA0 274 | mauyamam maNullAva - mRdumanmanollApa:- avyaktavAk / piNDa0 125 / makkar3a - markaTa:- pradveSaH dRSTAntaH / bhAva0 405 / markaTaH / jAva0 417 | kolikaH / bR0 tR0 166 / markaTa:sUkSmajIvavizeSasteSAM santAnaH / AcA0 322 / ( 815 ) Page #69 -------------------------------------------------------------------------- ________________ makkaDAsaMtANA] AcAryazrIAnandasAgarasUrisaGkalita: [magga makkaDAsaMtANA-makaMTakasantAna:-kokhiyakaH / AcA0 356 / 322 / markaTasantAna:-kolikajAlam / Ava0 573 / magaraMDaga-jalacaravizeSANDakam / 60 pra0 31 / / markaTasantAnaka:-lUtAtantujAlam / AcA0 285 / magara-makaro-sthUladeho jalajantuvizeSaH / Ava0 819 / markaTasantAnakaH / AcA0 322 / / makaraH / prajJA0 43 / makara:-jalacaravizeSaH / utta. makkAra-mA ityasya-niSedhArthasya karaNaM abhidhAna-mAkAra: 699 / makara: makara iva makaro jalavihArivAddhivaraH / dvitIyA daNDanItiH / ThANA0 399 / dvitIyA dnnddniitiH| prabha0 37 / rAhoH SaSThaM nAma / bhaga0 575 / makaraHThANA0 398 / rAhudevasya SaSThaM nAma / sUrya0 287 / makara:-suNDAmakkoha-markoTakaH / ogha0 184 / makaramatsyamakarabhedabhinno jalacaravizeSaH / prazna. 7 / makkhaNaM-bahuNA makkhaNaM / ni0 cU0 pra0 188 b| makara:-grAhaH / jJAtA0 165 / makkhio-mrakSitaH / Ava0 227 / magarapuTTha-makarapuSTiH / Ava0 816 / makkhiyaM-mahuNo bIo bheo| ni0 cU0 pra0 196 | magarAsaNaM-makarAsana-yasyApobhAge nAnA svarUpA makarAH / aa| mrakSitaM-udakAdinA saMsRSTam / prajA. 154 / jIvA0 200 / mrakSitaM-sacittapRthivyAdinA'vaguNDitam, dvitIya eSaNa- magariA-makarikA-maka rAkAsAbharaNavizeSaH / jaM. doSaH / piNDa0 147 / pra0 105 / makkhetti-bahuNA makkhaNaM / ni0 cU0 pra0 116 aa| magarimaccha-matsyavizeSaH / prajJA0 44 / makSikA-sampAtimajIvavizeSaH / AcA0 15 / saMmUcchaM jIyanakSatraH / ThAgA0 77 / najIvavizeSaH / daza. 141 / magasirA-caturindriyajantuvizeSaH / jIvA0 32 / makSikApadaM-maNilakSaNabhedaH / jaM. pra. 138 / mgsiisaavlisNtthite-mRgshiirssaavlisNsthitH| sUrya0 130 // makhaH-adhvaraH, vepaH, veSaH vedAH, vitathaH yAgaparyAyaH / magaha-magadhaH-janapadavizeSa: / prajJA0 55 / janapadaviutta0 525 / zeSaH / bhaga0 680 / magadaMti-moggaratti magadaMti pupphA / ni0 cU0 dvi0 | magahaga-magadhakam / ogha0 55 / 141 aa| magaha visayA-udAyanassa raTuM / ni0 cU0 dvi0 145 a / magadaMtiA-magadantikA-mettikA, mallikA vA / daza | magaha sirI-magadhabhI:-apramAdaviSaye rAjagRhe rAjJo jaga. 185 / saGghasya sarvapradhAnA dvitIyA gaNikA / Ava0 72 / / magadaMtiya-mudgarakA puSpam / bR0 pra0 162 mA / / magahasuMdarI-magadhasundarI-apramAdaviSaye rAjagRhe rAjJo magadaMtiyA-gulmavizeSaH / prazA0 32 / jarAsaGghasya sarvapradhAnA prathamA gaNikA / Ava0 721 / magadaMtIAgummA-magadantikAgulmA: gulmavizeSaH / jaM. | magahApuranayaraM-magadhapuranagaraM-rAjagRham / utta0 321 / pra. 98 / magahAvisae-jaNapadaviseso / ni0 cU* tR0 55 ma / magadhaseNA-loguttariyA kahA / ni0 cU0 pra0 257 maggaMtarAya-mArgAntarAyaH-mokSAdhvapravRttatadvighnakaraNam / A / magaSasenA kathAkathako granthaH / vya0 dvi0 113 ThANA0 275 / A / magga-mArgaH praSThaH / Ava0 232 / pUrvasmAdvizuddhayA magadhA-janapada:-yatra kucikaNe dhanapatiH / Ava0 34 / viziSTataro mArgaH-samyagjJAnAvAtirUpaH / sUtra0 167 / magadhAvisao-magadhAviSayaH yatra puSpazAlagAthApatiH / mArgaH-pUrvapuruSakramAgatA samAcArI / bhg061| mArga:Ava0 355 / viziSTaguNasthAnAvAptipraguNaH svarasavAhI kSayopazama. magadhAjaNavaya-magadhAjanapadaH yatra zivo rAjA / Ava. vizeSaH / jIvA0 255 / sama0 3 / / praSThaH / Ava. (816) Page #70 -------------------------------------------------------------------------- ________________ maga ] 108 mArga:- arhatAM namaskArArhatve, mArga:- samyagdarzanAdilakSaNo hetuH / Ava0 383 / mArgaH - sUtrakRtAGgA* ekAdazamamadhyayanam / Ava0 651 | mAgaMsUtrakRtAGgasyaikA dazama madhyayanam / utta0 614 / mAgaMmokSamArgamAtmAnucIrNam / sUtra0 167 / mArgaH - viziSTaguNasthAnAvAptipraguNaH svarasavAhIkSayopazama vizeSaH / rAja0 109 / grAmAnugrAmaparasparayAvasimaM bhavati sa sagrAmo mArgaH / bR0 dvi0 122 a / mokSapuraprApakatvAd mArga iva mArgaH / vize0 415 / ni0 cU0 pra0 241 a / mArgaH - upAyaH / prazna0 136 / mRjyate zodhyate'nenAtmeti mArgaH, mArgaNaM vA - anveSaNaM zivasyeti / Ava0 86 / mArga:-kSayopazamiko bhAvaH UrdhvamArgAdunmArgaH / mava0 571 / mArga:- samyagdarzanAdiH / Ava0 762 / mArga:mokSapuraprApakatvAdeva | anu0 32 / mArga:- pRSThaH / naMdI0 84 / mArgaH - mArgaNaM mArgo'nveSaNaM panthAH zivasyeti, pravacanaM mArgaH / vize0 561 / mArga : - mokSapathaH AcA0 205 / mArgaH - narakatiyaM manuSyagamanapaddhatiH / AcA0 207 / mAgaM - caritraprAptinibandhanatayA darzana jJAnAkhyAm / utta0 583 / mArga - muktimAgaM kSAyopazamika darzanAdi / utta0 583 / mArga- samyagdarzanajJAna. cAritrAtmakaM paramapadapathaM pathicchedanam / sama0 4 / mArgo-gItamArganRtyamArgaMlakSaNo / bhaga0 659 / mArga:jJAnaprAtihetu samyaktvam / utta0 583 / maggai - mArgayati / ava0 323 / maggao - mArgayati - pRSThataH / bhaga0 63, 312, 322 / mArgataH - pRSThataH / zoSa0 32 | naMdI0 84 | mArgataHpRSThataH / gha0 74 / nippacchimo - niSpazcimaH / ooSa0 / alpaparicita saiddhAntikazabdakoSaH, mA0 4 33 / maggaNa - mArgaNaM - pranvayadharmeranveSaNam / aupa0 65 / mArgaNaManvayadharmAlocanam / aupa0 69 / mArgaNaM - anveSaNam / jovA0 16 / prajJA0 501 | bhaga0 663 / mArgaNaMiha vallaputsarpaNAdayaH sthANudharmA eva prAyo ghaTante ityAdyanvayadharmAlocanarUpam / jJAtA0 11 / mArgaNa - sabhUtArthaM vizeSAbhimukhameva tadUSvaM manvayavyatirekadharmAnveSaNaM tadbhAvaH / naMdI0 176 / mArgaNaM - anvayadhamrmAlocanam / ( alpa 0 103 ) [ maghamaghAmAna bhaga0 433 / maggaNA - mArgaNA - anveSaNA | ogha0 170 | mArgaNAanvayadharmAnviSaNA / naMdI0 187 / mArgaNamanvaya dharmAnvepaNa mArgaNA / vize0 226 / mArgaNA - anvayadharmAnviSaNA / Ava0 28 / maggata - pRSThataH / Ava0 306 / mArgataH pRSThataH / jJAtA0 165, 190 | patthato / ni0 cU0 pra0 46 yA / maggattho - mArgastha :- sadbhirAcIrNa mArga vyavasthitaH / sUtra0 273 / maggada - mArga:- viziSTaguNasthAnAvAtipraguNaH svarasavAhIkSayopazamavizeSastaM dadAtIti mArgadaH / jIvA0 255 / maggadae mArga - samyagdarzanajJAnacAritrAtmakaM paramapadapartha dayata iti mArgadayaH / sama0 4 / mArga- samyagdarzanajJAnacAritrAtmakaM paramapadapurapathaM dayata iti mArgadayaH / bhaga0 6 / maggadesie - mukterdezito - jinaMH kathitaH mArgadezitaH / utta0 336 / maggaphala-mArgaphalaM tamevaprakarSAvasthaM kSAyikadarzanAdi / utta0 583 / mArgaphalaM cAritram / utta0 583 / mArgaphalaM - jJAnam / utta0 583 / mArgaphalaM - kSAyikadarzanAdi / utta0 583 / maggamANa - mArgayanu-anvayadhammaM paryAlocanataH / jJAtA 076 / maggara- mlecchavizeSaH / prajJA0 55 / maggaha-yAcadhvam / Ava0 127 / maggAtikaMta - mArgAtikrAntaH--arddhayojanamatikrAnta bAhAraH / bhaga0 292 / maggila - pAzcAtyaH / vize0 575 / maggI-mArgayan- gavezI / prazna0 37 / maggu - madgu-jalakAkaH / bR0 pra0 32 a / maggugA - madugukA : - jalavAyasAH / jaM0 pra0 172 / maggovasaMpayA mArge dezanAyopasaMpat mArgopasaMpat / vya 0 dvi0 378 A / ni0 cU0 pra0 241 a / maghamaghaMta-maghamaghAyamAnaM - atizayavAn gandhaH / jJAtA0 12 / maghamaghAmAna - bahulasorabhayo yo gandhaH udUdhutaH - udbhUtaH / ( 817 ) Page #71 -------------------------------------------------------------------------- ________________ AcArya zrI AnandasAgarasUri saGkalitaH [ macchiyA sama0 61 / macchaMDiA matsyaNDikA-khaNDazarkarA / jaM0 pra0 115 / maghamagheM - anukaraNazabdo'yaM maghamaghAyamAno bahulagandhaH / macchaMDikA- matsyaNDikA khaNDavizeSaH / prazna0 153 / matsyaNDI - khaNDazarkarA / prajJA0 364 / maghamata ] sama0 138 / maghamaghAyamAnaH / jaM0 pra0 51 / maghava - bharatakSetre tRtIyazcakravarttI / sama0 152 / maghAmahAmeghAste yasya vaze santi sa maghavAn indraH / jIvA0 388 / maghavA - tRtIyacakravatIM / Ava0 159 / maghA - mahAmeghAste yasya vaze santi sa maghavAnu-indraH / bhaga0 174 / maghA - mahAmeghAste yasya vaze santi sa maghavAn / prajJA0 101 / macchaMDiyA - matsyANDikA - zarkagavizeSaH / anu0 154 / macchaMDI-matsyaNDI-khaNDazarkarA / jIvA0 278 / khaNDazarkarA / anu0 47 / macchataM - madhyamAnam / prazna0 57 / nAma | ThANA0 432 / maghAvatI - maghAvatI - kRSNarAje: tRtIyaM nAma / bhaga0 271 // maGga - dharmaH / jIvA0 2 / dharmAbhidhAnam / Ava 0 4 / maGgalaM - manyate anA (na) pAyasiddhi gAyanti - prabandhapratiSThitaM ? lAnti vA'vyavacchinnasantAnAH ziSyapraziSyAdayaH zAstramasminniti vA maGgalam / utta0 2 / maGgayate hita maneneti, maGgalAtIti vA dharmopAdAna heturityarthaH, mAM gAlayati - sasArAdapanayatIti / Ava0 4 / maGgala pAThikA - prAtaH sandhyAyAM devatAyAH purato yA vAdanAyopasyApyate sA / jaM0 pra0 38 / macchaMdha macchabandho-matsyabandhaH | ogha0 223 / matsyabandhaH kaivartaH / vya0 pra0 231 A / maghA-maghAH- mahAmeghAH / bhaga0 174 | kRSNarAjedvitIyaM macchaMdhale marasyabandhavizeSaH / vipA0 81 / macchaMdhavADae - matsyabandhapATakaH / vipA0 79 / maccha - matsyaH / prajJA0 43 / rAhoH saptamaM nAma / bhaga0 575 / maccha:- rAhudevasya saptamaM nAma / sUrya0 287 / matsya:- aSTamaGgale paJcamaM / jaM0 pra0 419 / macchakhala - matsyakhalam / AcA0 334 | macchakhAgA-samudre jantuvizeSaH / ni0 cU0 pra0273 A / macchapucche matsyapuccha:- matsyabandhavizeSaH / vipA0 81 / macchabaMdhA - matsyabandhaH ghovaraH / ogha0 180 / maccha baMdha. - matsyabandhaH kaMvattaMH / vyava0 3 u0 285 / maccha baMdha - matsyabandhaH / prazna0 13 / macchara-matsaraH- parasampadasahanaM sati vA vitte tyAgAbhAvaH / utta0 656 / koho / ni0 cU0 pra0 72 a / -mandazraddhAviSaye mathurAyAmAcArya: / Ava0 539 / maccha rijjai - matsarAyate / ava0 224 / maGgo-vAditram | jaM0 pra0 137 / maDu - ma maGkhali - maGkhaH / bhaga0 659 / maccu - mRtyuH- yamarAkSasaH / jJAtA0 maccugaMgA 165 / / bha0 674 / maccu muhaM - mRtyumukhaM - maraNagocaram / utta0 248 / mRtyu maraNaM - mRtyustasya mukhamiva mukhaM / mRtyu: - AyuHparikSaya. tasya mukhamitra mukhaM mRtyumukhaM zithalIbhavadbandhanAdyavasthA / utta0 388 / maccU - mRtyuH - prANavasya trayodazamaparyAya: / prazna0 6 / msaahie| jJAtA0 49 / macchaDaka - jalacaravizeSANDakam / jaM0 pra0 31 / maccha Di-matsyaNDI- khaNDazarkarA / jaM0 pra0 105 226, 232 / jJAtA0 - / ni0 0 0 22 a / maccharita - matsaritvaM paraguNAnamasahanam / prazna0 125 / macchariyA mAtsarya - parozatirvamanasyam / ava0 838 / macchA-matsyA:- mInAH / utta0 766 mcchaadiyNmcchiddolaa| ni0 cU0 pra0 122 a / macchiya - mAkSikaM - madhuvizeSaH / Ava0 854 / matsyAH paNyaM yasya sa mAsikaH / prazna0 37 / caturindriyajIvabhedaH / utta0 696 / macchiyamalla - mAsyi kamalla:-sopArakapalane malla vizeSaH / Ava0 664 / macchiyA - caturindriyajantuvizeSaH / jIva 32 / caturindriyabhedaH / utta0 696 / ( 818 ) Page #72 -------------------------------------------------------------------------- ________________ macchuvvattaM ] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [majjhimaM saMtharaNaM macchuThavatta-matsyodvRttaM-eka vanditvA matsyavad drutaM dvitIyaM | majjArayAI-haritavizeSaH / prazA0 33 / vanaspativi. sAdhu dvitIyapArzvana recakAvartena parAvartate tat / kRti- zeSaH / bhaga0 802 / karmaNi aSTamadoSaH / Ava0 544 / matsyovRttam / majjArI-mArjArI / Ava. 102 / Ava0 180 / majjAvakA-hAveMti je te majjAvakA / ni0 cU0 pra0 machakhalaM / ni0 cU0 dvi 22 a / machikka-macchaggAhapA / ni0 cU0 dvi0 43 thaa| majjiyAkUraM / bR0 tR. 185 A / majja-meyaH / Ava. 19 / mA-gaDadhAtakIbhavama || majjhaMkAra / jJAtA0 31 / upA0 49 / majja-pAnavizeSaH / Ava0528 / madya- majjhatio-madhyAntikaH / jaM0 pra0 459 / surAdi / ThANA0 361 / madyaM-kASThapiSTaniSpannam / majjhatiga-madhyaH / piNDa0 74 / utta0 619 / jJAtA0 209 / majjhamajheNa-madhyamadhyena madhyenetyarthaH / rAja. 20 / majjaitta-madIyaH / utta0 52 / madhyaMmadhyena-madhyabhAgena / jaM0 pra0 143 / mallama-mAdyam-sIdhvAdirUpam / daza. 188 / majha-madhya:-madhyabhAgaH / jIvA0 270 / madhyaH-brahmamajjaNaM saparigrahastrINAM vasantAdo parvaNi anyatra vA yA dattasya caturthaH prAsAdaH / utta0 305 / madhya-dehino. jalakrIDA, yadvA sAmAnyato masadAhopazamanArtha snAnaM anta:karaNam / prajJA0 133 / madhya:-madhyamArgaH / tat majjanam / bR. dvi0 32 / jIvA0 102 / ryhrnnpttttgo| ni0 cU0 tR0 48 / majaNagharagA-yatrAgatya svecchayA majanaM kurvanti majjana. majjhagayAvahI-madhyagatAvadhiH / prajJA0 537 / gRhakANi / jIvA0 200 / majjhajIhA-madhyajIhvA-jIhvAmadhyabhAgaH / anu0 126 / majaNapAtI-majjanaghAtrI snApikA-dhAtrIvizeSaH / mAtA0 majjhattha-madhyasthaH-AsaMsAramasumatAM madhye antarbhavatIti 37 / dhAtIvisesA / ni0 cU0 dvi0 63 aa| lobhaH / sUtra0 52 / madhyasthaH-rAgadveSayormadhye tiSThati majjaNavihI-majjanavidhiH / Ava0 123 / yaH so madhyasthaH, jIvitamaraNayonirAkAGkSatayA mdhysthH| majjaNIyaM-hAto jaM pariheti devagharapavesaM vA kareMto AcA. 260 / madhyastha:-rAgadveSenAkalitaH / prabha. taM majjaNAyaM / ni0 cU0 dvi0 162 a| 133 / rAgadveSayormadhye tiSThatIti madhyasthaH / jIvA0 majjati / Ava0 357 / 586 / mdhysth:-raagdvessvjitH| Ava0 330 / majjanonmajane / AcA. 380 / mAdhyasthya-anAsevanayA rAgadveSamadhyavattisvam / Ava. majjapasaMgI / jJAtA. 76 / 474 / mAdhyasthyaM-samatAm / jJAtA0 213 / majjapANayaM / jJAtA. 122 / majbhadesabhAga-madhyadezabhAgaH / Ava0 443 / majjamaMsAso-madyamAMsAzI / Ava. 520 / | majhapaesA-te jIvapradezA: ca sarvAsyAmavagAhanAyAM madhyamajjamANI-majjantI-snAnto / jJAtA0 33 / bhAga evaM bhavantIti madhyapradezAH / bhaga0 87 / majjAMga-madyAGga-SoDaza bhAgAH drAkSAH, caravAro bhAgA: majjhamiyA-madhyamikA-megharatharAjadhAnI / vipA0 65 ghAtakIpuSpaviSayAH, ADhaka ikSurasaviSayaH ityAtmakaM majhayAra-madhyakAra:-madhye karaNam / ja0 pra0 453 / madirAkAraNam / madyAGga-madyakAraNam / utta0 143 / madhyakAra:-madhya bhAgaH / bR0 dvi0 148 mA / madhyakAra:majjAiya-pItamadyaH / vipA0 81 / madhyabhAgaH / bR0 pra0 108 A / majjAra-mArjAro-vAyuvizeSaH, vizalikAbhidhAnavanaspati- majhima saMtharaNaM-madhyama saMstaraNa-madhyAhnAdArabhya bhikSAvizeSaH / bhaga0 691 / rthamavatIrNAnAM paryAptaM hiMDittA vasatAvagatAnA muktAnAM majjAramaDe--mArjAramRta:-mRtamArjAradehaH / jIvA0 106 / ' saMjJAtaH saMjJAbhUmIta AgatAnAM yA divasasya caturthIpauruSI (819) Page #73 -------------------------------------------------------------------------- ________________ majhima ] AcAyazrIAnandasAgarasUrisaGkalitaH [ maDaM avagAhavo etat / vya. dvi0 163 / zuddhA / jaM0 pra0 115 / mRSTaH-talodakAdinA yeSA majjhima-tataH paraM yAvatsaptatirekena varSeNona taavnmdhymH| kezA: zarIraM vA mRSTam / anu0 26 / mRSTam / jIvA0 vya0 pra0 245 a / madhyama-na zobhanaM nApyazobhanam / 161 / mRSTaM -masRNam / jIvA0 273 / mRSTaM-sukuogha0 212 / saptasvare caturtha:-madhye kAyassa bhAvo mArazANayA pASANapratimeva / prajJA0 87 / mRSTaM-masRNI. madhyamaH / ThANA 363 / phUlavizeSaH / jJAtA. 197 / kRtam / sUrya0 263 / mRSTaH sudhAdikharapiNDena / AcA0 madhyama:-madhye kAyasya bhavaH svaravizeSaH / anu0 127 / 361 / mRSTaH-zlakSaNaH zuddho vA varNaH / sUtra. 147 / madhyamA-grAmavizeSaH / bhAva. 226 / mRSTaH sukArazAnayA / aupa0 10 / mRSTaH sukumArazAnayA majhimakuMbha-madhyamakumbhaH-Ar3hakAzIti nisspnnH| anu0 pASANapratimeva / jovA0 229 / mRSTaH-tuppoTThAdi / ogha0 55 / mAjhamagAma-saptasvareSu dvitIyo grAmaH / ThANA0 363 / | maTThakANejaNahi-mRSTAbhyAM-acitavadbhayA karNAbharaNavi. majhimaruagavatthavAo-madhyarucakavAstavyA-madhyabhAga- zeSa bhyAm / upA0 3 / vattirucakavAsinyaH / ja0 pra0 391 / maTTagaMDa-mRSTagaNDaM-ullikhitakapolam / aupa0 50 / mRSTamajjhimA-madhyamA / Ava0 855 / gaNDaM-ullikhitakapolam / bhaga0 132 / majhille mANakhe saMjUha-gaGgAdiprarUpaNataH prAguktasvarUpe | maTTagaMDatala-mRSTagaNDatalaM-ghRSTagaNDam / upA0 26 / sarasi saraHpramANAyuSkayukte ityarthaH 'saMjUhe'tti nikAya- | maTThamagarA-makaravizeSaH / jIvA0 36 / prajJA0 44 vizeSe devaH / bhaga0 674 / maTTaromA- |ni0 cU0 dvi0 61 a / majjhelogassa-lokasya madhyaM asya sakalalokamadhyavatti- maTTA-maSTA-zuddhA / prazna0 84 / mRSTA-sukumArazANayA svAt merunAma / ja0 pra0 375 / pASANapratimAvat / jaM0 pra0 20 / mRSTA-masRNA / majjhovatthie-mAdhyasthyaM-samatAmabhyugato vratagRhNata iti | jJAtA0 12 / bhAvaH / jJAtA0 213 / maDaMbaM-arddhatRtIyagavyUtamaryAdAyAmavidyamAna grAmAdikamiti majhagaDA-prathamato gAyA madhye karISaH prakSipyate tasyAzca | bhAvaH, pArzvato'rddhatRtIyayojanAntardAmAdikaM na prApyate gartAyAH pArzvadhvaparA gartAH khanyante tAsu ca gartAsu tindu. tanu maDambam / bR0 pra0 181 a / addhatRtIyagamyUtAnta. kAdIni phalAni prakSipya madhyamAyAM karISagAyAmagni- mirahita maDambam / Ava0 285 / sarvato'rddhayojardIyate sA / bR0 pra0 142 A / nAta pareNa sthitaM grAmaM maDambam / ThANA. 294 / majhirA- / ni0 cU0 dvi0 41 a / maDambaM-sarvato'nAsanasaMnivezAntaram / prabha0 52 / majiSTrA-rAgavizeSaH / jaM0 pra0 108 / dUrasthitasannivezAntaram / prabha0 69 / dUrasthavasimAnta. maJjula-komala: / sama0 157 / ram / prazna062 / maDambaM-dUravattisannivezAntaram / maTTi-mRttikA, pRthvIkAyaH / Ava0 573 / / jJAtA0 140 / adAijja joyaNamajhaMtare jassa goulAmaTTia-mRdgataH, kardamayuktaH / daza0 170 / dINi Natthi taM maDaMbaM / ni0 cU0 pra0 226 a / maTTiA-mAttikA / Ava0 356 / maDambaM-avidyamAnAsannanivezAntaram / aupa0 74 / maTTiovalitta-mRttikopalipta-mRttikAjaMtu gomayatvAdinA maDambaM-atRtIyaganyUtAntAmarahitam / jIvA0 40 / upaliptaM sat / prazna0 155 / arddhatRtIyagavyUtAntAmarahitAni grAmapaJcazatyupajIvyAni maTTiyA |maacaa0 379 / vaa| ja0 pra0 121 / maDamba-sarvato dUravattisani. maTTha-mRSTAnova-mRSTAni sukumArazANayA pASANapratimeva | vezAntaram / bhaga0 36 / arddhatRtIyagavyUtAntImAntarazodhitAni vA pramArjanikayeva / sama0 138 / mRSTA- rahitaM maDambam / prajJA0 48 / yasya sarvAdivarddhatRtI (820) Page #74 -------------------------------------------------------------------------- ________________ hiM] alpaparicita saiddhAntikazabdakoSaH bhAga 4 [ maNasaM kile se yayojanAntargrAmA nAsti / utta0 605 / ThANA0 86 / maNagutta-manoguptaH - akuzalamanoyoga rodhaka: / ja0 pra0 sarvato dUtisannivezAntaram / anu0 142 / maDambaH / sUtra0 309 / 148 / maDagagihaM- mecchANaM gharavyaMtare matayaM chodu vijjhati na Dajjhati taM maDagagihaM / ni0 pU0 pra0 162 a / maDapharo - gamanotsAhaH / vya0 dvi0 20 a / maDama - tatkuSNasthAnam / prajJA0 412 / maDabhaH- kubjaH / vya0 pra0 231 A / kubja: kuSTavyAdhyupahataH / vya0 pra0 255 a / maDamba - arddha tRtIyagayyutAntargrAmarahitam / jIvA0 276 / utta0 107 / maNagutI - kalusa ki liTTamappa saMtasAvajjamaNakiriyasaM kappaNagovaNaM maNaguttI / ni0 0 pra0 17 a / maNajoga-manodravyasamUhastena sahakArikAraNabhUtena vastu citanAya yo'sau jIvasya vyApAraH sa manoyogo bhavyate, manasA sahakArikAraNabhUtena jIvasya yogo manoyoga iti turapatteH / vize0 212 / makkA-manoduSkRtA pradveSanimittAm / Ava0 548 / maNapajjava - mana:paryayaH - manasi manaso vA paryayaH sarvatastatparicchedaH / prajJA0 527 / manaH paryavaM 'pajjavaNaMti' 'avagatyAdiSu' iti vacanAdavana gamanaM vedanamityavaH, pari:- sarvatobhAve, paryaMdhanaM samantAt paricchedanaM paryavaH, kvA'yam ? ityAha- 'maNampi' baNaso vatti' manasi-manodravyasamudAye grAhye, manaso vA grAhyasya saMbandhi paryavo manaH paryavaH / vize0 55 / manasi manaso vA paryayaH mana:paryayaH / manAMsi paryeti-sarvAmanA paricchinatti mana:paryAya 'karmaNo'Na' manaHparyAya, manasaH paryAyAH manaHparyAyAH / prajJA0 527 / maDayapUyaNA - mRtaka pUjanA | Ava0 129 / maDaha - sthUlatvAtpadIrghatvam / upA0 22 / mahakuTu - maDabhakoSTha, saMsthonavizeSaH / Ava0 337 / maDAI - mRtAdI - prAsuka bhojI - eSaNIyAdI ca / bhaga0 111 / maDAsayaM - maDayaM jattha muccati taM maDAsayaM / ni0 cU0 pra0 162 a / maDe - maraNaM - AyuH pudgalAnAM kSayaH / bhaga0 16 / mahu - balAtkAra: / Ava0 95 / bala: / Ava0 175, 224 | maDuH - bAlaH / utta0 101 / maDukA - bhUSaNavidhivizeSaH / jIvA0 268 / maNa - mana:-manaskAra:- rUpAdijJAnalakSaNAnAmupAdAnakAraNabhUtaH / prazna0 31 / mana:- antaHkaraNam / Ava0 585 / mana:- cittaM saGkalpo vA / utta0 227 / manaH smRtyAdizeSamatibhedarUpam / bhaga0 60 / manaM - cittam / ThANA0 247 / manaH - cittam / ThANA0 466 / maNaAINaM niroho-mana AdInAM nirodhaH- manovAkkAyAnAmakuzalAnAmakaraNaM, kuzalAnAmaniroSazca zraya etena maNapajjavanANa- manaH paryAyeSu jJAnam, tatsaMbandhi vA jJAnaM mana: paryAyajJAnam / Ava0 168 / jJAtA0 152 / maNappaosa- manaHpradveSaH- cittAnuzayalakSaNaH / utta0 368 maNadhvanbha- anAtmavazagrahagRhItaH / ni0 cU0 pra0 117 a / manahAsa - manaH praharSakArI / anu0 136 / maNabhakkhI - manasA bhakSayatItyevaMzIlo manobhakSI / prajJA0 510 / maNayoga- audArikavai kriyAhA yakazarIravyApArAhutamanodravya sAcivyAjjIvavyApAraH manoyogaH / Ava 0 606 / maNavayaNakAya gutte| AcA0 424 / maNavaliya-manovalikaH- nizcalamanaH / prazna0 105 / maNavipariyAsiyA-manasA'dhyupapAto manoviparyAsaH tasmin bhavA manoparyAsikI / Ava0 575 / maNasaMkappA-manasaMkalpA:- manaskAH / jaM0 pra0 232 / / ThANA 465 (?) gAraguNAH / Ava 0 660 / maNaicchiya cittatya-manasaH - cittasya, ipsita - iSTazcitraH aneka prakAro'rtha:-svargApavargAdistejolezyAdirvA yasyAM tat manaIcchita cittArthaH / utta0 601 / maga sijjaMbhavato / ni0 cU0 dvi0 28 a / manAkISat / daza0 11 / maNagapiara - manakavitA - manakAkhyA patyajanakaH / daza010 | maNasaMkile se - ( 821 ) Page #75 -------------------------------------------------------------------------- ________________ 1 maNasaM ] maNasaMkhevo - manaH saMkSobha :- cittacalanam brahmaNo dazamaM nAma / prazna0 66 / maNasamAhAraNA - manasaH samiti - samyag AGiti - maryAdAgamAbhihitabhAvAbhivyAptyA'vadhAraNA-vyavasthApanaM AcArya zrI AnandasAgarasUri saGkalitaH - manaH samAdhAraNA / utta0 562 / 414 / maNasamie-manaHsamitaH - kuzala manoyogapravartakaH / ja0 pra0 maNikAJcanakUTa - nIlavarSadharaparvate'STamakUTaH / 148. maNasamanAharaNayA-manasaH samiti samyak anviti svA vasthAnurUpeNa AGiti maryAdayA AgamAbhihitabhAvAbhi vyAptyA vA haraNaM saGkSepaNaM manaH samamvAharaNaM tadeva manaHsamanvAharaNatA / bhaga0 727 / masApa uTTa - manasA praduSTaM vandyo honaH kenacid guNena tameva ca manasi kRtvA sAsUpo vandate tat kRtakarmaNi navamo doSa: / Ava0 544 / maNasAvega-maNasAcetasA vA zabdo vikalpArtho avadhAra [ maNilakkhaNa NIni tAnyevAGgAni avayavA yeSAM te maNyaGgAH- bhUSaNa sampAdakAH / jaM0 pra0 105 / maNyaGgAH- AbharaNadAyinaH / sama0 18 / maNikamma-vicitramaNiniSpAditasvastikAdiH / AcA* maNAga - manAk / Ava0 356, 384 / maNAma- manomamiti manasAmanyaM manAmam / Ava 0 726 / mana Apa:- sadaiva bhojyatayA jaMtUnAM manAMsi ApnotIti / jIvA0 46 / maNi-maNiH- marakatAdiH / utta0 265 / maNi:- indranIlAdi: / utta0 316 | maNiH - candrakAntAdiH / jIvA0 164 / maNiH - candrakAntAdikaH / Ava0 184 / maNi:- pAriNAmikyA mudAharaNam / naMdI0 167 | candrakAntAdi, sthUlasamudbhavaH / Ava0 230 / maNi: candrakAntAdiH / bhaga0 163 / sthalajAtA maNayaH / jaM0 pra0 124 / maNigaMgA- maNimayAni AbharaNAnyAdheye AdhAropacArAnma NAryo vA / ThANA0 43 / maNasilAi - maNazilAkA / prajJA0 364 | maNasilAga - manaHzilAkaH- caturthI velandharanAgarAjaH bhujaga. maNipeDhiyaM rAjaH, bhujagendraH / jIvA0 311 / marNA silAsamuggaya - manaHzilAsamudgakaH / jIvA0 224 / maNasoegattIkaraNa | jJAtA0 46 / maNahara - manAMsi zrotRRNAM harati AtmavazaM nayatIti mano haraH / ja0 pra0 24 / 72 maNikAra- muktimAkAze prakSepakaH / naMdI0 165 / maNijAla - maNisamUhaH bhUSaNavidhivizeSaH / jIvA 0 268 // maNiNAga-maNinAgaH - nAgavizeSaH / Ava0 318 | maNinAga:- nAgavizeSaH / utta0 167 / maNita - maNitaM - ratakUjitam / jJAtA0 168 / maNidatta - meghavarNodyAne yakSAyatanam / nisya0 40 / maNinAga - rAjagRhe nadavizeSe nAgavizeSaH / ThANA0 413 / maNinAganAmno nAgasya caityam / vize0 9270 maNipIThikA - maNimayA pIThikA | jIvA0 223 / maNipura - nAgadattagAthApatInagaram / vipA0 95 / ThANA0 / jJAtA0 126 / maNipeDhiyA pIThikAvizeSaH / ThANA0 230 / maNidhvabha- maNiprabhaH - ajJAtodAharaNe dhAriNyAH sAdhyA jAtaH putraH, ajitasenasya putratvena prasiddhaH | Ava0 666 / maNipabhobhAsa - maNiprabhayAcitaH / ma0 / maNimekhalA - ratnakAcI / jJAtA0 27 / maNiyaMgA - bhUSaNadAyaka vRkSavizeSaH, aSTama kalpavRkSaH | ThANA 517 maGgAH- maNInAM - AbharaNabhUtAnAmaGgabhUtAH -kArabhUtA maNayo vA aGgAni - avayavA yeSAM te maNyaGgAHbhUSaNasampAdaka: / ThANA0 366 / maNiyae-maNiyuktam / Ava0 560 / maNiyAe-maNikAraH - paralokaphalaviSaye zreSThI / Ava0 863 / maNirayaNa - cakravataiH SaSThamekendriyaM ratnam / ThANA0 398 / maNiratnam / ja0 pra0 225 / maNirayaNaka ujjoya - maNiratnakRtodyotaH / Ava0 559 / maNilakkhaNa- kalAvizeSaH / jJAtA0 38 3 ( 822 ) Page #76 -------------------------------------------------------------------------- ________________ maNivaMzaya ] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [maNorama maNivaMzaya-maNiH-maNimayo vaMzo yasya tat maNivaMzakam / / manuSyaH / jIvA0 33 / manorapatyaM manuSyaH / utta0 jIvA0 360 / 644 / styAnagRddhiH-styAnaddhiH (?) / utta0 342 / maNivaiyA-jambUbharate nagarI / niraya0 36 / maNussakhetta- manuSyakSetraH-manuSyotpattyAdi viziSTAkAzamaNivaI-mANibhadragApApativAstavyaM nagaram / niraya0 / khaNDaH paJcacattvAriMzadyojanalakSaNapramANaH / ThANA0 99 / maNussadevaduggaI-manuSyadevadurgatI-mlecchakilviSikatvAdimaNivayA-maNipadanagarI, mitra rAjadhAnI / vipA0 65 / lakSaNaH / utta0 576 / maNisilAgA-maNizalAkA-ekorudvIpe drumagaNavizeSaH / maNussamaDa-manuSyamRtaH-mRtamanuSyadehaH / jIvA0 106 / jIvA0 146 / maNizilAkA / ja0 pra0 100 / maNussaruhira-manuSyarudhiram / prajJA0 361 / maNizalAkA-maNizalAkaiva surA / jIvA0 351 / maNussaseNiyAparikkamme |sm0 128 / maNI-maNi:-candrakAntAdi / prazna0 38 / maNiH-candra- maNogae-manogataM-manasi gatam / bhaga0 116 / manokAntAdiH / sUrya0 263 / maNi:-candrakAntAdi / prajJA0 / gataH / vipA0 38 / manogataM-manasi gto-vyvsthitH| 97 / sUryamaNI / ni0 cU0 pra0 254 A / maNi:- jIvA0 242 / manogataM-manasyeva yo gato na bahirva. candrakAntAdiH udyotakRt / Ava0 467 / canena prakAzitaH / ja0 pra0 203 / maNIo- ni0 cU0 0 185 A / maNogata-manogata:-abahiHprakAzitaH / jJAtA0 16 / maNu-manuzabdo-manuSyavAcI / prajJA0 43 / ekasAgaro- maNogama-manogamaH-devavimAnavizeSaH / aupa0 52 / pamasthitikaM vimAnam / sama0 2 / manuH-nirdezakavazAt / maNoguliA-manogulikA piitthikaa| ja0 pra0 326 / vize0 646 / manogulikA-pIThikAvizeSarUpA / ja0 pra0 81 / magua-martyaH-manujaH / ThANA0 466 / manogulikA-pIThikA / jIvA0 213 / manogulikAmaNualoa-manuSyaloka:-arddhatRtIyadvIpasamudraparimANaH / / pIThikAvizeSarUpA / jIvA0 234 / manogulikAAva0 31 / gulikApekSayA pramANato mahatItarA / jIvA0 363 / maNugghAya-AcArAGgasya saptaviMzatitamamadhyayanam / utta0 maNoguliyA-pIThikA / ja0 pra0 58 / pIThikA / rAja0 70, 88, 92 / maNuNasaMyaogasaMvautta-manojJasaMprayogasaMprayuktaH / aupa0 maNojja-gulmavizeSaH / prajJA0 32 / maNojjagummA-mano'vadyagulmAH / ja0 pra0 98 / maNaNNa- manasaH iSTaM manojam / Ava0 726 / manojJaH- maNodavva-manasaH sambandhi yogyaM thA prapya manodravyaM mano'nukUla: / ja0 pra0 24 / | manodravya paricchedako'vadhiH / Ava036 / maNuNNA-manojJatA-sAmAnyena kamanIyatA, athavA yathA- maNomANasiya-manasi jAtaM mAnasikaM manasyeva yad bhiprAya manukUlatA ! daza0 211 / vattaMte mAnasika-dukhaM vacanenAprakAzitvAnmanomAnasika maNanna-manojJam / sUrya0 263 / manojJaH-vipAke'pi | rahasyIkaroSi gopayasItyarthaH / jJAtA0 28 / sukhajana katayA manaHpralhAdahetuH / jIvA0 49 / maNorama- manoramaH-yAnavimANakArI devavizeSaH / ja. maNumaiyA-manumatikA-sarvaviraktatAviSaye devalAsutarAjasya pra0 405 / manAMsi devAnAmapi atisurUpatayA ramaya. dAsI / Ava0 714 / toti manoramaH, merunAma / sUrya0 78 / manorama:maNuyalaMbha-manuSyalAbhaH / Ava0 345 / rucakadvIpe'parArdhAdhipatirdevaH / jIvA0 368 / manorama:maNuyA-manurjAtA mnujaa-mnussyaaH| ThANA0 22 / / mithilayAM caityavizeSaH / utta0 309 / brahmalokakalpe maNussa-manorapattyaM-manuSyaH / prajJA0 43 / mano rapatyaM vimAnavizeSaH / niraya 40 / zobikAvizeSaNam / (823) Page #77 -------------------------------------------------------------------------- ________________ maNoramA ] AcAryazrI AnandasAgarasUrisaGkalitaH jJAtA0 151 / devavimAnavizeSaH / sama 0 17 / maNihiti-maMsyati | Ava0 515 | manoramaM vIrapuranagara udyAnam / vipA0 65 / manoramA- manAMsi devAnAmapi, ati surUpatayA ramayatIti manoramaH, merunAma / ja0 pra0 375 / zakrAgramahiSINAM caturthA rAjadhAnI / ThANA 0 231 / mallijinasya zibikA nAma / sama0 151 / manoramA dakSiNapUrva ratikaraparyaMta syottarasyAM zakradevendrasyAjjukAyA agramahiSyA rAjadhAnI / jIvA0 365 / maNoramAiM ramyatayA manoramANi / sama0 16 / maNoraha - manorathaH nAlandAyAH samIpe udyAna vizeSaH / sUtra0 407 / tRtIyadivasanAma / ja0 pra0 460 / manorathaH brahmaNavizeSaH / Ava 0 348 / maNovibbhamo-manovibhramaH - cittabhrAntiH / brahmacaryamanupAyAmi navetyevaM rUpaM zRGgAraprabhavaM manaso'sthiratvam / pra0 538 ( ? ) / magobaliya- manoba lika:-mAnasAvaSTambhavAn / aupa0 28 / maNosilA manaHsilA / AcA0 342 / manaHzilA / utta0 686 | manaHzilA- pRthvIbhedaH / AcA0 29 / jIvA0 140 / manaHzilA bAdara pRthvIkA yabhedaH / prajJA0 27 / caturtho velaMdharanAgarAjaH / ThANA0 226 / maNohara - manohara:- tRtIyadivasanAma | sUrya0 147 | manoharaM AkSepakaraH / sama0 16 / maNoharA - munisuvratasvAminaH zibikA / sama0 151 / maNDaka- dravyavizeSaH / ogha0 168 / maNDakAdi-vallacaNakAdi / bR0 pra0 257 a / maNDapa - drakSAmaNDapakaH / jIvA0 188 / | maNDala - dezaH / utta0 377 / zvA / daza0 167 / jyotiSkamArgaH / sama0 56 / tathAviSacAyabhUmiH / sama0 75 | viSaya | prazna0 46 / dezaH / ThANA0 343 | iGgitaM kSetram / ThANA0 396 / caturthaM yodha. sthAnam / AcA0 86 / yoSasthAnam / ThANA0 3 / patra pratibimba saMbhUtiH / ja0 pra0 57 / baladevavAsudevadvayadvayalakSaNA samudAyAH / sama0 156 / maNNA - zakunikA / ni0 0 0 44 A / maNNAmi manye--avabudhye | bhaga0 142 / [ mattagayA maNNu-zroto nirodhaH / u0 mA0 gA0 319 | maNNuitto-mamyuyitaH / utta0 193 / madhyaGgaka-dUmagaNavizeSaH / jIvA0 268 / maNho-masRNa: / aupa0 10 / mataMgaya-matAGgakA :- madyakAraNabhUtAH / sama0 18 / mata - samAna evAgame AcAryANAmabhiprAyaH / bhaga0 62 | mataH / Ava0 303 / mataGgao - matAGgakaH- madya vidhinopapeto drumavizeSaH 1 jIvA0 265 / matAnujJA-nigrahasthAnam / sUtra0 386 / mati - matiH- samyagohApoharUpA / jIvA0 123 / matiHsaMvedanam / naMdI0 108 / svasamutthA matiH / ni0 cU0 tR0 81 A / matiH- apAyadhAraNam / anu0 36 | apAyo nizvayaH ityarthaH / sama0 115 / matiH-abagrahAdikA | prazna0 107 / matijJAna- utpannArtha grAhakaM sAmpratakAlaviSayam / prajJA0 530 / matibhaMgadosa - matibhaGgaH - vismRtyAdilakSaNo doSaH matibhaGgadoSaH, dvitIyo doSaH / ThANA0 462 / mativibhramaH - cikitsA, yuktAgamopapanne'pyarthe phalaM pratisaMmoha: / Ava0 815 / matisampat- apagrahehApAyadhAraNarUpA caturghA sampat / utta0 36 / matI - matiH- AcArasampadaH / vya0 dvi0 361 ma / matiHabhinibonibodhikam / ThANA0 363 / matkuNa - daMzamazakabhedaH / sama0 41 / tendriyajIva vizeSaH / prajJA0 23 / matkoTaka - daMzamazakabhedaH / sama0 41 / mattaMga-matAGgaH - vRkSavizeSaH / Ava0 110 / mattaMgatA - mattaM - madastasyAGgaM - kAraNaM madirA taddadAtIti mattagadA | ThANA0 517 / mattaMgayA matAGgakAH mattaM madastasya kAraNatvAnmadyamiha mattazabdenocyate, tasyAGgabhUtAH - kAraNabhUtAstadeva vA'GgaM rarat yeSAM te'GgakAH sukhapeyamadyadAyinaH / ThANA0 ( 824 ) Page #78 -------------------------------------------------------------------------- ________________ macaMgA ] alpaparicitasaiddhAntikazamakoSA, pA0 4 - 39 / 372 / mAtrA-parimANam / utta0 84 / mataMgA-mattaM-mavastasyAGga-kAraNaM madirA yeSu te mattAggAho-mAtragrAhiNI / vR0 pra0.58 vA / mattAgAnAma dramagaNAH / ja0 pra. . maciyAvaI-mRttikAvatI-zArNa janapadAryakSetram, rAja. matta-mattaH pItamayatayA / mAtA0 81 / madavanta / dhAnI / prajJA0 55 / zAtA0 221 / madaH / ThANA0 517 / mttH-mdH| | matsenao-mattaH / bAva0 203 / .. ja. pra. 69 / mAtrA-mAtrayA yukta upadhiH / bhaga mattha-mastakaM-uparitanabhAgaH / ja0 pra0 221 / 94 / daptaH / utta0 246 / madirAdinA mattaH / AcA0 matthaeNa vaMdAmi-mastakena vadAmi / Ava 793 / 152 / mAtraM-kAsyabhAjanam / bhaga0 238 / mAtra matthakar3a-mastakakRtam / bhaga0 436 / bhAjanavizeSaH / bhaya0 366 / madakalitaH / jIvA. matthaya-mastakaM-puTam / bhaga0 462 / mastakam / Ava. 122 / mAtraka:-kuNDalikAdiH / ogha0 167 / mAtramAtrAyuktaM kAMsyAdibhAjanaM bhojanopakaramityarthaH / ThANA. matthayadhoyA-dhautamastakA apanotadAsasvA / jJAtA0 37 / 120 / mattaH-madakalitaH / jIvA0 122 / mAtraka: matthayasUla-mastakazUlam / bhaga0 197 / sthAlyAdiH / ogha0 170 / .mAyaNaM / daza0 cU0 66 matyuliMga-mastuliGga-zeSa bhedaH phipphisAdi, kapAlamadhyathA / mAtra-kuNDalikAdi / ogha0 168 / bAcA. vatibhejjakamityeke / ThagaNA0 170 / bhekam / taM / 342 / mAtraM-bhAjanaM zItodakaM vA / mAcA0 346 / matthulaMga-mastakabhejjakam, bhedaH phipphisAdimastuluGgam / mAtrA-paricchadaH / ThANA0 120 / mAtrA-pramANam / bhaga0 88 / mastuliGga-kapAlajjakam / prabha0 8 / ja0 pra0 285 / mAtrA-paricchadaH / bhaga0 621 / matyajJAna-avinaSTArthanAhakaM sAmpratakAlaviSayam / prajJA. mattao-mAtrakaH / Ava. 412 / / 530 / mattaga-mAtraka-samAdhiH / vAva 268 / matsya-udakAzritajIvavizeSaH / AcA0 46 / pance.. mattagatiga-zleSmaprabhavaNoccAramAtrakatrikam / 60 dvindriyajIvaH / prazA0 23 / 253 a / matsyakANDakaM- / jIvA0 189 / mattajalA-nadIvizeSaH / ThANA0 80 / mattabalA ndo| matsyaNDI-khaNDazarkarA / jIvA0 268 / jaM0 pra0 352 / matsyabandhaputra-zArikadattaH / ThANA0 508 / mattabhaDio-mRtabhAryaH / utta0 85 / matsyANDaka-nATyavizeSaH / jaM.pra. 414 / mattaya-mAtrakam / Ava0 513 / mAtrakam / utta0 matsyANDakapravibhakti-makarANDakapravibhakti-jArapravima97 / bhAyaNaM / ni0 cU0 pra0 38 a / ktimArapravibhaktyabhinayAtmako matsyANDakamakarANDakabAramattayatigaM-khelakAiyasaNNA / ni0 cU0 pra. 181 / / mArapravibhaktinAmA caturdazanATyavidhiH / jIvA0 246 / mattabaDDagA- ni0 cU0 tR0 47 a / mathita-takram / vize0 605 / mattA-kaNNassa aho mahaMtA galasaraNI / ni0 cU0 pra. mathitakArikA-takArikA / vize0 605 / 216 mA maatraa-alptaa| vAcA. 123 / mAtrA- mathiyaM-mathitaM-dadhIva biloDitam / prazna0 134 / zabdalakSaNavAcI / ni0 cU0 dvi0 62 aa| matvA- mathurA-RddhirasasAtagoravadRSTAnte purIvizeSaH / Ava. jJAtvA / AcA. 62 / thove pariNAme ya / daza00 579 / nirjalabhabhAgabhAvi sthalapattanam / utta0676 / 60 a / madirAmadabhAvitAH / vR0 dvi. 138 thaa| skaMdilAcAryapramukhazramaNasaGghakRtavAcanAsthAnam / naMdI0 mAtrA-AkArabhAvAtiriktaparimANAntarapratipattivyadA- / 51 / jauNanIvanagarI / ni0 cU0 dvi0 41 m| sAthai, pratibimbAtiriktapariNAmAntaravyudAsArthaH / prajJA kSapakAtApanasthAnam / vya0 vi0 115 / bhaNDIra( alpa. 104) ( 825 ) Page #79 -------------------------------------------------------------------------- ________________ bapurAnagaro] AcAryazrIAnandasAgarasUrisaGkalita: [ madhyama yakSayAtrAsthAnam / ni0 cU0 dvi0 78 a / vR0 tR0 | preritA na samyaganuSThAnaM prati pravartante kinsvalasA eva / 160 aa| avyaktabAlamuktvA niSkrAntavaNikavAstavyA | utta0 549 / nagarI / vya0 pra0 196 a / nagarIvizeSaH / bya0 | madue-maTuka:-zramaNopAsakaH / bhaga0 750 / pra. 146 a / sUtra0 343 / dakSiNA uttarA ca purI- | madyaM-majjAnam / vya0 vi0 416 / / dvayavizeSaH / Ava0 356 / mandazraddhAviSaye nagarI, | madyavyasanaM-madyapAna kena mUnim / bR0 157 a / yatra maGgurAcAryAH / Ava0 536 / yatra sAdhubhaginI. | madhu-madyavizeSaH / jIvA0 353 / khaNDa, zarkarA vaa| dAsIbhUtA / bR0 tR. 242 maa| jIvA0 268 / mthuraangrii-aaryrkssitsuurivihaarbhuumiH| vize0 1003 / madhuka-mahAvRkSam / jIvA0 136 / nAstikavAdaprarUpakavAdyutpattIsthAnam / vize0 1004 / madhukaravRtti-bhramaravRttiH / utta0 117 / mathurApurI-nagarIvizeSaH / bR0 pra0 276 aa| avidhi madhukaravRttyA bhramata ihameva / utta0 667 / prazaMsAyAM dRSTAnte nagarI / vize0 413 / madhuguTikA-kSaudravaTikA / ThANA0 206 / mathurAvANio-mathurAvaNik, rahasyAbhyAkhyAne vaNig- | madhubindUdAharaNam- . / daza0 166 / vizeSaH / Ava. 821 / madhura-sukhAvahaH / ni0 cU0 pra0 106a| ni0 cU0 mada-madaH-surApAnAdijanitavikriyArUpaH / vize0 136 / pra0 278 a / paJcamarasaH / prajJA0 473 / madhurasvaraM, harSamAtram / bhaga0 572 / kokilAruvat / ThANA0 396 / tridhA zabdArthAbhimavaNA-balendrasya pnycmaa'prmhissii| bhaga0 503 / soma. dhAnataH / ThANA0 367 / zravaNamanoharam / anu0 mahArAjJo dvitIyA'gramahiSI / bhaga0 505 / 262 / tRNaphalam / anu0 172 / / madana-kAmaH / naMdo0 155 / madhurakoNDailA- |ni0 cU0 dvi0 36 a / madanakAmA mohanIyabhedavedodayAtu prAduSyanti / AcA0 madhuratRNa-tRNavizeSaH / daza0 185 / madhurarasA-vanaspativizeSaH / bhaga0 804 / madanatrayodazI-tithivizeSaH / bhaga0 476 / prabha0 SaH / bhaga0 476 / prabha0 | madhuravacanatA-madhuraM rasavat yadarthato viziSTArthavattayA'rthA140 / vagADhattvena zabdatazcAparuSatvasosvaryagAmbhIryAdiguNopetatvena madanaphala-vamanakArakaM phalam / AcA0 313 / zroturAlhAdamupajanayati tadevaMvidhaM vacanaM yasya sa tathA madanazalAkA-zArikA, kokilA vA / jIvA0 188 / / tadbhAvo madhuravacanatA / utta0 39 / . madamUDho- / ni0 cU0 dvi0 43 a || madhurAkoMDaillA-bhAvasuNNA, parapitiNimittaM bAhirakimadugga-madgavo-jalavAyasa: bhaga0 306 / riyAsu suThu ujjuttA / ni0 cU0 tR0 83 a / madda-haThaH / bR0 pra0 30 bA / madhulA-pAdagaNDam / bR0 dvi0 224 A / mahaNA pardanA-grAmavizeSaH / Ava0 210 / madhusittha-madhuyutaM sitthaM / naMdI0 155 / maddaba-mAdava-anucchritatA / daza0 234 / mArdavaM-ahaGka. madhusitthu-madanam / ThANA0 272 / ti vyaH / bhaga0 81 / mRdavaH-alasatayA kAryAkaraNam / madhUka-vRkSavizeSaH, puSpavizeSaH / sUrya0 173 / utta0 546 / mArdavaM-mAnanigrahaH / jJAtA0 7 / madhUra-kalam / jJAtA0 25 / maddavatta-mArdavatvaM-bhAvanamratA / Ava0 264 / madhyajIhvA-jIvhAyA madhyabhAgaH / ThANA0 395 / maddavaya-mArdavaH / utta0 561 / madhyadeza-gurjarAdi / anu0 139 / maddavayA-aNussitayA / daza0 cU0 124 aa| madhyapradeza-dezaH / daza0 281 / mAyA-mArdavena caranti mArdavikA, zatakRttvo'pi guru- madhyama-AdyantayozcAntaram / anu0 54 / saptatirekona (826) Page #80 -------------------------------------------------------------------------- ________________ madhyamabuddhi alpaparicitasaiddhAntikazabdakoSaH bhAga 4 ca varSeNonA tAvat / vya0 pra0 302 a / ubhayaprakRtiH- | manuSyapakSA:-yakSabhedavizeSaH / prajJA0 70 / . tIvramandarUpaH / Ava0 28 / manuSyAnupUrvI-AnupUAH tRtIyo bhedaH / prajJA0 473 / madhyamabuddhiH-yathoktaM sAmarthyamavabudhyate, dvitIyo vinayaH / manussaduga-mlecchaboSikAdInAM manuSyANAM bhayaM tan manuSyaprajJA0 425 / durgam / vR0 tR0 226 a / madhyamarucaka-rucakadvIpasyAbhyantaraH / jJAtA. 127 / / mano-vijJAnaM cittaJca / anu0 39 / madhyamA-somilavAstavyAnagarI / Ava0 229 / sAvadyasaGkalpanirodhaH kuzalasaGkalpaH kuzalA. madhyAzravatva-madhuvanmadhuravaktA / AcA* 68 / labdhi. kuzalasaGkalpanirodhazca / tattva0 6-4 / vizeSaH / ThANA0 332 / manoguliyA-manogulikA / jIvA0 230 / mana-manaH-audArikAdiza ro ravyApArAhatamanodravyasamUhasA- | manojJa-komalam / jIvA0 188 / civyAjjIvavyApAraH / ThANA0 20 / manojJAH-saMvignAH / ogha0 120 / manaHparyAptiH-yayA punarmanaHprAyogyANi dalikAnyAdAya | manoduSpraNidhAna-praNidhAna-prayogaH duSTaM praNidhAnaM duSpra. manastvena pariNamagyAlambya muJcati sA mnHpryaaptiH| NidhAnaM, manaso duSpraNidhAnaM manoduSpraNidhAnaM kRtasAmAbR0 pra0 184 aa| yikasya gRhasatketikatamyatA sukRtaduSkRtaparicintanam, manaHparyAyajJAnajina-viziSTamanaHparyAyajJAnadharaH jinaH / / sAmAyikaprathamo'ticAraH / Ava0 834 / Ava0 501 / manomakSaNa-AhAravizeSaH, ye tathAvidhazaktivazAta manasAmanaHparyAyAH-manasaH paryAyAH manaHparyAyA manobhedA-mano-| svazarIrapuSTijanakAH pudgalA: abhyavayinte, yadabhyava. dharmAH, bAhyaparatvAlocanaprakArAH / naMdI066 / . haraNAnantaraM tRptipUrvaH parama santoSa upajAyate / prajJA. manapajjava-manasi manaso vA paryavaH-manaparyavaH sarvatastaspa- 510 / ricchedaH / Ava0 8 / manoyogaH-audArikarva kriyAhArakazarIravyApArAhatamanodramanapajjavanANa-manaHparyAyaM ca tat jJAnaM manaHparyAyajJAnaM, vyasamUhasAcivyAjjIvavyApAraH / Ava0 583 / yadivA manasaH paryAyAH manaHparyAyAH, paryAyA:-dharmAH manoramA-vApInAma / jaM0 pra0 370 / kimarabheda. bAhyavastvAlocanaprakArA ityanarthAntaraM, teSu teSAM vA vizeSaH / prajJA0 70 / mahoragabhedavizeSaH / prajJA sambandhi jJAnaM manaHparyAyajJAnaM, idaM cArddhatRtIyadvIpasamu. 70 / drAntarvatisaMjJimanogatadravyAlambanam / prazA0 527 / mantra-ekatve dRSTAntaH / ThANA0 25 / puruSadevatAdhiSThitaH manapasiNavijjA-manaHprazbhavidyA:-manaHprabhitArthotaradAyi. | paThitasiddho vA mantraH / 60 pra0 203 mA / nyaH / sama0 124 / mantragRha-guhyApavarakaH / daza0 166 / / manasikaraNaM-cetasi karaNaM, anujAnitAM yasyAvagraha iti | mantraNaM-sAmarthyam / prabha0 53 / manasyevAnujJApanam / bR0 pra0 111 ba / manda-manAk / AcA0 314 / mandaH-atizuddhaH / Ava0 manasijavikAra: |baacaa0 276 / 28 / manaskAra-rUpAdijJAnalakSaNAnAmupAdAnakAraNabhUto yamA- mandara-mandase nAma parvataH / ja0 pra0 356 / urvaloke zritya paraloko'bhyupagamyate bodhaH / prazna. 31 / bhAgavattiH / prajJA0 76 / jhAtA0 128 / manAMsi-manastvena pariNamitadravyANi / anu0 2 / mandarakUDa-mandarakUTa-nandanavane dvitIyakUTanAma / jaM. manuH-nirdezakavazAt zrutaM dRSTAntaH / vize0 646, 650 / / pra. 367 / nirdeSTavazAttu manunA praNoto granthaH / vize0 648 / / mannaMti-manyamAnaH / sUtra. 424 / manuja-paJcendriyajIvavizeSaH / prajJA / mana-matiH, mananaM-mati:-kaJcivarSaparicchittAvapi sUkSma(827) Page #81 -------------------------------------------------------------------------- ________________ makkho] AcAryaSIvAnavasAgarasUrisakulitaH [mayaNA - dharmAlocanarUpA tiritiyAvada,athavA 'mantA' bhaniyanvaM yasya vAcA:skhalaMnti / Ave0 628 / manmanaM-ssalama(manitamyaM ) abhyupagamaH / ThANA0 21 / jalpitam / zAtA. 81 / rAjagRhanivAsIvaNik / mantrakkho-mahaddomanasyam / vR* di0 260 aa| vize0 864 / manmanaM-avyaktamISalalitam / niraya. mannasI-manyase-pratijAnISe / utta0 510 / 30 / manmanaM-yasya jalpataH skhalati vANI / prazna mannAmi-manyase / prajJA0247 / / 25 / manmana:-avyaktavAg / prabha0 4 / / mammaNaHmanne-manye nipAto vitakarthiH / ThANA0 247 / manyase / | arthasiddho manuSyavizeSaH / pAva0 413 / utta0 323 / manye-manyante / daza0 198 / manye- mammaNavANio-mammaNavaNig-anidena saJcayena cArthovitakkayAmi / jJAtA0 63 / pArjanakArakavaNim / daza0 107 / manyu-krodhaH / naMdI0 150 / - mammuhI-mRnmukhI-antonavamIdazA / daza0 8 / manyubhara-krodhamaraH / utta0 63 / mayaMgatIra-mRteva mRtA vivakSitabhUdeze tatkAlApravAhiNI mama-mamopari / jJAtA0 160 / mAm / sUtra. 308 / sA cAso gaGgA ca mRtaGgagA tasyAstIraM mRtagaGgAtoram / mamaccaM-mAmakInam / Ava0 565 / utta0 354 / mRtagaGgAtIram / utta0 383 / mamajamANa-mamatvamAcaran / utt042| mayaMgatIradaha-mRtagaGgAtIrahRdaH-mRtanA yatra deze gaGgAjalaM mamahutta-mamAyattaH / Ava. 848 / dhyUDhamAsId / jJAtA0 61 / mamAi-mamatvavAn / sUtra. 194 / maya-madaH-kAmodrekaH / utta0 428 / mRtaM-jIvavimuktamamAiya-mamatvam-AtmIyAbhidhAnam / daza0 199 / mAgham / jJAtA0 129 / mata-samAna evAgama ApAyA. mamAyitaM-mAmakam / Ava0 142 / mamAyisaM-svIkRtaM NomabhiprAyaH / bhg062| mRta:-parAsutAM gataH / parigraham / Ava0 142 / mAmakam / AcA0 142 / jJAtA0 11, 115 / mamAiyamai-mamAyitaM-mAmakaM tatra matirmamAyitamatistA mayaga-mRtakaM-mRtaM-jIvavimuktamAtram / jJAtA0 173 / yaH parigrahavipAkazaH / AcA0 142 / mayagahaNa-matagrahaNaM-abhiprAyagrahaNam / odha0 71 / samAyae-mamAyate-mameti pratipadyate / piNDa0 43 / / mayaTTANaM-madasthAna-mAnasthAnam / Ava0 646 / mamAyacco-mamAghIna: / ni0 cU0 dvi0 44 a| mayaNa-madana-kalavizeSaH / Ava0 424 / madanaH-citro mamAyati-parigehuti / da0 cU069 / mametyevaM kurvanti | | mohodayaH / daza. 55 / madanaH / daza0 86 / / mamAyate-svIkurvati / prazna. 14 / mamAyati parigR. mayaNakAna-madanakAmaH-madayatIti madanaH-citro mohodayaH hRnti(ti) / daza. 203 / sa eva kAma:-madanakAmaH / daza0 85 / mami-mAmakam / sUtra0 308 / mynngijje-mdniiyN-mdnodykaari| ThANA0 375 / mameyaMti-mamIkRte / ni0 cU0 pra0 213 a| mayaNaphala-madanaphalam / daza0 66 / mamma-marma-pracchannapAradoryAdiduzceSTitam / praznaH 121 / mayaNamijA-madanabIjam / Ava0 813 / marma-parApabhrAjenAkAri kutsitaM jAsyAdi / utta. mayaNasalAgA-madanazalAkA-pakSivizeSaH / Ava0 428 / madanazalAkA-sArikA / jaM0 pra0 30 / manazalAkAmammaNa-dravyapraSAno vaNivizeSaH / sUtra0 102 / prAtaH | lobhapakSivizeSaH / jIvA0 41 / zArikA / jIvA. dhyAyI dhanavAn vaNig / sUtra0 194 / arthArjanaparo 188 / lomapakSivizeSaH / prajJA0 49 / vyaktivizeSaH / Ava077 / sAkAGkSo vaNivizeSaH / / mayaNasAlA-madanazAlA-zArikA / prabha0 37 / madanautta0 316 / manmana-manmanamiva manmanaM cAsphuTatvAt, | sArikA / zAtA0 100 / adharmadvArasyakaviMzatitamaM nAma / prabha0 27 / manmanaH mayaNA-zakendrasya tRtIyA'pramahISi / ThANA0 204 / / (828) Page #82 -------------------------------------------------------------------------- ________________ mayaNijja ] alpaparicitasevAntikazamakoSaH, mA0 4 [maroSi maryANajja-madanIya-manmathavarDanam / gopa0 65 / madanIyaM | maracchA-sanakhapadavizeSaH / prazA. 45 / manmathajananAt / jIvA0 278 / madanIyaM manmathacana. | maraNaMta-maraNAnta:-maraNarUpojanto-vinAzo yasmAtsaH / karavAta / jaM0 pr0139| madanIyA-mammayajananI / maraNAnta:-daNDAdiSAtaH / bhaga07.2 / maraNAnta:jIvA. 351 / caramakAla: / daza. 188 mayaraMda-makaranda:-niryAsaH puSparasaH / daza0 64 / | maraNa-mriyante prANinaH ponaHponyena yatra caturgatisaMsAre mayala-pattaM / ni0 cU0 pra0 254 A / sa maraNaH / Ava0 128 / maraNaM-zokAtirekeNa mayalavisae- ni0 cU0 pra0 254 mA / | maraNam, asaMprAsakAmasya dazamo bhedaH / daza0 194 mayahara-AbhIraH / ni0 cU0 pra0 13 ma / mhttrH|| maraNaM-pratyAyarUpam / prjnyaa03| Ava0 738 / maraNakAlaM-maraNAvasAnaH kAlo yasya tat tathA maraNakAla:mayaharaga-mahattara:-ayaM ca mahAnayaM-mahAna, anayoratiza- avasaro yasya tat / utt0600| maraNena viziSTaH kAlA yane mahAn / Ava0 843 mahattama-prayojanavizeSaH / maraNakAla:-addhAkAla: eva, maraNena vA kAlo maraNasya bhAva. 844 / kAlaparyAyasvAnmaraNakAlaH / bhaga0 133 / mayaharagAgAro-mahattarAkAra:-mahatprayojanaH / bAva0 | maraNabhaya-saptabhayasthAneSu SaSThaH / ThANA0 386 / prANa843 / parityAgabhayaM, saptamabhayasthAnam / Ava0 472 / maramayaharikA-mahatarikA-vRddhAryA / utta0 30 / / NAdbhayam / bAva0 646 / mayahariyA-mahattarikA-AryA / Ava0 7.1 / mahatta- | maraNavibhatti-maraNAni-prANatyAgalakSaNAni tAni ra rikA / Ava0 262 / pravatinI / ga. dvidhA prazastAnyaprazastAni ca teSAM vibhajana-pArthakyena mayaharIyA-mahattarikA / jJAtA. 126 / svarUpaprakaTanaM yasyAM pranthapaddhatI sA maraNavibhaktaH / mayahAriyA-mahattarikA / bAba0717 / naMdI0 305 / mayAli-anuttaropapAtikadazAnAM prathamavargasya dvitIyamadhya- maraNavibhattI-ni0 cU0 vi0 57 a / yanam / anutta0 1 / mayAli:-antakRddazAnAM caturtha- | maraNAsaMsappaoga-maraNAzaMsAprayogaH / Ava0 839 / vargasya dvitIyamadhyayanam / anta. 14 / / marahada-mahArASTra:-cilAtadezavAsomlecchavizeSaH / prabhA mayUraMka-nRpativizeSaH / ni0 cU0 di0 87 / / / 14 / mayUra-mayUraH-lomapakSivizeSaH / jIvA0 41 / bhiiN| marAka-caturindriyajIvavizeSaH / prajJA 23 / jIvA0 188 / marAla-marAla:-galiH / Ava0 767 / mayUraga-mayUraka:-kalApavajitaH / prazna0 8 / | marAlI-marAli:-mriyata. iva zakaTAdI yojite rAti ca mayUrabaMdha-bandhanavizeSaH / utta0 53 / bandhavizeSaH / dadAti lakSAdi loyate ca bhuvi pataneneti, duSTA'zvo duSTa. utta0 456 / goNo vA / utta0 49 / mayUrAMgacUlikA-mayUrAMgamayyacUlikA AbharaNavizeSaH / marica-tiktarasavAn / prajJA0 473 / vya0 pra0 225 a / mariya-marIciH / bAva. 360 / mayUrA-lomapakSivizeSaH / prajJA0 46 / marIi-marIci:-ikSvAkukulatpanno bharatasutaH / Ava0 maraka-duritavizeSaH / bhg08| 109 / marIciH / Ava0 146 / marakata-rasnavizeSaH / Ava0 256 / jIvA0 23 / maroIsamoppaNA-marIciM samarpaNA-samAracanA / jaM.pra. maragaya-marakata:-pRthivI bhedaH / AcA0 29 / prajJA0 / 242 / 27 / bharakata:-maNibhedaH / utta0 689 / marIci-udAttavarNasukumAratvacA yuktA / 60 pra0 117 // (829 ) Page #83 -------------------------------------------------------------------------- ________________ marIcI ] AcAryamoAnandasAgarasUrisaGkalita: [ mala marIcI-kiraNasaGghAtaH / sUrya0 45 / 603 / samyagjJAnAt mukteSTAntaH / utta068 / mahaMDi-bAivizeSaH / jJAtA. 30 / koSThavizeSaH / maga. atyantasthAvarA siddhaa| utta0 204 / sarvasaMvarakriyAyA 46. / abhAve dRSTAntaH / utta. 70 / marumi-maro maruvAlukAnivahaH / utta0 456 / marukaH / / marudavRSabhakalpA-devarAjopamAH abhyadhikaM zeSarAjebhyaH Ava0 262 / maruka:-dravyagarhAyAmudAharaNam / Ava0 rAjatejolapamyA dIpyamAnAH / sama0 158 / 486 / maruka:-brAhmaNaH / Ava0 561 / bambhaNDaH / maruppavAya-nirjaladezaprapAtam / jJAtA0 202 / oSa0 204 / marubaka-gandhadravyavizeSaH / jIvA0 191 / marua-marutaH-devAvyantarAdayaH / ba0 pra0 196 / / marumarIcikA |jiivaa. 187 / maruarAyavasamakappe-maruto devA vyantarAdayasteSAM rA- maruya-marutaH-lokAntikadevavizeSaH / ThANA0 62 / maruka:jAnaH-sannihitAdaya-indrAsteSAM madhye vRSabhA-mukhyAH praznaH 162 / mlecchavizeSaH / prajJA0 55 / saudharmendrAdayastarakalpaH-tatsadRzaH / ja. pra. 166 / maruyaga-valayavizeSaH / pranA0 33 / marubaka:-patrajAtimaruga-maruka:-cilAtadezavAsImlecchaH / prabha0 14 / / vizeSaH / jJAtA0 125 / maruka:-sAhacarye gRhIte zuddha brAhmaNaH / Ava 273 / maruka:-dhigvarNaH / daza. ca kAle prasthApanavelAyAM dRSTAntaH / Ava0 745 / 259 / masyagapuDa-puSpajAtivizeSaH / jJAtA0 232 / mruginnii-brhmgii| Ava0 55 / maruyapakka-marutapakvaM-vAyupakvam / vipA0 80 / marujaNavaya- ni0 cU0 pra0 346 a / maruyavasabhakappa-maruvRSamakalpaH-devanAthabhUtaH / marutta. maruta-kiMpuruSabhedavizeSaH / prajJA070 / mruk:-braahmnnH|| vRSabhakalpA vA-maruddezotpannagavayabhUtaH / prazna. 70 / utta0 225 / makhyA-vanaspativizeSaH / bhaga0 8.2 / / maratella-marudezIyaparvatotpannaM tailaM marutalam / 60 tR* marU-maruH-nirjaladezAvayavavizeSaH sthala iti / aupa0 106 a| 88 / maruta-agneH saMjJAntaram / Ava0 135 / markaTaka-vAnaraH / naMdI0 150 / marudeva-marudevaH trayodazama kulakaranAma / jaM. pra. 132 / markaTavarNa-iSadakRSNavarNaH / jIvA0 271 / SaSThaH kulakaraH / Ava0 111 / sama0 153 / SaSThaH | markadasthAnIya-ubhayoH pAzvayorasthiH / sama0 146 / kulakaraH / sama0 150 / ThANA0 398 / maddhikA-rasAlU / sUrya0 293 / / maruddevA-antakRddazAnAM saptamavargasyASTamamadhyayanam / anta0 maIla:-uparyadhazca samo mRdaGgavizeSaH / jIvA0 105 / 25 / nAbhikulakarasya patnI / ja0 pra0 135 / marudevA- | maryAdA-AcAraH / ThANA0 511 / yAvasiddhabhAvaM vanaspatI dRSTAntaH / prajJA0 379 / ArA. mala-uvvaTTito phiTTati / ni* cU0 0 108 baa| dhanAviSaye RSabhadevamAtA, asyAmavasapiNyAM prathamaH siddhH| malaH-pUrvabaddhaM, nikAcitaM, sAmparAyika vA karma / Ava. Ava0 724 / dezaviratyaspRSTau haSTAntaH / Ava0 363 / / 507 / mala:-malavadatyantamAtmani bInatayA mala:-aSTapra. maradevi-marudevI-RSabhadevamAtA / Ava0 160 / kAraM karma / malAzrayatvAta audArikazarIraM mala: / utta0 maratI-saptamakulakarabhAryA / ThANA0 368 / gRhaliGga- 218 / mala:-baddhAvasthaM rajaH / aupa0 56 / mala:siddhatve dRSTAntaH / utta0 678 / naabhikulkrptnii| kakkhaDobhUtaH / prazna0 137 / mala:-svedavArisamparkAta prajJA0 106 / sama0 150 / ekabhavasiddhatve dRSTAntaH / / kaThino bhUtaM rajaH / Ava0 658 | aSTaprakAraM karma / Ava0 362 / marudevI-saptamakulakarapatnI / Ava0 112 / . utta0 218 / mala:-kaThinIbhUtaM rajaH / bhaga0 37 / apramAdavatAmapUrvadharANApi zuklanyAnotpattiH / Ava. ' svedavArisaMpatkiThinIbhUtaM rajo malaH, aSTAdazamaparI (830) Page #84 -------------------------------------------------------------------------- ________________ malai ] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [manacaMgerI SahaH / Ava0 657 / nidhattanikAcitAvastham / vya0 maliya-malitaH-kRtamAnamaGgaH / aupa. 12 / malitaMpra. 255 / * paribhuktam / bR0 dvi0 221 mA / malitaM-puruSAbhiH malai-mardayati / Ava0 217 / laSaNIyayoSidaGgamardanam / jJAtA0 165 / malita:malae-malayaM-malayaviSayam, vikalendriyaniSpannaM vastram / / upadravaM kurvANaH / rAja. 11 / ThANA0 338 / dezavizeSa; tatra bhavam / bR0 dvi0 maliyA-maditA / bR0 pra0 117 mA / madiyA / vya. 201 a / malaya:-malayodbhavaM zrIkhaNDam / jIvA0 dvi0 141 aa| 264 / malaya:-candanotpattikhAnibhUtaH parvataH / ja0 pra0 malei-mardayati / Ava0 217 / 412 / maleha-vinAzayatha / ba0 dvi0 12 a / malaNa-mardanam / bR0 dvi0 191 aa / malana-mardanam / malla-mAlyaM-mAlAsu sAdhu, puSpamiti / prabha0 160 / prazna0 14 / malanaM vraNasya / Ava0 746 (1) / / mAlyaM-puSpam / jIvA. 207 / mAlyaM-prathitAdibhedamalanA-ohAvaNA / bodha0 93 / bhinnam / jIvA0 244 / mAlyaM-puSpadAmaH / jIvA. malaya-malayaM-malayajasUtrotpannam / Ava0 394 / malaya | 245 / mAlyaM-prathitapuSpANi / bhaga0 200 / mallaHdezotpannaM (pataGgakITajam ) / anu0 35 / vindhyaH / mallayuddhakArI / ja0 pra0 123 / mAlyaM-puSpadAmam / ThANA0 462 / mly:-cilaatdeshnivaasiimlecchvishessH| Ava. 129 / mAlAyAM sAdhU mAlyaM-puSpaM tadracanApi prabha0 14 / malayodbhavaM-zrIkhaNDam / ja0 pra0 59 / mAlyam / ThANA0 421 / mAlyaM-praSitAni puSpANi / malaya:-parvatavizeSaH / ja0 pra0 75 / jnpdvishessH| anu0 24 / mAlyaM-puSpaM tadracanApi / ThANA0 286 / bhaga0 680 / malayadezotpannaH vanavizeSaH / zAtA. mAlyaM-avikakSitAni puSpANi / manu0 24 / mAlya:286 / malayaM-zrIkhaNDam / jIvA0 244 / bhaga0 prathitapuSpaH / utta0 665 / mallaH pratItaH / prabha0 137 / 477 / grAmavizeSaH / Ava 218 / dhArakaH / aupa0 70 / manaH kaThinIbhUtaH / popa0 malayagiri-bRhatkalpaTIkAkAraH / bR0 pra0 96 a| 86 / mAla:-pratItaH / jIvA0 281 / mallaH / anu0 girivizeSaH / jJAtA0 222 / vyAkaraNakAraH / bR0 46 / devavimAnavizeSaH / sama* 39 / mAlya-vikapra. 2 aa| sitadAmaH / aupa. 56 / malayaja-malayaja:-zrIkhaNDaH / bhaga0 477 / .. mallaI-mallaki:-mallakinAmAno rAjavizeSaH / bhaga malayavaikkAre / anu0149 / 317 / rAjavizeSaH / bhaga0 463 / mallakI-rAjamalayavaI-malayavato kAmpilyasutA brahmadattarAjJI ca / utta0 | vizeSaH / bhaga. 115 / mallakI / aupa, 58 / 379 / mallaka-bhAjanavidhivizeSaH / jovA0 266 / malayavatI-kathAkathako granthaH / vya0 dvi0 113 aa| mallakacchA-ArthikAnAmekavastrakam / ogha* 206 / malcha. ni0 cU0 pra0 257 A / calaNAkRtiH / ni* cU0 pra0 176 mA / malayA-janapadavizeSaH / prazA0 55 / mlecchavizeSaH / malakabudhnAkAra / AzA. 15 / prajJA0 55 / . malakina-rAjyavizeSaH / rAja0 121 / malie-madita:-mAnamlAniprApitaH / ja0 pra0 277 / malaga-mallaka-zarAvaH / naMdI. 177 / malachaka-zarA. malijjaMtu-malvantAm / prazna0 36 / vam / bhaga* 269 / mallaH / jJAtA040 / sarAvaM / malijjai-mRdyate / Ava0 764 / / ni0 cU0 pra0 73 A / maliNijjati-malinoyate / Ava0 493 / mallagasaMpuDa-mallakasampuTam / Ava* 621 / malinA mAnabhaJjanAt / ThANA0 463 / mallacaMgerI-mAlyacaGgerI / jIvA0 234 / ( 831 ) Page #85 -------------------------------------------------------------------------- ________________ mAnavAkRti] __sAmIvAnAmanimalita RIWRMAILu - - - maacalaNAkRti-malkacchA / ni.pU. 176 baa| mallihAna-mAlyAvAnaM-puSpabandhanasthAnaM ziraH, kezaka mhvaam-maasydaamaa-pusspmaalaa| bhaga* 478 / mAlya- laapH| bhaga. 480 / pAmaH-puSpamAlA mAtA-37 / maalpdaamH-pusspmaann| mallI-jAtAyAmaSTaramadhyayanam / sama0 26 / mallI. bhaga. 318 / SaSThA'STamaMzAtam / utta* 614 / zAtAdharmakayAyAH maladinna-mAlI laghubhrAtA-1 ThANA0402 / prathamazrutaskaMdhe'STamamadhyayanam, ekonaviMzatitamajinasthA. mllvinne-mlliilghubhraataa| zAtA0 142 / notpamA tIrthakarI / jJAtA0 9 / mAlAya hitaM tatra mallapaDalaya-mAlyapaTalakam / jIvA0 234 / vA sAviti mAlyaM-kusumaM tatadohadapUrvakaM janmatve nAnya. malamaMDiya-tRtIyaH parAvRttaparihAra / bhaga0 674 / / caMta: zabdatastu nipAtanAt mallIti nAma / jJAtA. mallaya-mallakaM-sarAvam / oSa0 140 / 129 / mallavaMtA-mAlyavAnu-ramyAvarSasya vRttavetAnyaH parvataH / malleNa-mAlAmmo hitaM mAlpaM-kusumam / jJAtA0 125 / jIvA0 326 / mallessAmi-mardayiSyAmi / Ava0 676 / mallavAsa-mAlyavarSA / bhaga0 199 / mazakagRha-raktAMzukaH / bhaga0 540 / mallasarIre / jJAtA0 111 / maSomAjana-lipyAsanam / jIvA0 237 / mallA / ni. cU. pra. 277 / masa-maSam / anu0 212 / ni0 cU0 tR* 61 a / mallAbhiyAi-mallA:-kuDyAvaSTammanasthANavaH bahara- masaka-maccharaH / naMdI0 58 / / NAdhAraNAzritAni vA chatrArAdhArabhUtAni UyitAni | masaga-mazaka:-caturiridrayajIvabhedaH / utta0 696 / kASTAti / bhaga0 376 / / caturindriyavizeSaH / prajA. 42 / mazaka: / Ava. mallINavaNa-mAlyAnayanam / Ava 230 / / 102 mazaka:-kRttimaNDitaH vastra vishessH| jnyaataa0232| mallArAma-dvitIyaH parAutaparihAraH / bhaga0 674 / masamasAvijjaI-zIghra dahyate / bhaya 184 / mahila-parISahAdimallajayAtprAkRtalyA chAndrasattvAcca ... masasAvijjati- |bhg 250 / malliH, ekonaviMzatitamojinaH, yasmingarbhagate mAtuH sarva tukavarasurabhikusumamAlyazayanIye dohado jAtastataH mlliH| masANapAla-mazAnapAla:-zmasAna rksskH| bAva0 717 // Ava0 505 / masAra-masAra:-masRNIkArakaH, pAzANavizeSaH / aupa. mahilaa-mallikA-vicakilapuSpaM, loke beli iti prasi. 10 / masAra:-masRNIkArakaH, pASANavizeSaH / jJAtA06 / dam / ja0 pra0 192 / mllikaa-vickilH| ja0pra0 masAragalla-masAragallakANDa-ratnaprabhAyAM paJcamaM masAra. 265 / gallAnAM viziSTo bhuubhaagH| jiivaa059| masAragalsaH / malliAgummA-mallikAgulmAH / ja. pra. 98 / prajJA. 27 / masAragalla:-maNibhedaH / utta* 686 / mallikA-gandhadravyavizeSaH / SIvA0 191 / vivakilA | jJAtA. 31 / maNibhedaH / jIvA023 / masAragalla:kusumam / ja0 pra. 528 / oSa0 139 / pRthivIbhedaH / AcA. 26 / malliyA-gulmavizeSaH / prazA0 32 / mllikaa-jaatiH| masi-maSI-kajjalam / bhaga0 672 / mazInyamakSara. hatta. 142 / mallikA-vicakilaH / jJAtA 125 / / lipivijJAnam / prabha0 97 / malliyApuDa-puSpajAtivizeSaH / jJAtA0 232 / masiNa-masUNam / oSa0 30 / uta0 304 / ni0 mallisyAmI-SaNNAM rAjaputrANAmudvAhArthamAgatAnAmavadhi- cU0 pra0 138 A / mAnena tatpratibodhanArya yathA janmAntare sahita reva pravrajyA | maso-maSI-majyupalakSito lekhanajIvI / jIvA0 276 / kRtA / AcA0 21 / masII-maSo-dIpazikhApatitaM eva kajjalaM tAmrabhAjanA. ( 832) Page #86 -------------------------------------------------------------------------- ________________ masIguliyAI alpaparicitasaiddhAntikazabdakoSaH bhA0 4 [ mahAvaM diSu sAmagrIvizeSeNa ghoSitam / 60 pra0 32 / / cU0 tR0 71 a / masIguliyAI-maSIgulikA-dholitakujjalaguTikA / ja. mahaMtI-mahatI-sarvadharmAnuSThAnAnAM bRhatI, ahiMsAyAH paJcapra. 32 / dazaM nAma / prabha0 103 a / masu-smazru / ni0 cU. pra. 21. a / mahaMdhakAra-tamaskAyasya caturtha nAma / ThANA0 217 / masUra-dhAnyavizeSaH / prajJA0 411 / bhilaGgA, canakikA / mahaM-mahata-bahuve bRhatve, atyarthe prAdhAnye vaa| sUtra bhaga. 274 / dhAnyavizeSaH / bhaga 802 / auSadhi- 142 / bhaga0 83 / mama-mahatA / bhaga. 671 / vizeSaH / prajJA0 33 / masUrA-mAlavAdidezaprasiddhadhAnya. mahat-prAdhAnya-vistIrNam / ni. cU.dvi. 07 / vizeSaH / jaM0 pra0 124 / masUraH-dvidalavizeSaH / mokkho / daza0 cU. 123 b| mahat-vistIrNa piNDa0 168 / masUrakam / jJAtA0 226 / masUraH- atiprabhUtaM vA / sUrya0258 / mahAn-ladhvapekSayA mdhymH| dhAnyavizeSaH / prajJA. 193 / prabha0 39 / mahaH-pratiniyatadivasabhAva utsavaH / jaM. masUrae-potamayamasUrakaH, apratilekhitadUSyapaJcake paJcamo pra0 123 / mahAnu-cakrArIM / jaM0 pra0 241 / bhedaH / ThANA0 234 / potamayamasUraka:-apratilekhita- mahaAsa-mahAzvaH-bRhatturaGgaH / 60 pra0 264 / dRSyapaJcake paJcamo bhedaH / bAva. 652 / mahai-mahatI-yAvacchaktitulitA / jIvA0 245 / masUraka-AsanavizeSaH / bhaga0 133 / dhAnyavizeSaH / mahaimahaMta-mahAtimahAn atigurukaH / daza0 55 / jovA. 15 / mahaimahAlae-atizayena mahAn / rAja. 42 / masUrakacandra-dhAnyavizeSadalam, cakSurindriyasaMsthAnam / mhhmhaaliy-mhtimhaalyaa| Ava0 558 / mahAtibhaga0 131 / mahArUyaH / Ava0 506 / mahAtimahAlayaH dupavizeSaH / masUraga / ni0 cU0 di0 61 / daza0 41 / atimahati / jJAtA0 41 / mahAtimasUragacaMda-masUrakAsyasya-dhAnyavizeSasya yazcandrAkRtidalaM mahatI / jJAtA0 46 / mahAntI-gurU atoti sa masUrakacandraH / jIvA0 15 / atyantaM mahasAM-tejasAM mahAnAM vA-utsavAnAmAlayomasUracaMdasaM ThANasaMThita-masUracandrasaMsthAnasaMsthitaM cakSuri- Azrayau mahatimahaM bAlayau vA samayabhASayA mahAntI ndriyam / prajJA0 293 / ityarthaH / mahatimahAlayo / ThANA0 66 / mahAmahanta iti masUraya-brUyAdipUrNa valkalagaddikAdi / bR0 vi0 220 vaktavye samayabhASayA mhimhaalyaa| ThANA0 228 / mahAnti ca tAni vistIrNAni ca atimahAlayAzva-atyanta. masUrA-mAlavavisayAdisu cavalagA rAyamAsA / daza0 cU0 mutsavAzrayabhUtAni / sama0 72 / mahAtimahatI / bhaga0 62 aa| caNaIyAo-tilamuggamAsAH pratItAH / ThANA0 | 138 / 344 / lomapakSIvizeSaH / prajJA0 49 / mahakkhama-mahatIkSamA / bhaga0 466 / mahaMta-icchan / prazna0 50 / mahAntaM-dIrgham / mAtA0 | mahagiri-mahAgiriH-mithilAyAM lakSmIgRhacatye AcAryaH / 133 / mahata-sphItimat / prajJA0 600 / gavakkhakaDae | vize0 960 / mahAgavAkSakaTakena-bRhajjalasamUhena / ja0 21 / mahaggahA-mahAgrahA mahAnirthasAdhakatvAditi / ThANA. mahaMtara-mahAn / mr| 429 / mahaMtatarA AyAmataH / bhaga0 605 / mahagdhaM-mahAgham / Ava0 414 / mahAn-arghaH-pUjA / mahaMtaratthA-mahadrathyA-rAjamArgaH, devayAnarayo vA / Ava0 | ja. pra. 273 / bhaga0 199 / mahAn arghaH-pUjA 740 / rAyamaggo / ni. cU0 tR. 7 aa| rAya- yatra sa mhaaghH| jIvA0 243 / mahAgham-parAgha-uttamaggo-devajANaraho vA vividhA saMvahaNA gacchati / ni0' mAgham / daza0 221 / ( alpa0 105) (813) Page #87 -------------------------------------------------------------------------- ________________ mahacaMda ] AcArya zrI AnandasAgarasUrisaGkalita : mahacaMda-mahAcandra:- dattarAjasya yuvarAjaH / vipA0 65 / mahAcandra:- apratihatarAjakumAra: / vipA0 95 / mahAcandraH dattarAjasya putraH kumAraH / (?) 1 mahA candra:- sAhaMjanInagayaM dhipatiH / vipA0 65 | mahazcandraH - vipAkadazAyAM dvitIya zrutaskandhe navamamadhyayanam / vipA0 86 / mahacca mahatI aizvaryalakSaNA'cca jvAlA pUjA vA yasya athavA mahAMzcAsAvayaM patitayA ardhyazva pUjya iti mahAccoM mahAcya vA, mAhatthaM mahattvaM tadyogAtmAhatyo vA, izvara ityarthaH / ThANA0 117 / mahacca parisA - mahatparSatu - mahattvopetasabhA mahatAM samUhaH / | mahattamaH aupa0 83 / mahajaNa mahAjana:- paurajanapadarUpaH / bR0 pra0 154 a / mahajjui - mahAdyutiH / bhaga0 86 / sUrya0 286 / mahatI dyutiH- tapodIptistejolezyA vA''syeti mahAdyutiH / utta 66 / mahajjhayaNA - sUtrakRtAGgasya dvitIyazrutaskandhe mahAntiprathamazrutaskandhAdhyayanebhyaH - sakAzAd granthato bRhanti adhyayanAni mahAdhyayanAni / ThANA0 387 / mahajbhuie - mahAdyutika:- zarIrAbharaNAdidIsiyogAt / jJAtA0 34 / mahaDDIe - rAjAdibahumato vidyAtizayasaMpanno vA ete mahaddhikAH / vR0 dvi0 212 mA / rAjAmAtyazreSThipuro. hita tatputra grAmakUTa rASTrakUTagaNadharAbhyatamaH / bR0 dvi0 212 A / mahato - mahApramANA prazasyA vA Rddhi:cattanamapi yoSayet ityAdikA vikaraNazaktiH, tRNAprAdapi hiraNyakoTirityAdirUpA vA samRddhirasyeti mahaddhika: devavizeSaNaM vA / utta0 67 / mahatI Rddhi:samRddhirasyeti mahaddhika:- divyAnukArilakSmIkaH / utta0 350 / mahaNNava - mahArNavaH - saMsAraH / utta0 453 / mahaNNavA - mahArNavA bahUdakatvAt - mahArNavagAmi / ThANA0 309 / mahArNavakalpA mahAsamudragAminyo vA mahAnayaH / bR0 tR0 159 A / mahatAhataM mahadAkhyAnaM, bahavA mahatA zabdena vAdinamAhataM vA / ni0 cU0 dvi0 71 A / [ mahattharUvA mahati - mahAnu / Ava0 289 / mahatIvINA zatatantrikA voNA / ja0 pra0 101 / mahatittaka ghRta- auSadhivizeSaH / bhaga0 326 / mahatimahalaya - vistIrNam / sUtra0 325 / mahatimahAlaya-mahAtimahAlayam / utta0 51 / mahatI - uccA / sUtra0 325 / sarvatobhadrapratimAyA dvitIyo bhedaH / ThANA0 262 / bhadrottarapratimAyA dvitIyo bhedaH / ThANA0 293 / ati sUkSmA / bhaga0 767 / zatatantrikA vINA / jIvA0 266 / rAja0 50 / | nandI0 160 / mahattara - gaNasampataH / daza0 103 / mahattaraH - antaHpurarakSakaH / aupa0 77 / antaHpurakAryacintaka: / bhaga0 547 / grAmapradhAnapuruSaH / bR0 tR0 33 a / sadhvesu upamANe goTTikajjesu pucchaNijjo goTTibhattabhoyaNakAle jassa jeTThamAsaNaM dhure Thavijjati so mahattaro / ni0 cU0 pra0 158 A, 176 A / mahattarikaH, grAmapradhyAnaH, vATakopetaH / vya0 dvi0 243 A / mahattaraH- kanyAntaHpurapAlakaH / vya0 pra0 133 yA / gambhIraH / vya0 pra0 169 A / mahattaraH- agresara: / naMdI0 62 / mahattarakSetra prAdhAnyamahattaragataM - mahattarakatvam / jaM0 pra0 63 / mahattaraya - mahattaraka :- antaH purakAryaM cintakaH / bhaga0 460 / mahattarAgAra - mahattarAkAraH / Ava0 853 / mahattariyA - mahattarikA - divakumArikA tulyavibhavAH / jaM0 / Ava* 755 / pra0 384 / mahatya-bhASAbhidheya arthaH- vibhASAvArtikAbhidheyaH mahArthaH / naMdI0 53 / mahAn - pradhAnArthI yasthAH sA mahArthAH, mahAnu- samyagdRSTiH bhavyasteSu sthitaH mahatsthaH, mahAsthaH pUjAstha: / Ava0 596 / mahAn artho maNikanakaratnAdika upayujyamAno yasmin so mahArthaH / jIvA0 243 / mahAn artho maNikanakaratnAdika upayujyamAno yasminu sa mahArthaH tam / rAja0 102 / mahagdhaM mahAnu agha:pUjA yatra sa mahArghaH / rAja0 102 / mahAnu arthoMmaNikanakaratnAdikaH / jaM0 pra0 273 | mahattharUvA - mahAnu - aparimito'nantadravyaparyAyAtmakataya - ( 834 ) Page #88 -------------------------------------------------------------------------- ________________ mahathaNI] alpaparicitasaiddhAntikazabdakoSaH, mA04 [ mahaseNa 'rthaH-abhidheyaM yasya-tanmahAtha rUpa-svarUpaM na tu cakSu. | mahayAmbasikachattasamANaM-mehAvArSikachatrasamAnaM mahAnti grAhyo guNaH, tato mahAtha rUmaM yasyAH sA tathA, mahato mahApramANAni vA / (1) 182 / vA'ryAnu-jIvAditattvarUpAn rUpayati darzayatIti mahArthaH | mahayAbhaDa-mahatA-bRhatA prakAreNeti gamyate mahAbhaTaH / rUpAH / utta, 385 / bhaga. 464 / mahathaNI-athasthaNI / ni. cU0 dvi0 64 a / mahayA mahayA-atizayena mahAn / jIvA0 360 / mahaddI-mahatI-jJAnopaSTammAdikAraNa vikalatvAdaparimANA maharagA |ni0 cU0 pra0 27 / A / Rdi'mahAddi yAJcA, parigrahasya caturdazamaM nAma / prazna mahariha-mahAgha-bahumUlyaM, athavA mahAnu-cakravartI tasya ahaM-yogyam / jaM0 pra0 241 / mahaM-utsavamahatItimahaddume-padAnIkAdhipatiH / ThANA0 302 / mahAhaH / jaM0 pra0 273 / mahAha:-mahAgham / jaM.pra. mahaphtthANaM / niraya0 27 / / 2 / mahAhA:-mahotsavArhAH / . pra. 1.2 / mahapamhA / ThANA. 80 / maha utsavamahatIti mahAhaH / jIvA0 243 / mahAha:mahapariNA-mahAparijJA-AcArAMgaprathamazrutaskandhasya nava- mahotsavAhaH / jIvA0 267 / mahaM-utsavamahatIti mamadhyayanam / prabha0 145 / AcArAGgasya navamamadhyaya- mahAhaH / rAja. 102 / mahatAM yogH| zAtA. 56 / nam / sama0 44 / utta0 616 / mahalayasIhaNikkoliyaM-mahAsiMhanikrIDitaM tapovizeSaH / mahappa-mahAsAvadhA / bR0 pra0 93 a / anta. 28 / mahabbala-mahAbala:-vipAkadazAnAM dvitIyazrutaskandhe saptamaH | mahalU-tapanIyapaTTam / jaM0 pra0 21 / madhyayanam / vipA0 89 / mahAbala:-balarAjasya pussH| | mahalla-mahAn / Ava0 106, 358, 654 / mahAnu vipA. 95 / mahAbala:-mahAvidehe adhipatiH / bAva. vRddhaH / utta0 193 / vRddhH| bhAva. 76 / bRhattaram / 115 / mahAbala: zArIraprANApekSayA / bhapa. 86 / bR0 tR. 64 me / mahat / Ava0 305 / mahatkumAraH / bhaga0 578 / mhaabl:-bhgvtyaamtidissttH| mahApramANam / daza0 217 / mahattamam / bhkt| anutta0 3 / mahAbalaH-purimatAlanaparAdhipatiH / vipA* | mahalae-mahati / Ava0 557 / mAryarakSitapitA / 55 / bhagavattyAmukto mahAbalAtidezaH / anta0 4 / / utta0 84 / baladhAraNyoH putraH / jJAtA0 121 / rohITakanagare raajaa| | mhllpyoynn-mhtpryojn:-mhttraakaarH| aav0843| niraya0 39 / mahalapiDa-pitavyaH / Ava0 173 / mahabbhayaM-mahadUbhayaM-mahato bhayamasmAditi mahadubhayam / mahallayA-mahatA bhaNDakena / ogha0 169 / mahatpramANaMbhaga. 171 / bhAjanam / ogha0 166 / mahamaruya-mahAmaruta-antakRddazAnAM saptamavargasya saptama- mahalli-mahato / bAva0 200 / madhyayanam / anta0 25 / mahallI-mahato / Ava0 416 / mahaya-mahata-aparimitam / AcA0 10. mahata-divya- mahanvAi-mahAvAdI / daza0 53 / ' bhAvena yad vyavasthitam / AcA0 166 / mahatu-sphUti- mahasiva-SaSThabaladevavAsudevayoH pitA / sama0 152 / mAn / jIvA0 245 / mahasukka-mahAzukra:-vAsudevAgamanakalpaH / Ava0 163 / mahayaNa-mahAjana:-viziSTapariSat / daza0 14 / mahaseNa mukuTabaddharAjA / bhaga0 618 / mallIsahapravAjamahayaraga-mahattaraka:-antaHpurakAryacintakaH / jJAtA0 37 / ko'TamakumAraH / jJAtA0 152, 207 / balavargazAhamahayA-anta kRddazAnAM saptamavargasya paJcamAdhyayanam / anta* srokaH / anta0 2 / cndrprbhjinpitaa| sama0 150 / 25 / mahayA-atizayena mahAn / jIvA0 205 / mahAsenaH-supratiSThanagaranRpatiH / vipA0 52 / mahAsenaH (835 ) Page #89 -------------------------------------------------------------------------- ________________ mahaseNavaNujANa ] AcAryazrIAnandasAgarasUrisaGkalita: [ mahAkAla candraprabhApatA / Ava0161 / mahAkappasuyaM-mahAgranthaM mahArtham / naMdI0 204 / mahaseNavaNujANa-mahasenavanodyAna-kSetram, anantaranirgama- | mahAkappasUyA- / ni0 cU0 tR0 67 / sAmAyikakSetram / Ava0 276 / mahAkammatara-vidhAyamAnAnalApekSayA'tizayena mahAnti mahAMdhakAra-mahAnvakAraM-mahAtamorUpam / bhaga0 270 / karmANi-jJAnAvaravaNAdoni bandhamAzritya yasyAso mahAmahA-aSTamaM nakSatram / ThANA0 77 / mghaa:-mhaameghaaH| karmataraH / bhaga0 229 / jIvA0 387 / maghA-maNDikaputrajanmanakSatram / Ava0 | mahAkalpa-zrutadharavizeSaH / Ava0 531 / 255 / mahAnu-pradhAnaH prabhRto vA / Ava0 596 / mahAkahApaDivana-mahAkathApratipannaH-mahAkathAprabandhaH / bRhat / utta0 366 / mahat-prabhUtam / jIvA0 128 / / bhaga0 325 / mahata-bhavanapati vyantarebhyo'tiprabhUtam / ogha0 258 / mahAkAe-mahoragendraH / ThANA0 85 / mahAkAyaH-uttaramahat-prazastamAsyantikaM vA / ThANA0 171 / mahAn- nikAye saptamo byantarendraH / bhaga0 158 / avicintyazaktyupetaH / naMdI0 23 / mahAnU-kaSAyopa- | mahAkAo-paMcidio / ni0 cU0 10 72 ba / mahAsargapariSahendriyAdizatrugaNajayAdatizAyI / naMdI0 23 / / kAyaH-mUSakAdiH / Ava0 741 / mahata pUrvam / daza0 cU0 40 a / bAhulle / daza0 | mahAkAdambA:-gandharvabhedavizeSaH / prajJA0 70 / cU0 11 / / mahAkAya-mahAkAyaH-mahoragaH / jIvA0 172 / mahAmahAohassarA-mahoghasvarA-balIndrasya ghaNTA / ja0 pra0 | kAya:-mahoragendraH / zrIvA. 174 / mahAkAya:-saJjAtaH 407 / prINitazca / daza0 217 / mahAkadiya-mahAkanditaH-vyantaranikAyAnAmuparivartivyanta- mahAkAyA-mahoragabhedavizeSaH / prazA0 70 / rajAtivizeSaH / prazA0 98 / mahAkranditaH-vANamantara. | mahAkAla-mautaparigRhItA'hatpratimA / bhAva0 811 / vizeSaH / prajJA. 15 devvimaanvishessH| sm035| zmasAnavizeSaH / anta. mahAkaccha-vijayavizeSaH / ja0 pra0 346 / mahAkaccha:- 11 / mahAkAla:-paJcadazasu paramAdhAmikeSu aSTamaH / RSabhaprabhoH shissyH| Ava. 143 / zrIRSabhasvAmino utta0 614 / mahAkAla:-aSTamaparamAthAmika: / Ava. mahApAma taH / ja0 pra0 252 / 650 / mahAkAla:-keyUpAbhidhapAtAlakalaze devavizeSaH / mahAkacchakUDa-mahAkacchakUTa-padmakUTavakSaskAre tRtIya kUTa. jIvA0 306 / avantyAM mahAkAlazmazAnaH / vya0pra0 nAma / ja00 346 / 146 A / mahAkAla:-lokIkaH parigrahitaM caityam / mahAkacchA / ThANA0 80 / ati. Ava0 670 / nirayAvalyAM prathamavarga tRtIyamadhyayanam / kAyamahoragendrasya tRtIyAnamahiSI / ThANA0 204 / ati. niraya0 3 / mahAkAla:-aSTamaparamAdhArmikaH / sUtra. kAyasya tRtIyAnamahiSI / bhaga0 505 / dharmakathAyAH 124 / aSTAzitImahAgraha ekonaSaSThItamamahAgrahaH / ThANA0 paJcamavargasya saptaviMzatitamamadhyayanam / jJAtA0 252 / 76 / pizAcendraH / tthaannaa085| vAyukumArasya dvitIyo mahAkaNha-nirayAvalyA prathamavarge SaSThamamadhyayanam / niraya0 logapAla: / ThANA0 198 / tripaliyopamasthitiko devaH / ThANA0 226 / cakavataH sattamanidhiH / ThANA0 448 / mahAkaNDA-mahAkRSNA-antakRzAnAmaghamavargasya SaSThama mahAkAla:-uttaranikAye prathamo byntrendrH| bhaga0 157 / madhyayanam / anta025 / maha kRSNA-sarvatobhadrapratimA. mahAkAla:-pizAcendraH / jIvA0 174 / mahAkAla:kArikA / anta0 29 / tamatamApRthivyAM dvitIyo mahAnirakaH / prajJA0 83 / mhaakppsyshssaa-| bhaga0 674 mahAkalpazatasahasram / / mahAkAla:-aSTazIto saptapaJcAzattamo mahAgrahaH / ja0 pra0 bhaga 674 / 535 / (836) Page #90 -------------------------------------------------------------------------- ________________ mahAkAla ] mahAkAla - pizAca bhedavizeSaH / prajJA0 70 / mahAkAlappabha- kAlavAlasyotpAtaparvataH / ThANA 0 482 / mahAdidharmakathAyAH SaSupavarge agramahiSI / jJAtA0 252 / mahAkAli - mahAkAlanidhiH / ja0 pra0 258 / mahAkAlI antakRddazAnAM aSTamavargasya tRtIyamadhyayanam / anta0 25 / AryAvizeSaH / anta0 28 / mahA kahA - nadI vizeSaH / ThANA0 477 / mahA kumuda - devavimAna vizeSaH / sama0 33 / mahAkumbhIya mahAkumbhI - mahatyUkhA | prazna0 14 / mahAkuSTha-dvitIyaM kSudrakuSTham / prazna- 161 / ekAdazakSudrakuSTau dvitIyaH / AcA0 235 / - alpaparicita saiddhAntikazabdakoSaH, bhA0 4 [ mahAnaMdiyAvatta maparamadhArmikaH / Ava0 650 | mahAghoSaH - paJcadazamaparamadhArmikaH / utta0 614 | mahAghoSaH - uttaranikAye dazama indraH / jIvA0 171 / mahAghoSaH - stanitakumArendraH / ThANA085 | mahAghoSaH - atItotsarpiNyAM saptama kulakaraH / ThANA0 368 | jambUdvIpe bharatakSetre'tItAyAmutsapiNyAM saptama kulakaraH / sama0 150 / jambUdvIpe airavatavarSe - AgamaNyAmutsapiyAM dvAdazamastorthaMkaraH / samaH 154 / mahAghoSaH - uttaranikAye dazama indraH / bhaga0 157 / mahAghoraM - dharmaghoSagAthApati nagaram / vipA0 95 / mahAghoSaH - paJcadazamaparamadhArmikaH / sUtra0 124 / sama0 26 mahAghosA - mahAghoSA - izAnendrasya ghaNTA | ja0 pra0 405 / mahAgaMgA-saptagaMgA / bhaga0 674 / mahAgarA - mahAkarAH - jJAnAdibhAvarasnApekSayA AcAryaH / mahAcaMda - jambevaravate AgAmyaSTama tIrthaM kRtaH / sama0 154 / daza0 246 // mahAjaNa - mahAjana: / daza0 105 / | mahAjaNaTThANa - siMghADagaThANaM gIto cakkaM vA ArAmAu vA gAmaMNIto eteSu mahAjaNaTThANesu / ni0 cu0 dvi0 134 cha / mahAgiri - mahAgiriH- yogasaMgrahe nizritopadhAnadRSTAnte dhAryasthUlabhadrasya jyeSThaH ziSyaH, upAdhyAyaH / Ava0 668 / nAmAcArya: / vize0 27 / elApatyagotravAnu AcAryaH / naMdI0 49 / elapatpagotravAnu / ( ? ) / mahAgirI - mahAgiriH- mithilAyAmAcAryaH / utta0 163 / dhaNa gupta guruvaH / utta0 165 / mahAgiryAcArya:- mithi lAnagaryAM lakSmIgRhe AcArya: / jAva0 316 | mahAhiM - mahapAhate bahutte vA, mahaMtaM nihaM mahAgihaM, bahusu vA uccAraesu mahAgihaM / ni0 cU0 pra0 265 mahAjaNaNAo - mahAjanajJAtaH - mahAninAdaH / Ava 0638 / mahAjasa - mahadyazaH - khyAtiryeSAM te mahAyazAH / sUrya * 286 | ThANAM0 430 / jambUdvIpe airavatavarSe AgamiNyAmurasa piNyAM caturtha: tIrthaMkaraH / sama0 154 | mahAjAigummA -mahAjAtigulmAH / na0 pra0 68 / mahAjAI - gulmavizeSaH / prajJA0 32 / mahAjANa - mahadyAnam - mahacca tadyAnaM ca mahadyAnaM - samyag darzanAditrayaM yasya sa mahAyAno - mokSaH / mahAyAna:mahacca tadyAne ca mahAyAnaM mokSaH / zrAcA0 172 / mahAjAtigumma - gulmavizeSaH / jIvA0 145 / mahAjuddha - mahAyuddha - parasparaM mArca mANakatayA yuddham / jIvA0 a / mahAgulmika - jAtibhedaH / jIvA0 136 / mahAgova-bhagavantaiva SaTkAyarakSaNArthaM yataH prayatnaM cakrastena mahAgovApocyante / bAva0 383 / zramaNasya bhagato mahAvIrasya gozAlaka kRtopamA, popo ArakSakaH sa cetaragorakSakebhyo'tiviziSTatvAnmahAniti mahAgopaH upA0 45 / / mahAghoSa - odIcyendrasya lokapAlaH / ThANA* 205 / mahAghosa-devavimAnavizeSaH / sama0 12 / chAntakakalpe devavijJAnavizeSaH / sama0 17 / mahAghoSaH - stanitakumArANAmidraH / prajJA0 94 / mahAghoSaH - narake pazcadaza 283 / mahAjuddhAI - mahAyuddhAni-vyavasthAhInAH mahAraNAH / ja0 pra0 125 / mahAjummA - mahAnti ca tAni yugmAni ca mahAyugmAni / bhaga0 964 / mahANaMdiyAvatta- mahAzukre devavimAnavizeSaH / sama0 32 / . (837 ) Page #91 -------------------------------------------------------------------------- ________________ mahANa] mAbAryadhoAnandasAgarasUrisaGkalita: [ mahAnaliNa ghoSasya lokapAlaH / ThANA0 198 / | mahAtittagaM-ni0 cU0 pra0 195 cha / mahANa-mahAjano-gacchaH / vR0 di. 240 thA / mahA- mahAtimahAlayA-atimahAntazca te bAlayAzca-AzrayAH janaH-samastasaGghaH / bya0 pra0 235 / mahAjanaH / matimahAlayA mahAntazca te'timahAlayAzceti mahatimahalayAH mara0 / athavA laya ityetasya svApikatvAt mahatimahAnta mahANakkhatta-maghAnakSatram / sUrya* 130 / ityarthaH viruccAraNaM ca mahacchabdasya mandarAdInAM sarvamahANadI-mahAnadI-gurunimnagA / ThANA0 306 / / gurusvakhyApanArtham, avyutpano vA'yamiti mahadarthe vartata mahANasa-uvakkhaDasAlA / ni. cU0 pra0 272 aa|| iti / ThANA. 166 / mahANasasAlA-mAhanasasAlA-rasavatIgRhANi / jJAtA0 mahAtIrA-mahAnadIvizeSaH / ThANA0 477 / 150 / mahAthaMDila-mahAMsthANDilyam-mRtojjhanasthAnam / Ava0 mahANasiNa-mahAnase niyuktA mahAnasiko / jJAtA | 626 / 119 / mahAnasinI / Ava0 215 / mahAdaNDaka / prajJA0 136, 277, 283 // mahANiNAo-mahAninAda iti mahAjanajAtaH / Ava0 mahAdAmaDDI-RSamANikAdhipatI / ThANA0 303 / 638 / mahAvihA:-pizAcabhedavizeSaH / prajJA0 70 / mahANiNAdo-mahAninAdo-mahAjanajJAtaH / vR0 tR0 147 mahAdovo-paTTarAjJo / Ava0 557 / zrA / mahAduma-mahAdrumaH-balIndrasya pAdatrANIkAdhipatiH / ja. mahANubhAga-mahAnubhAga:-mahAprabhAvaH / bhaga0 125 / pra. 407 / mAnatakalpe devavimAnavizeSaH / sama0 35 // mahANubhAgA-mahAnubhASA-sAtizayamA hAsmyA / utta0 mahAdumaseNa-mahAnumaseNa:-anuttaropapAtikadazAno dvitIya 370 / vargasya navamamadhyayanam / anutta0 2 / mahANubhAva-mahAn-pradhAnaHprabhUto vA'nubhAvaH-sAmarthyAdi. mahAdevA:-kiMpuruSabhedavizeSaH / prajJA0 70 / lakSaNo yasya sa mahAnubhAvaH / mAva. 596 / mahAnu- mahASaNa-nirayAvalyAM paJcamavarge vavamamadhyayanam / niraya bhAvaH-acintyasAmArthyaH / jJAtA0 74 / mahAnubhAva:- 39 / viziSTavaikriyAdikaraNAcintyasAmarthyaH / bhaya0 86 / mahAdhammakahI-zramaNasya bhagavato mahAvIrasya gozAlakamahAtapastoraprabhava nAmni prshrvnno| vize0 927 (?) / kRtopamA / upA0 45 / mhaatpstiirprmaa-mnninaagvaastvyndvishessH| ThANA | mahAdhAyaI-mahAdhAtakI-uttarakuruSu pazcimAH nIlavagiri | samIpe vRkSavizeSaH / jIvA0 328 / mahAtamaHpramA-mahAtamasaHprabhA yasyAM sA, atikRSNadrivyo- mahAdhAyatIrukkhe-vRkSavizeSaH / ThANA0 76 / palakSitA pRthvI / anu0 89 / mahAdhyayanAni-sUtrakRtAGgasya dvitIyazrutaskandhe mahAnti mahAtava-mahAtapaH / bhaya0 142 / prazastatapAH / bhaga0 prathamazrutaskandhAdhyayanebhyaH - sakAzAd granthato bRhanti 12 / mahat-prazastamAzaMsAdoSarahitasvAttapo yasya sa | mahAtapA / sUrya0 5 / mahAn-kaSAyopasargapariSahendriyAdi zatrugaNayAvizayI mahAtavotora-mahAtapastIram / utta0 167 / mahAn-avicintyazaktyupetaH / ( ? ) / mahAtavotIrappabha-mahAtapastoraprabhaM nAma praznavaNam / mahAnaI-mahAnadI-svaparivArabhUtacaturdazasahasranadIsampadupe. bhAva0 318 / tatvena svatantratayA samudragAmitvena ca prakRSTA nadI / jaM0 mahAtabovatIra-mahAMzvAsAvAtapazceti mahAtapa: mahAtapasyo. pra. 260 / patIraM tIrasamIpe mahAtapopatIram / bhaga0 142 / | mahAnaliNa-sahasrArakalpe devavimAna vizeSaH / sama0 33 // (838 ) Page #92 -------------------------------------------------------------------------- ________________ mahAnijAmae ] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [ mahApANa %3D 3 D mahAnijjAmae-zramaNasya bhagavato mahAvIrasya gozAlaka- yasya karmaNaH kSayakaraNAta mahAparyavasAnaH / vya0 vi0 kRtopamA / upA0 45 / 165 a / mahAninAda-zabditam / ogha0 48 / / | mahApaNNa-mahatI-nirA varaNatayA parimANA prajJA kevalamahAninAdakulaM- / ogha0 47 / / jJAnAtmikA saMvit asyeti mhaaprjnyaa| utta0 241 / mahAnimitta-nimittazAstra vizeSaH / jJAtA0 20 / mahApaNNavaNA-jIvAdInAM pradArthAnAM prajJApanaM prajJApanA mahAnisIha-yadgranthArthAbhyAM mahattaraM tanmahAnizItham / saiva bRhattarA mahAprajJApanA / naMdI0 204 / naMdI 206 / mahApadma-mahAhRdavizeSaH / prazna. 96 / bhAvitIrthakaraH / mahAnIla-prasiddha vastujAtam / prajJA0 61 / mahAnIlaH- | naMdI. 114 / padma niSaSahrade padmam / ThANA0 326 / maNivizeSaH / aupa0 46 / mahApabha-brahmalokakalpe devavimAnavizeSaH / sama0 13 / mahAnIlA-mahAnadIvizeSaH / ThANA0 477 / mahAprabhaH kSodavare dIpe pazcimA dhipatirdevaH / jIvA0 mahAnubhAga baiMkriyAdikaraNazaktiyuktatvAt / jJAtA0 34 / / acintyazaktiyuktasvAt / ThANA. 247 / mahApamha-mahApakSma nAma vijayaH / jaM0 pra0 357 / mahApArikatarA-mahatpratiriktaM - vijanamatizayena / mahAparijJA-AcArAGgasya saptamamadhyayanaM, yavyavacchi bhaga0 605 / nam / AcA0 259 / mahApauma-navanidho paJcamaH / ThANA0 448 / bambU- mahApariNNA mahatI pratijJA-antakriyA lakSaNA samyagvidIpe bharatakSetre AgamiNyAmutsapiNyo prathamaH tiirthkrH| dhayeti pratipAdanaparaM mahAparijJA / ThANA0 445 / mahAsama0 153 / jambUdvIpe bharatakSetre aagpinnyaamutspinnyaa| parijJA-aSTAviMzativiSAcAraprakalpe saptamaH / zrAva nvmshckrii| sama0 154 / satadvAranagare sanmatirAjJo 660 / putraH / bhaga0 688 / mahApadmaniSivizeSaH / ja0 pra0 mahAparinA-mahAparijJA AkAzagAmivadyAsthAnam / Ava. 258 / madApadmaH-puNDarikonagayoM nRpatiH / utta0 | 264 / 326 / ThANA0 73 / mahApamaH bhaviSyadutsapiNyAM prathama- mahApavesaNatara-atizayena mahatpravezanaM-gatyantarAvarakatIrthakaraH, zreNikarAjajIva iti / ThANA0 433 / / gato jIvAnAM pravezaH / bhaga0 605 / sahasrArakalpe devavimAnavizeSaH / sama0 33 / sukAla- | mahApavvaya-mahAparvataH-himavadAdi / mogha0 129 / mahApadmAyAH putraH / niraya0 20 / navamazcakrI / sama0 | mahApazu-puruSaH / vya0 pra0 155 aa| 152 / mhaapdmH-nvmshckrvrtii| Ava0 156 / utta0 mahApasiNavijA-mahAprazbhavidyA:-vAcaMva prazne satyuttaradA448 / mahApadmaH-mahAhimavati hradaH / ThANA0 73 / / yinyaH / sama0 124 / - poNDarikiNInagaryA raajaa| jJAtA0243 / nirayAvalyA | mahApaha-mahApatha:-rAjamArgaH / zrIpa04, 57 / Ava. dvitIyavarge dvitIyamadhyayanam / niraya0 16 / 136 / mahApatha:-rAjapathaH / jIvA0 258 / mahA. mahApaumaddaha-mahApadmadrahaH-drahavizeSaH / ja0 pra0 301 / / patha:-rAjamArgaH / jJAtA. 25 | mhaapth:-raajmaargH| mahApaumA-sukAlakumArasya devI / niraya0 20 / bhaga0 137 / bhaga0 200, 138 / mahApathaH-rAja. mahApagama-mahApragalbha:-atisphAraH / prabha020 / / mArgaH / prabha0 58 / ThANA0 264 / mahApaccakkhANa-mahatpratyAkhyAnam / naMdI0 206 / mahApADivaya-mahotsavAnantaravRttitvenotsavAnuvRtyA zeSa. mahApaJjavasANa-mahat-prazastamAtyantikaM vA paryavasAnaM- pratipaddharma vilakSaNatayA mahApratipadaH / ANA0 213 / paryantaM samAdhimaraNato'punarbharaNato vA jIvItasya yasya mahApANa-mahAprANaH-mahAprANanAmabrahmalokavimAnam / sa tathA, atyantaM zubhAzayatvAviti / ThANA. 17 / utta0 445 / mahAprANa-dhyAnavizeSaH / Ava0 667 / (39) Page #93 -------------------------------------------------------------------------- ________________ mahApANAvI] mocAryazrImAnandasAgarasUrisakulitaH [ mahAmaNussattaNa ..... . . .1 / mahApANAMvI-mahAprANAdidhyAnaH / vya0vi0 176 / / 176 mA / sarvakAryeSvApRcchanIyaH / ni0 pU0pra0 mahApAna-pIvatIti vA mitotIti veti dvAvapi zabdAvetA. 195 thaa| parvatAzupATanasAmopetatvAn mahAbalaH / paviruddho tatvata ekArthAvityarthaH / vya. pra. 177 jJAtA0 34 / mahAbalaga-mahAbalaH / bAva0 711 / mhaapaalii-saagropmprmaannaa| utta0 445 / mahAbAha-coM baladevaH / sama 154 / mahApiue-mahApitA-pitujyeSThabhrAtA / vipA0 57 / mahAvIrya-mahAbIjam / oSa0 17 / mahApoTha-mahApITha:-vanaseMnadhAriNyo: putrH|aav0 117 / mahAbohittha-mahApotam / Ava0 602 / mahApuMkha-lAntakakalpe devavimAnavizeSaH / sama0 22 / | mahAbhadda-mahAzukrakalpe devavimAnavizeSaH / sama0 32 . mahApuMDa-lAntakakarUpe devadhimAnavizeSaH / sama0 22 / mahAbhaddA-tRtIyA pratimA / ThANA0 292 / ahorAtradvayamahApuMDarIe-mahApuNDarIko drahaH / jaM0 pra0 380 / / mAnA mhaabhdraaprtimaa| oSa 30 / mahAbhaddA pratimA. jalarahavizeSaH / pramA0 33 / / vizeSaH / Ava0 215 / mahAbhadrA-pratimAvizeSaH / mahApuMDarIya tA067 ThANA0 65 / ahorAtrapramANA kaayotsrgruupaa| ThANA mahApura-nagaraM-balarAjadhAnI / vipA0 15 / vAsupUjyasya prathamapAraNakasthAnam / Ava0 146 / / mahAbhayaMkara-atibhayakArI / jJAtA0 63 / mahApurA-mahApurI-rAjapUH / ja0 pra0 357 / ThANA0 mahAbhallo / naMdI0 152 / mahAbhAe-mahAbhAga:-mahAnubhAgaH / sUtra0 386 / mahApurisa-mahApuruSAH chatrapatyAdayaH / ja0 pra0 125 / mahAbhiseo-mahaMtataro abhiseko / ni0cU0pra0 275 / kiMpurisendraH / ThANA. 85 / mahApuruSaH-uttaranikAye | mahAbhIpA-rAkSasabhedavizeSaH / prajJA0 70 / SaSTho vyantarendraH / bhaga0 158 / mahApuruSaH-kiMpuruSendraH / | mahAbhIme-kimpuriSasya dvitIya indraH / bhaga0 85 / T0 174 / mhaapurussH-jaatyaadhuttmH| prbh0133|| aSTamaH prativAsudevaH / sama0 154 / mahAbhImaH-uttaramahApuruSadattA-mahAvidyA / Ava0 411 / nikAye caturtho vyantarendraH / bhaga* 155 / mahAbhIma:mahApuruSA:-kipuruSabhedavizeSaH / prajJA. 70 / rAkSasendraH / jIvA0 174 / mahApoMDarIya-mahApauNDarIka:- rukmiNyAM hradaH / ThANA0 | mahAbhImaseNa-jambUdvIpe bharatakSetre atItAyAmavasapiNyAM 73 / sahasrArakalpe debavimAnavizeSaH / sama0 33 / / saptamaH kulakaraH / sama0 150 / ThANA. 518 / mahApoya-mahApotaM mahAbohittham / Ava0 602 / / mahAbhairava-mahAbhairavam / Ava0 220 / mahAppA-mahAtmA-udAttasvabhAvaH / ja0 pra0 218 / mahAmogA-mahAnadIvizeSaH / ThANA0 477 / mahAbala-niSkramaNe bhagavatyAgataM dAharaNam / ant011| mahAmaMDalie-mahAmaNDalika:-anekadezAdhipatirapaddhikaH / guNasamRddhanagare rAjA / piNDa0 47 / mahAbalaH-samyagdRSTau jIvA0 40 / mhaamnnddlik:-anekdeshaadhiptiH| prajJA0 sAketanarezaH / Ava0 706 / SaSTho baladevaH / sama0 154 / jambUdvIpe aivatavarSe pApamiNyAmussapiNyAM trayo- | mahAmaMti-mahAmantrI-mantrimaNDalapradhAnaH / bhaga0 318 / viMzatitamatIrthakaraH / sama0 154 / mahAbalakumAra:- mahAmantrI:- mantrimaNDalapradhAnaH / ja0 pra0 160 / bhagavatigato'tidezaH / anta0 2 / mahAbala:-zatabala. | mahAma-makArasthAlAkSaNikatvAtmahAnarthaH-prayojana muktirAjaputraH / bhAva. 116 / nirayAvalayAH paJcamavarge | rUpamasyeti mahAryaH / utta0 527 / niSaDhAdhyayane dRSTAntaH / niraya0 39 / bhagavasyAmabhiH | mahAmaume / jnyaataa016| hita dRSTAntaH / zAtA0 129 / ni0 cU0 pra. mahAmaNussattaNa-mahAmanuSyatvam / bhAva0 399 / ( 840) Page #94 -------------------------------------------------------------------------- ________________ mahANDapavATAdi ] . alpaparicitasaiddhAntikazabdakoSaH, mA0 4 [ mahAlijA mahAmaNDapabATAdi- / sama0 52 / / bhUtA: pradhAnAH / ThANA. 205 / / mahAmaNDalIka-mahArAjA / Ava0 840 / mahArambhakRt / AcA. 360 / mahAmantrI-mantrimaNDalapradhAnaH / bhaga0 464 / rAja. | mahArAjika-lokaprasiddham tRtIyAdharmadvArasya caturdazanAma / 121 / prazra0 58 / mahAmaha-iMdamahAdi / ni0 cU, pra0 197 aa| mahArAya-lokapAlaH / bhaga0 520 / lokapAlaH / niraya mahAmAuyA-mahAmAtA-pitujyeSThabhrAtRjAyA, bhrAtujyeSThAH | 26 / / sapatnI vA / vipA0 57 / mahArAyatta-mahArAjatvaM-lokapAlasvam / sama0 86 / mhaamaatthr-rthaanikaadhiptiH| ThANA0 303 / mahArAyavAsa-mahAnu-rAgo-laulyaM yatra sa cAso vAsazca mahAmANasa-caturaziti mahAkalazatasahasraH / bhg0674| mahArAgavAsa:-gRhavAsaH, yadvA-mahAna-arAga:-alaulyaM mahAmAtra-hastivyAvRtaH / opa0 62 / yatra sa cAso vAsazceti / jaM0 pra0 141 / mahAmAtrA-hastyArohA / vipA0 46 / mahArAyA-mahArAjaH / Ava0 118 / mahAmAhaNa-mA hanmi-na hanmItyarthaH, bAramanA vA hanana* | mahArASTra:-adho'vani / piNDa0 167 / nivRtaH, paraM prati 'mA hana' ityevamAcaSTe yaH sa mAhanaH | mahAriTTha-nyAyAdhipatiH / ThANA0 406 / mahAnmAhano mahAmAhanaH / upA0 40 / bhamaNasya | mahAriha-maham-utsavaM kSaNamahantIti mahArhANi / rAjA bhagavato mahAvIrasya gozAlakakathitopamA / 045 / 48 / mahAmuNi-mahAmuni:-prazasyatapasvI / utta0 366 / mahAruSakha-mahAvRkSa-madhukAdikam / jIvA0 136 / mahAmeha-mahAnu megho-dazavarSasahasrAvadhi ekena varSaNena | mahArudhiranivaDaNa-mahArudhiranipatanam / bhaga0 195 // bhUmerbhAvukatvAt mahAmeSaH / ja0 pra0 173 / / mahArudhirANi-chatrapattyAdisatkarudhirANi / ja0 pra. mahAmokapratimA / aupa033 125 / / mahAmoha-aGganAbhiSvaGgaH-mahAmohakAraNatvAnmahAmohaH / mahArorue-mahAzeravaH tamApRthivyAM caturtho mhaaniryH| mAcA0 128 / | prajJA0 83 / mahAyasA-mahAyazAH vikhyAtasadguNaH / daza. 249 / mahArohiNi-mahArohiNI-vidyAvizeSaH / Ava0 686 / mahAyaza:-bRhatprakhyAtiH / bhaga0 86 / / | mahAya-mahArthasvaM bRhadabhidheyatA / sama0 63 / mahAyuddha-mahAyuddha-vyavasthAvihInamahAraNaH / bhg0-198|| mahArthakarmapravAdapUrva-pUrvavizeSaH / utta0 63 / mahAraMbhA-mahArambhA:-paJcendriyAdivyaparopaNapradhAnakArya- | mahArthA-vibhASA vAtikAbhiSeyAH / (?) / kAriNaH kuTumbinaH / ThANA0 126 / mahAlao-mahAnAlayo'syeti mahAlayaH sarvatrAnivAritamahArayaNa-mahAratnaM vacam / sama0 157 / svAt / Ava0 567 / mahArayaNavihADagA-mahAratnaM-varSa tasya mahAprANatayA | mahAlaya-mahAlayaH-mahAkAyaH / sUtra0 374 / mahAlayaHvighaTakA-aGguSThatarjanIbhyAM cUrNakA mahAratnavighaTakAH, mhaaryH| utta0 461 / mahAbhaye-vakSaHsthalAdipramANaH / vaja hi adhikaraNyAM dhRtvA ayodhanenA''sphoTyate na ca | | AcA0 381 / midyate tAveva bhinattIti, durbhedaM taditi, athavA mahatI | mahAlayasavvatobhadda-mahAlayasarvatobhadra tpovishessH| anta0 yA racanA sAgarazakaTavyUhAdinA prakAreNa sisaGgrAmayiH | 30 / SormahAsanyasya raNaraGgarasikatayA mahAbalatayA ca vighaTa- | mahAlayAI-mahAlayANi-atizayamahAnti, mahAnu vA layaH yanti viyojayanti ye te mhaarcnaavighttkaaH| sama0157 / / karmazleSo yeSu tAni / utta* 360 / mahArana:-lokapAlaH / ThANA0 483 / lokapAlasyAna. 'mahAlijjai-mahApiDaham / jIvA0 306 / (alpa0 106) (841) Page #95 -------------------------------------------------------------------------- ________________ AcAryazrI AnandasAgarasU risaGkalita: mahAliyA ] mahAliyA - vistIrNA / sUtra0 325 / mahAlohiakkho-mahiSAnikAdhipatiH / ThANA0 302 | mahAvaccha - mahAvatso vijayaH / ja0 pra0 352 / mahAvacchAmahAvajjA - mahAvarjyA / bR0 pra0 93 a / mahAvaNA mahAvappe - mahAvapro vijayaH / ja0 pra0 mhaabaauu| ThANA 0 303 / mahAvAya - mahAvAtaH- uddaNDavAtaH / jJAtA0 171 / mahAvAsatarA-avakAzo-bahUnAM vivakSitadravyANAmavasthAna * yogyaM kSaitraM mahAnavakAzo yeSu te mahAvakAzAH atizayena mahAvakAzA mahAvakAzatarAH / bhaga0 605 / mahAvijaya-devalokaH / AcA0 421 | mahAvijayA - khAdyavizeSaH / jIvA0 278 / ja0 pra0 mahAvegA bhUtabhedavizeSaH / prajJA0 70 / mahoragabhedavi Ava. 44 / zeSaH / prajJA0 70 / mahAvejja - aSTAMgAyurvedarUpaM vaidyazAstraM cakre tacca yathAmanAyAM yenAdhItaM sa mahAvaidyaH / bR0 pra0 160 a / jogI ghaNaMtarI teNa vibhaMgaNANeNa daTTu rogasaMbhavaM vejjasatyaM kayaM taM adhIyaM jeNa jahuttaM so mahAvijjo / ni0 cU0 dvi0 139 a / mahAzilAkaMTakaM - koNikapakSe amarakRto prathamo saMgrAmaH / vya0 dvi0 426 a mahAzilAkApalya- jambUdvIpapramANo caturthaH palyaH / anu0 237 / ThANA0 80 / / ThANA0 80 / 357 // 118 / mahAvijJA - mahAvadyA : - kevali caturdaza pUrva vizprabhRtiH / Ava0 568 | mahAvidyA - mahApuruSadattAdirUpA / Ava0 411 / mahAvideha - mahAvidehanAmavarSaM caturthaM varSam / ja0 pra0 310 | mahAvidehaH - karmabhUmivizeSaH / prajJA0 55 / mahAvideha:- mahAbalarAjadhAnI varajaGgarAjadhAnI ca Ava0 115 / jJAtA0 227 / jambuvidehaH / jJAtA0 121 / varSakSetram / jJAtA0 76, 166, 253 / mahAvidehA- mahAn - atizayena vikRSTo-garIyAn deha:zarIramAbhogaH iti yAvat yeSAM te mahAvidehAH, athavA mahAnU - atizayena vikRSTaH - garIyAn dehaH zarIraM-kalevaraM yeSA te mahAvidehAH / jaM0 pra0 312 / mahAvimAnapravibhaktiH| naMdI0 206 / mahAvisa - mahAviSaM - jambUdvIpapramANasyApi dehasya vyApanasamartham / bhaga0 672 / mahat-jambUdvIpapramANazarIra. syApi viSatayA''bhAvanAt / jJAtA0 162 | mahAviSaH / utta0 213 / | mahAsakkha vizeSyate - mahAMzrvAsI durjayAntarariputiraskaraNAdvI raceti mahAvIraH / bhaga0 7 / Avazyake varNItaH / jJAtA0 129 / bR0 pra0 257 A / 'zUravIra vikrAntI' kaSAyAdi mahAzatrusainyajayAd mahAvikrAnto mahAvIraH / vize0 4-8 / brAhmaNaceTakaprabhottaradAtA / Ava0 66 / ni0 cU0 dvi0 145 a / bhagavAn / bR0 pra0 166 a / zreNikodAharaNe zramaNo bhagavAn mahAvIyaH / vize0 611 | mahAvIra :- kamaMdAraNasahiSNuH / sUtra0 256 / zrImAn mahArAjaH / bhaga0 1 / dvitIyo'muktarUpe dRSTAntaH / ThaNA- 264 / / sama0 31 / mahAvIrathuImahAvihi- mahAvIthi: - samyagdarzanAdirUpaH mokSamArgaH / mahA visA-mahAviSA pradhAnaviSayuktA / Ava0 566 / 'mahAvissaMda - mahAvidhyandam / Ava0 411 / mahAvIra-vIra 'sUra-vIra vikrAntAvI tivacanAt ripunirAkaraNato vikrAntaH, sa ca cakravartyAdirapi syAdato - mahAsaMgAma- mahAsaMgrAmaH - ceTikakauNikavat ghorasaGgrAmaH / jIvA0 283 / mahAsaGgrAma:- sadhyavasthacakrAdivyUharacanopotamahAraNaH, mahAzastranipAtanAdayastu trayo mahAyuddhA. dikAryabhUtAH / bhaga0 198 / mahAsaGgrAmAH - cakrAdi vyUharacanopetatayA savyavasthA mahAraNAH / ja0 pra0 126 / mahAsaMyuga - mahAsaMgrAmaH / bhaga0 225 | mahAsauNi mahAzakuniH - kRSNa pitRvairiNI vidyAdharayoSitaH vikuvitagantrIrUpA / prana0 75 / mahAsakkha - AzugamanAdazvo- manaH akSANi indriyANi azvAkSANi mahAnti ca tAni yasyAsI mahAzvAkSaH / jIvA0 109 / mahAzvakSaH- sphIta panA:- sphUrtimaccakSurA( 842 ) Page #96 -------------------------------------------------------------------------- ________________ mahAsakkhA] alpaparicitasaiddhAntikazabdakoSaH bhA0 4 [ mahAseNakaNhA dIndriyazca / prajJA0 600 / mahAsAsaNa-mahAzAsana:-rAjAdhipaH / Ava0 712 / mahAsavakhA-mahAzvAkSA:-AzugamanAdazvo-mana: akSANi- mahAzAsana:-mahAmaNDalikaH / Ava0 718 / mahAzA. indriyANi svasvaviSayavyApakatvAta azvazca akSANi cetya- sanaH / utta0 302 / zvAkSANi mahAntyazvakSANi yeSAM te mahAzvAkSAH / prajJA0 | mahAsilA-saceyaNA'saMdA mahAsilA / ni0 cU0 dvi0 88 / 82 aa| mahAsagga-mahAsvargaH / bhaga0 220 / mahAsilAkaMTae-mahAzilava kaNTako jIvita bhedakatvAta mahAsaDDI-mahAzraddhI-mahato cA'sau zraddhA ca mahAzraddhA mahAzilAkaNTakaH / yatra tRNazakalAdinA'pyabhihatasyAsA vidyate bhogeSu tadupAyeSu vA yasya sa tathA / AcA0 zvahastAdemahAzilAkaNTa ke nevAbhyAhatasya vedanA jAyate saGgrAmaH mahAzilAkaNTakaH / bhaga0 316 / mahAsattA-sarvatra sadityevamanugatAkArAvabodhahetubhUtA / mahAzilAkaMTao-mahAzilAkaNTaka:-panAmavizeSaH ThANA0 361 / bAva0 684 / mahAsattha-mahAzastraM-nAgabANAdi / ja0 pra0 125 / mhaasiv-mhaashivH-sssstthpurusspunnddriikvaasudevpitaa| Ava0 mahAsatthanivaDaNa-mahAzastranipatanaM mahAyuddhAdikAryabhUtam / / 163 / bhaga0 198 / mahAsiMhanikrIDitam / aupa0 30 / mahAsatthanipataNa-mahAzastranipatanaM-yanAgabANAdInAM di. -tapavizeSaH / jJAtA0 124 / .. vyAstrANAM prakSepaNam / jIvA0 283 / mahAsohaseNa-mahAsiMhasenaH-anuttaropapAtikadazAnAM dvitI. mahAsatthavAhe-zramaNasya bhagavato mahAvIrasya gozAlaka- yavargasya dvAdazamamadhyayanam / anutta0 2 / kRtopamA / upA0 45 / mahAsukka-mahAzukra:-saptamadevalokaH / bhaga0 220 / mahAsadiyaM-duvaksariyaM dANasaMgahiyaM kAuM mahAjaNamajjhe / sahasrArakalpe devavimAnavizeSaH / sama0 33 / mahAzukra:bollaveti mahAsaddiyaM / ni0 cU0 tR. 20 / suprabharasudarzanArananda3baladevatrayAgamanasthAnam / Ava. mahAsaddiyA- |ni. cU0 pra0 247 A / / 163 TI0 / sAtA0 161 / mahAsannAha-bRhatpuruSANAmapi bahUnAM ya: sannAhaH / jIvA mahAmukkA-mahAzuklA:-atizayojvalatayA candrAdityA. 283 / dayaH / utta0 187 / mahAzukra: kalopagaH vaimaanikbhedmhaasmrsNghaao-mhaasmrsNghaat:-mhaayuddhsmuuhH| Ava0 vizeSaH / prajJA0 66 / mahAzukra: nArAyaNavAsudevAgamana vimAnam / Ava0 163 TI0 / mahAsaya-upAzakadazAyAmaSTamamadhyayanam / upA0 1 / rAja- mahAsuviNa mahAphalatvAt / bhaga0 543 / gRhe gAyApatiH / upA0 48 / mahAsee-mahAzveta:-vyantaresu indravizeSaH / prajJA0 98 / mahAsAgara-mahAsAgaraH-svayambhUramaNaH / Ava0 567 / / mahAseNa-jambUdvIpe aizvatavarSe AgamiNyAmutsapiNyA tIrSa. mahAsAmANa-sahasrArakalpe devvimaanvishessH| sama033 / karanAma / sama0 154 / mahAsena:-anuttaropapAtikamahAzukrakalpe vimAnam / bhaga. 706 / dazAyAM dvitIyavargasya dvitIyamadhyayanam / anutta0 2 / mahAsAla-mahAzAkha:-pRSTicampAnagaryA yuvraajaa| utta. kubhendraH / ThANA0 85 / 321 / mahAzAla:-zrIvIraziSyaH kevalIjAtazca / utta. mahAseNakaNha-nirayAvalyAM prathamavarge dazamamadhyayanam / 323 / niraya0 3 / mahAsAvaya-SaSThazatakasya tRtIyoddezaka:-mahAzrAvakaH / bhaga0 | mahAseNakaNhA-mahAsenakRSNA-antakRdda zAnAmaSTamavargasya dazamamadhyayanam / Santa0 25 / mahAsenakRSNA / antaH Page #97 -------------------------------------------------------------------------- ________________ mahAsete ] AcAryazrIAnandasAgarasUrisaGkalita: [mahiyaM 32 / mahiMdajjhayA-mahendrA-ati mahAntaH samayabhASayA te ca mahAsete-nATyAdhipatiH / ThANA0 406 / dhvajAzceti athavA zakadevendradhvajA / ThANA0 232 / mahAsena-dvArAmatyAM balavarga mukhyaH / jJAtA0 100 / maNipeDhikoparidhvajA / ThANA0 230 / mahAsokkha-mahAsaukhyaH / bhaga0 86 / mahAsaukhyaH- mahiMduttaraDisagaM-mahAzukrakalpe devavimAnavizeSaH / sama. mahatmaukhyaM yasya prabhUtasaveMdodayavazA sa mahAsaukhyaH / / 27 / jIvA0 106 / mahAsaukhyaH-mahatpaukhyaM-prabhUtasadvadyodaya- mahi-mahArAvAskSiptA sacitA pRthivI / vize0 1029 / vazAt yasya sa mahAsaukhyaH / jIvA0 217 / sUrya mahia-mahita:-puSpAdibhiH pUjitaH / Ava0 507 / 258 / mahAsaukhyaH viziSTasukhayogAd / jJAtA0 30 / mahiA-mahikA:-dhUmikArUpo'pkAyaH / ogha0 31 / prabhUtasadvedyodayavazAd yaH saH mahAsaukhyaH / prajJA0 88 / mahitA-yathAvasthitAnanyasAdhAraNaguNotkIrtanalakSaNena bhAva. mahata saukhyaM yeSAM te mahAsaukhyAH / sUrya0 286 / / stavenAcitAH / naMdI0 192 / mahat-bhavanapativyantarebhyo'tiprabhUtaM tadapekSayA teSAM mahio-mahitaH iSTo, tuSTo, nandito vA / Ava0 759 / prazAntasvAt saukhyaM yeSAM te mahAsaukhyA: / sUrya0 258 1 dRSTatuSTanandito / ni0 cU0 tR0 78 a / mlAni mahAsotAmo-pAdatrANAdhipatI / ThANA0 302 / prApitaH / bR0 tR0 114 a / / mahAskanda- bhUtabhedavizeSaH / prajJA 70 / mahikA-snigdhA ghnaa| anu0 121 / prAleyaM-snehamahAsthaNDila-zabapariSThApanabhUmilakSaNam / bR0 pra0 237 sUkSmavizeSaH / daza. 226 / mahiccha-mahecchaM-avidyamAnadravyaviSaye mahAbhilASam / mahAhari-mahAhariH-harisenapitA / Ava0 162 / prabha0 124 / mahAharo-harisena cakriNaH pitA / sama0 152 / mahicchA-mahecchA-aparimitavAJchA, parigrahasyaikAdazama. mahAhimavaMta-mahAhimavAnu-demavatakSetrasyottarataH sImAkA- nAma / prabha* 62 / mhecchaa-mhaabhilaassH| prazna0 67 / sIvarSadharaparvataH / jIvA0 194 / mahAhimavAn / Ava0 | mahiTa-mahiSTa-tarkasaMsRSTam / vipA0 80 / 297 / mahiDie-mahaddhika: vimAnaparivArApekSayA / bhaga0 86 / mahAhimavat-jambUdvIpe dakSiNasyAM prvtH| ThANA0 68, mahiDDio-rAyA / ni0 cU0 dvi0 143 A / bR0 pra. 70, 72 / 165 a / mahiMda-mAhendra:-parvatavizeSaH zakro vA / ja0 pra0 76 / mahiDDIya-mahaddhika:-grAmasya nagarasya vA rakSAkArI / mya. mAhendra:-supArzvajinaprathamabhikSAdAtA / Ava0 147 / / pra0 19, a| mAhendraH-aSTamamuhUrtanAma / sUrya0 146 / mAhendraH-parvata- mahita-mahita:-abhiSTuta:-dravyastavena pUjitazca / anu. vizeSaH zakro vA / aupa0 11 / lAntakakalpe dvAdazama- | 37 / mathitam / Ava. 86 (?) / sAgaropamasthitikadeva vimAnavizeSaH / sama. 22 / / ThANA0 476 / mahidakaMta-mahAzukrakalpe devavimAnavizeSaH / sama* 27 / mahittha-gucchAvizeSaH / prajJA0 32 / mahivakuMbhasamANa-mahendrakumbhasamAnaH-mahAkalazapramANaH / mahimA-mahimA devakRtA / bAva0 241 / mahimAjIvA0 205 / yAtrA / Ava0 537 / bhagavatpratimAyAH puSpAropaNAdimahiMdakuMbhasamANA:-mahAkalazapramANA yadA pahIndro rAjA | pUjAtmakaH / bR0 pra. 276 ba / tadartha tasya sambandhino vA kumbhAH abhiSekakalazA | mahimAkAla-mahimakAlaH / Ava0 665 / tatsamAnAH / ja0 pra0 50 / mahimANa-mAhAtmyam / mara0 / mahiMdajjhaya-lAntakakalpe devavimAnavizeSaH / sama* 22 / mahiyaM-devavimAnavizeSaH / sama0 41 / porasam / AvaM. (844) Page #98 -------------------------------------------------------------------------- ________________ mahiyA ] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [mahurA 95 / gorasaM / Ava0 624 / takram / bR0 pra028 | mahIyAMsa-pUjyAH / naMdI0 65 / a| mohitaM-jarjaritam / jJAtA. 86 / sevyatayA mahaMDimA |nicuu0 dvi0 23 a / vAJchitaH / upA0 40 / mathitaH mAnanimaMthanataH / mahu-madham / Ava0 402 / madhu-madyavizeSaH / jaM0 pra0 bhaga0 319 / 100 / madhu-zarkarAparaparyAyam / ja0 pra0 104 / madhumahiyA-mahikA-dhUmikA / daza0 153 / mahikA- madyavizeSaH / prajJA0 364 / madhu-brahmadattasya dvitIyadhUmikA / AcA0 333 / dhUmiyA-sAyaM kattiyamagga- prAsAdaH / utta0 385 / madhu-atizAtizAyizarkarAdi. sirAdisu gambhamAse bhavati / ni0 cU0 tR0 66 aa|| madhuradravyam / vize0 384 / madhu-kSaudram / upA0 mahikA-garbhamAseSu garbha sUkSmavarSA / utta* 661 / 46 / madhu-madyavizeSaH / utta0 654 / dhUmikA / ogha0 141 / mahikA-dhUmikA / ThANA0 | mahuAsava-madhvAdhavaH / aupa0 28 / 287 / jo sisire tusAro paDaha so| daza0 cU068 | mahukeDhava-madhakaiTabhaH-puruSottamavAsudevazatruH / Ava0 156 / thaa| mahikA-dhUmikA / vize0 1026 / garbhamAsAdiSu | mahakosaya-madhukozaka:-kSodrotpattisthAnam / prazna0 38 / / sAyaM prAtarvA dhUmikApAtI mahikA / AcA0 40 / mahughAta-madhudhAta:-madhugrAhakaH / prajJA0 13 / mhikaa-dhuumikaa| sUtra. 358 / mahikA-ApANDurA / mahutta-kAlavizeSaH / maga. 888 / bhaga0 196 / mahikA-garbhamAseSu sUkSmavarSam / jIvA0 mahupuggala-madhupudgalam / Ava0 857 / 25 / snigdhA-ghanA ghanatvAdeva bhUmo patitA sArdratRNAdida. | mahumahaNa-maghumathanaM-AkraSTum / Ava0 48 / zanadvAreNopalakSyamANA mahikA / jIvA. 283 / mahikA- mahumuha-durjanaH / 60 dvi0 255 baa| garbhamAseSu sUkSmavarSA / prazA0 28 / mahumehaNi-madhumeho-bastirogaH sa vidyate yasyAsau madhu.. mahilA-mithilA-bakampikapaNagharajanmabhUmiH / Ava0 mehI, madhutulyaprasrAvavAnityarthaH / AcA0 236 / 225 / mithilA-dravyavyutsarge videhajanapade nagarI / mahura-madhuraM-madhurasvareNa gIyamAnam / jIvA0 194 / Ava0 719 / madhurasvara-kokilArutvat / ja. pra. 40 / madhuraMmahilAthUma-mahilAstUbha-kUpAditaTam / vize0 853 / / bhavaNamanoharam, aSTamo sUtraguNaH / Ava0 376 / madhuraMmahilAstUpaM-kUpataTam / Ava0 275 / sUtrArthobhayaH zrAvyam, padyalakSaNavizeSaH / daza0 88 / mahilAbhAva-mahilAbhavam / Ava0 213 / . mahara:-cilAtadezavAsImlecchavizeSaH / prazna 14 / mahivaipahA-mahIpatipathA-rAjamArgaH, mahopatiprabhA / / madhuraM-kSIramadhvAdi / daza0 180 / mayurA / Ava0 173 / jJAtA03 / mahIpatipatha:-rAjamArgaH / rAja. 3 / madhara-karNa sukhakaraNam / jJAtA0 211 / madhuraH-zravaNa. mahiSAnIka-paJcamo'nIkabhedaH / jIvA0 217 / sukhakaraH / jJAtA0 232 / SaSTha dUtapreSaNasthAnam / mahisa-mahiSa:-dvikhuracatuSpadaH / jIvA0 38 / mahisa:- jJAtA0 208 / madhura:-hlAdanavRMhaNakRta / ThANA0 26 / saurameyaH / jIvA0 272 / mahuraga-madhuram / pAva0 620 / mahisapoho- chagaNapohaH-gomayam / piNDa0 83 / / maharataNa-tRNavizeSaH / prajJA0 33 / mahisamaDa-mahisamRtaH-mRtamahiSadehaH / jovA0 106 / | mahurarasa-madhurarasaH-sAdhAraNavAdaravanaspatikAyavizeSaH / mahisA-dvikhuravizeSaH / prajJA. 46 / prazA0 34 / mahisiMduruksa-khajUrIvRkSaH / Ava0 194 / mahurasara-madhurasvaraM madhumatakokilArutavat / anu0 132 / mahisI-kRtAbhiSekA devI mahiSI / rAja. 14 / / mahurassarA-madhurasvarA-dvIpakumArANAM ghaNTA / ja0 pra. mahissara-bhUtendraH / gaNA0 85 / 407 / nadIvizeSa: / ThANA. 477 / maharA-mathurA-jIta rAjadhAnI / utta0 120 / mathurA Page #99 -------------------------------------------------------------------------- ________________ mahurolaNa] AcAryazrIAnandasAgarasUrisaGkalita: [mahesi cirapratiSThitApurI, indradattapurohitavAstavyAnayarI / utta0 maheMdajjhayA-mahendradhvajaH / jIvA0 229 / 125 / mathurA-jitazatrurAjadhAnI / utta0 148 / mahei-mathnAti-dharSayati / bhaga0 520 / mahati / Ava. mathurA-yatrAkriyAvAdIninhava utpannaH / utta0 173,179 / / 167 / zaGkhayuvarAjarAjadhAnI / uta0 354 / mathurA-nagarI- | mahendrasiMha-kuvalamAlAgatarAjaputraH / ThANA0 516 / vizeSaH / daza0 36 / mthuraa-jindaasvaastvyaangrii| maheyakSA-mahoragavizeSaH / prajJA0 70 / Ava0 198 / mathurA / Ava0 30 / mathurA-parvatagaja- mahelAguNa-mahelAguNaH - priyaMvadatvabhartRcittAnuvartakasvapranagarI / Ava0 344 / mathurA-cakSurindriyodAharaNe | bhRtiH / jIvA0 274 / jitamA rAjadhAnI / Ava0 398 / mathurA-paraloka- mahesakkha-mahezAkhyaH iti mahAnu Iza:-IzvaraH isyAkhyA namaskAraphala dRSTAnte purI / Ava0 454 / asatyAkAre | yasya mahezAkhyaH IzaM-aizvaryamAtmana: khyAti-antarbhUtaNyanirvyAghAte nagarI / Ava. 622 / titikSodAharaNe thatayA khyApayati-prathayati mahAMzvAsAvIzAkhyazca / jIvA0 jitazatrurAjadhAnI / Ava0 702 / ni* cU0 pra0 | 106 / mahAn Iza-Izvara ityAkhyA-zabdaprathA yasya loke 352 A / mathurA-zramaNIprabhRtInA mAnuSyopasarge nagaram / / sa mahezAkhyaH, athavA IzAnamIzo, 'bhAve dhana' pratyayaH, vya0 pra0 196 a| zramaNyupasargakRtodhikanivArikaH aizvaryamityarthaH, "Iza aizvarya' iti vacanAt tatra IzaM kSapakasthAnam / 60 tR0 240 a| candraprabhagAyApatiH | aizvaryamAtmanaH khyAti-antarbhUtaNyarthatayA khyApayati prakAvAstavyA nagarI / jJAtA0 253 / tivihaM suttaasthaabhi- zayati tathA parivArAdiko vartate iti IzAkhya: hANamahuraM / daza0 cU0 35 a / mathurA-yogasaMgrahe | - mahAMzvAsAvIzAkhyazca mahezAkhyAH / prajJA0 600 / bhAvAparasu dRDhadharmatvadRSTAnte nagarI, ymunraajdhaanii| mAda. mahesakkhA-maheza:-mahezvara ityAkhyA-abhidhAnaM yasyA aso 667 / devanimitastubhasthAnam / dhya0 pra0 167 / mahezAkhyaH mahezAbhidhA / bhaga086 / mahAn Iza:-Izvara: madharA-zarasenajanapade Arya kSetram / prajJA0 55 / mathurA- ityAkhyA yeSAM te mahezAkhyAH / sUrya0 286 / itikRSNapurI / Ava0 162 / mathurA-tripRSThavAsudevanidA- | mahAnu Iza-Izvara itpAkhyA-prasiddhiryeSAM te mahezAkhyAH, nabhUmiH / Ava0 163 To0 / athavA IzAnamIzo bhAve 'paJ' pratyayaH aizvaryamityartha:maharolaNa- . ni0 cU0pra0 323 mA / / 'Iza aizvarya' iti vacanAt tamozaM-aizvaryamAtmAnaM-khyAnti mahalA-pAde gaMDaM / ni0 cU0 pra0 137 A / antarbhUtaNyarthatayA khyApayanti-prathayanti iti IzAkhyA mahavayaNa-vanaspativizeSaH / bhaga0 802 / mahAntazca te IzAkhyazca mahezAkhyAH / prajJA0 18 / mahasa-nagarIvizeSaH / ni0 cU* pra0 241 / mahesarA-mahezvara:-jinadAsaH / Ava0 396 / mahezvara:-- masigiNilahA-vRkSavizeSaH / bhaga0 804 / vidyAcakravartI / Ava0 685 / mahezvara:-rudrAparanAmA / mhsigii-saadhaarnnbaadrvnsptikaayvishessH| prajA0 34 / / Ava0 685, 686 / mahezvara:-zrAddhakulotpannasya satyamahasistha-yena pradezenAlaktakAminyAH pAlyate tAvanmAtraM | kinAma / daza0 107 / mahezvaraH-vyanta rANAmindra. yo limpati kardamaH sa madhusisthaH / moSa0 26 / vizeSaH / prajJA0 89 / madhusikthaM-aupapAtikyAM dRSTAntaH / utta0 421 / mada- mahesaravatte-mahezvaradattaH-jitazatrurAjapurohitaH / vipA0 mam / bhaga0 399 / madhusikthaH-talayoryaH kardamo lagati / / 68 / bR* tR. 163 a / | mahesarIe-vindhyapiripAdamUle nagaram / bhaga0 652 / mahasitthagI-tolAtagametto / ni0 cU.dvi. 80 m| mahesi-mahAn-bRhanu zeSasvargAdhapekSayA mokSastamicchatimasitthajalaM-madhusisthakajalaM-yad balattakamArgAvagAhi- abhilaSati mahadeSI maharSi vA / utta0 366 / maharSiH*masyopari vahati / bodha0 32 / / mahaSI vA mahAMzcAso RSizreti maharSiH-mahAntaM eSituM (46) Page #100 -------------------------------------------------------------------------- ________________ maheso] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [mAupaya zIlaM yasyeti mahaiSI / daza0 116 / / mAiTThANiya-mAtRsthAnikaH-mAyikaH / daza0 59 / mahesI-mahaSiH-mahaisI, mahaH-ekAntotsavarUpatvAnmomasta- mAimissigA-mAtRprabhRtikA / pAva0 703 / micchatItyevaM zIla: mahaiSI / utta0 255 / mahaiSI- | mAiya-mayUrita:-sajAtapuSpavizeSaH / bhaga0 37 / mayU. mokSaSI / daza0 246 / maharSiH-mahAMzcAso sarvajJatva- ritaH / aupa0 7 / mAyino-vaJcakaH / jJAtA0 16 / / tIrthapravartanAdyatizayavasvAd RSIzca muniriti tIrthakaraH / / rUkSAdivAlayuktattvAt pakSmalam / jJAtA0 237 / prabha0 2 / mAiyA-mayUritA / jJAtA* 5 / hastapAsikA / prazna maho-mahaH-ekAntotsarvarUpattvAnmokSaH / utta0 225 / mahodaro-jo bahuM bhujjati so / ni0 cU* pra. 14 mAilla-mAyAvAn / ThANA0 514 / mAyA-paravaJcano. , thaa| pAyacintA tadvAn / utta0 245 / mAyAlu:-mAyAvAn / mahoyara-mahodara: mahabaTharaH / utta0 273 / ogha0 150, 18 / mAyAvI / ogha0151 / mahoraga-ura.parisarpabhedaH / sama0 135 / jIvA0 mAivAhaya-mAtRvAhaka:-vikalendriyajIvavizeSaH / anu0. 39 / mahoraga:-uraHparisarpavizeSaH / prabha0 8 / 14 / / mahoragakaNTha-mahoragakaNThapramANo ralavizeSaH / jIvA0 mAivAhA-dvindriyavizeSaH / prajJA0 4 / / mAtRvAha:- 234 / kodravAkAratayA ye kodravA iti prasiddhA / jIvA0 31 / mahoragacchAya-mahorapacchAyA-chAyAgativizeSaH / prazA0 | mAisapatti-mAtRsapatnI / Ava0 366 / / 327 / mAI-mAyo-anantAnubandhikaSAyodayavAn / prajJA0 339 / mahoragA-mahoragAH- ura:parisarpabhedavizeSaH / prajJA0 46 / | mAyI-utkaTarAgadveSaH / prajJA0304 / mAyA-kauTilyam / pANavyanta rabhedavizeSaH / prajJA0 69 / daza0 254 / maayaa-anntaanubndhikssaayH| bhaga0 44 // mahosahI-mahauSadhiH-rAjahaMsIpramukhaH / jaM0 pra0 411 / / abhIkSaNaM maayaaprtisevii| vya0 pra0 254 / mahAvagaraNa-mahopakaraNaM-dravyanicayam / AcA0 123 / | mAIThANa-mAyAsthAnam / sama0 39 / mAMsa-thalam / anu0 141 / mAMsaM-azucivizeSaH / mAu-mAtA / Ava0 372 / prjnyaa..| mAuoya-mAturoja:-jananyA''tavaM, zoNitam / bhaga0 mAMsakacchapa-kacchapabhedaH / sama0 135 / 87 / mAMsakhalaM-yatra saGkhaDinimittaM mAMsaM chitvA chitvA zovyate | mAugaMtaM-vastraspAdyantabhAgo mUladazArUpI vastraM yato zuSka vA pujIkRtamAste te tattathA / AcA0 334 / / dhyUyate tadAdibhUtatvAgmAtRkA antaH-dazAntaH / 10 vi0 mAMsacoDAdi anu0 35 / / 235a / mAMsalaM-gurudharmakatvAt / jIvA0 331, 370 akaThinaH / mAugA-mAtRkA-kuSNavAsudevanidAnakAraNam / pAva0 ja. pra. 46 / mAMsala:-bahalaH / jIvA. 351 / 163 TI0 / mAMsAnusAri-mAMsAntadhAtuvyApakam / ThANA0 375 / / mAugAo-mAtara:-pravacanamAtaro'STI, pravacanamUlam / mA0 mAani-mAdani-nirayAvalyAM paJcamavarge dvitIyamadhyayanam / 483 / niraya0 34 / mAugApaya-mAtRkApadaM-uttarabhedApekSayA vyazItiviSam / mAigaMga-mAtRkAGga-ArtavavikArabahulam / bhaga0 88 / naMdI. 23 / mAisa-hastapAzitam / 0pra0 205 / mAuggAma-mAtRgAmaH / 60 pra0 184 A / mAiggAma-strIvargaH / vR* pra0 314 bA / mAupaya-mAtRkApadaM, tadyathA-upanne i vetyAdi iha pravacane mAiTThANa-mAtRsthAna-mAyA / daza0 19 / dRSTivAde samastanayavAdabIjabhUtAni mAtRkApadAni bhavanti, (847) Page #101 -------------------------------------------------------------------------- ________________ mAuyaMgA] AcAryazromAnandasAgarasUrisaGkalita: [ mAuMbia RIT tathA upanne i vA vigame i vA dhuve i vAtti / ThANA | mAgaMdiyadArA- / ni0 cU0 tR. 64 m| 223 / -mahAvIravibhoH ziSyaH / bhaga0 739 / mAuyaMgA-mAtraGgAni-ArtavapariNatiprAyANItyarthaH / ThANA0 mArgavI-jAtAyAM navamamadhyayanam / Ava0 753 / sama0 170 / mAuyakAya-mAtRkApadAni uppaNeti vettyAdIni tatsamUhaH | mAgadha-tIrthavizeSaH / jJAtA. 128 / dravyatIrthaH / Ava0 mAtRkAkAyaH / Ava0 767 / . 498 / mAuyapaya-mAtRkApada:-'uppaNNe i vA vigamei vA dhuve i mAgadhagaNikA-nAnAvidhakapaTakaraNadakSA gaNikA / sUtroM vA' iti aiSAM mAtRkavatsakalavAGmayamUlatA / akArA. 105 / akSarAtmikA / utta0 141.pravacane-draSTivAde samasta- mAgaha-magadhajanapadajAtatvAnmAgadhaH / bhaga0 114 / nayavAdabojabhUtaM mAtRkApadam / daza0 7 / mAtRkApadaM- mAgadha:-kSatriyavaizyAmyA jAtaH / AcA0 / magadha. mAtRkAkSarAdi mAtRkAbhUtaM vA padam / daza0 87 / dezaH / jJAtA. 116 / mAgadha:-bhaTTaH / jnyaataa04| mAtRkApadaM-'utpanne i vA vigame i vA dhuve i vA, ityeSa | mAgadha.-maGgalapAThakaH / anu0 46 / jambUdvIpe tRtIyaM mAtRkAvatsakalavAGgamayamUlatayA avasthitAnAmAnyantara- tIrtham / ThANA0 122 / mAgadhaH-bhaTTaH / bopa0 5 / vivakSitaM akArAdyakSarAtmikAyA vA mAtRkAyA ekataro. mAgadhaH-bandIbhUtaH / jIvA0 280 / magadheSa bhavaM ukArAdiH / ThANA0 6 / mAga-magadhadezavyapahatam / ThANA0 435 / mAuyA-mAtRkA-pravacanapuruSasyotpAdavyayadhrauvyalakSaNA pada mAgahao-mAgadhikaH-mAgaSasatkaH / ogha0 215 / trayI / ThANA 0 481 / vastrAdibyUsibhApaH / vR0 dvi0 mAgahatitthakumAra-mAgadhatIrthakumAraH mAgadhanIrthasyAdhi. 235 a / sakhyo mAtaro vA / jJAtA0 158 / patiH kumAro mAgadhatIrthakumAraH, tanAmakaH devaH / jaM. mAuyANuyoga-daviSadravyAnuyoge dvitiiyH| mAtRkA-prava. pra. 203 / canapuruSasyotpAdavyayadhrauvyayalakSaNA padatrayI tasya anuyoga mAgahapatthae-pramANena magadhadezavyavahataH prasthoH mApadhaThANA0 481 / prasthaH / mAtA0 116 / mAura-cakSurindriyanaSTaH / bhaktaH / mAgahapecchA-mAyadhaprekSA / aupa0 11 / mAula-mAtula:-mAtRsahodaraH / daza0 215 / mAgahiA-mAgadhikA-chandovizeSaH / ja0pra0 138 / bhAuliMga-mAtuliGgam / prazA0 364 / mAtuliGga-baha. | mAgahiya-kalAvizeSaH / jJAtA0 38 / bIjakam / prajJA0 32 / mAtuliGga-bojapUrakam / mAgahiyA-mAyadhikA / utta0 137 / daza0 185 / vanaspativizeSaH / bhaga0 803 / mAtu- mAggama ggi-pRSThataHpRSThataH / Ava. 388 / liGgaH-bojapUrakaH / anu0 192 / | mAghabhadrA-vApI nAma / ja.pra. 370 / mAuligapANagaM-pANakavizeSaH / AcA. 347 / | mAdhavati-kRSNarAH tRtIyaM nAma / ThANA0 432 / mAuliMgI- gucchAvizeSaH / prajJa0 32 / | mAghavatI-mAdhavatI-kRSNarAtriH / bhaga0 271 / mAuluMga-mAtuluGgaH / prajJA0 328 / mAJjiSTa-rAgavizeSaH / ja0 pra0 188 / mAusiyA-mAtRsvasA-janinIbhaginI / vipA0 58 / mADaMba-maDamba jaladurgam / utta0 343 / sarvatazchinnamAusiyAutto-mAtRSvasrayaH / jAva. 198 / janAzrayavizeSarUpaM maDambam / anu0 23 / mAoUyaM-mAtRrajaH / taM / mADaMbia-mADambika:-pUrvoktamaDambAdhipaH / . pra. mAkadI-caMpAyAM satthavAhaH / jJAtA0 156 / 122 / mADambikaH-citramaNDapAdhipaH / rAja0 121 / bhAgaMdiyadArae / zAtA0 221 / maDambaM-jaladurga tasminu bhavo mADambikaH tadbhoktA / (848) Page #102 -------------------------------------------------------------------------- ________________ [ mANavagaNa utta0 343 / mArDabiA mADambikaH - maDambAdhipatiH / jIvA0 280 / mAbiiyA - mADambika:- chinnamaDambAdhipatiH / bR0 dvi 121 a / prasthakAdi: / AcA0 413 / mAnaM-setikAdi tadviSayam / ThANA0 449 / mAnaM-jaladroNapramANatA / jJAtA0 11 / etat / bra0 pra0 133 a / vaMdaNa - abbhudvANapavvaio jo rAgadese kIraio vA / daza0 cU0 88 A / mAnaH / rAja0 133 / mADaMbita - mADambika:- chinnamaDambAdhipaH / ThANA0 463 / prajJA0 327 / mANaka - mAdhyavizeSaH / ja0 pra0 244 | mANakara - mANakara:- gacchArthakaro'hamiti mAdyati / ThANA 0 241 / 1 mATuMbiya - mADambikaH- pratyantarAjA / prazna0 16 | mADa mbika:- chinnamaDambAdhipaH / bhaga0 318, 463 / mADambikaH saMnivezavizeSanAyakaH / bhaga0 115. 463 | mANajutto - jalapariyAe doNIe jalassa doNaM chahu~to citramaNDapAdhipaH / rAja0 121 / mAjuto / ni0 0 dvi0 85 A / droNaM pANiyassa paDicchati / ni0 cU0 tR0 61 a / bhANaNa-mAnanaM - abhyutthAnAsanadAnAJjakhipragrahAdirUpam / AcA0 26 / mADaMbI - mADambika :- pratyantAdhipaH - chinamaDambanAyakaH 1 bR0 pra0 255 A / mADabio-jo chiNNamaMDavaM bhuJjati so mADabio / ni0 mAbiA ] alpaparicita saiddhAntika zabdakoSaH bhA0 4 cU0 pra0 270 a / mADhabhAga - rajatamaya utsedhaH / ja0 pra0 46 / mADhara-rathAnitApato / ThANA0 303 / mADhari-sAdhAraNavAda ra vanaspatikAyavizeSaH / prajJA0 34 / mADhI - saptAha vizeSaH / ja0 pra0 206 / tanutrANavizeSaH / prabha0 47 / mANa - mAnaM kuddvaadi| Ava0 823 / mAnakriyA- mAnAya yatkaraNam, kriyAyAH navamo bhedaH / Ava 0 648 / mAnaMjaladroNapramANatA / aupa0 13 / mAnAnmAnAvamAna paNimapratimAnalakSaNam / Ava 0 128 / mAnaM - jala. droNapramANatA / prabha0 74 / mAnaM pramANam / sUrya0 171 | mAna: bandanAbhyutvAnAmanimittaH / daza0 187 / mAnaM - jaladroNapramANatA / ja0 pra0 253 / mAnaM-jaladroNapramANatA / ThANA0 461 / mAnaM svalakSaNa anantA nubandhyAdivizeSaH / AcA0 164 / bhaga0 143 / mRSAbhASAyA dvitIyo bhedaH / ThANA0 489 / mAnam / piNDa0 121 / vibhAganiSpanne prathamo bhedaH / anu0 151 / mAna:- garvapariNAmaH / jIvA0 15 / jJAtA0 27 | ThANA0 339 / mAna:- jAtyAdiguNavAna hamevetyevaM mananaM - avagamanaM manyate vA'neneti mAnaH / ThANA 0 193 / mAna:- mahamitipratyaya hetuH / uta0 261 / mAna:- jAti: kUlarUpabalAdisamutyo garvaH / AcA0 170 | mAnaM- ( alpa 0 107 ) mANanisUraNa-hasArAtyahaGkAravinAzakaH / utta0 448 / mANanissiA-mAnanisRtA - mRSAbhASAbhedaH / mAnASmAtAH daza0 209 / mAnaniHsRtA yatpUrvamanubhUtamadhye vayaM mAmotkarSakhyApanAyAnubhUtamasmAbhistadAnImaMzvaryamityAdi vadato bhASA / prajJA0 256 / mArNApaDo - mANaTTinI jaM esatitti so mArNapiMDo, abhimANato piDAhaNaM karetitti mANapiMDo / ni0 pU0 dvi0 100 mA | mANabbhaMsa- mAnabhraMzam / jJAtA0 112 / prANamaha - mitholAyAM caMsyaH / bhaya0 425 / mANamANe - mAnayatu tadanubhAvamanubhavatu / 462 / prANayati mAnayati zrutopadezaM prati codanAdibhiH ziSyAnu daza0 264 / mANavae-mANavarga:- SaTcatvAriMzatamo mahAgrahaH / ThANA0 76 | mANavakaH / daza0 63 | mANavakaH / sUrya 0 267 | aSTAzIto SaTcatvAriMzattamo mahAgrahaH / jaM0 pra0 535 / mANavaka - caMtyastambhaH / sama0 64 / saudharmasabhAya: stambhaH / jJAtA0 15 / mANavaga- mANavaka:- caityastambhaH / ja0 pra0 327 / cakravarte'STamo nidhiH / ThANA0 448 / mAnavagaNa - pramaNasya bhagavato mahAvIrasya aSTama gaNaH / ( 849 ) Page #103 -------------------------------------------------------------------------- ________________ [ mAtRgAma mANibhadra-dravyapUtinirUpaNe samillApure yakSaH / piNDa 0 83 / anisRSTadvAra vivaraNe gRhastha vizeSaH / piNDa0 113 / yakSabhedavizeSaH / prajJA0 70 / mANima mANajogo-mANaNoo / daza0 cU0 157 A / mAnyaH / daza0 275 / mANo-mANikA-SaTpaJcAzadadhikazatadvayapalapramANA / anu0 152 | mAnI - jAtyAdimadopetaH / sUrya0 266 / mANusmANiyaM egassa valamANaM atreNa aNumoyata iti mANammANiyaM / ni0 cU0 dvi0 71 a / mANusmANiyadvANANi mAnoramAnasthAnAni-mAnaM prasthakAdiH unmAna - nArAcAdi, yadi vA mAnonmAnamityazvAdInAM vegAdiparIkSA tatsthAni tadvarNanasthAnAni vA / AcA0 413 / mANusa - manasi zete mAnuSaH, manorapatyamiti vA / utta0 181 / mAnuSaH / nAva0 273 / mANA - mAnA-mAnAnugatA / Ava0 548 mANi - mANibhadrabhidhAnadevA vAsAnmANibhadrakUTam / ThaHNA0 mANusakhetta - mAnuSakSetraM - samayakSetram / prajJA0 429 454 / mANio - mAnikaH / oogha0 18 / maannusgaai| jJAtA0 81 / mANusaraMdhaNANi - mAnuSaramdhanAni khullyAdIni / AcA 411 / mANikI - ( dezI0) koyava: / ( ? ) / mANiGkhAmi - mAnayiSye / uta0 849 / mANibhadda - mANibhadra:- varddhamAnapurasya vijayavarddhamAnodyAne yakSaH / vipA0 88 | mANibhadraH vaizramaNasya putrasthAnIyo devaH / bhaga0 200 / mANibhadraH- uttaranikAye vyantarendraH / bhaga0 158 / bhaga0 680 / nirayAvalyAM tRtIya varge SaSThamadhyayanam / niraya0 21 / sudharmasabhAyAM mANibhadrasiMhAsane devaH / niraya0 36 / maNipatinagaryAM yAcA patiH / miraya0 36 | mANibhadraH- yakSendraH / jovA 174 / ni0 0 vi0 22 a / mANibhadraM-autara | mAtaMjaNAparatye digvibhAge cetyaH / sUrya0 2 / mANibhadraHyakSavizeSa | Ava0 225 / mithilAnagaryAM catyavizeSaH / 1 mANavaganihI ] AcArya zrI AnandasAgarasUri saGkalita : ThANA0 451 / mAnavaganihI-ma - mANavakanidhiH / Ava0 114 / mANavagA - mANavakanAmAna: caityastambhaH / ja0 pra0 mANasa - gAndharvAnikAdhipatiH / bhaga0 674 / 406 / mANasA-mAnodayAdahaGkArAtmikA utsekAdipariNati manisajJA / prajJA0 622 / mAnodayAdahaGkArAzmikosseka - kriyA, mAnasaH saMjJAnayeti mAnasaMjJA / bhaga0 314 | mAnodayAdahaGkArAtmikorasekakriyaMva saJjJAyate'nayeti mAnasaJjJA / bhaga0 314 / 163 / ThANA0 mANasiya- mAnasikaH / Ava 778 / manasA nirvRto mAnasaH sa eva manaH kuto mAnasikaH / Ava0 571 / mAnasika cintitam / ThANA. 466 / mANasIsahassaM - mAnasI sahasram / jIvA0 233 / kUTanAma / ja0 pra0 341 / mANibhaddata - mahApadmasenApatiH / ThANA0 459 / ja. pra. 6, 540 / mANi maddakUDa - maNibhadranAmno devasya nivAsabhUtaM kUTaM maNibhadrakUTam / ja0 pra0 77 / maNibhaTakUTa - betADhya * mAguttara- mAnuSottara:- puSkaravarasya dvIpasya bahumadhyadezabhAge parvataH / jIvA0 333, 343 / mAnuSottaraH / Ava0 192 / maNDalAkAraparvataH / ThANA0 166 / mAnuSemyo- mAnuSakSetrAdvottaraH parato vartI mAnuSottaraH / ThANA0 166 / IzAna kalpe devavimAnavizeSaH / sama0 2 / mANussa - mAnuSyakaM - manuSyasambandhiM madArikazarIram / utta0 184 / mAnuSyam / Ava0 341 / mANemANI mAnayantI sparzanadvAreNa / jJAtA0 33 / / ThANA0 80 / mAtaGgavidyA - yadupadezAdatItAdi kathayantI DoNDyaH / ThANA0 45 / / mAta pissiyA mAtRmibhA / bhAva0 823 / mAtApitRsamAna-ammA piisamANo upacAraM vinA sAdhuSu ekAntenaiva vatsalaH / ThANA0 243 / mAtighara - mAtRgraham / Ava0 863 / mAtugAma / ni0 pU0 pra0 247 ba ( 850 ) Page #104 -------------------------------------------------------------------------- ________________ mAtuliMga ] mAtuliMga bojapUram / Ava0 365 / mAtuluMga - bIjapUrakam / anutta0 6 / mAtRvAhakAH- kASThazakalAni samobhayAgratayA sambandhiH utta0 695 / alpaparicita saiddhAntika zabdakoSaH bhA0 4 mAtRsthAnaM mAyAgAravam / daza0 226 / kapaTam / piNDa 0 144 / anu0 140 | Ava0 838 / maatusthaantH| upA0 11 / mAtraH - kAsyabhAjanAdyupakaraNamAtrAyA AdhAra vizeSaH / anu0 156 / [ mAyA mAmae - mAmaka:- mamedamahamasya svAmItyevaM parigrahAgrahI / sUtra0 69 / mAmaka:- nA mama samaNA gharamaraMtu / ogha0 156 / ni0 0 pra0 292 a / mAmA-mAmakaM - yatrAhaM gRhapatiH mA kazcid gRhamAgacchet etAdRzaM gRham / daza0 166 / ya evaM vakti-mA mama samaNA gharamaraMtu / ogha 0 93 / mAmaNA mamIkArArthe ( dezIvacanam ) / Ava0 12= / mAmAo - prAhArAdisu caiva sabvesu mamataM kareti mAmAo | vividhadesaguNehi paDibaddho mAmAo / ni0 cU0 dvi0 62 A / mAmAka - IrSyAluH / tR0 pra0 246 a / mAmiyA - mAmikA - mAtulabhAryA / vipA0 58 / mAyaM kaTu mAyAM kRtvA mAyAM puraskRtya mAyayotyethaM: : mAtrakam - | AcA0 345 / mAtrA tulyavAcI / ni0 cU0 tR0 108 A / mAtrAputrIya saGgrAme parAnIkasubhaTena jetrA sUtra 80 / mAtsikamalla-mallavizeSaH / vya0 dvi0 357 a / mAthura ko udAyinupamArakaH / Ava0 526 / mAthurakhabhAra - Akroza sahaH / mara0 / mAthurI - mathurApurisaGghaTitamata iyaM vAcanA mAthurI / naMdI0 51 / skandilAcAryasaGghaTitA / (1) / skandilAcAyaM prabhRtisaGghaTitavAcanA / (?) mathurApuryAM punara yoga: pravattita iti vAcanA mAthurI / naMdI0 51 / mAdimissagA - mAtRmizrakA | Ava0 676 / mAna-dhAnyamAnaM - setikAkuDavAdi / ja0 pra0 227 / mAnaM - jaladroNamAnatA / bhaga0 116 / mAnakara - kathamahamanayithataH kathayisyAmIti mAnakaraH / ThANA0 241 / mAnakriyA-yajAtyAdimadamattasya pareSAM hIlanAdikaraNam / ThANA. 316 / ThANA0 466 / mAnamUraNa- mAnamardanaH / ja0 pra0 421 / mAnavattie - mAnapratyaya:- jAtyAdimadahetukaH / sama0 25 / mAnasaM - ekasmin vastuni cittasyaikAgratA / bR0 pra0 mAyane - yAvadu dravyopayogitA mAtrA to jAnAtIti tajjJaH / 256 a / mAnasasara: - divyasazevara vizeSaH / prajJA0 159 / mAnuSa- manujaH / naMdI0 161 / mAnuSottara- labdhimatAmekotpAtasthAnam / mAva0 47 // mAMpa mAnam / naMdI0 62 / mAma-bhrAtaH / pa30 35-46 | ThANA0 137 // mAyaMga mAtaGgaH - hastau / jIvA 122 / mAyaMgI - mAtaGgI - yogasaMgrahe zikSAdRSTAnte zreNikadauhitrI abhayapatnI vidyAdharaputrI | Ava0 673 | mAyaMjaNa - tRtIyo vakSaskAyaH / ThANA0 326 / mAtaJjanovakSaskArAdiH / ja0 pra0 352 / mAyaMdI - mAkandI - SaSThAGge navamaM jJAtam / utta0 614 / jJAtAmaM kathAyAH prathama zrutaskandhe navamamadhyayanam, mAkandInAma vaNik tatputro mAkandIzabdeneha gRhItaH / jJAtA0 9 / mAya gusatvena mAyApraghAno'ticAraH / ThANA0 419 / mAtaM - antaHprAptAvasthiti taddravyam / antaravasthitam / utta0 513 / mAyA- parapacanAdhyavasAyaH / AcA0 170 / mAyA - dazavidhamRSAyAM tRtIyA mRSAbhASA / bAcA0 132 / mAyA - mIyate vA'nayeti mAyA / ThANA 0113 | mAyA - sarvatra svavIyaM nigUhanam / Ava0 43 / mAyA-bakhanabuddhiH / sUrya 0 399 | mAtrA - AhAramAtrA / bhaga0 122 / mAtrAAlambanasamUhAMzaH / bhaga0 294 / mAtA-vyutpattibhUmiH / prazna0 17 / maryAdA mAtrAzabdasya maryAdAvAcitvenApi ( 851 ) Page #105 -------------------------------------------------------------------------- ________________ mAyAkAraH] AcAryazroAnandasAgarasUrisaGkalitaH [ mAraNaMtiyahiyAsaNA ruDatvAt / utta0 266 / parimANArtho'yaM mAtrAzabdaH / mAyAmosi-mAyAmRSA-tRtIyakaSAyadvitIyAbhavayoH sNyogH| utta0 266 / jJAtA0 71 / paravaJcanabuddhiH / jJAtA | aupa0 76 / 238 / pavazvanAbhiprAyaH / vya. dvi021 a| mAtra. | mAyAvattie-mAyApratyayo mAyAnibandhanaH / sama0 25 / zabdaH AkArabhAvavyatiriktapratibimbAdidharmAntarapratiSedhaH | mAyAvattiyA-mAyA pratyayakI-vizatikriyAmadhye tRtIyA / vAcakaH, vAstavyapariNAmapratiSedhavAcakaH / Ava0 338 / Ava0 612 / mAyA pratyayA-mAyA-anArjava kodhA. svapa vyAmohotpAdaka zAThyam / utta0 261 / pratA- | dirapi sa ca pratyaya:-kAraNaM yasyAH sA, samyagdRSTestR. raNabuddhiH / prazna0 58 / mAyA / piNDa0 121 / / tIyA kriyA / prajJA0 334 / mAyA-zAThyapratyayomAyAkriyA, kriyAyA ekAdazamo bhedaH / Ava0 648 / / nimittaM yasyAH karmabandhakriyAyA-vyApArasya vA sA nikRtiH / Ava0 789 / mAyAnugatA / Ava0 548 / tathA / ThANA0 42 / mAyAnirvattitaM yatkarma mithyAtvAdikaM tadapi mAyA / mAyAsannA-mAyAsanA-mAyAvedanIyenAzubhasaGklezAdana. prajJA0 558 / anArjavam / prajJA0 335 / nikRti- tsmbhaassnnaadikiyaa| prajJA0 222 / mAyAsajJA-mA. rUpA / jIvA. 15 / mAyAviSayaM gopanIyaM, pracchanna- | yodayenAzubhasaGkalezAdanRtasambhASaNAdikriyava sajJAyate. makAyaM kRtvA no Alocayet mAyAm / ThANA0 137 / 'nayeti mAyAmanA / bhaga, 314 / paravaJcanabuddhiH / jJAtA. 79 / mAtrA-saMyamayAtrAthaM mAyAsallaM-mAyAzalyam / ogha. 227 / mAyAparimitAhAragrahaNam / naMdI. 210 / maatraa-primaannm| nikRti: zulyate-bAdhyate aneneti zalyaM saiva zalyaM mAyA* utta0 281 / aSTama pApasthAnakam / jJAtA0 75 / zalyam / ThANA. 149 / mAyAzalya-mAyA-nikRtiH mAyAkAra:- / ThANA0 490 / daza0 209 / saMva zalyaM mAyAzalyam / sama0 6 / mAyAkriyA-yacchaThatayA manovAkkAyapravartanam / ThANA0 | mAyAsUnavoyAdi: / piNDa0 108 / mAyI-mAyItyupalakSaNatvAt kaSAyavAn / bhaga0 193 / mAyAgArava-mAyAgAravaM mAtRsthAnam / daza0 226 / / mAyendrajAlika: / vize0 410 / mAyAgolaka: / utta0 163 / mAra-mAra:-prAyuDakakarmakSayalakSaNaH / AcA0 38 / catumAyAniyaDIpasaMga-mAyava nikRtirmAyAnikRtistasyAH rthana ke tRtIya apakrAnto narakendraH / ThANA, 365 / prasaGgaH / Ava0 264 / / mAra:-madanaH maraNaM vA / prazra0 67 / nATyavizeSaH / mAyAnissiyA-mAyAniHsRtA, yatparavaJcanAdhabhiprAyeNa | ja0 pra0 414 / mAra: maNilakSaNavizeSaH / jIvA. satyamasatyaM vA bhASate / prajJA0 256 / 189 / mAra-saMsAram / AcA. 166 / mAyAmosa-mAyAmaSA-veSAntarakaraNato lokavipratAraNama. mAraNatiasamagghAe-mAraNAntikasamadaghAta:-antamahartasaptadazama pApasthAnakam / jJAtA0 75 / vezAntarabhA zeSAyakakarmAzrayaH / shriirnaamkrmaashryH| sama0 12 SAntarakaraNena yatparavaJcanaM tat mAyAmRSA / bhaga0 80 / mAraNaMtiya-mAraNAntiko-mAraNameva yo'ntastatra bhavA / mAyAmRSAvAdaH / aupa0 79 / mAyAmoSa:-tRtIya. ThANA0 57 / mAraNamevAnto-nijanijAyavaH paryanto kaSAdvitIyAzca vacoH saMyogaH / bhaga.50 / mAyAmRSA- maraNAntaH tasmina bhavaH mAraNAntikaH / utta0 242 / mAyAlakSaNakaSAyAnugatatvAtmRSArUpatvAca / adharmadvArasya mAraNatiyA-mAraNaM-prANatyAgalakSaNaM sarvAyuSakakSayalakSacaturtha nAmaH / prabha0 26 / mAyA ca niSkRtisRSA ca- NaM ca, tamevAntastatramavA mAraNAntikI / Ava0 839 / mRSAvAdo mAyayA vA saha mRSA mAyAmRSA, prAkRttvAnmA- mAraNaMtiyahiyAsaNA-mAraNAntikAbhisahanA-kalyANamiyAmosaM, veSAntarakAraNena lokapratAraNam / ThANA0 27 / / prabuddhayA mAraNAntikopasargasahanam / saptaviMzatitamo'na. mAyAmRSAvAdaH / daza. 188 / gAraguNaH / antyaguNaH / Ava0 660 / ( 852) Page #106 -------------------------------------------------------------------------- ________________ mAraNa ] mAraNa- prANaviyojanaM asizaktikuntAdibhiH / Ava 0 558 / avyaktatvApAdanam / AcA0 36 / mAraNasamugdhAe mAraNe-bhavo mAraNaH sa cAso samudghA tazca mAraNasamudghAtaH / jIvA0 17 / mAraNA-maraNahetuH / vipA0 42 | mAraNA-pratItA, prANavadhasya saptamaH paryAyaH / prazna0 5 / alpaparicita saiddhAntika zabdakoSaH, bhA0 4 mAlaNIyaM / jJAta0 38 / mAlaNIyA parivAraNIyAni / ja0 pra0 43 / jIvA0 196356 / mAlatI - jAtiH / ja0 pra0 45 / kusumam / 473 / mAlanIyaM - parivAraNIyam / jJAtA0 42 / mAlayaM - mAlyam / Ava0 151 / mAlayaghara mAlakagRhaM dvitIya bhUmikAdyuparivartigRhaM / jaM0 pra0 106 / mAlavaMta - mAlyavadvakSaskAranibhotpalAdi yogAnmAlyavaddevasvAmikatvAca mAlyavadahRdaH / ja0 pra0 320 / mAlyaMpuSpaM nityamasyAstIti mAlyavAnu devaH / jaM0 pra0 336 // sItAnayAM prathamavakSaskAraparvataH / ThANA0 326 / mAlya vanAma vRttavaMtADhyaparvataH / ja0 pra0 280 / mAlavaMtadaha - uttarakurI paJcamahRdaH / ThANA 326 / mAlava-mAlavA mlecchavizeSAH zarIrApahAriNaH / vya0 dvi0 14 a / mAlavaka:- stenaH / Ava0 816 | mAlava:cilAdeza nivAsI mlecchavizeSaH / prabha0 14 / mleccha'vizeSaH / prajJA0 55 / mAlavaga - janapadavizeSaH / bhaga0 680 | parvatavizeSaH / ni0 cU0 pra0 173 a / mAlA - samUhaH / jJAtA0 133 / anekasurakusumaprathitA / Ava0 164 | mAlA:-zreNayaH / ja0 pra0 104 / arahaTTasya mAlA | ogha0 19 / mAlAkArA zreNivizeSaH / ja0 pra0 193 / mAliaM - mAlitaM dhAritam, parihitam / ja0 pra0 157 // mAliNa- mukulI - ahimedavizeSaH / prajJA0 46 / mAliNIya mAlanIyaM- parivAraNIyam / jIvA0 166 / mAliya-mAlikam / jIvA0 269 / mAlI - suvidhinAthasya caityavRkSaH / sama0 152 / vanaspativizeSaH / rAja0 76 / vanaspativizeSaH / ja0 pra0 45 // mAluA- ekA sthikaphalavRkSavizeSaH / ja0 pra0 46 // mAlugA - mAlukA vinayaviSaye ambarSibrahmaNabhAryA zrAvikA / Ava0 708 / trIndriyajIvabhedaH / utta0 695 / mAlujjeNi-dRSTAntasUcakaM vacanam / ogha 16 / mAlaya - vanaspativizeSaH / bhaga0 803 / mAlukaH - vRkSa( 853 ) mArA-zUnA / jJAtA0 202 / mArAe- mAraNAya / AcA0 127 / mArAmArI - DAmaram / Ava0 711 / mArAmukke mArA - zUnI tasyA mukto vA sa mArAmukto mArAdvA-maraNAnmAraka puruSAdvA mukto - vicchuTitaH / jJAtA0 202 / mAri jhaTiti varSaviSayA pratItiH / naMdI0 19 / mAri:janamarakaH / sama0 62 / mAri:- varSe pratItiH / (?) mAri:- marakaH / ja0 pra0 66 / mAriH / Ava0 401 / mAroha - mArI - yugapadroga vizeSAdinA bahUnAM kAladhamaM prAsiH / ja0 pra0 125 / mArga- pRSTaH / daza0 235 / chedanaM mArgAtikramaNam / ThANA0 346 / mArgataH- | naMdI0 / 60 / vize0 539 ( ? ) / mArgaNa nipuNa buddhadhAnveSaNam / piNDa0 29 / mArjAra - biDAlaH / utta0 626 / biDAlaH / prajJA0 254 | vAyuH / ThANA 0 457 / mArjArapAdikA - haritabhedaH / AcA0 57 / mArjitA-zikhariNI / AcA0 336 / | mAla - uparitalavyavasthitaH / ogha0 52 / kAyotsarge paJcamadoSaH / Ava 0768 / mAla:- gRhopari kriyamANaH / bhaga0 274 | AcA0 362 / uparitalam | ogha 0 52 | mAlo mAlaka:- uparitanabhAgaH / jJAtA0 157 / dvitIyabhUmikA | bR0 dvi0 13 A / zvApadAdirakSArthe mazvavizeSaH / jJAtA0 63 / mAlako gRhasyoparitanabhAgaH / ThANA0 124 / mAlaka- gRhoparitanabhAgaH / bR0 dvi0 168 A / mAlaMkAra - haritarAjaH / ThANA0 302 / mAlaNA - mAlyate - vyApyate iti mAlaNA / ogha0 62 / [ mAluya Page #107 -------------------------------------------------------------------------- ________________ mAluyA ] AcAryazrIAnandasAgarasUrisaGkalita: [mAhaNa vizeSaH / prajJA0 31 / mAluka:-ekAsthikaphalavRkSavi-mAsarAsivaNNAbha-mAMsa rAzivarNAbhaH / jIvA0 370 / zeSaH / rAja. 80 / mAsasiMgA-mASaphalikA / prajJA0 266 / / maaluyaa-maalukaa-vllii| sUtra0 85 / mAlukA-ekA- | mAsA-purivartAjanapade AryakSetram / prajJA0 55 / maassaaH| sthikaphalA / jIvA. 201 / zrIndriyajantuvizeSaH / piNDa0 168 / samayavizeSaH / ThANA0 86 / jIvA0 32 / vallIvizeSaH / prajJA0 33 / maasaavlo-vlliivishessH| prajJA0 32 / mAluyAkaccha-mAlukAnAma ekAsthikavRkSavizeSaH tasya mAsiA-prathamabhikSupratimA / sama0 21 / yatkakSa tattathA / bhaga0 685 / mAlukAkaccha:-ekA. mAsie-tapavizeSaH / Ava0 327 / sthiphalavRkSaH / jJAtA078 / mAsieNabhatteNaM-mAsikena bhaktena-mAsopavAsaH / jaM0 mAluyAmaDaMvara-mAlukAmaNDapaka:-vRkSavizeSayukto maNDa. pra. 28. / . pakaH / jIvA. 201 / mAsiya-prathamAbhikSupratimA / jJAtA0 72 / mAlohaDa-mAlAt-maJcAderapahRtaM-sAdhvarthamAnItaM yadbhaktA- mAhaNa-mA vadhIriti pravRttiryeSAM te mAhanA:-uttaraguNa. di tanmAlApahatam / trayodazama udmadoSaH / piNDa0 35 / mUlaguNavanta: saMyataH ityarthaH / ThANA0 312 / mAhana:mAlyavata-ramyagvarSe parvataH / tthaannaa068| brAhmaNaH / ThANA0 312 / mAhana:-brAhmaNaH / hANA. mAlyavAna-parvatavizeSaH / prajJA0 159 / 342 / mAhana:-brahmaNaH / utta0 307 / mA hanetyevaM mAzvaggo-strojanaH / bR0 tR. 111 a| yo'myaM prati vaki svayaM hanananivRttaH sannaso mAhanaH, mASatuSa-ghosaMtassa vi jassa gaMtho na hAyati sa dumeho| brahma vA brahmacarya kuzalAnuSThAnaM vA'syAstIti brAhmaNaH / ni0 cU0 dvi0 36 mA / apUrvadharANAmapramAdavatI | bhaga0 226 / mA prANino jahi-vyApAdayetyevaM pravRttiH zukladhyAnotpattiH / Ava0 603 / alpazrutatve dRSTAntaH / upadezo yasya mAhanaH sabrahmacArI vA brAhmaNaH / sUtroM utta0 680 / 298 / mA hana ityevamAdizati svayaM sthUlaprANAtipAtAmASatuSAdi-zramaNavizeSaH / bhaga0 895 / dinivRttatvAdhaH sa mAhanaH, athavA brAhmaNo-brahmacaryasya mAsa-mASa:-paJcaraktikAmAnaH / utta0 297 / auSadhi- dezataH sadbhAvAd brAhmaNo-dezavirataH / bhaga0 86 / sAdhuH vizeSaH / prajJA0 33 / dhAnyavizeSaH / bhaga0802 / AcA0 294 / muniH / AcA0 163 / brAhmaNaH / mASa:-cilAtadezanivAsImlecchavizeSaH / prajJA0 14 / bAva0 188 / mAhana:-zrAvakaH / bhaga0 141 / mA hanaM . anyAni nAmAni samayAvalikAdIni asatIti mAsaH / ityAcaSTe yaH paraM pati svayaM hanananivRttaH santiti sa mAnAni vA dravyakSetrAnyasatItimAsaH mAnAsanAt mAsaH / mAhano-mUlaguNadharaH / ThANA0 108 / mAhanaM-mA hana-mA ni0 pU0 tR. 140 a / parvagavanaspativizeSaH / prazA. vinAzaya ityevaMpakapaNAkAriNaH / ThANA0 521 / 33kAlamAnavizeSaH / bhaga0 888 mASaH / prajJA. brAhmaNa:-saMyatAsaMyataH / sUtra. 120 / brAhmaNaH.257 / mASo-dazA,gujAmAnaH suvarNAdimayaH / niraya. brAhmaNavizeSaH / sUtra. 34 / mA vadhoityevaM rUpaM 24 / mASA / bhaga 290 / dhAnyavizeSaH / daza. manovALyiA ca yasyAso mAhanaH / utta0 442 / mAhana:-brAhmaNaH / utta* 418 / mA haNatti pravRtti mAsakapa-mAsakalpam / bAva0 630 / yasyAsI mAhanaH-navabrahmacaryaguptigupto brahmavarya dhAraNADhA mAsamga-mAsAna: / Ava0 173 / / brAhmaNaH / sUtra0 263 / brAhmaNaH / ThANA0 5.8 / mAsapannI-mAsapanI:-vanaspativizeSaH / mana. 804 / / bhagavAda / bAcA0 269 / mA voriti pravRttiryasya maaspaanni-saadhaarnnvaadrvnsptivishessH| pramA0 34 / / sa maahnnH| sUtra0 58 / brAhmaNaH-bArhaspatyamatAnusArI mAMsa-jatva gihapatI bhaNati / daza0 cU0 76 maa| ' parivrAjakAdirvA zramaNopAsakaH / sUtra0 14 / gahaNo (854) Page #108 -------------------------------------------------------------------------- ________________ mAhaNa kuMDAgAma ] brAhmaNa:- dvijAtiH / sUtra0 363 / mAhaNo-mAhanaH sa brahmacaryopetaH / sUtra0 425 / brahmaNa: - brahmacaryyAdyanuSThAna nirataH / sUtra0 143 / mAhana:- paramagItArthaH zrAvakaH / rAja0 125 / mAhaNa kuMGaggAma - somila bambhaNaggAmaM / ni0 dvi0 29 A / RSabhadatta brAhmaNavAstavyaM nagaram / bhaga0 456 / brahmaNakuNDagrAma:-RSabhadatta brAhmaNavAstavyaM nagaram I AcA0 178 / mAhaNavaNImata- pazcamI vanImagaH / ThANA0 341 / mAhatya mAhAtmyaM mahAnubhAvatAm / jJAtA0 211 / mAhapatA mahato appA mAhatpatA / prabhAva: / ni0 0 tR0 1 bA / mAhala - caturindriyajIvabhedaH / utta0 696 / mAhida- mAhendra:- saptamo muhUrttanAma / ja0 pra0 491 / mAhida :- saptamatIrthaM kRt prathamabhikSAdAtA / sama0 151 / mAhendra:- bhogapure kSatriyaH / Ava0 222 / mAhendra:puruSa sahavAsudevAgamasthAnam / (?) / mAhendra:- indravi zeSaH / Ava0 225 / dvAdazamasAgaropamasthitiko devaH / sama0 22 | mAhendra:- caturthadevaloka vAstavyadevaH / prajJA0 69 / saptama muhUrtanAma / jaM0 pra0 49 / mAhivaphala - mAhendraphala - indrayavaH / utta0 142 / mahiMdare - anantanAtha jinasya pUrvabhavanAma / sama0 151 / mAhidavasa - mahendrAvataMsakaH - mAhendralokasya madhye'vataMsakaH / jIvA0 391 / mAhila alpaparicita saiddhAntika zabdakoSaH, bhA0 4 | vize0 634 ( ? ) / mAhu yasmAdarthe / ni0 cU0 pra0 62 mA | mAhUrayaM. / ogha0 160 / mAhendra - rohiNIjyeSThA dinakSatrasambhavam / anu0 216 // mAhera mAhezvaraH- mAyAzrAddhaH / Ava0 366 / mAhezvaraH / Ava0 399 / mAhessarI lipivizeSaH / prazA0 56 / mAhezvarI - nagaSIvizeSaH / yAva0 295 / mahatyA IzvaryA kAriveti mAhezvarI dakSiNApathe purI / Ava0 174 / mahojjaM mAdhurya - mAdaMvam / bR0 0 256 a / mahojjahogA - mAdhuryahAryA- mAIgrAhyA / vR0 tR0 256 - [ miumadava a / mija-majA - asthimadhyAvayavavizeSaH / prazna0 8 / bojam / ThANA0 521 / mijA kI kasamadhyavartI dhAtuH / bhaga0 135 / kIkasamadhyavartI dhAtuvizeSaH / aupa0 100 / madhyAvayavaH / bhaga0 88 / mayUrapicchamadhyavattanI / ja0 pra0 35 / mi-bIjam / minnaM-phalam / prajJA 0 37 / miTha- gajaparivattuM kaH / vR0 pra0 311 a / miDiyAgAma-maNThikAgrAmam / Ava0 226 / mi iti vAkyAlaGkAre / vize0 687 / merAti / Ava0 782 / mRdumArdavasvam / Ava0 782 / mAm / uta* 365 / miaMka - gukhAvizeSaH / prajJA0 32 / mia- ativacanavistararahitaM / saGkSiptAkSaraM mitam / anu0 133 / : miagaMdha - mRgagandha: - jAtivAcakaH zabdaH / jaM0 pra0 128 // jaM0 pra0 313 | miyalomiya-ye mRgebhyo hasvakA mRgAkRtayo bRhatpucchA jIvavizeSAtalomaniSpannaM mRgalomikam / anu 35 / 1 miA - mitA-gRhasranujJAtA bhUmiH / daza0 168 / mibhAvaI - mRgAvatI - bhAvapratikramaNodAharaNe AryA-udayanamAtA / 0485 / mRgavatI AryodayanamAtA, yasyA Arya candanAsakAze kevalamutpannam / Ava0 4-5 / miga- mRdaGgo - mAdala: / ThAnA0 391 / mRdaGgo-maddalaH / bhaga0 476 / miI- mRgI- mRgI rUpeNopaghAtakAriNI vidyA / bAya0 318 / miu- mRduH - komalam / naMdI0 52 / mRduH - akopanaH, komalAkApI vA / utta0 49 / mRduH-komalaH / jIvA 0 207 / mRduH - manozam pariNAmasukhAvaham / jIvA 278 / mRduH - manozaH / jIvA0 226 / miumha tRtIya mahAvrate prathamA bhAvanA | bAbA0 426 niuNiyANi - mRdukAni / pani0 / miuttaM- mRdutvaM kAyanamratA / bhava0 264 / miumadava-mRdu sammAdevaM ca mRdumAdevaM adhityamAda(855 ) Page #109 -------------------------------------------------------------------------- ________________ mimaddavasaMpanna ] vam / jJAtA0 77 / miThamaddava saMpanna - mRduH yanmAdeva - atyartha mahaGkRtijayastatsaM pazaH - prAptaH / bhaga0 81 / mRduH dravyato bhAvatazcAvana manazIlastasya bhAvaH karma vA mArdavaM yatsadA mArdavopetasyaiva bhavati tena sampanna: - tadabhyAsAtsadA mRdusvabhAvo mRdumArdavasaMpannaH / utta0 591 / miumaddavasaMvaNa - mRdumAdevasampannaH - mRduH - manojJaM pariNAma sukhAvahaM yanmAdeva tena sampannaH, na kapaTamArdavopetaH / jIvA0 278 / mie - mRga: - aza: / daza0 247 / migaMDaka -- / ni0 cU0 pra0 276 A / miga- mRga: - araNyaprANI / utta0 349 / mRga:- bATavyapazuvizeSaH / prazna0 135 / mRga:- zvApadaH / sUtra0 150 / mRga:- ajJaH bAlazaikSyakAdi / vya0 pra0 250 a / migako Tuka - mRga koSThakaM nagaraM yatra jitazatrurAjA / Ava 0 361 AcAryazrI AnandasAgarasU risaGkalita: . 462 / migadevI - mRgAdevI - valazrImAtA, rAzI / utta0 450 / : migaparisA - adhisattA agItatthA / ni0 cU0 dvi0 16 a / adhItinaH paramagItArthAH / bR0 dvi0 102 / / mRgapabaMda | ni0 cU0 tR0 38 mA / migluddhgaa| ni0 0 dvi0 43 mA bhigavaNa - sAvasyA mudyAnam / rAja0 114 / migavAluMkI - mRgavAlu rauMgI loke prasiddhA / prazA0 364 // migavitIe - mRgaMH- hariNaM vRttiH - jIvikA yasya sa mRgavRttikaH / bhaga0 93 // migacariya- mRgANAM caryA itazcetazcAllavanAtmakaM caraNaM micchakoTa pra 467 / migA- ajJAH / vya0 pra0 250 / migAvaI - mRgAvatI - prajApatipatnI / Ava 0 174 / mRgAvatI - tripRSThavAsudevamAtA / Ava0 162 | mRgAvati:bhAvapratikramaNodAharaNe tadupayukto vyaktivizeSaH / Ava0 485 / kSAmaNe jJAtam / bhakta0 / migAvatI - udAyanamAtA / bhaga0 556 / mRgAvatIzatAnIka rAjapatnI / AcA0 63 / / ni0 pU0 dvi0 18 A micchagaddabha mlecchayardabhaH / oSa0 84 | mRgacaryA / utta0 462 / migacariyA - mitacAritA-parimitabhakSaNAtmikA / uttaH micchasvaM mithyAtvaM viparyAsaH / prabha0 62 / mithyAtvaM tasvArthAzraddhAnarUpam / Ava0 811 | mithyAtvamohaatriyosAcivyavizeSAdAtmapariNAmo mithyAtvam / Ava0 564 / midhyAtvaM kriyAdinAmasamyagrUpatA, miyAdarzanAnA bhAgAdijanito viparyAso duSTatvamazobhanatvaM iti bhAvaH / ThANA0 153 / mithyAtvaM-tatvArthAbhaddhAnam / utta0 261 / tattvArthAbhiddhAnarUpaM mithyAtvam / vize0 874 / micchata kiriyA - mithyAtvakriyA - sarvAH - prakRti vizasyuktarazatasaMGkhyAstIrthaM karAhAvakazarIratadaGgopAGgatrikarahitA yayA badhnAni sA / sUtra0 304 / mithyAtva kriyA-' asundarAdhyavasAyAtmikA kriyA / jIvA0 143 micchataveyaNila - jina praNItatazvAzraddhAnAtmakena mithyAsvarUpeNa vedyate tanmithyAsvavedanIyam / prazA0 468 magavvaM - mRgavyaM - mRgayA / utta0 438, 439 / brAheDago / ni0 cU0 dvi0 136 A / mRgayA vyasanaM anekeSAM mRgA dijantUnAM vadhaM karoti tat / bR0 pra0 157 a / OM migasiMga- mRgazRGga- samAsato dravyazastram | AcA0 33 / / micchatAbhiNivesa-mithyAtvAbhiniveSaH / utta0 157 / misira - mRgazira:- acala janmanakSatram / Ava 0 255 / midhyAtvAbhiniveza:- bodhanaviparyAsaH / ThANA0 285 / mRgaziraH / sUrya0 130 / mRgaziraH - saMsthAnam / jaM0 micchaviTThI mithyA viparItA dRSTiryasyA'so mithyAdRSTiH, ( 856 ) [ micchadiTTho misAI - mIyate - solyate svIkriyate / AcA0 430 / micchaM paDivala nANA-taM gurUhi kayaM meraM abhikkamatitti, sUyAe jahA jai vayaMDaharayA na hotA / daza0 cU0 132 a / miccha - vaiparItyam / ThANA0 473 / midhyAbhAvaM - vinayabhraMzamityarthaH / ThANA0 366 / mithyAtvaM mlecchyaM vA anAryasvam / bhaga0 675 / mithyAtvam / daza 244 / Page #110 -------------------------------------------------------------------------- ________________ micchadidiyA ] alpaparicitasevAntikasambakoSaH, mA0 4 [mittadosavattie uditamithyAtvamohanIyaH / sama0 28 / mithyA dRSTiH / micchAdukkA-mithyAnuSkRtam / daza0 104 / . piNDa / 69 / micchApacchAkaDa-midhyetikRtvA pazcAskRtaM-nyAyavAdimi. micchadiSTriyA-mithyASTakA:-mithyA-viparyayAsavatI ji. yaMttat mithyApazcAskRtam, adharmadvArasya dvAdazamaM nAma / nAbhihitArthamAzriddhAnavatI dRSTi:-darzana-zravAnaM yeSAM te prazna0 26 / mithyASTikA:-mithyAtvamohanIyakammodayAdarucita jnv-micchaapaavtg-mithyaaprvcn-shkyaaditiissikshaasnmicnaaH| ThANA, 30 / . ti / ThANA. 451 / micchA-mithyA / NA0 466 / mithyA-anRta. | micchAmi-mithyA-viparyasto'smi-bhavAni mithyAkaromi daza0 126 / mithyaakaar:-mithyaakriyaa| Ava 258 / | vA, mithyAmIti, mlecchavadAcarAmi vA mlecchAmiti mirathyA-viparItam / bA. (?) / mlecchA-pArasI kaadyH| micchAmi / ThANA0 215 / .. bRdvi0 134 / dvitIyA saamaacaarii| bhaga 620 / micchAvAda-mithyAvAdaH-nAstikyam / daza0 111 / zadhAsAmAcAryA dvitiiyaa| ThANAra 500 / midhyeti mithyAvAda:-nAstitvam / ThANA0 211 / / prtikrmaami| bAva0 572 / micchovayAra-mithyopacAra:-mAtasthAnagarbhA / kriyAvimicchAukADa-mithyAdukRtam / Ava0 264 / zeSaH / zrAva0 548 / micchAukkaDapayakkharatyA-mithyAduSkRtapadAkSarArthaH / mija-maraNa-prANatyAgaH / bhaga0 16 / Ava0 782 / | miNAla-mRNAlaM-padmanAlam / prabha0 163 / mRNAlamicchAkAra-kapaMcit skhalitasya mithyA madIyaM duSkRtaH / pamanAlaH / jIvA0 198 / mRNAla-padmatantuH / vIvA. miti bhaNanaM mithyaakaarH| 0 pra0 222 a / mithyAasadetad yanmayA'caritamityevaM karaNaM mithyAkaraH / anu0 miNAliyA-mRNAlikA-bizam / jIvA0 272 / miNimiNataM |oss. 177 / micchAdasaNa-mithyA-viparItaM darzanaM mithyAvarzanam / mitaH-pUritaH / anu0 224 / . . ThANA0 146 / mithyAdarzanaM-atattve tasvAbhinivezaka. mitavoho-mRgavIthI / ThANA0 468 / / pam / utta0 707 / mithyAdarzana-atattvArSazraddhAnaH | mitta-mitra:-maNipadAnagaranupatiH / vipA0 95 / mitraMmiti / sama. 9 pazcAsnehavat / ThANA0 245 / mitra-snehAspadam / micchAdasaNavattiyA-mithyAdarzanapratyayikI, viMzatikri ja0 pra0 123 / mitraM-suhat / bhaga0 163 / mitraMyAmadhye cturthii| bAva. 612 / mithyAdarzanaM-mithyAtvaM sahavarSitam / utta0 261 - mitraM-sahapAMzukriDitAdi / pratyayo yasyAH sA tathA / ThANA0 42 / utta0 188 / mitra-sudada / vipA0 58 / mitramiekAdaMsaNasalla-mithyAdarzanazalyam / oSa0 227 / / snehaviSayaH / jIvA0 281 / mitra:-vaNiggrAme raajaa| bahAdazamaM pApasthAnakam / jJAtA0 75 / / vipA0 45 / mitraH-tRtIyamuhUrtaH / ja0 pra. 461 / micchAdaNDa-mithyeva-anaparAdhiSveva doSamAropya daNDo mitraH-tRtIyo muhUrtaH / sUrya0 146 / mitraH-nandapurAmithyAdaNDaH / sUtra0 330 / dhipatiH / vipA. 76 / micchAdiTThI-mithyAdRSTiH-anyatIrthakaH / bhaga0 191 / mittagA-balavyantarendrasya prathamAnamahiSI / ThANA0 204 / mithyASTiH- bhUtanAme prathama guNasthAnam / Ava0 650 / mittajaNa-mitrajanaH suhallokaH / sama0 128 / yadA punarekasminnapi vastuni paryAya vA ekAntato vipra-mittavAma-jambUdvIpe bharatavarSe'tItAyAmutsapiNyAM prathamaH tipadyate tadA mithyAvRSTireva / prajJA0 388 / mithyA | kulakaraH / sama0 150 / ThANA0 398 / dRSTiH-viparyastadRSTiH / jIvA0 18 / mittadosavattie-mitradoSapratyaya:-mAtApitrAdinAmalpe'pya1 alpa0 108) ( 857 ) Page #111 -------------------------------------------------------------------------- ________________ mittanaMdo] AcAryazroAnandasAgarasUrisaGkalita: / miyA parAdhe mahAdaNDanirvattanam / sama0 66 / / mithuna-yugmam / praznaH 66 / mitrAnaMdI-mitranandiH-sAketanagaranRpatiH / vipaa065| mithyASTi:-bAlaH / bhaga0 64 / AcA0 281 / mittapagata-mitraprakRta: jemanAdiprakaraNaH / bAva. 65 / | mithyAlocanam |dsh. 111 / mittappabhe-mitraprabha:-saMvegodAharaNe campAnarezaH / bhAva0mithyopadezaH-pramattavacanamayathArthavacanopadezo vivAdeSyati / 709 / saMdhAnopadezazca / tattvA0 7-20 / mittvgg-mitrvrg:-suuhtsmuuhH| utta0 386 / miyaMka-mRgAvaM-mRgacinhaM vimAnam / sUrya0 292 / mittavatI-mitravatI-kAyotsargadRSTAnte campAyAM zreSTha | miya-mRgaH-hariNazRgAlAdikaH / sUtra0 319 / mitam / putrasudarzanapatnI zrAvikA / Ava0 800 / vize0 4.5 / mRgaH-ATagyaH / sama0 62 / mitaMmittavAvI-tRtIyo'kIriyAvAdI / ThANA0 425 / / varNAdiniyataparimANam, zaptamasUtraguNaH / Ava0 376 / mittavAhaNa-jambUdvipe AgAminyAmavasapiNyAM prathamakula. mitaM-parimitAkSaram / prazna 120 / mitaM-padapadAkSaraH karaH / ThANA0 39 / nAparimitamityarthaH / ThANA0 397 / mirA-varNAdinimittasamANa-mitrasamAna:-sopacAravacanAdinA prtiikssteH|| yataparimANam / anu0 262 / / ThANA0 243 / miyautta-mRgapura:-rAjaputravizeSaH, duHkhavipAke prathamamadhyamittasiri-mitrabhIbhAvaka:-ninhavazAyakaH / vize0 9. / yanam / vipA0 35 / mitta sirI-mitrazrI:-AmrazAlavane zramaNopAsikAH / miyagaMdha-mRgamadagandhaH-bhAratavarSe mnussybhedH| bhaga. 276 / utta. 156 / mitrazrI:-ambazAlavane zramaNopAsakaH / miyaggAma-mAyAmaH-nagaravizeSaH / vipA0 35 / / Ava0 314 / mitrabhI:- AmlakampAyoM ninhavapratibo miyacakka-mRgA hariNazRgAlAdayaH AraNyAsteSAM darzanadhakazrAvakavizeSaH / Ava0 315 / rutaM grAmanagarapravezAdau sati zubhAzubha yatra cinsyate tat mittA-mitrANi-sahajAtakAtIni / bR.tR. 135 a / mRgacakram / sUtra0 316 / mittijamANa-mitriyamANaH mitraM mmaaymssvitiissymaannH| miyacAriyA-mRgacArikA-uttarAdhyayaneSu ekonaviMzatitautta0 346 / mamadhyayanam / utta* 6 / mittiyA-vatsagotra bhedaH / ThANA0 360 / miyala dhuya-tApasavizeSaH / bhaga0 519 / mittI-maMtrI-yat maMtrInimitta pratimicchan vandate tat, miyaluddhyA -tApavizeSaH / niraya0 25 / kRtikarmaNi prayodezama doSaH / Ava0 544 / miyaloma-mRgaromaja-zazalomajam / ThANA0 338 / mittIbhAvaM-mitrIbhAvaM-parAhitacintAlakSaNam / utta0 miyalomiyaM- |ni0 cU0 pra0 126 a / 584 / miyavaNe-vItabhayanagare udyAnam / bhaga* 668 / mitradveSadaNDa-mAtrAdInAmalpAparAdhe'pi mahAdaNDanavartana- piyavAluMkI sAdhAraNabAdaravanaspatikAyavizeSaH / prajJA0 lakSaNaH / zra. 143 / mitravAcaka-kSamAzramaNavizeSaH / dhya0 pra0 100 a / miyavA kIphala-bhagavAluvIphanam / prajJA0 364 / mitraa-rudhirraajraajnyii| prabha0 90 / miyavAhaNa-jambUdvIpe bharata kSetre AgaminyAmutsapiNyAM mithilA-mithilA-sUryavaktavyApurI / suury01| mithilA- prathamaH kulakaraH / sama0 153 / janakarAjadhAnI / prabha0 86 / nagarIvizeSaH / jaM0 pra0 miyasaMkappa-mRgeSu saGkalapo-vadhAdhyavasAya: chepanaM vA 540 / yasyAsI mRgasaGkalpaH. vyAdhaH / bhaga0 63 / mithujUhiyA- gAvINaM NiveDhaNA paribhAviNA viNijjhi. miyA mRgA vijayakSatriya rAjasya devI / vipA0 35 / higA vadhuvara pariyAraMti mihujUhiyA / (2) 71 a| dvikhuravizeSaH / prajJA0 45 // (858) Page #112 -------------------------------------------------------------------------- ________________ miyAvaI alpaparicitasaiddhAntikazabdakoSaH, mA0 4 [mihilA 481 / miyAvaI-mRgAvatI-zikSAyogadRSTAnte haihayakulasaMbhUta vaMzA- misimisita-dIpyamAnam / ja0 pra0 160 / misimi. likaceTakatRtIyAputrI / Ava0676 / tripRSThavAsudevasya sAyamAna-cikacikAyamAnam / prazna 76 / dIpyan / mAtA / sama0 152 / . Aba0 1.1 / AcA0 423 / miyAvatI-mRgAvatI-tAnIka raajptnii| Ava0 222 / / misimisomANa-krodhajvalayA jvalanu / vipA0 53 / mRgavata-zatAnIkarAjJI / vipA0 68 / uvAlave dittuNto|| podhAgninA dedIpyamAnaH kopatrakarSa pratipAdanArthaH / bhaga. ni0 cU* tR0 134 A / 322 / miriya-maricaH / AcA, 348 / miriyaM / prajJA misimisemANa-dedIpyamAna:-krodhajvalanena / bhaga0 167 krodhAgninA dedIpyamAnaH / jJAtA0 64 / miriyaNNa-maricacUrNam / majJA0 365 / / missa-vicikitsAsamApanaH / bR0 tR. 183 aa| milaSakhU danmamiDAdI / ni0 cU0 dvi0 71 A / mistakAle-mizrakAla:-nArakabhayAnugasaMsArAvasthAnakAla. mlecchagRham / ogha0 157 / barbarazabarapulindrAdiH sya tRtIyo bhedaH, nArakANAM madhyAdekAdaya uvRttAH yAvamlecchA pradhAnam / Ava0 377 / deko'pi zeSastAvanmizrakAlaH / bhaga 47 / milAi-glAyati-zuSyati / AcA0 66 / | missa kesI-mizrake zo-uttararuvakavAstavyA dvitIyA dikkumilANaM-paryANam / aupa0 70 / paryANam / bhaga0 mArImahattarikA / ja0 pra0 361 / mizrakezI-uttara. rucakavAstavyA dikkumArI / Ava0 122 / miliyakhU-mlecchA:-avyaktabhASAsamAcAraH / prajJA0 55 / | missajAe-AhAradoSaH / bhaga0 466 / militaM-dRSTam / Ava 0 856 / missaveyaNijja-yattu mizrarUpeNa jinapraNItatattveSu na milimilimilata-cikicikAyamAnaH / prazna 48 / zraddhAnaM nApi nindetyevaMlakSaNena vedyate tanmibhavedanIyam / miliya-militaM-pranekazAstrasambandhini sUtrANyekatramola- prajJA0 468 / yitvA yatra paThati tat militamasadRzadhAnyamelakavat / mihtthu-saadhaarnnbaadrvnsptikaayvishessH| prajJA0 34 / anu0 15 / milita:-militavAnu / Ava0 578 / mihilA-mithilA-sAmucchedaninhavotpattisthAnam / Ava. milevakhu-mleccha -adhyaktavAk / utta0 336 / 3:2 / mithilA nagarI yatra padmaratho rAjA / Ava0 milhia-muktaH / cu0| 361 | mithilA-brahmadattAdhikAre ngrii| utt0380| midhaH-mizraskandhaH sUkSma eveSad gadarapariNAmAbhimukhaH / mithilA-mallijinasya prathamazaraNakasthAnam / bAva0 midhaH / Ava0 35 / upasarganAM samudAyaniSpannasvAta 146 / mithilA-malijanmabhUmiH / Ava0 160 / saMyata iti / anu0 113 / padabhedaH / Ava0 376 / mithilA-koNDinyaziSyasthAnam / Ava0 316 / mithilAmizrakavyavahAra-vyavahAravizeSaH / ThANA. 263 / / caturthanihnavasthAnam / utta0 163 / mithilA-nami. mizraskandhaH- |vishe0 924 (?) / rAjadhAnI / uta. 266, 203, 304, 309 / miSAntaram / naMdI. 157 / mithilA-dattavAsudevanidAna bhUmiH / Ava0 163 TI0 / misajAya-mizrajAtaM-Adita eva pahisaM yatamizropaskRta- mithilA-janakarAjadhAnI / Ava 221 / mithilArUpam / daza. 174 / jitazatrarAjadhAnI / jaM0 pra09mithilA-videhajanamisA-mRSA-virodhinItvAd, bhASAvizeSaH / prajJA0 248 / pade Arya kSetram / prajJA0 55 / mithilA-namijanmabhUmiH / misimisaMta-dIpyamAnam / jJAtA0 19 / dIpyamAnam / Ava0 160 / mahAgirIziSyasthAnam / vize0 960 // rAja0. 48 / cikacikAyamAnam / bhaga. 478 / mithilA-caturtha nihnavotpatisthAnam / vize* 634 / dedIpyamAnam / aupa0 66 / udvirat / t.| mANabhadracatyasthAnIyAnagarI / maga0 425 / kumbhaka (859) Page #113 -------------------------------------------------------------------------- ________________ mihuNa] AcAryazrIAnandasAgarasUrisaGkalitaH [ muMDaI rAjasya rAjadhAnI / mAtA. 124 / cokSAparibAjI. mIsajAyaM-mizrajAtam / AcA0 329 / kAsthAnam / zAtA. 144 / | mIsahyAe-gRhasaMyatA'rthamusaskRtatayA mimaM jAta-utpannaM mihuNa-jummatassa bhAvo mehuNaM / miha vA rahassaM tammi | mizrajAtam / ThANA0 460 / uppaNNaM mehuNaM / ni. cU0 pra. 77 / mithuna- mosasApariNayA-mizrakapariNatA:-prayogavinasAmyA pari. dAmpatyam / AcA0 331 / mithunaM-strIpuMsayugmam / / NatA: prayogapariNAmamasyajanto visrasayA svabhAvAntaramA. ThANA0 106 / mithunaka-strIpuruSayugmarUpam / jIvA0 | pAditA muktakaDevarAdirUpAH, - athavIdArikAdivargaNArUpA 183 / visrasayA niSpAditAH santo ye jIvaprayogeNe kendriyAdi. mihaNaga-mithunakanara: / 'Ava. 110 / zarIra prabhRtipariNAmAntaramApAditAste mizrapariNatAH / mihaNAi-strIpuruSayugmaM mithunakam / rAja. 69 / bhaga0 128 / miho-parasparam / bhaga* 552 // mosA prayogavisrasAmyAM pariNatAH / ThANA0 152 / mihokahA-mithaHkathA-rAhasyikovArtA / daza0 235 / / muMguMda-mukundo-murajavizeSo yo'tilonaM prAyo vAyate / rAhasiyakahA / daza0 cU0 125 a / bhktaadivikyaa| ja. pra0 101 / vya0 pra0 246 / muMcahase-muca / pau0 94-66 / moNagA-vatirocanendrasya prthmaa'ymhissii| bhaga0 504 / muMja-zarastambaH / 80 di0 203 a / sarassa chllii| mImAMsA pramANajijJAsA / naMdI0 250 / bAcA0 ni0 cU0 pra0 121 a / mujaH-zarapaNi / ThANA. 249 / 339 / mIrA-dIrghacullI / sUtra0 125 / dIrghacullI / Ava0 muMjakAra-mujAkArI / anu0 146 / 651 / muMjatiNa-kAzyapagotravizeSaH / ThANA0 390 / morAkaraNa-kaTArAderAcchAdanam / vR0pra0 308 aa| muMjapAuyArA / prajJA0 56 / mosaMti / (?) 83 a| muMjamAliyA- / ni0 cU0 pra0 253 A / mosa-mizra-zabdAdiSu rAgAdikaraNam / Ava. 764 / | muMjamehalA-murUjamekhalA-muJjamayaH kaTIdavarakaH / jJAtA0 mizramaraNam / maraNasya dazamo bhedaH / utta. 230 / / 213 / / mizraH-ekadezAnugamanazala:-dezAntaragatapuruSaMkalocanopa- muMjavippaka zarastaMbatvagbhavaM rajoharaNam / 60 vi0 ghAtavat / Ava0 42 / audArikamizra audArika | 203 a / evAparipUrNo mizra ucyate / bhaga. 336 / mizra:- muMjApiccete-kuTTitatvak tanmayaM mujaH-zaraparNIti / kSAyopazamikaH / vya0pra0 47 a / tRtIyaM prAyazcittam / / ThANA0 338 / ThaNA. 200 / muMDa-muNDa:-sthANuvizeSaH, yasmin mahiSo vA yadIpariSA mosaka-mizraka-mizrajAtaM-sAdhvartha gRhasthArtha cAdita | parikSipyate / anuta0 5 / muNDa:-acche dakaH / bhg| upaskRtam / prabha0 154 / 705 / muNDanaM muNDa:-apanayanam / ThANA0 335 / mosaga-mizraka:-utpanna vigatobhayaH, satyAmRSAbhASAbhedaH / muMDaparasU-muNDaparazu:-muNDa (kuNTha) kuThAraH / prazna0 60 / daza0 2 6 / mipra:-AnApAnaparyAptyA'paryAptaH / Ava0 | muMDabhAva-muNDa bhAvaH-dIkSitatvam / bhaga0 106 / 334 / -muNDamAlahayaM-uparyanAcchAditazikharAdi. mIsajAe-mizrajAtaM-caturtha udgamadoSaH / mizreNa-kuTumba bhAgarahita hamyaMm / ja0 pra0 106 / praNidhAnasAdhupraNidhAnamIlanarUpeNa bhAvena jAta yad muMDarUI-muNDaruciH- muNDa eva muNDana eva kezApanaya. bhakta di tanmizrajAtam / piNDa0 34 / nAramani zeSAnuSThAnaparAGmukhatayA ruciryasyA'sau muNDa. ( 860) Page #114 -------------------------------------------------------------------------- ________________ muMDasamaNa] alpaparicitasaidAntikazabdakoSaH, bhA0 4 [ mukkha ruciH / utta0 478 / muita-udito-mauDapaTTabaMdhena payAhi vA appaNo vA abhimuMDasamaNa-muNDazramaNaH / utta0 15 / / sitto / ni0 pU0 pra0 270 ch| muMDaseNA-arAjJakA senA / bR* tR. 64 a / muiya-muditaM-sakalopadravavirahitaH / utta0 448 / / muMDApayituM locakArApaNe / vya0 di0 215 a / muula-mukula-koskam / prabha0 84 / muDAvali-muNDAH-rathANuvizeSA yeSu mahiSIvATAdo | muliNo-mukulaM-phaNAvirahayAgya-zarIrAvayavavizeSAkRparidhAH parikSipyante teSAM niraMtaraNyavasthitAnAmAvalI- tiH sA vidyate yeSAM te mukukhinaH / prajJA0 47 / paGktiryA sA / anutta* 5 / / | muliya-mukulita:-mukulAkAraH / bhaga0 663 / muMDAvittae-muNDayituM zirolocanena / ThANA0 57 / / mukuMda-baladevaH / ni0 pU0 pra0 269 ba / mukundomuMDAviyaM-muNDApitaM-luscitam / bhaga0 122 / murajavAdyavizeSaH / rAja. 50 / uparisaGkucito'dho muMDiNa-yatra zikhApi svasamayataschidyate tataH prAgvat | vistIrNo mRdaGgavizeSaH / jIvA0 1.5 / muNDisvam / utta0 250 / muNDitaH / jJAtA0 57 / | mukula-korakAvasthaH / jaM. pra. 528 / kuDamalaM-- muNDitaH / bAva. 617 / kalikA vA / jIvA0 152 / / muDiyasira-muNDitazivaH / bAva. 222 / mukulA-nAsApuTadvayasyApi yathoktapramANatayA saMvRttAkAra-- muMDivaga-muNDikAmaka-dhyAnasaMvarayogaviSaye zimbAvarddhana | tayA ca mukulAkArAH / jIvA0 276 / nagaranarezaH / Ava0 722 / | mukulitokti:- |utt0 242 / muMmuhI mocanaM muk jarArAmasI samAnAntazarIragRhasya | mukuliyA-mukulitA gulmitA / jIvA0 13 / jIvasya mucaM pratimukha-AmimukhyaM yasyAM sA mumukhIti / | mukulina:-ahimevaH / samA 135 / ThANA0 519 / muSaka-muktaH / jJAtA0 202 / mukta:-kSiptaH / jJAtA. muMsuMDhI- anantakAyabhedaH / bhaga* 300 / 18 / mukta:-karapreritaH / zAtA0 40 / muktaH-banyamu-AvAm / utta0 387 / AtmanirdezArthatvAdvayamiti / janmani tenaivojjhitaH / utta0 42 / mukta:-kSiptaH utta0 292 / jJAtA0 4 / mutkaM-mutkalamaprabhapUrvakaM ca yad vyAkaraNaM. muiMga mRdaGgo-laghumardalaH / ja. pra. 101 / mRdaGgo- artha pratipAdanam / vize* 298 / urvAyato'dho vistIrNa upari ca tanuH AtodyavizeSaH / mukkakhalae- / ni0 cU0 pra0 136 mA / Ava0 41 / matkoTakaH / Ava0 435 / (dezIpadaM) mukkadIhanIsAsa-muktadIrgha niHzvAsaH / mAva. 707 / marakoTavAcakamam / dhya0 pra0 140 aa| mRdaGgaH- mukkadhurA-saMjamadhUga mukkA jeNa so mukkadhure / ni. mardala eva / prazna. 156 / koTikA / vize0 537 / / cU0 dvi0 62 A / muiMgapukkhare mRdaGgo lokapratIto mardanastasya puSkaram / mukkadhurAsaMpADagasevI-dhUH-saMyamadhUH parigRhyate muktA. ja0 pra0 31 / parityaktA dhUrya neti samAsaH, samprakaTaM-pravacanopaghAtanirA. muiMgamatthae-mRdaGgAnA-mardalAnAM mastakAnova mastakAni | pakSameva mUlottaraguNajAlaM sevitu zolamasyeti samprakaTa uparibhAgA:-puTAnItyarthaH mRdaGgamastakAni / bhaga0 462 / / sevo, muktadhUzvAso samprakaTasevI ceti vigrahaH / Ava. muiMgaliyA-kITikA / saM0 / muiMgA-koTikA / ogha 184 / pipIlikA / vya0 mukkavAta-muktavAg-prayuktavacanaH ? muktavAdI vA-siddha dvi0 10 a| vAdI / prazna. 28 / muio- yonizuddhaH-parizuddhobhayapakSasaMbhUta ityarthaH, rAja- mukkillaya-muktam / prajJA0 270 / vazIyamAtApitRkaH / 60 tR. 255 pa / mukkha-mokSaH-kRtsakarmakSayArasvAtmanyavasthAnam / utta. (861 ) Page #115 -------------------------------------------------------------------------- ________________ matis AnandasAgarasU risaGkalita : mukhamaGgalikA mukharapizAca - pizAcabheda vizeSa : " mukhyaH - yathArthaH / vize0 784 / daza0 159 / h mukkhagai - mokSagatiH - uttarAdhyayaneSu aSTaviMzatitamamadhyaya mukuMda-mukundaH - vAsudevo baladevo vA / bAcA0 328 / nam / utta0 6 / bhaga0 463 / mukunda:mukundaH - vAditravizeSaH / / jIvA0 281 - pratiniyatadivasabhAvI mukundo - vAsudevo baladevo / baladeva: 1 AcA0 32= / utta0 143 / mukundaH -baladevaH mukuMdamaho mukundamahaH - baladevasya - utsavaH / jIvA0 281 / mukhagai ] - P 562 | mokSaM - duHkhApagamaM mokSakAraNaM saMyamAnuSThAnam / chAcA0 234 / mokSaH- jIvakarmaviyogasukhalakSaNaH / mukhagamaNabaddhatriSasannAha-mokSagamanabaddhacihnasannAhaH, mokSa - muktistadagamanAya baddhamiti ghRta cihna - dharmadhvajAdi tadeva sannAho durvacanazaraprasaranivArakaH kSAntyA dirvA yena saH / utta0 464 / sukkha paha- mokSapanthAH tIrthaMkara / Ava0 780 / mukkha pade siya-mokSapathadezitaH - tIrthaMkaradezitaH / Ava0 780 / mukkhabhAvavinna - mokSe-muktau bhAvena - antaHkaraNena prati pana:- AzritaH mokSabhAvapratipannaH, mokSa eva mayA sAdhitavya ityabhiprAyavAn / utta0 5.87 / mukta bAhyAbhyantaragranthibandhanAt / sama0 5 / muktakagranthaH / AcA050 / muktadesya:muktamuktolI | AcA0 170 / / sUtra0 273 / muktvyaakrnn| ni0 cU0 dvi0 23 A / muktAdAma - (magadhadeza prasiddhaM) kumbhapramANamuktAmayam / jIvA 0 210 / muktAmaNimaya - muktA: - muktAphalAni maNayaH - candrakAntAdi ratnavizeSAH muktarUpA vA maNayo ratnAni muktAmaNayaH tadvikAro muktAmaNimayaH / sama0 78 / muktAvali - tapovizeSaH / 650 pra0 113 A / muktAvalI - muktAphalamayI | jJAtA0 43 / muktArzala - moktikaparvataH / anu0 254 / muktaashailmyN| ni0 cU0 dvi0 1 A mukti-nirlobhitA / utta0 560 / mukha-mukha vastrikA | ogha0 111 / gandhyA upiri yaddoyate / anu0 151 / mukhazetikA - mukhavidhAnAya potaM - vastraM mukhapotaM mukhapotameva ha va caturaGgulAdhikavitastimAtrapramANatvAt mukhapotikA - mukhavastrikA | piNDa0 13 / muccejjA / daza0 231 / / prajJA 70 / musa - musA khADa hillA kRtiH / prazna0 8 / muMgusapuMcha - bhujaparisarpa vizeSaH / u0 21 / musA khADahillA | upA0 24 / 7 mugga-mudra - prasiddhAH / bhaga0 260 / auSadhivizeSaH / prajJA0 33 / mudgaH / daza 153 / bhaga0 602 / muggakalI - antakAyabhedaH / bhaga0 300 / muggapaNNI - sAdhAraNabAdaravanaspatikAyavizeSaH / prajJA0 34 / suggapannI vanaspativizeSaH / bhaga0 804 / muggara- mugdara:- prAyughavizeSaH / utta0 460 / muggarapANI - mugda rapANi: - rAjagRhasya bahiryakSavizeSaH, arjunamAlAkArasya kuladevatA / utta0 112 / mugrgAsiMga mudrgAsiMga:- mudgaphalikA / prajJA0 266 / muggasilla - mudgazailaH / Ava0 100 / suggA - mudgAH / piNDa0 168 / mudgAH - dhAnyavizeSaH / anu0 193 / muggA chivADI - komalamudgaphalI / bR* pra0 165 A / mugdhaka avyakta vijJAnam / niraya0 30 / muccai - mucyate - puNyApuNyarUpeNa kRcchreNa karmaNA / jIvA0 45 / zeSakacyate / prajJA0 606 : pratisamayaM vimucyamAno mucyate / bhaga0 34 / muccati mucyate bhavopagrAhika maM catuSTayena / utta 0 572 / mucyate bhavopagrAhikarmaNA / Ava0 761 / succissaMti- mokSanti - karmarAzeH parinirvAsyanti-karmakRta* vikAravirahAcchotI bhaviSyanti / sama0 7 / muccejjA - mucyeta bhavopagrAhika maMbhirapi / prajJA0 400 // ( 862 ) Page #116 -------------------------------------------------------------------------- ________________ mucchae) : alpaparicitasaiddhAntikazambakoSaH, bhA0 4 [ muNi - mucchae-mucchaMyet-gAdhyaM vidadhyAta, saMparka kuryAdvA / sUtra dezavAstavyamlecchavizeSaH / prazna0 14 / mauSTika:-malla 48 / eva, yo muSTibhiH pradaranti / jJAtA. 40 / mucchati-mUchati-tadoSAnavalokanena mohamacetanatvamiva | muTTiyakahA- muSTikakathA-mallasambandhinI kathA / daza yAnti saMrakSaNAnubandhavato vA bhavatIti / ThANA0262 / / mucchA-sAdhAraNabAdaravanaspatikAyavizeSaH / prajJA0 34 / / muTTiyA-jUjhaNamallA / ni0 cU0 pra0 277 a| . mUrchA-saMrakSaNAnubandhaH / bhaga0 573 / mU -anu. | muTTiyuddha-kalAvizeSaH / jJAtA0 38 / rAgaH / ogha0 1.1 / mUrchA-mohaH- sadasadvivekanAzaH / | muTTivAe-muSTivAtaH-ativegato vajragrahaNAya yo muNTebandhane tthaannaa068| jAyamAno vAtaH / bhaga0 176 / mucchie-mUcchitaH / vipA0 38 / mUcchita:-mohavAn | mutttthii-mussttH-anggulisgniveshvishessaatmikaa| utta0 478 / . doSAnabhijJatvAt / bhaga0 292 / mUcchitaH-mUDhaH / putthagapaNage taIyaM / ni0 cU0 pra0 181 a| bR0 vi0. vipA0 53 / mUcchito gaDhamarmaprahArAdinA / AcA. | 216 aa| caturaMguladIpoM vRttAkRtiH. athavA samacatu.. 152 / mUcchitaH-saMjAtamUrcha:-jAtAhArasaMrakSaNAnubandhaH rasracaturaMgulo vA pustakaH / bR0 dvi0 216 mA / muSTitahoSaviSaye vA mUDhaH / bhaga 650 / / pustaka-yat caturaGguladIrgha vA vRtAkRti, caturaGgula. mucchijjaMtANaM-vINAviSaJjIvallakInAM mUrchanam / rAja. dIrghameva catarana vA / Ava0 652 / caturAGa gUla. 52 / dIrghaH vRttAkRtizca pustakaH / ThANA0 233 / mucyate bhavopagrAhikarmabhiH / ThANA 0 181 / mudrIpotthago-cauraMguladIho caurasso mttttiposthgo| ni. mucha-moho / daza0 50 151 / cU0 dvi0 61 a / mujjhaI-muhyati saMsAramohena vocyate / bAcA0 215 / | muDibaka AcAryaH / vya0 dvi0 170 mA / mujhiyavvaM-mohitavyaM-prAptavipAkaparyAyalocanAyAM mUDhena | muNai-jAnAti muNati avagacchatIti / vize0 390 / bhAvyam / prazna. 158 / muNati jAnAti / vize0 54 / / mujjhaha- muhyata moha-taddoSadarzane mUDhatvaM kurute / jJAtA | muNati-manyate-jAnAti / daza* 74 / 146 / muNamuNAyaMta-jalapan / utta0 215 / muJcata-utsRjati / vize0 206 / muNAla-mRNAla-padmatantuH / rAja. 33 / mRNAlaM-padmamuSTi-muSTiH / utta0 461 / muSTiH / Ava0 845 / / nAlaH / rAja. 78 / mRNAlaM-padmanAlam / jIvA muSTiH-piNDita alikaH pANiH / jaM. pra. 174 / 123 / mRNAlaM padmanAlam / jIvA0 123 / mRNAlaMmuTTia-mallA eva ye muSTibhiH praharanti / ja0 pra0 123 / padmanAlam / ja0 pra0 261 / mRNAlaM-padmatantuH / jaM. muTTie-laghutaro dhanaH / bhaga0 697 / / muTTio-mauSTika:-mallavizeSaH, yo maSTibhiH praharati / muNAlAo-padmanAlAni / jaM0 pra0 42 / jIvA0 281 / muNAliyA- mRgAlikA-padmanIkandotyA / daza. 185 // muhika - mauSTika:-yo muSTibhiH praharati mallaH / prazna0 141 / / mRNAlikA-padminI mUlam / prazna0 81 / muTThapahAra- / ni0 cU0 pra0 32 a / muNita-maNanu-lapan / Ava0 56 / / muTThiya-muSTikA-muSTiH / jIvA. 121 / mauSTika:-mallaH | muNi-manyate jagatastrikAlAvasthAmiti muniH-viziSTa. kasarAjasambandho cANurAbhidhAno mallaH / prazna0 74 / vitsamanvitaH / prajJA0 5 / muni:-manyate jagatastrikA. muSTika: mallaH / vikathAbhedaH / daza0 114 / muSTika:- lAvasthAmiti / Ava0 505 / muni:-sAdhuH maNati muSTipramANaH pASANaH / prazna. 21 / mauSTika:-cila.ta. manute manyate vA jagatastrikAlavasthAmiti muniH / vishe| ( 863) Page #117 -------------------------------------------------------------------------- ________________ muNii ] AcAryazrImAnavasAgarasUrisaGkalita: [ mutAlivarAvarabhAsabhadda 488 / parityaktalokavyApAraH muniH / Ava. 400 / mutkala- apavartanAdikaraNayogyaH / utta0 585 / sUrya 0 manute manyate vA jagatastrikAlAvasthAmiti mani: sarvaza 71 / svAt / Ava0 60 / muni:- vAcaMyamaH / bhaga0 460 / | mutkalApya / naMdI 158 / muni:-vipazcit sAdhuH / Ava* 563 / manyate jagata- muta-muko-bAhyAbhyantaragranthibandhanena muktaH mahAvIraH / trikAlAvasthAmiti muniH-sAdhuH / Ava0 586 / bhaga0 6 / bhaga0 111 / mukto-mukta iva muktaH / muNii / Ava0 214 / / sUtra0 268 / mUtram / jJAtA0 46 / mukta:-kRtakRtyaH muNi(pisA)U -pizAcaH / Ava0 52 (ogha0) / niSThitArthaH / jIvA. 256 / muktaM-yatpUrva bhaveSu parimuNio-munita:-pizAcaH / Ava0 206 / tyaktaM tat / prajJA0 270 / muNicaMda-municandraH-pApityaH sthaviraH / Ava0 202 / mutama uDa-muktocchitabAhudvayarUpaH / bR0 tR| 167 aa| municandra:-candrAvataMzakarAjJaH sudarzanAyAzca kaniSThaputraH / muttasakkarA-pASANakaH / ni0 cU0 pra0 117 a / Ava. 366 / municandraH-candrAvataMsakarAjakumAraH / mutAjAla-muktAjAlaM-muktAphalamaya dAmasamUham / jIvA. utta0 375 / rAjagRhe pariSahakartA / mara0 / 181 / muktAjAlaH / jIvA0 260 / muNijjaha-jAnIyAH / ogha0 21 / muttAdhArapuDaka-muktAdhArapUTaka-zukti saMpuTam / prabhA muNiNo-munayaH muniveSaviDambinaH / AcA0 113 / / 152 / muNiya-muNita-jJAnam / prazna0 36 / muNita:-jJAtaH / muttAlata-muktAnAmAtrayasvAnmuktAlayaH / ThANA0 440 / Ava0 59 / / mutAlaya-muktAlayaH-iSaprArabhArAyAH saptama nAma / prazA. muNiyapugvasAra-muNitapUrvasAraH / Ava0 536 / 107 / ISatprAgmArAyA aSTamanAma / sama0 22 / muNisubbae-jambUdvIpe bharatakSetre AgaminyAmutsapiNyAM | mutAli-muktAvalI-kevalamuktAphalamayo / bhaga0 477 / ekAdazamatIrthakaraH / sama0 153 / campAyAM tIrthakRt / mutAvalibhadda-muktAvalibhadraH-muktAvalidvIpe pUrvArdhAdhipati. jAtA0 222 / ahaMntaH / bhaga 707 / vizatitamo devaH / jIvA0 369 / jinaH, tasminu garbhagate sati mAtA'tIva suvratA jAteti | muttAvalimahAbhadda-muktAvalimahAbhadra:-muktAvalidvIpe'parAmunisuvrataH / mAva. 505 / dhipatirdevaH / jIvA0 366 / muNasuvvayasAmI- / ni0 cU0 tR0 44 a / | muttAvalimahAvara-muktAvalimahAvara:-muktAvalivare samudre munnii-muni:-kaaltryvedii| sUtra61 / muniH-tpsvii| parArdhApatirdevaH / jIvA0 369 / utta0 223 / manute jayatastrikAlAvasthAmiti muniH / muttAvalivara-muktAvalivara:-muktAva livare samudre pUrvArdhAsUtra. 298 / muNati-pratijAnIte sarvaviratimiti | dhipatirdevaH / jIvA0 366 / muktAvalivara:-muktAvalimuniH / utta0 357 / muNiti-pratijAnIte sarva sAvadha- samudra pUrvArdhAdhipatirdevaH / jIvA0 366 / viratimiti muniH| utta0 550 / sAvajjesu moNaM muttAvalivaramaha-muktAvalivaramadraH-muktAvalivare dvIpe sevatitti / daza. cU0 33 thaa| oSa. 12 / pUrvArddhAdhipatirdeva / jIvA0 369 / muNayanva-muNitavyaH-pratijJAtavyaH / utta0 527 / muNi. | muttAvalivaramahAbhadda-muktAvalivaramahAbhadraH-muktAvalivare tavya:-pratijJAtavyaH / utta0 427 / / dvope'pagAdhipatirdevaH / jIvA0 366 / / AcA0 67 / muttAvalivarAvabhAsa-muktAvalivarAvabhAsa: dvIpaH smudrshc| muNDamAlahaya-drumagaNavizeSaH / jIvA0 266 / / jIvA0 268 / muNDAmuNDi / ja0 pra0 136 / | muttAlivarAvabhAsabhadda-muktAvalivarAvabhAsa bhadraH muktAmutava-vanaspAtAvazeSaH / bhaga0 802 / va lavare dvIpe pUrvArdhApatirdevaH / jIvA0 369 / (864 ) muNDa Page #118 -------------------------------------------------------------------------- ________________ muttAva.] ___ alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [ muddhAbhisila muttAvalivarAvabhAsamahAbhadda-muktAvali0 mahAbhadraH-mu. ThANA0 383 / ktAvalivarAvabhAse dvIpe'parArdhAdhipatirdevaH / jIvA0 mudAhie-udAhRte / jJAtA0 133 / 366 / muduga-grAhavizeSaH / jovA0 36 / muttAvalivarAvabhAsamahAvara- muktAvali mahAvara:-muktA- mudagara-zastravizeSaH / prajJA0 90 / valivarAvabhAse samade'parA dhiptirdevH| jIvA. 369 / mudgaraka-magadantikApuSpam / bR0 pra0 162 mA / mattAvalivarAvabhAsavara-maktAvalivara:-maktAvalivarA- mudagaphalo-prasArauSadhivizeSaH / Ava0 828 / vamAse samudre pUrvArdhAdhipatirdevaH / jIvA0 366 / mudgA : / sUrya 293 / muttAvalI-muktAvalI muktAphalamayI / jIvA0 253 / muddaga-gucchAvizeSaH / prazA0 32 / / muktAvalI-dvIpa: samudrazca / jIvA0 368 / muktAvalI- muddaa-mudraa| Ava0 421 / mudrA-aGgulIyakaM nAma mdraa| tapovizeSaH / anta0 3 / / muktAvalI-catuHsamudrasAra upA0 5 / paTTakaH / 60 dvi0 84 a (?) / bhUto muktAhAravizeSaH / cakSurindriyAntadRSTAnte dhanasArtha- muddApaTTao-dUtapuruSaH / vR0 dvi0 04 a (1) / vAhaduhitA / Ava0 366 | muddAbhisitto-seNAvai-amaJca-purohiyaseTThisatyavAhasahio muttAvalIvara-muktAvalIparaH-dvIpaH samudaH / jIvA0 368 / rajjaM muMjati / ni0 cU0 pra0 270 a / muttAhalamuttAjAlaMtaropiyaM- / Ava0 423 / | murAla-moddAlaH-drumagaNavizeSaH / ja0 pra0 68 / mutti-mUktiH / prajJA0 107 / maNikAraH / naMdI0 165 / muddiAbaMdha-mudrikAbandhaH-granthibandhaH / ogha0 145 / mocanaM mukti:-ahitArthakarmavicyutiH / Ava0 760 / / muddiAsAra-mRdvIkA-drAkSA-tatsAraniSpanna Asavo muttimagge muktimArga:-ahitakarmavicyuterUpAyaH / jJAtA | mRdrIkAsAraH / ja. pra. 100 / / 5 / / muktimArga-kevalajJAnAdihitArthaprAptidvAreNAhita- | muddiya-mudritaM mRnmayamudrAdAnena / jJAtA0 116 / ava. karmavicyutidvAreNa ca mokSasAdhakam / pAva0 760 / | lipya kRtamudaM / bR0 dvi0 168 mA / mudritaM-AcchA. ahitavicyuterupAya: / bhaga0 471 / ditam / bAva. 432 / vallI vizeSaH / prazA0 32 / muttiya-mauktika-muktAphalam / prazna. 163 / muddiyA-mRdvokA-drAkSA / ThANA0 241 / mRttikAdimudrA. muttiyA-dIndriyavizeSaH / prazA0 41 / vatA / ThANA0 124 / mRdrIkA-drAkSA / utta0 654 / muttI-mukti:-nirlobhatA / jaM0 pra. 151 / mucyante / mudrikA:-sAkSarAGgulIyakAH / 60 pra0 160 / mRdvIkAsakalakarmabhistasyAmiti muktiH / ThANA0 440 / / drAkSA / prajJA0 365 / jIvA0 351, 265 / ISatprAgmArAyAH saptamaM nAma / sama0 22 / mukti:- muhiyApANaga-pAnakavizeSaH / AcA0 347 / nirlobhitA. siddhirvA / prabha0 136 / muktiH-ISatprAgbhA- muhiyAsArae-mRdvIkAsAra:-mRdvIkA-drAkSA stsaarnisspnnH| rAyAH saptamaM nAma / prajJA0 107 / mukti:-nirlobhitA / prajJA0 265 (?) / prabha0 12 / mUtti:-zarIram / utta0 516 / mUttiH- muddhata-mUrdhAntaH-uparitanobhAgaH / sUtra0 288 / zarIram / ni0 cU0 pra0 308 mA / muddha-mugdhaH / bR0 pra0 15 a / paraM-pradhAnaM / ni0 cU. muttolI-muktolI-moTTA ddA)adha upari ca saMkIrNA madhye pra0 200 a| viSadvizAlA koSThikA / anu0 111 / muktolI nAma muddhaja-mUrddhajaH-kezaH / jIvA0 234 / adha upari ca saMkIrNA madhme tviSadvizAlA koSThikA / | muddhayA-grAhavizeSaH / prajJA0 44 / ja0 pra0 235 / mukhasUla-mUrddhazUla-mastakazUlam / jJAtA. 18 / / muttosahe-mUtraviSTe / taM0 / / | muddhA-mUrdhA / Aba0 125 / mudagga-muyaga-bAhyAbhyantarapudgalaracitazarIro jIvaH / muddhAbhisitta-mUrdhAbhiSiktaH / sUrya0 147 / (alpa0 1.6) Page #119 -------------------------------------------------------------------------- ________________ AcArya zrI AnandasAgarasUri saGkalitaH mudrA - | naMdI0 156 / sUrya0 267 / mudrAvinyAsa- ekakaM purato bindudvayasahitaH / prajJA0 257 // muyaMgasaMThiya- mRdaGgasaMsthitaH avalikAbAhyasya dvAdazamaM muni santa: / Ava0 760 / saMsthApanam / jIvA0 104 / munie - jJAte tatve sati jJAtvA vA tatvam munika:tapasvIti / grahagRhItaH / bhaga0 668 / municandrasUri-anuyogadvAraTIkAyAM AcArya vizeSaH / anu0 muyaMta- muzcat tyajat sAmarthyAt / utta 334 / muyaccA - mRtAcca mRteva mRtA saMskArAbhAvAdaka - zarIraM hi tathA pratikammaMzarIrA ityarthaH / yadi vA-arcAtejaH sa ca krodhaH sa ca kaSAyopalakSaNArtha:, tatazcAyamartha:- mRtA- vinaSTA arcA- kaSAyarUpA yeSAM te mRtAcarcA:, akaSAyiNaH ityarthaH / AcA0 186 | muyarukkha-valayavizeSaH / prajJA0 33 / muraMDa - mlecchavizeSaH / prajJA0 55 / rAjA / vya0 pra0 262 A mudrA ] 271 / muni parSad - yathoktAnuSThAnAnuSThAyisAdhuparSad / rAja0 46 / munisuvrataH - vizAlAyAM yasya pAduke / naMdI0 167 / munisuvratasvAmI - bhRgukacche korokhAne samavasaraka: / vya0 pra0 173 a / musRSu :- magNecchuH / naMdI0 147 / mummu - gadgad dbhASitvenAvyaktabhASI, mukAdapi mUko mukAmUkaH / muraga-trIndriyajantuvizeSaH / jIvA0 32 / sama0 216 / muraNDadezarAjA - maruNDayaH / ja0 pra0 161 / muraya- murajo- mahAmaddalaH / bhaga0 476 | jIvA o | mummura - viralAgnikaNaM bhasma murmuraH / daza0 154 / murmu :- agnikaNamizraM bhasmaH / jJAtA0 204 / murmura:bhasmamizrAgnikaNarUpaH / utta0 694 / murmura:- phumphukAgnI bhasmAmizrito'gnikaNarUpaH / 26 / praviralAgnikaNAnuviddhaM bhasma murmuraH / AcA0 49 / murmuraH- kumkumakAdI bhasmamibhitAgnikaNarUpaH / prajJA0 26 / murmuraH- phumphukAdI masRNo'gniH / jIvA0 107 / murmura:- bhasmAgniH / prazna0 14 / mumuMra: - ApiGgalA | avidhyAtA'gnikaNA murmuraH / piMDa0 152 / ani kaNiyA sahitA somhotthAro / ni0 sU0 pra0 52 aa| mummuMra:- phumphukAdI masRNAgnirUpaH / bhaga0 664 / jJAtA0 201 / murmura:-masmamizrAgnikaNarUpaH / ThANA0 muriyA mauryA :- mayUrapoSakavaMzodbhavaH / bR0 dvi0 43 A / 336 / muruDa - muruNDa: - vidyAmantradvAravivaraNe pratiSThAnapure rAjA / piNDa0 142 / muruNDa: - vainayikyAM granthiviSaye pATalIputre rAjA / Ava0 424 / muruNDa: - rAjA / piNDa0 141 / muruNDa: - cilAta deza nivAso mlecchavizeSaH / prabha0 14 | muhaMDa:- ( ? ) 238 / pATalIpurAdhipaH / gR0 tR0 160 a / murala- muralo-mAnavizeSaH / jJAtA0 116 / murava vAdyavizeSaH / jIvA0 266 / zikharam ThANA0 233 / muraja:- bhadalavizeSaH / jIvA0 105, 245 / muravakkhoDa - vyagraH / ni0 cU pra0 347 a / mukhasaMThita - murajasaMsthitaH - maddalasaMsthitaH AvalikAvAhyasya ekAdazamaM saMsthAnam / jIvA0 104 / muravI saGkalakaM-murajAkAramAbharaNam / bhaga0 477 / muravI - mRdaGgAkAramAbharaNam / ja0 pra0 275 / mummurabhUyA - / bhaga0 166 / mummuramAI murmurAdikaH - ulmukAdiH / Ava 0 133 / mummuhI- dazadazAMyAM navamI dazA / ni0 cU0 dvi0 28 A / muga- mRdaGgaH - lokapratIto maddalaH / jIvA0 186 // mRdaGga:- laMghumaddalaH / jIvA0 266 / mRdaGgaH / prajJA0 542 / mRdaGgaH-laghumaddala: / ja0 pra0 112 / jIvA 245 / mRdaGgaH / ja0 pra0 137 / [ muruNDa muraja - muraja:- mahAmaIlaH / ja0 pra0 192 / muraja:galaghaNTikA | aupa0 87 / muruMDarAyA- nRpativizeSaH / ni0 cU0 dvi0 77 mA ! muhaMDorAyA-nRpativizeSaH / ni0 cU. dvi0 102 a / mRdaGgaH- maddakaH / muruNDa rAjA / naMdI0 162 / ( 866 ) Page #120 -------------------------------------------------------------------------- ________________ muruNDapRthivI ] muruNDapRthivo-zarkarApRthivI / ( ? ) / mulla bhaMDa-mulyabhANDam / utta0 210 / alpaparicita saiddhAntika zabdakoSaH, mA0 4 muzala- zastram / bhaga0 213 / muSaSTiH- zastravizeSaH / jIvA0 163 / vanaspatikA muhaNantakaM mukhAntakaM - mukhavastrikA / prajA0 156 / yikabhedaH / jIvA0 27 / / sUrya0 130 / muha phulla saMThitemuhabaMdha - azvabandhanavizeSaH / jJAtA0 230 / muhabhaMDaga - mukhabhANDakaM - mukhAbharaNam / ja0 pra0 265 / muhamaMgaliya- mukhamaGgalikaH - cATukAriNaH / ja0 pra0 142 / muhabhaMDaga - mukhabhANDaka - mukhAbharaNam / bhaga0 480 1 muhamaMDava mukhe agradvAre Ayatanasya maNDapaH mukhamaNDavaH / ThANA0 232 / mukhe agradvAre Ayatanasya maNDapa : mukhamaNDapaH / ThANA0 230 / mukhamaNDapaH / jIvA0 227 / muhamakkaDiyA - mukhamarkaTikA / Ava0 206, 430, 6770 muhamAkha - mukhasya parAmarSaH - pramArjanam / ogha 190 / muhari - mukhari:- nAnAvidhAsambaddhAbhidhAyI / aupa0 62 / mukhAri:- mudhAri:- mukhe nArimAvahati mukhameva vA ihaparalokApakAritayA'srisya saH / mudhaiva vA kAryaM vinaiva vArayo yasyAsauM / (?) / mukhameva azi:- zatruranarthaM kAri svAda yasya saH mukhAriH / prazna0 36 / mukhena - prabhUtabhASaNAdimukhadoSeNa bhASamANaM aura vairiNaM AhavatikarotIti mokharikaH / bR0 tR0 248 a / muhavaNNa-mukhavarNo - mukhacchAyA / utta0 287 / muhA - mudhA - pratyupakArAnapekSatayA dIyamAnam / prazna0 68 / muhAjIvI-mudhAjIvI- sarvathA anidAnajIvI / daza0 181 / muSTika - lokapratItaM yuddham / anu0 177 | musaMDhi - muSaNDhi :- zastravizeSaH / jIvA 0 160 / musaNThi:praharaNavizeSaH / prajJA0 86 / muzuNDhiH - praharaNavizeSaH / prazna0 8 / musaMDhI - dhAnyavizeSaH / bhaga0 804 / musaga - | jJAaro 137 / musala - muzalaM caturhastam / anu0 154 / muzalaM prasi ddham / prazna 8 / SaNNavatiraGgulaM musalaM voDhaskandhakASTham / ja0 pra0 e4 / saMkhyAvizeSaH / sama0 98 / musali musalI - ghaTTanA / ogha0 109 / kAlamAnavizeSaH / bhaga0 275 / musA - mUSA-svarNAditApanabhAjanam / bhaga0 541 / musAvAe- dvitIyaM pApasthAnakam / jJAtA0 75 / musAvAya sato'palApo'satazca prarUpaNaM mRSAvAdaH / prajJA0 [ muhutta muhaNaMtae - muhaNaMtaka:- rajoharaNamukha vastrikA | ogha0 117/ muhaNaMtaga-mukhAnaMtakaM - mukhavastrikA | Ava0 781 / mukhAnantakaM- mukhavastrikA | ogha0 208, 214 / 438 / musAvAyavattie - mRSAvAdaH - Atmaparo bharyArthaM malIkavacanaM tadeva pratyaya:- kAraNaM yasya daNDasya sa mRSAvAdapratyayaH / sama0 25 / musuMdi - muzuNDhi :- praharaNavizeSaH / jIvA0 117 / muzuNDi : prabha0 21 / muzuNDhi :- zastravizeSaH / jaM0 pra0 76 / sAdhAraNabAdaravanaspatikAyavizeSaH / prajJA0 34 | kandavizeSaH / utta0 661 / bhaga0 231 / mussA- mUlavizeSa: / jIvA0 136 / muha-mukha:- samudra pravezaH / jaM0 pra0 294 / mukhaM- agrabhAgaH / sUryaM * 71 / mukhaM- Asyam / prazna0 8 / mukhaM kAraNam / sUtra0 283 / mukhaM - dvAdazAGgulapramANam / anu0 156 / mukhaM - samudrapravezaH / jaM0 pra0 349 | mukhaM - Abhimukhyam / ThANA0 520 / mukhaM-pradhAnam / utta0 524 / mukhaM upAya: / utta0 524 / muhakANuA-lajjA / ni0 cU0 dvi0 69 a / muhAta gaM - mukhAnantakam / Ava 0723 / mahAdAi - mudhAdAtA-anidAnadAtA / daza0 181 / muhAladdha-muSAlabdhaM - koNTalA divyatirekeNa prAptam / daza0. 181 / jaM koMTalameMTalAdINi mottUNasitarahA laddhaM taM / daza0 cU0 83 A / muhiyA - mudhikA - mudhA / daza0 57 / muhuttataraM-muhUrttAntaram / Ava0 353 // muhutta - antarmuhUrtam / bR0 dvi0 74 A / saptasaptatisaGkhyA lavAH / jIvA0 344 / muhUrta:-lava antarmuhUrta - ( 867 ) Page #121 -------------------------------------------------------------------------- ________________ muhuttagga] AcAryazroAnandasAgarasUrisaGkalita: [ mUla saptasaptatirUpaH / jJAtA0 104 / muhurtaH-saptasaptatiH bR0 pra0 135 / lavapramANaH-kAlavizeSaH / Ava0 583 / muhUrta-muhU | mUya-mUka-manmanabhASI / AcA0 233 / mUka-yad tena gacchAmi kRtyasamAptI / ThANA0 143 / saptasapta- __ AlApakAnanucArayanu vandate, kRtikarmaNi triMzattamo dossH| tilavapramANaH / ThANA0 86 / mahattaM:-lavasaptasaptati- Ava0 544 / pramANaH / bhaga0 211 / jJAtA0 38 / muhUrta-byA- | -kITikA / Ava. 372 / khyAnato vizeSapratiprattiraMtarmuhUrtamityarthaH / vya0 dvi0 | paka:-medapATaprasiddhataNavizeSaH / prazna0 120 / 245 mA / lavAnI saptasaptatyA muhuurtH| ja0 pra0 60 / | mUraga-vivAdyakaH / vya0 dvi0 384 mA / muhUrta:-abhiSekoktanakSatrasamAnadevataH / ja0 pra0 274 / mUrayati-cUrNayati / prazna. 74 / muhattagga-muhu graM-muhUrtaparimANam / sUrya0 101 / / macchitaH-gRddhaH-kAGkSAvAnu / Ava0 587 / muhuttamaddhaM-anantarmuhUrtam / sUtra0 344 / muhUrtArdhazabde- | mUti-jarA / vize0 776 / nA'ntarmuhUrtameva mantavyam / vize0 168 / matti-AkAraH / jIvA0 273 / muhUrtAnta-bhinna muhUrtam / Ava. 31 / mala-samIpaH / utta0 626 / mUlaguNapratyAkhyAnam / kA-mahAvidehe nagarI / Ava. 167 / Ava0 476 / mUlaM-saTTAmUlAdi / daza0 118 / muulNmuuiNgaa-piipiliyaa| ni0 cU0 pra0.57 A / mUla karma-akSatayonikSatayonikaraNarUpaM / vivAhaviSayam / mUiaMgAI-muiMgAdaya:-pipIlikAkunthvAdayaH / piNDa | garbhAdhAnaparisATarUpam / piNDa0 142 / mUlaka:-zAka vizeSaH / ThANA0 406 / ThANA0 16 (?) / mUla:bhUiA-mUkIkRtaM-niHzabdIkRtam / jJAtA0 237 / Azraye aparanAma / ja0pra0 419 (1) / mUlaM-kAraNam / mUo-arato durlabhavodhiH / mara0 / Ava0 325 / mUlaM-nibandhanam / prabha0.42 / kAramUjchanaM-mukunda huDukkAvicikkIkaDavAnAM mUrcchanam / rAja. Nam / prabha0 132 / kAraNam / utta0280 / mahA vratAropaNam / bhaga0 920 / niravazeSaparyAyocchedamAdhAya mUcchie-mUcchito-mUDho-gatavivekacaitanyaH / jJAtA0 84 / / bhUyo mahAvatAropaNaM tat / vya. pra. 14 aa| muTria-cilAtadezavAsImlecchavizeSaH / prazna.0 14 / / saMsAraH / AcA0 66 / pradhAnam / AcA0 66 / mUDA / dhya. dvi0 37 a / ghAtikarmacatuSTayam / mohanIyaM mithyAtvam / AcA. mUDha-mASTikAmUDhaH-avinizcitaH / jJAtA0 227 / mUDhaH- 160 / jIvA0 187 / jaTA / ThANA0 521 / hitAhitaprAptiparihArarahitaH / AcA0 141 / mUDha:- sakAzam / ogha020 / jaTA / prazna0 92 / arSaH avibhAgasthaH / Ava0 285 / mUDhaH-svarUpAta calitaH / prasapi svAvayavaH / utta0 23 / kandasyAgho vatti / daza0 102 / tattvazraddhAnaM prati mUDhaH / bhaga0 312 / prazna0 152 / rAzi:-nIvIH / utta0 278 / kRtA. doSAnabhijJaH / ThANA0 165 / alyAcoSadhimUlam / prabha0 106 / mUla-kAraNam / mUDhaka-zarAsanam / bhaga0 547 / AcA 69 / mUlaM-asaMyamaH karma vA / AcA0 160 / mUDhA-avibhAgasthAH / vize0 927 / mUr3hA-svabhAvAca- mohanIyaM-tabhedo vA kAmastasya sthAna-zabdAdiko vi. litAH / prajJA0 61 / SayaguNaH / AcA0 99 / prAyazcitavizeSaH / ThANA0 muDhANiya-mUDhaM-niyatadiggamanApratyayaM 'aNiya'ti agaM | 200 / mUlaM-uzIrAdi / AcA0 30 / mUna-nikadam / tuNDaM anIka vA-parvatakaM janasainyaM yasya sa tthaa| prabha0 bhaga0 217 / mUlaM-kAraNaM-kaSAyAH / AcA. 99 / 115 / mUlaM-prANAdipAtAdo punarvatAropaNam / Ava0 764 / mUta-mudgAdi / vya0 dvi0 336 a / mUta:-puTabanvaH / samIpam / uta0 302 / Asannam / jaM. pra. 459 / (868) Page #122 -------------------------------------------------------------------------- ________________ mUlae] alpaparicitasaiddhAntikazambakoSaH, bhA0 4 [malapaDhamANuoga mUlanakSatram / sUrya. 130 / sacittaM-taruzarIram / / vi0 166 a| AdyaguNaH pradhAnaguNa ityarthaH / ni. Ava. 828 / samIpam / aupa0 / mulaM-vidArikA- | cU0 pra0 28 / rUpam / daza0 176 / savvachedo / ni0 cU0 pra0 mUlaguNaghAiNa-mUlaguNAn ghAtayituM zIlaM yeSAM te mUla. 13 mA / samIpam / jJAtA0 25 / guNaghAtina:-anantAnubandhyapratyAkhyAnapratyAkhyAnavaraNA: mUlae-mUlaka:-kandavizeSaH / utta0 691 / mUlaka:- dvAdazAnAM kaSAyANAmudayaH / Ava0 78 / anantakAyavizeSaH / bhaga0 300 / mUlaguNanimitaH-puruSaprAyogyANi dravyANi / Ava0 277 / mUlao-AditaH sarvathaivetyarthaH / ThANA0 502 / | mUlaguNaviSaya-ASAkarmAdi / Ava0 315 / mUlaka-anantakAyikam / prajJA0 256 / vanaspatikAya- mUlagottA-mUlabhUtAni-AdibhUtAni gotrANi mUlagotrANi vizeSaH / jIvA0 27 / mUlaka-mUlakarmamUlakAdiprayogato | ThANA0 360 / garbhapAtanAdi / prazra0 38 / | mUlaggAma-yatra grAme sAdhavaH sthitAH sa mUla grAmaH / vR0. mUlakamma-yadnuSThAnAdarbhazAtanAdemUlamavApyate tadvidhAnAdeH dvi0 76 a / vApto mUlapiNDaH / AcA0 351 / mUlakama nAma puruSa- mUlacetiya-Anandapure catyam / ni0 cU0 pra0 355 pa / dveSiNyAH satyA puruSadveSoNIkaraNamapuruSadveSiNyAH sasyA | mUlacelaM |bR0 pra0 92 a / dveSiNIkaraNam / vya0 pra0 163 mA / mUlakama-vazI- mUlachijja-mUlaM-aSTamaprAyazcittena chidyate-vidAryate yaddokaraNam / piNDa0 121 / pajAtaM tanmUlacchecaM azeSacAritracchedakAri / Ava0 78 / mUlakaraNa-sAmAyikAdIni pratikramaNAvasAnAni / vizuddha- | mUlacchedya-sarvanAzarUpam / () / kartavyatAyAM mUlakaraNam / Ava0 776 / yadavayavavi- mulajAta AcA0346 / bhAgavirahitamaudArikAdizarIrANAM prathamamabhinivartanam mUladattA-antakRddazAnAM paJcamavargasya dazamamadhyayanam / tat mUlakaraNam / utta0 197 / anta0 15 / mUlaga-mUlaka-zAkavizeSaH / ja0 pra0 124 / vanaspati. mUladaliya-mUladalika-mUladalaM-AdibhUtadravyam / prabhA vizeSaH / bhaga0 802 / vanaspativizeSaH / bhaga0 804 / 134 / haritavizeSaH / prajJA0 33 / mUlaka:-sapatrajAlakam / mUladeva kalAzikSAyAmudAharaNagataH / daza0 109 / daza0 185 / coraH / ni0 cU0 tR. 120 a / mUladevaH caurikA. mUlagattiyA-mUlavattikA-mUlakandacakkaliH / daza0.85 / / rakaH / vya. dvi0 33 A / mUladevaH / utta0 218 / mUlagapatta-pattavisesaM / ni0 cU0 dvi0 60 a| mUladeva:-autpattikIbuddhiSTAnte mArgaviSaye pAnthavizeSaH / mUlagabIya-mUlakabIja-zAphavizeSabIjam / bhaga0 274 / Ava0 420 / punnddriiksaarthgaamii| naMdI0 154 / mUlagama-mUlagamaH-mUladoSabhedaH / ogha0 124 / / mUladeva:- ujayinyAM rAjA / daza0 57 / mUlaguNa-mUlaguNaH-mUlabhUto guNaH-uttaraguNAdhAra:-samyaktva- mUlanaya mUlabhUto nayaH / anu0 264 / mahAvratANuvratarUpaH / Ava0 78 / mUlaguNatvaM-rAtri- mUlapalaMba-yallokasyopabhogamAyAti tadetanmUlapalamvam / bhojanavratassA'pyabhAve sarvavatAbhAvAdatyantopakAritvAd / ba0 pra0 543 A / vize0 546 / mUlaguNaH-prANAtipAtanivRttyAdiH / mUlapaDhamANuoga mUlaM-dharma praNayanAttIrthakarAsteSAM prathamaHdaza0 161 / prANAtipAtaviramaNAdayaH / bhaga0 864 / samyaktvAvAptilakSaNapUrvabhavAdigocaro'nuyogo mUlaprathamAmulo-jIvaH tasya guNa: / bu0 tR0 67 a / 60 pra0 / nuyogaH / naMdI. 242 / mUlaprathamAnuyoga:-sa caikasto. 143 a / mUlaguNaH-cAritrakalpavRkSasya mUlakalpAH rthakarANAM prathamasamyaktvAvAptipUrvabhavAdigocaro yaH sa guNaH-prANAtipAtaviramaNAdiH / bhaga 296 / ni0 cU, mUlaprathamAnuyogaH / ThANA0 200 / mUlaM tAvatIrthakArA. ( 869) Page #123 -------------------------------------------------------------------------- ________________ mUlapattI ] AcAryazrI AnandasAgarasUrisaGkalitaH steSAM prathamasamyaktvAvAptilakSaNapUrva bhavA digocaro'nuyogo mUliga - auSadhivizeSaH / prajJA0 33 / mUlaprathamAnuyogaH / sama0 131 / mUlapattI- mUlapatrI / Ava0 357 / mUlapaogakaraNa - mUlaprayogakaraNaM jIvaprayogakaraNasya prathamo bhedaH / Ava0 458 / mUla phala mUlaphalam / sUtra0 293 / ThANA0 118 / mUsae - mUSakaH / Ava 0 217 / mUlaphalam / bhaga0 326 / mUlabIya mUlabIja :- Ardra kAdiH / sUtra0 350 / mUla bIja:-jAtyAdi / AcA0 349 / mUlameva bIjaM yeSAM te mUla bIja:- utpalakandAdiH / ThANA0 157 | daza0 136 / mUlabIja: - kadalyAdi / AcA0 57 / mUlabhUta-dvArabhUtam / Ava0 839 / aGga viSTa - aGgabhUtaM vA / naMdI0 203 / mUlabhoyaNa - AhAradoSa: / bhaga0 467 / mUlaM punarnavA - dInAM tasya bhojanaM tadevaM vA bhojanaM bhujyata iti bhojanamiti kRtvA / ThANA0 460 / jJAtA0 46 / mUlamaMta-mUlAni prabhRtAni durAvagADhAni santiyeSAmiti mulavantaH / jaM pra0 29 / mUlayapattasariyA - mUlaM - AdyaM yatpaNaM niHsAraM paripakva - prAyaM tattulyA yadi vA mUlakapatratulyAH zAkapatra prAyAH / ogha0 64 / jIvA0 187 / mUlavastu-dvArabhUtaM vastu | Ava0 836 / mUlasori-mUlazrI:- zAmbakumArabhAryA / anta0 18 / antakRddazAyAM paJcamavargasya navamamadhyayanam / anta0 15 / mUlA-dhanavAhazreSThapasnI / Ava0 222 / mUlaM yat kandasyAdhastAt bhUmerantaH prasarati / prajJAH 31 / kandAdadhastaryagnirgatajaTA samUhAvayavarUpA / ja0 pra0 284 / mUlAviya - mUlakabIjam / ThANA0 406 : mUlAbIyA mUlaka:- zAkavizeSaH tasya bIjaM mUlabojakam / ThANA0 406 / mUlAriha- mUlA hai - punardatopasthAnam / aupa0 42 / mUla - mahAvratAropaNArhaM prAyazcitam / bhaga0 620 / mUlAhArA - tApasavizeSaH / nisya 5 / mUliyaM mUle bhavaM maulika- mauladhanam / utta0 281 / mUlukkhaya paDivakkha mUlato hataH zatruH / cau0 / mUSikAra - kalAdizreSThivizeSaH / vipA0 88 / mUsa - mUSaH - dhAnyam / prajJA0 266 / mUlavaMta-mUlavAn mUlaM prabhUtaM dUrAvagADhaM ca astyasyeti / mRgAvatiputra mUsaga - mUSakaH- mUSaka pradhAnA vidyA / bhAva0 318 / mUsagamaDa - mUSakamRtaH - mRtamUSakadehaH / jIvA0 106 / mUsA-bhujaparisarpa vizeSaH / prajJA0 46 / mUSA-svarNAditApana bhAjana vizeSaH / jJAtA0 160 / mUsiyAradArae - mUSikAradAraka iti pitRvyapadezena / jJAtA0 184 / [ mudvikAsAra mRga-satvabhedopalakSitaH, tanutva bhIrutvAdinA / ThANA0 106 / agItArtha: kSullakAdiH / vya0 pra0 200 a / mRgadaMza- zunakaH / prajJA0 254 / mRgamada - kastUrI | naMdI0 172 / mRgayA - mRgavyA / / uta0 438 / mRgApati nAma zatAnIkapaTTadevI / vize0 496 | AryAdanayA prAptopAlambhA / vya0 pra0 117 a / mRgAputra - pUrvakRtAzubhakarmodayavAn / AcA0 38 | duHkhavipAke dRSTAntaH / sUtra0 156 / / ni0 cU0 dvi0 45 A / mRgIpada-gujjhaMgaM / ni0 0 pra0 211 a / mRNAla - zItasparzapariNatA / prajJA0 10 / mRtakabhakta - pitRpiNDaH / AcA0 328 | mRtasUtakeM- mRte'naMtaraM daza divasAnu yAvat / vya0 pra0 7 A / mRdaGga - AtodyavizeSaH / prajJA0 87 / vAdyavizeSaH / naMdI0 88 / mRdu-sannatilakSaNaH | ThANa0 26 / prajJA0 473 / komala manojJaM ca / (?) / mRduka - madhurasvaram | ThANA0 366 / mRdvI- salalitA / Ava 0 566 / mRdvikA - avinAzidravyam / AcA0 130 / mRdvikAsAra - kharjUrasAraH drAkSAsAra: niSpanna Asavavi ( 870 ) Page #124 -------------------------------------------------------------------------- ________________ mRSA kriyA alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 __ [ meya zeSaH / jIvA. 265 / mityarthaH / bhaga0 127 / mRSAkriyA-AtmajJAtyAdyarthaM yadalIkabhASaNam / ThANA | meghanAda-kAlagate jAgaraNanimittamadhyayanam / vya0 dvi0 258 A / patrazAkavizeSaH / ja0 pra0 244 / mRSAvAk-unnamyamAnaH kenacit durvigdhenAho'yaM mahAkula- meghamAlinI UrdhvalokavAstamyA dikkumArI / Ava. prasUta AkRtimAn paTuprazaH / AcA0 216 / mRSTA-amRtA pathyA vA / Ava0 565 / mRSTa iva mRSTA:- meghavatI-UrdhvalokavAstavyA dikkumArI / Ava0 122 / sUkUmArazAnayA pASANapratimeva zodhitA vA pramArja- | meghassarA-meghasvarA-dharaNendrasya ghnnttaa| ja0 pra0407 / nikayeva / ThANA0 232 / meghogharasiyaM-meghaudharasitaM-zabdavizeSaH / Ava0 292 / mRSTAnnArthI-mRSTAnnaM arthate / ogha* 46 / mecakamaNi-maNivizeSaH / vize0 156, 763 / meMDha-manAdanam / bR0 tR* 66 A / mejha-medhyam / vya0 dvi0 418 aa| meMDhamuha-meNDhamukha:-antaradvIpavizeSaH / jIvA. 144 / meDhao-meSa:-autpattiko dRSTAnte mukhyaH / Ava0 416 / meMNDhamukhanAmA antaradvIpaH / prajJA0 50 / meDhaka-meDhaka:-muNDakaH / prazna 8 / meMDhamuhadeva-antaradvIpavizeSaH / ThANA0 226 / | meDhI-sakalaphalakAdhArabhUtakASTharUpA yasyAH sA tathA / meM Dhiya-DhikA / Ava0 222 / jJAtA0 157 / khalakamadhyavattinI sthUNA yasyAM niyaH meMDhiyagAma-zAlakoSTakasyasthAnam / bhaga0 655 / mitA gopaMktirdhAnyaM gAhayati tadvadyamAlambya sakalamantrita meMDhavisANa-meNDhaviSANaM-meSazRGgam / ThANA0 219 / maNDalaM mantraNIyAni dhAnyamiva vivecayati sA meddhii| meMDhaviSANA-meSazRGasamAnaphUlAvanaspatijAtiH / ThANA. jJAtA0 11 / khalakamadhyavattinI sthUNA / bhaga0739 / 185 / meDhI-khalakastambhaH / ga0 / me-mAm / utta0 367 / meDhIpamANa / utta0 323 / meanna-mIyata iti meyaM-jJeyaM jIvAdivastu tajjAnAtIti- meta-meda:-cilAtadezanivAsImlecchavizeSaH / prazna 14 // meyazaH / utta0 443 / metajja-metArya:-navapUya'nagAraH / Ava0 366 / meI-mAtaGgI / Ava0 367 / metArya:-duHkhasambodhye dRSTAntaH / AcA* 35 / mee-zvapaca:-cANDAla: / daza0 35 / mett-maatraa-dvaatriNshttmaaNshruupaa| bhaya0 292 / budhyAdina meeNaM / anta013 / pariNAmasyAbhinavasvakhyApanaparaH / aupa0 102 / kriyA mekhalA-bhUSaNavidhivizeSaH / jIvA0 269 / mekhasya yAH dazamabhedaH / Ava. 648 / mAtrazabda:-tAtparyAta mAlA / anu0 150 / rthavizrAntestulyavAcI / vya0 pra0 72 aa| meghaMkarA-UrdhvalokavAstavyA divakumArI / Ava0 122 / mettA / ni0 cU. dvi0 11 / megha-meghaH / upA0 26 / mettAyaM-mAtrakam / Ava. 407 / meghakumAra-zreNikadhAriNyoH putraH mahAvIra bhagavataH shissyH| medagadhAu-haridvarNAbho dhAtuH / de0 / jJAtA0 (1) 118 / meghakumAraH / jJAtA0 153 / | mevA-gRhItacApA divA rAtrI jIvahiMsAparamlecchavizeSaH / meghakumAyaH jJAtAyAM prathamAdhyayane'bhihitaH / jJAtA. 126 / bR0 dvi0 82 A / anta0.2, 10 / meddha-aMgAdAnaM / ni0 cU0 dvi0 30 thaa| meghakumAratavo-upAzakadazAyA yAnandAdhyayane tapovarNane medhA-zIghra granthagrahaNam / ni0 cU0 pra0 174 a / dRSTAntaH / upA. 18 / apUrvazrutagrahaNazaktiH / sama0 128 / meghaghaNasaMnivAsa-ghanameSasahazaM-sAndrajaladasamAna kAlaka- meya-medaH / jJAtA0 173 / me-dehe dhAtuvizeSaH / prama. (871) Page #125 -------------------------------------------------------------------------- ________________ maiyajje] AcAryayoAnandasAgarasUrisaGkalita: [ mehamuha 8 / medaH / prajJA0 80 / mayaH / utta0 475 / meruppabha-hastivizeSaH / jJAtA0 64 / meyjje-medaary:-etdgotrolpnnvyktivishessH| sUtra. 4.6 / | mehaprabhaH-kiMpuruSabhedaH / prajJA0 70 / koMcadayAlumuniH / mara0 / metArya:-dazamagaNadharaH / merumatI-nado / vya0 pra0 280 aa| Ava. 240 / matAryaH / mAva. 368 / mevyAlavaNa-ekorUkadvIpe vRkSavizeSaH / jIvA0 145 / meyajhaRSi- nicU0 dvi0 36 / merU-sakalatiryaglokamadhyabhAgasya maryAdikAritvAnmekaH / meyA- |ni0 cU0 di. 43 mA / sUrya0 78 / mindaraH / ThANA0 68 / merae-meraka-madyavizeSaH / prajJA0 364 / melaka-samavAyaH / AcA0 328 / merao-meraka:-madyavizeSaH / jIvA0 265, 351 / melaNadoSa-mIlanadoSaH-saMsargadoSaH / Ava0 521 / meraga-merakaM tAlaphalaniSpannam / vipA0 49 / pasanno melaNA-milanA-saMsargaH / 60 dvi0 5 a / surApAyogehiM damvehiM kAraha / daza0 cU0 88 A / | melimidA-dakirAhibhedavizeSaH / prajJA0 46 / meraka-madyavizeSaH / upA0 49 / meraka:-madyavizeSaH / | melhe -tyajasi / Ava0 351 / ja0 pra0 100 / meraka-prasannAkhyA, surAprAyogya- mesa-meSa:-yathA meSo'lpe'mbhasi anudvAlayannevAmbhaH pibati, dravyaniSpannamanyaM vA / daza0 188 / evaM sAdhunA'pi bhikSApraviSTena bIjAkramaNAdiSvanAkulena meraya-meraka:-svayambhUvAsudevazatruH / Ava0 156 / bhikSA grAhyA, sAdhorupamAnam / daza018 / "maireyaM-sarakaH / utta0 654 / | mesr-lompkssiivishessH| prajJA0 49 / lomapakSivizeSaH / merA / sama0 152 / muJjasarikA / prabha0 128 / maryAdA-cAritrarUpA / Ava. 264 / | mehaMkarA-megharAnAmnI rAjadhAnI ja0 pra0 366 / hariSeNamAtA / Ava0 161 / mryaadaa-siimaa| bAva0 meghaGkarA-prathamA dikkumArImahattarikA / ja0 pra0 388 // .629 / saamaacaarii| Ava0 744 / maryAdA-vibhAga- | mehaMtA-aNubhavaMtA / daza0 cU0 135 A / rUpA / pa. pa. 218 / maryAdA / oSa0 121 / / meha-sumatinAtha jinasya pitA / sama0 150 / meghaHsamAcArI / ni* cU0 10 73 a / maryAdA / ThANA0 antakRddazAnAM SaSThamavargasya caturdazamamadhyayanam / anta. 331 / maryAdA / ThANA0 416 / 18 / megha:-rAjagRhe kumAraH / anta0 23 / mess:meraamehaavii-mryaadaamedhaavii-crnnkrnnprvnnmtimaanu| bR. sumatipitA / Ava0 161 / meghA-meghakumAraH mAtA'pra0 125 aa| pitRsambodhakaH / anta0 10 / meghaH-meSakumAraH / meru-parvataH / bAcA0 411 / merudeva yogAt meruH / vipA0 60 / meghaH-kalambukasannivezaSavAstavyaH / Ava. ja. pra. 375 / jJAtA0 31 / kailAsaparvato meruH / 206 / nirayAvalyAM dvitIyavarga udAharaNam / niraya. 'ni. cU0 dvi0 98 a / 20 / meghAnagAraH / jJAtA0 73 / sthAvaccAputre meruka-vyagram / AcA0 354 / dRSTAntaH / jJAtA0 101 / zreNikaputraH / jJAtA* 56 / merukAnta-mahoraga bhedavizeSaH / prajJA0 70 / AmalakalpAnagaryAM gAthApati / zAtA0 255 / melagiratuMgasarisa merugirituGgasahaza:-merugirestuGgAni- mehakumAra-zreNikaputraH / jJAtA0 37 / ucchitAni taiH sahamaH kailAsarvato meru-ucchita ityrthH|| mehaNAo-meghanAdaH-vidyAdharavizeSaH / Ava0 393 / Ava0 566 / mehamAlinI-meghamAlinI caturthI dikkumaariimhttrikaa| merutAla-vRkSavizeSaH / ja. pa. 67 / jIvA0 388 / merudevIsvAmI-dazavirate rasayabhAgena na spRSTe dRssttaantH|| mehamuha-meghamukhaH / ja0 pra0 239 / megha mukh:-kumaarH| * vize0 1106 / Ava0 150 / meghamukhaH-antaradvIpavizeSaH / jIvA (872) Page #126 -------------------------------------------------------------------------- ________________ mehamuhadIva] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [ mehumasannA 144 / meghamukhanAmAntaradvIpaH / prajJA0 5 / / apUrvazrutadRSTagrahaNazaktiyutaH / prazna0 116 / meghAvI -antaradIpavizeSaH / ThANA 226 / maryAdayA dhAvatItyevazIlamiti niruktivazAt zrutameharaha-zAntinAthajanasya pUrva bhavanAma / sama0 151 / grahaNazaktistadvat / ThANA0353 / medhaavii-mryaadaavti| megharatha:-madhyamikanagaryAdhipatiH / vipA065 / ThANA0 416 / medhAvI-viditAsArasaMsArasvabhAvaH / meharAti-megharAtriH kAlamegharekhAtulyatvAt / bhaga0 271 / AcA0 115 / medhAvI-buddhimAn / AcA0 147 / kRSNarAdvitIyaM nAma / ThANA. 432 / medhaavii-tttvdrshii| AcA0 162 / medhAvI-apramattamehalA-mekhalA-kaTyAbharaNam / prazna0 156 / mekhalA- yatiH maryAdAvyavasthitaH zreNyoM nApara iti / AcA0 rasanA / jJAtA0 165 / 173 / medhAvI-nyAyAvasthitaH / Ava0 516 / mehavaI-meghavatI-dvitIyAdikkumArImahattarikA / ja0 medhAvI-maryAdAvyavasthitaH, sazrutiko heyopAdeyaparihAra. pra0 388 / pravRttijJaH / AcA0 206 / medhAvI-avadhAraNamehavana-maNidattayakSAyatanasthAnodyAnam / niraya0 40 / / zaktimAna, maryAdAvartI vA / utta0 65 / medhAvI :-meghagAyApatipatnI / jJAtA0 251 / avadhAraNazaktimAn / utta0 104 / mevAvI-sAdhuH / mehassara-meghasvara:-meghasyevAtidIrghaH svaro yasya saH / daza0 178 / jIvA0 207 / me hila-sthaviravizeSaH bha, mehA-medhA-pAThazaktiH / vize0 630 / medhA-apUrvApUrva- mehuNa-mathuna-mithunasya karma, dvitIyamabrahmanAma / prazna bRMhaNohAtmako jJAnavizeSaH / vya0 pra. 144 A / 66 / mathuna:-mAtulaputraH / bR0 dvi060 aa| mithunaMAmalakalpAnagaryAM meghagAthApatipUtrI / jJAtA0 251 / / strIpuMsayugmaM tatkarma maithunam / ThANA0 106 / caturtha medhA-paTutvam / Ava0 787 / medhA-heyopAdeyA dhIH / / pApasthAnakam / jJAtA0 75 / maithunaM-abrahma / AcA. ja0 pra0 182 / carmendrasya paJcamyA'yamahiSI / bhaga 503 / meghA-ihAvadhAraNasvarUpA / vize0 852 / mehuNapaccaya-mathunapratyayaM-maithunanimittam / jovA0 385 / dharmakathAyAH prathamavarga paJcamamadhyayan / jJAtA0 247 / | mehuNapaDitAte-maithunapratijJayA-maithunArthamiti / ThANA. medhA-vasturUpAvadhAraNazaktiH / utta0 287 / medhA- 315 / prathamaM vizeSasAmAnyArthAvagrahamatiricyottaraH sarvo'pi vizeSa- mehuNavattie-maithunasya vRttiH-pravRttiyasminna so mathunasAmAnyArthAvagrahaH / naMdI0 175 / medhA-zrutagrahaNa- vRttiko maithunaM vA pratyayo-heturyasminnasau maithunapratyayikaH / zaktiH / ThANA0 416 / meghaH-payodaH / tthaannaa0270| mehAvi-meghAvi-svAmipadasaMjJAdiprAsArthadhArakam / ja0 mehuNasaMsagga-mathunasaMsargaH-maithunasambandhaM yoSidAlApAdi / pa0 237 / medhAvi / upA0 46 / daza. 168 / mehAvI-medhAvI-kuzalaH / AcA0 39 / medhAvI- mehuNasaNNA-maithunasajJA-maithunAbhilASaH, vedamohodayo maryAdAvyavasthitaH / AcA0 46 / medhAvo-plavinotpla. jIvapariNAmaH / Ava0 580 / vanayorUpAyajJaH / sUtra. 273 / sakRtazrutadRSTakarmajJaH / | mehuNasannA-maithunasajJA-vedodayajanitA maithunAbhilASaH / bhama0 631 / medhAvI- sarvabhAvajJaH / AcA0 305 / / jIvA0 15 / mathunasamjJA-puMvedodayAnmathunAya smAlo. medhAvI-sakRcchratadRSTakarmajJaH / anu0 177 / medhAvI- kanaprasaJcavadanasaMstambhitoraveyanaprabhRtilakSaNakriyA mathunaapUrvavijJAnagrahaNazaktikaH / aupa0 65 / medhAvI- saMjJA / prajJA0 222 / puvedAdhudayAnmathunAya strAdya. parasparAvyAhatapUrvIparAnusandhAnadakSaH / jIvA0 122 / GgAlokanaprasannavadanasaMstambhitoravepathuprabhRtilakSaNA kriyeva medhAvI-sakRtazruta hssttkrmjnyH| jaM0 pra0 388 / medhAvI- sajJAyate'nayeti maithunasajJA / bhaga0 314 / ( alpa0 110) (873) Page #127 -------------------------------------------------------------------------- ________________ mehuNA ] AcAryazrIAnandasAgarasUrisaGkalitaH [ moNa mehuNA-maithunikA-mathunAjIvayA / vya0 pra0 206a| anta0 18 / mehuNI-maithunikA-mAtuladuhitA / bR0 tR0 72 a / mogarAvaDa-matsyavizeSaH / jIvA. 36 / mehe-mehaH secanam / sUtra0 118 / mogalI-vallI vizeSaH / prajJA0 32 / / maitrI-kSamAyA grAhaNaM grahaNaM hitaciMtA varAbhAvazca / tattvA0 moggara-gulmavizeSaH / prajJA0 32 / mudgara:-ayodhanaH / prazna0 21 / mudgaraH-zastravizeSaH / jovA0 117 / maithunakammI-mathunakarma prArabhante / vya0 dvi0 163 aa|| mudgaraH / Ava0 661 / magadaMti pupphA / ni0 cU0 maithunamatikramAdinA dvi0 141 A / bhaga0 231 / / maMthunAsevanA-abhigamagamanam / Ava0 825 / moggaragumma-mudgaragulmam / ja. pra. 68 / moMDha-mlecchavizeSaH / prajJA0 55 / moggalaselasihara-modgalazailazikharaM-parvatavizeSaH / vya0 moMDhari-vallI vizeSaH / bhaga0804 / dvi0 432 A / mo-avadhAraNArthe / sUtra0 154 / smo-bhvaamo| bhaga0 moggalAyaNa-maudgalyAyanaM-abhijidgotram / ja0 pra0 668 / asmAkam / utta0 310 / mo-ayaM nipAto | 50 / kutsagotre bhedaH / ThANA0 360 / vAkyAlaMkArArthaH / daza0 78 / / moggalAyaNasagotta-modgalAyanagotraM abhiciinksstrgotrm| mouddesae-tRtIyazatakasya prathamoddezakaH / bhaga0 506 / / sUrya0 150 / mouyo- rAgadosavirahito doNhavi majjhe vaTTamANo tulA | mogha-zubhaphalApekSayA niSphalo yo mohaH / sama0 110 / sa mouyo bhaNNati / ni0 cU0 dvi0 136 a / mocaka bAhyAbhyantaragranthibandhanAt / sama0 5 / moejjae-varuNasya putrasthAnIyo devaH / bhaga0 199 / / mocaga-mocayatyanyAniti mocakaH / jIvA0 256 / moeti-mocayati / Ava0 351 / / mocAkANDa-kadalIstambhaH / prabha0 83 / mokkalaM- / ni0 cU0 pra0 191 a / moccaM-mocyam / mara0 / mokkha-bandhasya viyogo mokSaH / baddhAni yAni karmANi, | mocchati-mokSyati-srakSyati / bhaga. 306 / tena karmaNA sarvAbhAvarUpatayA yo vizleSa eva mokSaH / mocchihiti-mokSyati-srakSyati / ja0 pra0 167 / AcA0 261 / aSTaprakArakarmabandhaviyogo mokSaH / / moTita-bhagnaH / jJAtA. 159 / daza 39 / mokSa:-kRtsnakarmakSayAdAtmana: smAtmanyavasthA. moTTiya-moSTika:-muSTipramANaH protacamarajjukaH pASANanam / ThANA0 446 / mokSam / jJAtA0 55 / golakaH / upA0 47 / mauSTika:-muSTipamANapASANaH / moklapahoyAraga-mokSapathAvatArakaH, samyagdarzanAdiSu prazna0 48 / prANinAM pravartakAvityarthaH / sama0 111 / moDaNa-nAzakam / mara0 / / mokkhamaggagaI-uttarAdhyayaneSu aSTAviMzatitamamadhyayanam / moDaNA-moTanA-gAtrabhaJjanA / prazna0 56 / sama0 64 / moDiuNa-AmoTya / utta0 136 / mokkhalayaM |ogh 97 / / moDherakAhAra-moDhe rakagrAmasya samAsanno deza:, paribhogyaH / mokkhaviNao-ihalokAnapekSasya zraddhAnajJAnazikSAdiSu sUtra0 343 / karmakSayAya pravartanaM mokSavinayaH / utta. 17 / moNa-maunaM vAganirodhalakSaNam / Ava0780 / saMyamAmokkha hikAra-mokkhakAraNaM / ni0 cU0 6 a / nuSThAnam / AcA0 212 / monaH-saMyamaH, munerbhAvaH mokkhA / sUtra0 307 / / munitvaM tadapyasAveva monaM vA vAcaH saMyamanam / AcA0 mogarapANI- mudrapANiH- yakSavizeSaH / anta0 19 / 143 / maunaM-muneH ida sarvajJoktaM samyagamaunam / AcA0 mudgarapANiH-antakRddazAnAM SaSThamavargasya tRtIyamadhyayanam / ' 208 / (874) Page #128 -------------------------------------------------------------------------- ________________ moNacara ] alpaparicitasaiddhAntikazabdakoSaH, mA0 4 [ mosANubaMdhi moNacara-mauna-maunavrataM tena carati maunacarakaH / ThANA0 nIvaditi / ThANA0 276 / 298 / moraMgAI- |ni* cU0 dvi0 43 a (?) / moNapaya-maunapadaM-monIndraM padyate-gamyate mokSo yena tat moraMgAdi |ni: cU0pra0 138 / padaM-saMyamaH / sUtraH 61 / moraga-mayUrapicchaniSpannam / AcA. 372 / / moti-mukti:-niSparigrahatvamalobhasvamityarthaH / ThANA0 | moragagiramissA-mayUrapicchaM / ni. cU0 pra0 177 mottiyA-dvIndriyajIvavizeSaH / jovA0 31 / moragovA-mayUragrIvA / prajJA0 360 / mottaNaM-muktvA / vize* 935 / ya-mayUraputrapAdaH / Ava0 822 / modakapriya-kumAravizeSaH / naMdI0 166 / / moraposaga-mayUrapoSakaH / Ava0 433 / modatI-gulavANI / ni0 cU0 tR0 64 a / moraya-muriyAdi suriyatti morayo sgvNso| ni0 cU0 momaiyA-ThAheUNa bIyANi pacchA tAe ohADijjati / tR0 4 a / daza0 cU0 111 a| morAga-morAka-santiveSavizeSaH / Ava0 186 / moya-anrbhataro giro / ni0 cU0 tR0 23 a / moka:- morie-mauryaH-saptamagaNadharapitA / Ava0 255 / mUtram / bR0 tR0 203 a / mUtritam / ni0 cU0 dvi0 | moriyaputta-tAmraliptinagaryA gAthApati / bhaga0 161 / 100 A / mUtraNam / piNDa0 131 / moca:-prasravarNa- mauryaputra:-saptamo gaNadharaH / Ava0 240 / kAyikA / sUtra. 118 / | morivaMzapasuo-mauryavaMzaprasUta:-balabhadrAbhiSaH zramaNomoyai-vanaspativizeSaH / bhaga0 803 / mocako-vRkSa- pAsako rAjavizeSaH / Ava0 315 / vizeSaH / prajJA0 31 / morI-mayUrI-taspradhAnA vidyA / Ava0 316 / moyae-mocaka:- pareSAM krmbndhnmockH| bhg07| molikaDe-abaddhaparidhAnakaccha ityarthaH / sama0 20 / moyaNa-mocanaM nAma na anyathA mokSaH, etad dattvA moloNa-janapadavizeSaH / bhaga. 680 / mucyate iti vaMdanaka deyam / kRtikarmaNi SaDviMzatita- molla-mUlyam / Ava0 116 / mo doSaH / Ava0 544 / mosa-moSa:-steyaH / uttaH 633 / mRSA-satyAyA moyapaDimA-mokA-parityAgapradhAnA pratimA mokprtimaa| viparItarUpA krodhAzritAdibhedA mRSA / Ava0 16 / dhya. dvi0 346 A / moka:-kAyiko tadA utsarga. mRSAvAdam / ThANA0 139 / mRrSa-mRSAvAdam / prazna. 4 / pradhAnA pratimA mokapratimA / vya. dvi0 349 a / mosali-mosaliH-grAma vizeSaH / Ava0 216 / mozalImokapratimA-prasravaNapratimA ThANA0 65 / mokapratimA pratyupekSaNakriyAvizeSaH / ogha0 108 / tiryagUrvamadho prazravaNAbhigrahaH / aupa0 32 / moyapratimA-prazravaNa. vA ghaTTanA / utta0 541 / uDDhamaho tiriyaM vA pratijJA / ThANA0 165 / kuDDAdisu AmusaMtaM paDileheti mosalo / ni0 cU0 pra0 moyasamAyAra-'moyA' tti kAyikA tatsamAcaraNAtsabhikSu. 181 A / stadgandho bhavati / AcA0 364 / mosalI-pratyupekSamANavastramogena tiryagUlamadho vA ghaTTana. moyA-kAyikA / AcA0 364 / mocA-camarasya viku- rUpA / ThANA0 361 / vaNAviSayakoddezake ngrii| bhaga0 153 / mokA-mokA- mosA-mRSA virAdhinItvAt bhaassaavishessH| prajJA0 248 / nAmanagarI, bhagavatIsUtrasya tRtIyazatakasya prathamoddezakaH / mRSA-arthAnabhidhAyinI avaktavyetyarthaH / bhaga0 500 / bhaga0 166 / | mosANubaMdhi-mRSA- asatyaM tadanubadhnAti pizunA'tisaM moyAvaittA-mocayitvA sAdhunA tailArthadAsatvaprAptigi- ' sadbhUtAdibhirvacana bhedaistat mRSAnubandhiH / ThANA0 189 / 875) Page #129 -------------------------------------------------------------------------- ________________ mosuvaesa] AcAryazrIAnandasAgarasUrisaGkalita: [ mlecchA mosuvaesa-mRSopadeza:-mithyopadezakaraNam / Ava0 820 / / mohabandhana hetuH / (?) / mohanIyaM-mithyAtvamohanIyam / mohaMjhANe-krodhAdirAgAdivyaktihInaH sAmAnyo mohaH tad | bhaga0 635 / mohaNoyaM-yenAramA muhyati tacca jJAnA. dhyAnam / Au* / varaNIyaM mohanIyaM vA / bR0 tR0 239 a / moha-ajJAnaM, kAmo vA / prazna0 85 / ajJAnalakSaNazca mohaNIyaM-sAmAnyenekaprakRtikarmamohanIya mohazca, vizeSeNa mohaH / Ava0 567 / mohaH-gRhakartavyatAjanitavai. caturthI prakRtiH / Ava0 661 / sAmAnyenASTaprakAraM cityAtmakaH heyopAdeyavivekAbhAvAtmako vA / utta. karma, vizeSataH caturthI prakRtiH / sama0 52 / / 151 / moha:-abhiSvaGgaH / utta0 485 / mohaH- mohani-maithuna sevA karoti / jIvA0 201 / ajJAnam / utta0 623 / moghaM-niSphalaM yathA bhavati | mohanIyaM-yenAramA muhyati tacca jJAnAvaraNIyaM mohanIyaM evaM suvyatyayAdvA mogho-niSphalaH mohaH snehaH / utta0 vA / vya0 pra0 165 / maa| 362 / mohaH ajJAnaM mithyAtvamohanIyaM vA / bAcA0 | mohabhAvaNA-mohabhAvanA / utta0 707 / 113 / mohaH-azAnaM mohanIyabhedo vA / A0 141(?) / mohamahabhayapayaTTao-mohamahAbhayaprakarSaka:, pravarddhakaH moho. mohaH- padArtheSvayarthAvabodhaH, shrotRmnomuuddhtaa| sama0 110/ mUDhatA mahAbhayaM atibhotiH, tayo prakarSaka:-pravartako moho mohanaM vedarUpamohanIyodayasampAdyatvAd asyA- pravarddhako vA yaH sa / prazna0 5 / jJAnarUpatvAd mohaH abrahmaNam / prazna. 66 / mohaH- mohara-maukharaM-maukharyeNa pUrvasaMstavapazcAtsaMstavAdinA bahudhyAmoho vedAdayo vaa| sUtra0 316 / mohaH-mohanaM bhASitena yalamyate tat / pra0 154 / ziSyopamA, abrahmaNo navama naamaa| prshn067| mohaH-jJAnAvaraNa. mukhara eva maukharo-mukharatayA cATukaraNato ya AsmAnaM darzanAvaraNamohanIyAtmakaH / utta0 213 / mohaH- putratayA abhyupagamayati sa maukhara iti bhaavH| ThANA0 ajJAnam / daza0 119 / mohanaM moha:-vitathagrAhaH / vize0 1106 / moharie-mukhaM-atibhASaNAtizayena vadatIti mukharaH sa mohakala-mohakardamaH / bhakta0 / eva mauriko-bahubhASI, athavA mukhenArimAvahatoti mohaguNA-mohaguNA:-mohayati jAnAnamapi jantumAkulayati nipAtanAt mokharikaH / ThANA0 373 / maukhayaMpravartayati cAnyatheheti mohaH, tasya guNAH tadupakAriNaH dhASTayaM prAyamasatyAsambaddhapralApitvam / Ava0 830 / zabdAdayaH / utta0 226 / mohariya-maukhayaM dhASTayaM prAyamasatyAsambaddhapralApitvam / mohajAla-mithyAtvAdi / Ava0 788 / upA0 10 / mukhara:-vAcAla:-asambaddha prlaapii| ja0pra. mohaTANa-mohasthAnAni-vArimadhyAvamagnatrasapramANamAra- 264 / NAdIni triMzat / utta0 617 / mohAmoha-aGganAbhiSvaGgaH / AcA0 128 / mohaNa-maithunasevA / ja0 pra0 45 / jIvA0 200 / mohiyANi-mohitAni-nidhuvanAni / jJAtA. 165 / mohAgaha-mohana gRham / jIvA0 269 / mohodbhavaH-kAmodbhavaH / ogha0 71 / mohaNadhara-mohanagRha-suratagRham / ja0 pra0 106 / mauja-kASThapAdukaH / sUtra. 118 / sammohotpAdaka gRha ratigRha vA / jJAtA. 126 / / maudgaliH- bauddhavizeSaH / AcA. 135 / mohaNagharagA-mohanagRhaka-mathunasevAvAsabhavanAni tatpra. maurya-candraguptavazaH, pATalIputra rAjA / vize0 410 / dhAnAni gRhakANi / ja0 pra0 45 / jIvA0 mauryavaMza-azokazrIvaMzaH / vize0 406 / 200 / mauryavaMzasaMbhUta -balabhadraH / vize0 953 / mohaNasIla-mohanazIla:-nidhuvanapriyaH / jJAtA0 63 / / mrakSaNaM-navanItam / jIvA0 162 / mohaNi-mohanIyaM-trizarasa khyAka mauhanIyasthAnaM mahA. mlecchA-karmabhUmija bhedaH / sapa0 135 / (876) Page #130 -------------------------------------------------------------------------- ________________ alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [ yazodhara krameNa carantIti yathAlandikaH / vize0 14 / yathAlandikakalpa vishe010| ya-ca: vAcyAmvaradyotanAryaH / ja0 pra0 243 / yakAro- | yathAlaghusvaka-ekAntalaghuka-jadhanyaM madhya meM vaa| vya. vikappadarisaNe / ni0 cU0 pra0 62 a / ya:- prati. dvi0 307 aa| samayamanubhUyamAnAyuSo'parAyurdalikodayAt pUrvapUrvAyurdali- yathAzrutArthavyAkhyA / vize0 166 / kavicyutilakSaNAvasthA yasmistadA''vIci / (?) / yathAsaGkhyadoSaH / ThANA0 466 1 yakSadina-mAlApahRtadvAravivaraNe jayantapure gRhapatiH / yathAsaMstRta-kASThaM cAso zilevAyativistarAbhyAM zilA piNDa0 108 / ceti kASThazilA yathAsaMstRtam / (?) / yakSA:-zvAnaH / bR0 pra0 74 A / yantra-adhikaraNavizeSaH / bhaga* 182 / yakSottama-yakSabhedavizeSaH / prajJA0 70 / yantraka tilAdiniSpIDanayantram / zastravizeSaH / bhaga.. yajJa-pratidivasaM svasveSTadevattApUjA / jIvA. 281 / / 213 / yajJAyudhi-sa eSa yajJa eva duritavAraNakSamatvAdAyudha- yantrarUpakapATa-yantrasaMyuktakapATam / piNDa0 106 / praharaNaM yasyAsI yajamAnaH / vize0 779 / yamaka-vicitracitrakUTaparvatI / ThANA0 327 / yajJopavItaM / Ava0 157 / yamadIya-sUtrakRtAGgasya paJcadazamadhyayanam / utta0 614 / yatanA-jayaNAi-upayuktasya yugamAtradRSTitvam / AcA0 yamanikA / ThANA0 402 / 372 (?) / yamalapadaM-vargadvayasya sAmayikI paribhASA / anu0 206 / yatitavyaM-prApteSu tadaviyogArtha yatnaH kAryaH / ThANA0 aSTAnAmaSTAnAmaGkasthAnAnAM sAmayikI saMjJA / anu. 441 / 106 (?) / yatkaDila-ayo-lohaM tanmayam / ogha0 50 / yamA / ThANA0 202 / yaduH-yAdavaH / utta0 490 / yamunarAjaH / bhaga0 461 / yAdRkA-abhinavaprasUtAgau / vya pra0 225 a / yava-ubayinInagare gardabhapitA / vR0 pra0 161 / yadRcchA-yathecchA / Ava0 817 / sama0 111 / yavadhAnya-dhAnyavizeSaH / ogha0 163 / ThANA0 268 / yavana-dezavizeSaH / utta0 337 / yadRcchAvAdimata-matavizeSaH / bhaga0 105 / yavanAlaka-kanyAcolakaH / vize0 353 / knyaacolkH| yadRcchAvAdI-matavizeSaH / bhaga0 105 / Ava0 42 / yamati-badhnati / vya0 pra0 160 A / yavanikA-vastram / utta0 425 / yathApravRttikaraNa-iha gambhIrabhavodadhimadhyaviparivartI / yavamadhva-prakIrNatapovizeSaH / utta0 601 / janturanAbhoganivattitaH girisaridupalagholanAkalpaH yathApravR- yvsH-aavsikaa| bR0 pra0 247 aa| pauSTikAhAra: / ttikaraNaH / ThANA0 31 / yathaiva pravRtta karaNaM-pariNAma- nadI. 147 / vizeSaH / Ava0 75 / yavorAjA-anilanarendrasutaH / bR0 pra0 160 aa| yathArtha-Ahozcit palAzAbhidhAnavat / Ava0 51 / / yazasvanta:-ki puruSa bhedavizeSaH / prajJA0 70 / yathAlanda-utkRSTalandaM paMcarAtrarUpamekasyAM vIthyAM caraNa- yazojIvita-kottijIvitaM yathA mahAvIrasyeti / ThANA0 zIlA yasmAttato'mI utkRSTalandAnatikramaH / 7. pr0| 7 / 226 a / yazodhara-durgAdyupayAcite piSTamayakukkuTabalidAtA / AcA0 yathAlandika-paJcarAtridviAlakSaNasyotkRSTasya landasyAnati- 27 / (877) Page #131 -------------------------------------------------------------------------- ________________ yazodharA ] yazodharA - stokasyApi pramAdajanitavedanIyAdikarmaNo bahutIvraphalakhe strIH / daza0 113 / AdhAkarmasambhave antadRSTAnte AbhIrI / piNDa0 64 / yazobhadrasUri - prAcArya vizeSaH / piNDa0 44 | yazomatI - zuddhAdhAka meM gaveSaNAyAM zrAvikA / piNDa0 75 / yaSTA- yAjakaH / utta0 523 / yaSTayA yAi - AI bhASAyAM ari:-zatruH / jJAtA0 86 / yAkinI - haribhadrAcAryasya dharmamAtA mahattarA / 286 / AcAryazrI AnandasAgarasU risaGkalita : yugandhara - kUbaram / ja0 pra0 211 / | sama0 126 / yugamatsya- matsyavizeSaH / prazna0 9 / daza 0 yAga-yajJaH / utta0 314 / yAjJavalkya smRti vizeSaH / yAva0 158 / yAtanA - prANebhyo jIvasthAtipAtanA / prazna0 6 / yAtudhAna | AcA0 243 | yAtrA mahimA / Ava0 537 / yAtrA / ThAnA0 25 / yAtrAbhRtakaH - yAtrA - dezAntaragamanaM tasyA sahAya iti bhriyate yaH sa / ThANA0 203 / yAdasAM [ yugmapradezaM prataravRttaM yukti - anyAnyabhaktibhistathAviSadravyayojanam / ThANA0 421 / yuga - pacAbdika: kAlavizeSaH / ThANA0 76 / suSamaduSamAdi: / bhaga0 639 / kAlaH / vyava0 pra0 317 A / | bR0 pra0 83 a / prajJA0 12 / -- yugmapradezaM ghanavRttaM dvAtriMzatpradezaM dvAtriMzatpradezAvagADhaM ca taccaivaM pUrvoktadvAdaza pradezAtmakasya prataravRttasyopari dvAdaza, tata upariSTAdaSazcAnye catvArazvatvAraH paramANava iti / prajJA0 11 / / AcA0 220 / yAta pAtra yApaya nirvAhaya / vR0 pra0 281 A / yApayati- nirvAhayati / vya0 pra0 107 A / yAyitvasya bodhaparyAyasvAt / ThANA0 241 / yAvaMtika mizram - | AcA0 41 (1) / yugmapradezaM ghanAyataM dvAdazaparamANvAtmakaM dvAdazapradezAvagADhaM ca tatra prAguktasya SaT pradezasya pratAyatasyopari tathaiva nAvantaH paramANavaH sthApyante / prajJA0 12 / yugmapradezaM prataracaturasra - catuSparamANvAtmakaM catuSpradezAvagADhaM ca tatra tiryag dvipradeze dve paGktA sthApyante / prajJA 12 / yAvaka lAkSArasaH / antaH 9 / yAvajjo vikavratamadhya videhatIrtha karatIrtheSu bhavati iti yugma pradeza - pratarajyatra - SaT paramANuniSpannaM SaT pradezAtepUpasthApanAbhAvAd / ThANA0 323 / yAvat parimANe, maryAdAyAm, avadhAraNe vA / 455 / vagADhaM ca tatra tiryag nirantaraM trayaH paramANavaH sthAvyante tata AdyasyAdha uparyadho bhAvenANudvayaM dvitIyasyAdha eko'NuH / prajJA0 11 / yugmapradezaM pratarAyataM SaT paramANvAtmakaM SaT pradezAvagADhaM ca tatra tripradezaM paGktidvayaM sthApyate / prajJA0 12 / yAvatkathA-yAvatI yatparimANA kathA - manuSyo'yaM devada tAdirvA'yamiti vyapadezalakSaNA / ThANA0 236 / yAvatkathika - AjannabhaH vi / daza0 26 / yAvatkathitamyAvantike yAvapaMguNe udghATayet / sUtra0 65 / yAvayaTThA yAvadartha - aparisamAptam / daza0 152 / / ThANA 364 / yugmapradezaM zreNyAyataM dviparamANu dvipradezAvagADhaM ca tatra | AcA0 410 / tithaMg nirantaraM aNudvayaM sthApyate / prajJA0 12 / yugmapradezaM prataravRttaM dvAdazaparamANvAtmaka dvAdaza pradezAvagADhaM ca tatra nirantaraM catvAraH paramANavazcaturdhvAkAza( 878 ) Ava 0 yugmapradezaM ghanacaturasraM - aSTaparamANvAtmaka maSTapradezAvanADhaM ca taccaiva catuSpadezAtmakasya pUrvoktasya pratarasyopari catvAro'nye paramANavaH sthApyante / prajJA0 12 / yugmapradezaM ghanatrayatraM catuSparamANvAtmakaM catuHpradezAvagADhaM ca pratarajyatrasyaiva tripradezAtmakasya sambandhina ekasyArupayeM ko'NuH sthApyate tato militAzcatvAro bhavanti / - Page #132 -------------------------------------------------------------------------- ________________ yugyam ] pradezeSu ruvakAkAreNa vyavasthApyante tatastat parikSepeNa zeSA aSTau / prajJA0 12 / alpaparicita saiddhAntikazabdakoSaH, bhA0 4 yugyam - yAnam / daza0 218 / yugyakam - gollaviSaye jaMpAnaM dvihastapramANa caturasra savedikamupazobhitam / ThANA0 240 / yujyate - vyApAryate / prajJA0 317 / yutAyAM - pRthagbhUtAyAm / vya0 (?) / yudhiSThira:- pANDurAjajyeSThaputraH / prazna0 87 / yUkA - trIndriyajIva vizeSaH / prajJA0 23 / SaTpadikA / Ava0 574 / yUthikA- 'jU' iti prasiddhA / jIvA0 161 / yUpaka-saMjJAccheyAvaraNo ya juyao sukkadiNatini / (sandhyAcchedAvaraNazca yUpakaH zukle dinAMstrInu ) / anu0 121 / beTakAkhyaM jalamadhyavatta taTam / bR0 dvi0 34 a / yUva-yUpa:- meroraparasyAM pAtAlakalazaH / jIvA0 306 / yoga- yojanaM yogo-vyApAraH / vize0 206 / yAga: raMgaNa - raGgaNaM- rAgAdyuparaJjanam / aupa0 35 / ThANA 464 / raMjaNa-raJjanaM - jIvasvarUpoparaJjanakAri rAgAdikaM vastu / prazna0 157 / raMTaNiyA-ruNTanakAdi ruditakriyA / jJAtA0 202 / raMDA - raNDA - gatadhavA strI / ogha0 72 / raNDA - vidhavA strI / Ava0 640 / raMti - kAmakriDA / de0 I devapUjA / jJAtA0 41 / bIjAdhAnodubhedapoSaNakaraNam / raMbhA - balendrasyAgramahiSI / bhaga0 503 / dharmakathAyAM rAja0 109 / ThANA0 25 / yonirodha - etadabhidhAnaM zukladhyAnam / bhaga0 184 / yogarAja - AghAkarmasambhave antardRSTAnte AbhIraH / piNDa0 64 / yogasaMgrahaH| bR0 tR0 91 a (?) / yogasaGagrahAH - yagA:- zubhamanovAkkAyavyApArAH samyag gRhyante svIkriyante te AlocanAnirapalApAdayo dvAtriM zat / utta0 618 / yogaDa- balIvardaH / ni0 cUtR0 37 A / yotkAra:| vize0 606 / yotrinyante - vahanAya sajjIkriyante / ogha0 75 / yodhanI - AdhAkarmasambhave antararhRSTAnte vatsarAjasya strI / piNDa0 64 / yodhAH- zauryavaddhayo viziSTatayaH / rAja0 111 yonakA - dhAtrIvizeSaH / jJAtA0 41 / yovAri - dhAnyavizeSaH / bR0 dvi0 199 A / yauvanakA - yuvAvasthA / naMdI0 161 / naMdI0 168 / prajJA0 475 / [ rahayaM ra raMga mi-SaSThavAzudeva nidAnakAraNam / Ava0 163 TI0 / raMga-raGgaH / Ava 0 344, 360 / maNDapaH / Ava 0 703 / raGgaH / utta0 193 / raMga - nATyasthAnam / bR0 dvi0 255 a / raGgaH- raktAvayavacchavivicitrarUpaH / daza0 86 / raGgavat raktam / ThANA0 446 / raMgajaNa - raGgajana:- nRtyaprekSakajanaH / Ava0 528 / rNgaannN| bhaga0 526 / dvitIyavarge tRtIyamadhyayanam / jJAtA0 251 / ra-ya:- pUraNAyeM nipAtaH / Ava0 527 / raH bhayaM nipAta kilazabdArthaH / daza0 79 / raha- ratiH- AnandaH / bhaga0 618 / dhRtiH / utta0 368 / ratiH - viSayeSu mohanIyAdeyAccittAbhi ratiH / bhaga0 80 // rati - dayitAGgasaGgajanitA prItiH / utta0 428 / raikarA - ratikarAH - nandIzvarAbhidhAnASTamadvIpa cakravAlavidina - catuSTaya vyavasthitA jhallarIsaMsthitAH parvatavizeSAH / prazna 66 / raittANa - rajastrANaM pAtraveSTanakam / bR0 dvi0 237 a ra ipasatta - ratiprasaktaH - ramaNaprasaktaH / sUrya 0 264 / raipiyA - kinnarendrasyAgramahiSI | bhaga0 504 / imohaNijja-yadudayAt bAhyAbhyantareSu vastuSu pramoda + mAdhatte tat ratimohanIyam / prajJA0 466 / raiyaM racita- audde zika bhedarUpam / bhaga0 231 / racitaMauddeziko bhedo-yanmodakacUrNAdi punarmodakatayA kuradadhyAdika vA yatkarambakAditayA viracitaM tat / aupa 101 / racitaH svayameva racanAM prAptaH / jIvA0 160 // ( 879 ) Page #133 -------------------------------------------------------------------------- ________________ raiyae] AcAryazroAnandasAgarasUrisaGkalita: [ raGgamadhyagataH racitaH-svasvanAmakarmodayanirvatitaH / jIvA0 271 / pra. 461 / rAkSasa:-vyantaraH / bR0 di0 264 aa| ratidaH-ramyaH / jIvA. 271 / racitaH-svakarmaNA vyantarabhedavizeSaH / prajJA0 66 / niSpAditaH / jIvA0 272 / racitaM-jyastam / jJAtA | | rakkhA-rakSA jIvarakSaNasvabhAvaruvAt / ahiMsAyAstrayastri25 / zattamaM nAma / prabha0 66 / raiyae / jJAtA0 46 / / rakkhiajja-rakSitAryaH / Ava 296 / rahayaga-racitaka-kAMzyapAtrAdi / vya. pra. 164 a rakhijjA-rakSitAryAH / utta0 173 / raiyA-racitA-viracitA ratidA vA / jIvA0 rakkhie-rakSo'syAstIti rakSikaH, rakSAyAM niyukto rAkSiko racitaH svayameva racanAM prAptaH / prajJA0 86 / vA / vya0 pra0 190 a / raila-rajovad, jalavRddhihAniyAM paGkabahulam / jIvA0 rakkhiyajja-pitRprAvAjakaH / ni0 cU0 dvi0 29 aa| 303, 370 / . ni* cU - dvi0 109 A / raillaya-racitam / ogha0 156 / rakkhiyassAmiNo- / ni0 cU* dvi0 109 aa| rahAlaya-rajoyuktam / bhaga0 254 / rakkho -saptadazamatIrthakRtprathamAziSyA / sama0 152 / ravakkA-rativAkyA-ratikartaNi vAkyAni yasyAM sA | rakkhopagA / jIvA0 260 / rativAkyA cUDA / daza0 270 / rakkhovagaya-rakSopagataH-rakSAmupagataH, satataM prayukta rakSaH / raI-padmaprabhoH prathamA ziSyA / sama0 152 / ratiH- __ bhaga0 194 / viSayarAgaH / prazna. 137 / ratiH-ramaNaM ratiH- raktaM-geyarAgeNa raktaH-bhAvitaH / anu0 132 / sayamaviSayA dhUtiH / utta0 82 / raktakaNavIraM / jIvA0 19 / / raugghAo-raja uddhAta:-vizrasA pariNAmataH samantAdreNu. raktakambalam |jiivaa0 161 patanam / Ava0 735 / raktacandana-candanavizeSaH / sama0 138 / raugdhAya-rajoddhAta:-dizAM rajasvalatvam / bhaga0 raktaphTaveSa-raktavastraveSaH / naMdI0 157 / 196 / raktapaTTaliGga-tavvaNiya: / Ava0 628 / raussalA-rajasvalA-rajoyuktA / bhaga0 306 / rajasvalA- raktapAca-dIghaMgrovo jalacaraH / ni0 cU0 tR0 56 aa| rajoyuktA / jaM pra. 167 / / raktabandhujIva:- / jIvA0 191 / rae-rajaH-spRSTAvastho reNuH / aupa0 56 / rajaH-zlakSNa| raktaratna-padmarAgaraktam / anu0 254 / tarA reNapudgalaH / jAvA. 245 / rajaH-zlakSNareNu- raktavatI-nadIvizeSaH / ThANA0 75 / prapAtahradavipudgalaH / ja0 pra0 389 / raja:-kaThinaM svedAmala. | zeSaH / ThANA0 75 / rUpam / pAMzu vA / utta0 123 / raktA-zikhariNivarSadhare paJcama kUTam / ThANA0 72 / raei-raJjayati / jJAtA0 205 / nadIvizeSaH / ThANA* 75 / prapAtahRdavizeSaH / ThANA. raeuM-raGgayitvA / ogha 143 / 75 / rao-pRthvIkAya AraNyaM vAyUddhRtamAgataM rajaH / Ava0 raktAvatI-vApInAma / ja0 pra. 371 / 733 1 . raktAzoka / jIvA0 161 / rakkha-rakSaH-vaizramaNasya puSasthAnIyo devaH / bhaga0 200 / raktotpalam / jIvA0 161 / rakkhatiyA-dhanagopapalI / jJAtA0 115 / raktodA-zikhariNivarSadhare aSTamaM kUTam / tthaannaa072| rakkhamUliyA- / niraya. 25 / raGgamadhyaM / bhaga0 482 / rakkhasa-rAkSasa:-triMzattama muhuurtH| sUrya0 146 / ja0 raGgamadhya gataH / Ava0 168 / (880) Page #134 -------------------------------------------------------------------------- ________________ raciyaga] alpaparicitasaiddhAntikazabdakoSaH, bhA0 [ratikarA raciyaga-racitaka-modakacUrNAdisAdhvAdyayaM prApya punarmo- raTakUDa-rASTrakUTa:-maNulopajIvI rAjaniyogikaH / vipA0 dakAditayA viracitam / prabha0 154 / rajaugghAta-rajasvalAdi zoyAmusassu samantato'ndhakAra raTutherA-rASTra vyavasthAkAriNo buddhimanta AdeyAH prabha. iva dRzyate tatra pAMzuvRSTI rajaugghAto / vya0 dvi. viSNavaste rASTrasthavirAH / ThANA0 516 / 240 raTudhamma-rASTradharmaH-dezAcAraH / ThANA0 515 / rajakanolikottha-dravya krodhH| Ava0 361 / ravaddhaNa-rASTravardhana:-ajJAtodAharaNe pradyotAtmajapAlakarajoharaNa-niSadyAdvayopettam / 60 pra0 150 A / dharma laghuputraH / Ava0 696 / dhvajaH / piNDa 4 / raTriya-rASTrika:-rASTracintAniyuktakaH / prazna. 66 / rajja-rAjyaM-prabhutA / ThANA0 343 / rAjAdipadArtha- raDai-roditi / Ava0 420 / raTati / Ava0 432 / samudAyaH / bhaga0 691 / rASTrAdhipatyarUpam / utta0 / raDiya-raTitaM AraTTIrUpam / prabha0 160 / / 441 / rAjyam / jJAtA0 131 / rANayabhottI rjj| raNapaTTago- |ni0 cU0 pra0 245 vA / ni0 cU0 pra0 83 a / ekanupAjJAvatti maNDalam / raNa-araNyam / Ava0 671 / / bR0 tR. 80 a / yAvatsu dezeSu eka bhUpaterAzA tAva- raNNataNaM-araNyatRNaM / tRNapaJcake paJcamo bhedaH / Ava. ddezapramANa meteSu yatra yasya / bR0 tR. 80 a| 652 / rajjaA-dorakotti / ni0 cU0 pra. 121 aa| raNNigo-AraNyakaH / Ava0 447 / rajjaNatA-maNasA potigamaNaM rjjnntaa| ni0 cu0 dvi0 rata-jIvasvarUpoparaJjanAdraja iva rAja:-karma / ThANA. 71 aa| 319 / maithunam / sama0 16 / rajaH-pApam / bataM rajjavai-svatantraH / bhaga0 542 / rtiH| raya:-autsukyam / prazna0 157 / ThANA0 406 / rajjasuka-rAjyaprAptavyam / jJAtA0 131 / AraNo vA udhuo Ago / ni0 cU0 tR0 66 mA / rajjamukka:-rAjyazulkA / Ava0 344 / rataNappabhA-bhImarAkSasendrasya caturthI agrmhissii| ThANA. rakhaha-rajyata-rAgaM kuruta / jJAtA0 148 / 204 / rajiyavaM-raktavyaM-rAgakAryaH / prazna. 159 / rataNasaMcayA-jambudvIpapramANA caturthI rAjadhAnI / ThANA0 rjju-dshnaalikaanisspnnaa| anu0 154 / rajjuH-rajju- | ju:-rajju- 231 / gaNitam / sUtra0 269 / rajjuH / mAva0 515 / phala- rataNasaMcaya-mAnuSottaraparvate aparottarasyAM ratnasaMcayakasaGkAtanadavarikA / jJAtA0 157 / / kUTam / ThANA0 223 / rajjugaNita-saGkhyayA bhedaH / ThANA0 163 / rataNuccata-mAnuSottaraparvate dakSiNAparasyAM dizi rasnorajjucchAyA-chAyAyA bhedaH / sUrya0 65 / bayakUTam / ThANA. 223 / rajjumato-doro / ni0 cU0 pra0 121 mA / rataNuccatA-jambUdvIpapramANA dvitIyA rAjadhAnI / ThANA. rajjU-rajjvA yatsaGkhyAnaM tadrajjurabhidhIyate / ThANA ! 233 / 496 / rajjuH / bAva0 273 / rati-ratiH-rataM, nidhuvanam / abrahmaNa ekonaviMzatitama rajjhai-rAdhyate / Ava0 206 / nAma / prabha0 66 / cittaramaNam / jJAtA0 162 / ra?-rASTra-grAmanagarAdisamudAyam / utta0 442 / / ratiH-tadavasthA''saktirUpA / jIvA0 123 / r?udd-r?mhttro| ni0 cU0 pra0 209 a / rASTra. | ratikaragapaThavata-nandIzvaradvIpe prvtH| ThANA0 231 / kUTa:-rASTramahattaraH / bR. dvi0 212 aa| ratikaraparvata-nandIzvaradvIpe parvataH / jJAtA0 128 / raTio-rASTrikaH / zrAva0 216 / ratikarA-ratikarA:-ratikaraNAdatikarAH / ThANA. 233 / (anpa0 111) (881) Page #135 -------------------------------------------------------------------------- ________________ ratikarma / AcAryazrIAnandasAgarasUrisaGkalita: [ ratthAmuha nandIzvaradvIpe vidigvyavasthitAH catvArazcatuHsthAnakAbhi rattakaNavIra-raktakaNavIram / Ava0 681 / hitasvarUpAH parvatAH / ThANA0 480 / rattakaNavIrae-rattakaNavIraH / prajJA0 361 / ratikarma-yadudayena sacittAcitteSu bAhyadravyeSu jIvasya rattagaMDa-raktI-raJjitI gaNDo yastAni raktagaNDAni / ratirutpadyate tat / ThANA0 466 / jJAtA0 158 / ratighara-ratigRhaM-krIDAsthAnam / Ava0 51 / rattacaMdaNa-raktacandanam / Ava0 681 / ratippabhA-kinnarendrasya caturthA'gramahiSIH / ThANA0 204 / rattaccha-raktAkSI-azivakAriNyA vizeSaNam / ogha0 ratipriya-kinnarabhedaH / prajJA0 7. / 17 / ratiyabhotI-Thaviya pAhuDiyaM bhujati NikkhittamotI vA | rattaNikkhetta-rajanikSetram / sUrya0 11, 12 / Thaviya bhoti ghaMTikkaragaparalagAdisu jo ya vaTTiya ANeuM rattapaDa-raktapaTa:-parivrAjakaH / jJAtA0 193 / bhuMjati so ratiya motI / ni0 cU0 dvi0 61 a / rattapaDavesa-raktapaTaveSaH / Ava0 421 / naMdI. 157 / ratiruddha-aMjali / ni0 cU0 dvi0 120 mA / rattapaDA-puSvapacchasaMthuto / ni0 cU0 pra0 147 a / ratizreSThA-kinnarabhedaH / prajJA0 70 / sakkA / ni0 cU0 dvi0 98 a / ratiseNA-kinnarendrasya tRtIyA'gramahiSIH / ThANA. 204 / / rattapAo-raktapAdaH-mahApurasya raktAzokodyAne yakSaH / knnrsyaagrmhissiiH| bhaga 504 / vipA0 65 / ratI-rati:-iha viSayagatA gRhyate, sA punarlalanA ava- | rattabaMdhujIva-raktabandhujIvaH / prajJA0 361 / grahanAdikA, tathAbhato'pyavajagahiSaH strIbhirabhidhIyate / rattabaMdhUjIvaya-raktabandhujIvaka-lohitabandhukam / anta. AcA0 106 / ratiH-ratihetutvAt / ahiMsAyAH saptamaM | nAma / prazna 66 / ThANA0 406 / rati:-kAmarAgaH / rattarayaNa-raktaratnaM padmarAgAdi / bhaga. 163 / prabha. prazna0 138 / ramyate asyAmiti ratiH-sparzanAdisambhoga- 134 / raktaratnam / Ava0 52 / janitA cittapralhattiH / utta0 243 / rattavaI-raktavatI mahApure balarAjasya kanyA / vipA. rattaMsua-raktAMzuka:-mazakadaMzAdinivAraNArthakamazakagRhAbhi- 65 / raktavatI-mahApure dattarAjJI / vipA. 15 / dhAnavastravizeSaH / jaM0 pra0 285 / raktAvatI-nadIvizeSaH / jaM0 pra0 381 / rattaMsuya-raktAMzukaM-atiramaNIyaM raktaM vastram / jIvA0 rattavaIkUDa-raktAvatyAvartanakUTam / jaM0 pra0 381 / 210 / raktAMzukaM-mazakagRhAbhidhAno vastravizeSaH / sUrya rattavaDovAsaga-raktapaTopAsakaH / Ava0 307 / 263 / atiramaNiyaM vastram / ja0 pra0 55 / rattasilA-raktazilA-abhiSekazilA / jaM0 pra0 372 / ratta-rakta:-saMmarditaH / ja0 pra0 212 / ahorAtrAH / rattA-raktA-nadIvizeSaH / ja0 pra0 381 / utta0 537 / geyarAgAnuraktena yat gIyate tat / ja. rattAsoga- raktAzoka-mahApuranagare udyAnam / vipaa065| pra0 40 / lohitam / bhaga0 10 / raktaM-tirohitam / raktAzokaH / prajJA0 361 / sUrya0 264 / raktaM-geyarAgAnuraktena yadIyate tat / ratti-rAtriH / utta0 136 / jIvA0 194 / raktaH / bhaga0 577 / rakta:-tiro- rattiyA-raktikA-guJjA / jaM0 pra0 34 / hitaH / sUrya0 234 / raktaM-geyarAgeNAnuraktaH / ThANA0 rattuppala-raktotpalavadrakaH / jJAtA0 64 / raktotpalam / prazA0 361 / rattakaMbalasilA-raktakambalazilA-abhiSekazilAyA nAma / rtthaa-rthyaa-raajmaargH| ja0 pra. 188 / rathyA-vIthiH / ja0 pra0 372 / ogha0 69, 198 / serikA / 605 / rattakaMbalasilAo * / ThANA0 80 / ratthAmuha-rathyAmukhaM-racyApravezaH / Ava0 136 / (882) Page #136 -------------------------------------------------------------------------- ________________ ratnakANDa ] alpaparicitasaiddhAntikazabdakoSaH, mA0 4 [raya nakANDa-SoDazavidharatnamayaM SoDazasahasrabAhalyam / samaH | ramaNao-ramaNakaH / Ava. 63 / 88 / ramaNijja-lAntakakalpe vimAnavizeSaH / sama0 17 / ratnacandraH / ja0pra0 545 / / ramaNIyo vijayaH / ja0 pra0 352 / ratnapura- anisRSTadvAravivaraNe mANibhadrAdInAM nagaram / ramaNijjA |tthaannaa.80 piNDa0 193 / ramati-ramate-dhuti kuvaMti / AcA0 78 / ramati-rati ratnazekhara-ratnapuranagare rAjA / sUtra0 413 / kurvati / jJAtA0 232 / ratnasArakumAra: / ja0 pra0 327 / | ramijA-rameta-varteta / daza0 245 / ratnAkarA:-zaddhAdhAkarmavayaM gaveSaNAyAM sUrayaH / piNDa | ramma-ramyo vijyH| ja0 pra. 352 / ramyaH / jJAtA. 75 / 78 / lAntakakalpe vimAnavizeSaH / sama0 17 / ratnAdhikam / Ava0 259 / rammaga-lAntakakalpe vimAnavizeSaH / sama0 17 / rmyrtnaavli-tpvishessH| vya0 pra0113 aa| ratnAvali: kUTaM-ramyakSetrAdhipadevakUTam / ja0 pra0 380 / ramyako . dvIpaH samudro'pi ca / AbharaNavizeSaH / prajJA0 307 / vijayaH / ja0 pra0 352 / rathamuzala-ceTakakoNakayoyuddha saMgrAmaH / vya. dvi0 426 | rammagakUDa-ramyak kUTa-ramyakSetrAdhipakUTam / jaM. pra. 377 / rathavIrapura-zivabhUti ma rAjasevakavAstavyaM nagaram / | rammagavAsA-ramyAvarSaH, akarmabhUmivizeSaH / prazA0 50 // vize0 1020 / rammagA / ThANA. 8. / rathasaMgillI-rathamAlA / jJAtA* 59 / rammayavAsa-ramyakvarSa-mahAhivaniSadhayorantarAle varSam / sthAnIka-saptAnIkeSu tRtIyam / jIvA0 217 / ThANA0 68 / rathAvartaparvata-vajasvAminaH pAdayopagamanasthAnam / rammA / ThANA0 50. mAcA0 419 / ramyaka-nIlavarSadharaparvate aSTamaM kUTam / ThANA072 / rukmi. rathyA-ApaNavothiH / jIvA0 246 / varSadharaparvate tRtIyaM kUTam / ThANA0 72 / raghaMtiyA-randhayantikA-odanasya pAcikA / jJAtA0 raya-rajaH-badhyamAnakaM karma / Ava0 406 / rajaH-nisargaH 117 / nirmalajIvAnuraJjanAd rajaH-karma / Ava0 438 / sya:rana-araNyatRNam / ThANA0 234 / rAjA, rAjanAd vegaH ceSTA'nubhavaH phalaM vaa| Ava0 436 / raja:dIpanAta zobhAvatvAd ArAdhyatvAd vA rAjA / ThANA. jIvasvarUpoparakhanAtkarma jJAnAvaraNAdi / prazna. 98 / 198 / araNyam / prajJA0 111 / rajyate anena svacchasphaTikavacchuddhasvabhAvo'pyAramA'nyathAraniga-araNyaka:-araNyavAsI / prajJA0 112 / tvamApAdyata iti raja:-karmabadhyamAnakaM baddhaM ca / utta0 rapphuka |bR0 pra0 295 baa| 185 / vAtopATitaM vyomavatti / bhaga0 665 / rajaHraephuka-duSTavaNaH / bR0 tR0 72 a / vAtokhAtam / prazna. 59 / rajaH-reNuH / jIvA0 277 / rapphuga-duThunvaNo / ni. cU0 pra0 114 aa| rajaH-badhyamAnaM badaM IryApathaM vA karma / Ava0 507 // rapho-tIto / ni0 cU0 pra0 43 / rajaH-pRthivIrajaH / Ava0 576 / vAtoskhAtamAkAza. ramai-ramate-ratimAbadhnAti / jIvA0 201 / vati rajaH / sama0 61 / rata:-anudvegavAnu / daza073 / ramae-ramate-abhiratimAn bhavati / utta0 61 / rj:-aarnnypaaNshuH| daza0 152 / rajoharaNam / bodha. ramaNa-bhartA / jJAtA0 165 / bhartA, lAvakAdikheDDam / / 111 / zlakSaNatarA reNupudgalA rajaH / rAja. 18 / bhAva. 346 / kukuTAdikrIDAtmakam / utta0 151 / ' dhUmAgAro ApAMDuro / ni0 cU0 tR. 70 a / rajaH (883) Page #137 -------------------------------------------------------------------------- ________________ rayaugyAe / AcAryazrIAnandasAgarasUrisaGkalita: [ rayaNAmae karma / utta0 335 / raNa:-sacittapRthivIkAyaH / oSa0 rayaNapura-ratnapura-dharmanAthajanmabhUmiH / bAva0 160 / 215 / raja:-badhyamAnaM karma / naMdI0 4 / rataM- ratnapura-ratnazekhararAjadhAnI / sUtra. 413 / stryAdibhiH saha viSayAnubhavanam / utta0 426 / rayaH- rayaNappabhA-ratnAnA prabhA-dIptiryasyAM sA rtnprbhaavegH| utta0508 / Ava. 6.2 rayaH-saMkramaNodvata- prathamA pRthivI / bhaya068 / ratnAnAM prabhA-jyotsnA nApavartanAdiyogyam / vya0 pra0 255 / yasyAM sA ratnaprabhA / anu0 81 / ratnaprabhA-ratnabAhulyA rayaugghAe-visApariNAmataH samantAdreNupatanaM raja ud| pRthivI / jIvA. 89 / ratnAni prabhA-svarUpaM yasyAH ghAto maNyate / ThANA0 476 / rakha udghAta:-rajasva- sA ratnaprabhA-ratnabahulA, rtnmyii| prazA0 43 / lAdika / jIvA0 283 / (1) 185 / bhImarAkSasendrasya caturthI agramahiSI / bhaga0 504 / rayae-rajatakUTaM, idaM cAnyatra rucakamiti prasiddham / ja0 | ratnaprabhA-ratnA prabhAti-zobhate yA saa| ThANA0 pra0 337 / 525 / rayaga-vasthasohayo / ni0 cU0 dvi0 43 aa| rynnmaalaa-rtnmaalaa-rtnshekhrraajsyaa'ymhissiiH| sUtra rayagahara-rajakagRham / Ava0 662 / rayagaseNI-rajakazreNiH / Ava0 692 / rayaNavaI-ratnavatI-yakSaharilasya tRtIyA sutA-brahmadattarayaNaM-ratnaM-katanAdi / prajJA0 67 / bhaga0 163 / / rAjJo / utta0 399 / prazna0 38 / ratnaM-indranIlAdi / jIvA0 164 / ratnam / rayaNavaDaMsae / bhaga0 203 / sUrya0 263 / ratna-indranIlAdi, jalasamudbhavaM vA / Ava0 rayaNavANiyao-giriNagare ratnavaNik / Ava0 52 / 230 / ratna:-ratnamayaH / Ava0 231 / ratnam / | rayaNavAsA-ratnavarSaH-ratnavarSaNam / bhaga0 166 / Ava0 407 / vnvaidduuryaadi| prajJA0 43 / karketa- rayaNavicitta-ratnavicitra-ratnakhacitam / Ava0 504, nAdirahanaH / jJAtA0 31 / rajataH / jJAtA0 35 / 505 / jala jAtaM ratnam / ja. pra. 24 / ramante rajyante / rayaNavuTThI-rattavRSTiH / bhaga0 196 / grAhakA yebhyaH sallakSaNebhyastAni ratnAni / ja0pra0 142 / rayaNasaMcayA-ratnasaJcayA-uttarapazcimaratikaraparvatasyottararatnam / daza0 163 / mAnuSottaraparvate dakSiNapUrvasyAM | syAmIzAnadevendrasya vasundharAyA agramahiSyA raajdhaanii| dizi ratnakUTam / ThANA0 223 / ratna-manuSyajAtA- jIvA0 365 / ratnasaJcayA nagarI / ja0pra0 352 / vurakRSTatvAt rajano vA raJjakaH / bhaga0 468 / ratnam / rayaNasaMcayAo |tthaannaa0 0 / Ava0 826 / rayaNasirI-ratanInAmagAthApaterbhAryA / jJAtA. 25 / / rayaNakaMDa-ratnakANDa-prathamaM kANDa-ratnAnAM viziSTo bhU- rapaNA-ratnA-uttarapazcimaratikaraparvatasya pUrvasyAmIzAnabhAgaH / jIvA0 89 / devendrasya vasunAmikAyA agramahiSyA rAjadhAnI / jIvA0 rayaNakaraMDae-ratnakaraNDakaH / jIvA0 234 / 365 / ThANA. 231 / racanA-nAmAdivinyAsalakSaNA / rayaNakaraMDaga-ratnakaraNDakaH / ja0 pra0 410 / Ava0 472 / ni0 cU0 pra0 34 a / rayaNadIva-ratnadvIpa:-AhAraiSaNAvivaraNe vaNigdRSTAnne dviipH| rayaNAI-ratnAni-tattajAtipradhAnavastUni / ja0 pra0 167 / daza. 16 / rayaNAgara-ratnAkaraH / jJAtA. 228 ratnAkara:-ratnAnAM rayaNadevatA / ni0 cU0 tR0 5aa| khaniH / bhaga0 199 / rayaNaddIva-dvIpavizeSaH / jJAtA0 157 / rayaNAbha-ratnAnAM-vaiDUryAdInAmAbhAnamAbhAsvarUpataH prati rayaNahIvadevayA-ratnadvIpe devI / jJAtA0 157 / / bhAsanapasyAmiti ratnAbhA / utta0 667 / rayaNapaMjara-ratnapaJjara:-ratnasamudAyaH / ja0 pra0 298 / rayaNAmae-ratnamayaH-antarbahirapi ratnakhacitaH / jaM.pra. (884) Page #138 -------------------------------------------------------------------------- ________________ rayaNAmaya ] alpaparicita saiddhAntika zabdakoSaH, bhA0 4 [ rayaNorujAla taravibhAgakA halikAkhyasauvarNAvayavadvayayuktA bhavati, punamadhyadeze sthUlaviziSTamapyalaGkRtA ca bhavati, evaM yattapaH paTTAdAvupadazyaM mAnamimamAkAraM dhArayati tad ratnAvalItyucyate / anta0 25 / rayaNAvalIvarAvabhAsa - ratnAvalivarAvabhAsaH - dvIpa vizeSaH samudra vizeSazca / jIvA0 368 / rayaNAhiya- ratnAdhikaH - pravrajyAparyAyAdhikaH zrutAdhika samavayA vA / sUtra0 244 / ramaNi - rani:- hastaH / bhaga0 306 / ratni:- dvivitastipramANA, hastaH / jIvA0 40 / rayaNikhetta rajanyA eva / sama0 86 / rayaNI-dva e vitastI patni:- hastaH / anu0 158 / hastaH // ThANA0 36, 204, 286 / prajJA0 48, 426 / bhaga0 275 | ThANA0 363 / caturviMzatyaGgulapramANaH / bhaga0 275 / camarendrasya tRtIyA'gramahiSoH / bhaga0 503, 505 / caturviMzatiraGgulAni ratni: / nAmakozAdI " baddhamuSTisto ratiH / " ja0 pra0 94 | dharmakathAyAM prathamavarge tRtIyamadhyayanam / jJAtA0 247 | Amala kalpAya gAthApatiH / jJAtA 251 / ratanIgAthApaterdArikA / jJAtA0 251 / baddhamuSTiko hastaH ratniH / ja0 pra0 166 / rajanI- piNDadAruharidrA / utta0 142 / rali:vitatAGgulirhastaH / sama0 13 / rayaNIyamANamittaM - ratnipramANamAtraM - yathA daNDo hastapramANo bhavati tathA / ogha0 214 / rayaNuccae - ratnAnAM nAnAvidhAnAmut-prAbalyena cayaH - upacayo yatra sa rastoccayaH / sUrya0 78 / rayaNuccao-rattoccaya:- merumahIdharaH / bR0 dvi0 265 // rayaNaccaya- trayodazamaM svapnam / jJAtA0 20 / rayaNoccaya- ratnAnAM nAnAvidhAnAmutu prAbalyena cayaHupacayo sa rattoccayaH, merunAma / jaM0 pra0 375 / rayaNoccayA - ratnoccayA- uttarapazcima ratikaraparvatasya dakSiNasyAmIjJAnadevendrasya vastupAsAyA agramahiSyA bAja dhAnI / jIvA0 365 / rayaNorujAla - ratnorujAlaM - bhUSaNavidhivizeSaH / jIvA 266 / ratnohajAla - ratnamayaM jaGghAyAH pralambamAnaM ( 885 ) 163 / rayaNAmaya - ratnamayam / prajJA0 95 / rayaNAlaMkAra - ratnAlaGkAraM mukuTam / ja0 pra0 216 | raNAvalibhadda - ratnAvalibhadra :- ratnAvalidvIpe pUrvArddhAdhipa* tirdevaH / jIvA0 369 / raNAvalimahAbhadda - ratnAvalimaddAbhadra - ratnAvalidvIpe'parArddhAdhipatirdevaH / jIvA0 366 / raNAvalimahAvara ratnAvalimahAvaraH - raznAvalisa mudre'parArddhAdhipatirdevaH / jIvA0 369 / rayaNAvalivara - ratnAvaliyaraH - dvIpa vizeSaH, samudravizeSazca / jIvA0 368 | ratnAvalivaya:- ratnAvalisamudre pUrvArddhA dhipatirdevaH / jIvA0 366 / ratnAvalivara:- ratnAvali vare samudre pUrvArdhAdhipatirdevaH / jIvA0 366 | rayaNAvalivara bhadda - ratnAvalivarabhadra ratnAvalivare dvIpe pUrvAdadhipatirdevaH / jIva10 366 / rayaNAvalivara mahAmadda - ratnAvalivaramahA bhadraH - ratnAvalivare dvIpe'parArddhAdhipatirdevaH / jIvA0 369 / rayaNAvalivara mahAvara - ratnAvalivaramahAvara:- ratnAvali - vare samudre'parArddhAdhipatirdevaH / jIvA0 369 / rayaNAvalivarAvabhAsabhadda - ratnAvalivarAvabhAsabhadraH - ratnAvalivarAvabhAse dvIpe pUrvArddhAdhipatirdevaH / jIvA0 366 / rayaNAvalivarAvabhAsa mahA bhadda - ratnAvalivarAvabhAsamahAbhadraH- ratnAvalivarAvabhAse dvIpe'parArddhAdhipatirdevaH / jIvA0 366 / rayaNAvalivarAvabhAsamahAvara - ratnAvalivarAva mAsa mahAvara:- ratnAvalivarAvabhAse samudre'parArddhAdhipatirdevaH / jIvA0 369 / rayaNAvalivarAvabhAsavara - ratnAvalivarAvabhAsavaraH - ratnA valavarAvabhAse samudre pUrvArddhAdhipatirdevaH / jIvA0 366 / rayaNAvalI - rayaNehi rayaNAvalI / ti0 cU0 pra0 254 / A / ni0 0 pra0 306 A / ratnAvalI - AbharaNa vizeSaH / tapo vizeSaH / anta0 25 / ratnamayI / bhaga0 477 / ratnAvaliH - dvIpa vizeSaH, samudravizeSazca / jIvA0 368 / ratnAvalI-AbharaNavizeSaH, ratnAvalIva ratnAvalI, yathA hi ratnAvalI ubhayata AdisUkSmasthUlasthUla Page #139 -------------------------------------------------------------------------- ________________ rayata ] AcAryazroAnandasAgarasUrisaGkalita: [rasamANappamANe saGkalakaM sambhAvyate / jaM0 pra0 106 / ravai-ravate-zabdaM karoti / jIvA0 248 / rayata-rajatakANDaM-dvAdazaM, rajatAnAM viziSTo bhUbhAgaH / raviu-drAvitaH-khaNDazo nItaH / vize0 627 / jIvA0 86 / ravigata-jattha saro Trito taM ravigataM / ni0 cU0 tu. rayataNI / ThANA0 393 / 66 a / rayattANaM-rajastrANam / ogha0 196 / pajastrANaM-pAtra-ravigaya-ravigataM yatra ravistiSThati / vize0 1294 / veSTanacIvaram / prazna. 156 / rajastrANam / Ava0 | ravita-rutam / jJAtA0 160 / 623 / rajastrANaM-AcchAdanavizeSaH / jJAtA0 13 / rasa-rasyate-AsvAdyata iti rasaH / prajJA0 473 / rajastrANaM-AcchAdanavizeSaH / jaM0 pra0 285 / / atyantAsaktirUpaH / utta0 296 / rasyate-antarAtmarayayakUDa-rajatakUTa-nandanavane paJcamaM kUTanAma / jaM0 pra0 nA'nubhUyata iti rasaH / anu0 135 / rasaM-rasagrAhaka 367 / rasanendriyam / rasyate-AsvAdyate'nena tiktAdirUpam / tyayavaDisae-rajatAvataMsakaH-aparasyAmavataMsakaH / jIvA | prajJA0 566 / zrotRNAmAkSepakArI guNavizeSaH / vR. 361 / pra0 192 A / vipAka: / vize0 565 / ikSurasaH / rayareNuviNAsaNa-zlakSNatarA reNupudgalA rajasta eva sthUlA ni0 cU, dvi. 187 a| dhAtupANieNa taMbagAdi reNavaH rajAMsi ca reNavazva rajo-reNavasteSAM vinAzanaM AsittaM suvaNNAdi bhavati so raso bhaNNati / ni0 cU0 rajoreNuvinAzanam / jIva0 245 / dvi0 86 A / rasa: lakSaNam / daza. cU* 48 / rasa:rayasaMsaTThahaDA-rajaHsaMsRSTAhatA-pRthivIraja: sambaddhA nItA zRGgArAdiH / prazna0 117 / rasaH-madhurAdikaH, bhoyo prAbhRtikA / Ava0 576 / vA / utta0 406 / tImanakAJjikAdiH / ThANA rayasusaMpauttaM-zRGgamayo dArumayo vaMzamayo vA'guliko 386 / vikRtiH / AcA0 306 / phANitAdrasaH / zastenAhatAyAstantryAH svaraprakAro layastamanusa rad geyaM | dsh084| rasa:-niSyanda: sArA / daza0 110 / layasusaMprayuktam / jIvA0 165 / rasakaSAya-harItakyAdInAM rasaH / Ava0 360 / rayaharaNaM-rajoharaNam / Ava0 319, 063 / rajoharaNaM- rasagA-rasamanugacchantIti rasagA:-kaTutiktakaSAyAdigsadharmadhvajaH / piNDa0 13 / jJAtA0 53 / vedinaH saMzinaH ityarthaH / AcA0 237 / rayaharaNacAya-rajoharaNavarjaH, rajoharaNagrahaNam / vya0 dvi0 | rasagArava-rasagauravaM rasena gaurava-iSTarasaprAptyabhimAnA. 27 maa| prAptiprArthanadvAreNAtmano'zubhabhAvagauravam / Ava0 576 / rayaharaNapaDiggahamattA-rajoharaNapratigrahamAtrA / Ava0 | rasaghAta: / utta0 580 / 356 / rasaTThAe-rasAyaM sarasamidamahamAsvAdayAmIti dhAtuvizeSo rayaharaNasIsagA- |ni0 cU0 pra0 246 ma / / vA rasaH, sa cAzeSadhAtUpalakSaNaM tatastadupacayaH syAdityerayippiyA-dharmakathAyAM paJcamavarge'dhyayanam / jnyaataa0252| tadartham / utta0 667 / rayugghAta-mahAskandhAvAragamanasamuddhatA iva vizrasApari- | rasa(sara)devI-caturthavarga navamamadhyayanam / niraya0 37 / NAmato samaMtA reNupatanaM / ni0 cU0 tR. 70 a| rasanA-jivhA / jIvA0 273 / rayugghAya-rajauddhAtaH-rajasvalA dizaH / anu0 121 / / rasanijjUDha-rasaniyUDhaM-kadazanam / daza0 231 / rayoharaNa-rajoharaNam / prazna0 156 / rasanijjUhaNayA-ghRtAdirasaparityAgaH / ThANA0 233 / rahalaga-rallaka:-kambalavizeSaH / jaM0 pra0 107 / rasapariccAo-rasatyAgaH / bhaga0 621 / ralA-dadhijantuvizeSaH / Ava0 624 / rasamANappamANe-rasamAnapramANa-setikAdezcaturbhAgAdhikamava / jJAtA. 151 / bhyantarazikhAyuktaM yadrasamAnaM kriyate tat / anu0 152 / (886 ) Page #140 -------------------------------------------------------------------------- ________________ rasamAna ] alpaparicitasaddhAntikazabdakoSaH, bhA0 4 [ rahavIrapura rasamAna-karSAdi / ThANA0 198 / catuHSaSTikAdi / ja. rathazca / anu0 159 / ratha:-krIDArathaH saGgrAmarathazca / pra0 227 / jIvA0 189 / rathaH-dviprakAraH yAnarathasaGgrAmarathabherarasamucchie-tatpizitAsvAdastatra mUcchito-gRddho rasa- bhinnaH / jIvA0 281 / ratha:-zakaTaH / 60 pra074 mUcchitaH / utta0 438 / aa| bhaga0 237 / rasameha-rasajanako megho rasameghaH / ja0 pra0 174 / / rahakAra ni0 cU0 pra0 120 a / rasayA-rasAjAtA rasajA:-takAranAladadhitImanAdiSu pAyu- rahaghaNaghaNAiya-rathaghaNaghaNAyitam / jIvA0 247 / kRmyAkRnayo'ti sUkSmA jIvA: / daza0 14 / / rahacariyaM |bhg0 689 / rasavatI-zAlanakAdi / vya0 pra0 81 a / rahachAyA-rathacchAyA / prajJA0 327 / rasavANijja-rasavANijyaM-rasavyApAraH / Ava0 826 / rahajohI / jJAtA. 38 / rasaharaNo-raso hriyate-AdIyate yayA sA rasaharaNI- rahaTThANa-rahaHsthAna-guhyApavarakamantragRhAdi / daza0 166 / nAbhinAlam / bhaga0 88 / rahaNa / ThANA0 466 / rasA:-pRthageva zRGgArAdayo vA / utta0 296 / rahaNemI-rathanemiH / daza0 96 / rasAJjanam / daza0 118 / rahaneura-rathanUpuraM-vidyAdharanagaravizeSaH / bAva0 144 / rasAtaNa-rasa:-amRtarasastasyAyana-prAptiH rasAyanam / rahaneuracakkavAlapAmovakhA-rathanUpuracakravAla pramukhA:ThANA0 427 / vidyAdharanagaravizeSAH / ja0 pra0 74 / rasAyaNa-rasa:-amRtarasastasyAyana-prAptiH rasAyanam / rahanemijjaM-uttarAdhyayane dvAviMzatitamamadhyayanam / sama. Ayurvedasya saptamAGgam / vipA. 75 / rasAlU-majjikA / prabha0 163 / rasAlUH-majjikA rahanemiyaM-uttarAdhyayaneSu dvAvizatitamamadhyayanam / utta. bhaga0 326 / rasAla:-majikA / sUrya0 293 / rasAvaNa-majjAvaNo / ni0 cU0 pra0 154 A / madyA- rahanemI-rathanemiH-samudravijayasya dvitIyaH sutaH / utta0 paNam / vR0 dvi0.186 a / rasie-rasika:-snigdhamadhuraH / 60 pra0 217 a / rahapahakara-rathanikaraH / aupa0 4 / rasaNI-rasinI-sauvIriNo / 60 pra0 273 aa| |jnyaataa0 224 / rasitaM-rasika-mAdhuryAdyupetam / ThANA0 375 / rahamusala-rathamuzalaH saGgrAmavizeSaH / bhaga. 317 / rasiya-rasitaM-zUkarAdizabditamiva karuNotpAdakam / prazna rathamuzala:-yatra ratho muzalena yuktaH paridhAvana mahAjana 160 / rasitaM-rasayuktaM daDimAmrAdi / Ava0 726 / kSayaM kRtavAna asau rathamuzalaH saGgrAmaH / bhaga0 322 / rasuMTha |bhg 802 rathamuzalam / Ava0 812 / rthmuushl:-snggraamvishessH| rasesi-rasasI pAnArthI / AcA0 314 / Ava0 684 / sthamuzalam / nirayA0 18 / rasotIe |ni. cU0 pra0 197 aa| rahareNU-rathagamanotkhAta-rathareNuH / ThANA0 435 / ratharasodae-puSkaravarasamudrAdiSu rasodakam / prajJA0 28 / / reNu:-rathagamanokhAta reNuH / anu0 163 / rapagamanAtU rassI-razmi:-pragrahaH / utta0 507 / reNU rathareNuH / ja0 pra0 64 / rathagamanorakhAta reNa rassImaMDala-razmimaMDala:-sUryaH / Ava. 192 / rathareNuH / bhaga0 275 / raha-koDArathAdayaH / jaM0 pra0 30 / raNarathaH / jaM.pra. rahavorapura-rathavIrapuraM-boTikotpattisthAnam / Ava. 37 / vijanam / ThANA0 466 / rathaH / prazna 8 / 312 / rathavIrapura-yatra boTikAnAM dRSTiruspannA tannaga. rathaH-rathAGgaH cakram / prannA0 6.0 / yAnaraya : saGgrAma- ram / Ava0 323 / sthavIrapura-yatra boTikadRSTirutpannA (887) Page #141 -------------------------------------------------------------------------- ________________ rahasaMgelI] AcAryazrIAnandasAgarasUrisaGkalita: [ rAilleUNa tat kabaMTavizeSaH / utta0 178 / rathavIrapuram / rahAvat-rathAvataH-parvatavizeSaH / Ava0 176, 304 / aSTamanihnavotpattisthAnam / vize0 634 / rahitaM-agrapAdAmyAmIkSaNaM ekapakSaSTisaMbandho vA / bR. rahasaMgellI-rathasaGgelo-rathasamUhaH / jJAtA0 58 / bhaga0 dvi0 14 aa| 474 / rathasaMgalliH-rathasamudAyaH / aupa0 72 / ratha- rahiya-rahitaH-parityaktaH / utta0 428 / saGgenI rathasamudayaH, (dezyo'yaM zabdaH) / ja0 pra0 265 / raaa-raajaa-ckrvrtii| bhaga0 700 / bharatAdhipaH / rahasAabhakkhANa-rahA-ekAntastena hetunA abhyAkhyAnaM Ava. 156 / cakravartI-vasudeva:-baladevaH-mahAmaNDaliraho'bhyAkhyAnam / upA0 7 / kazca / anu0 23 / rahasira-rathaziraH-rathAprabhAgaH, kAkamukhaH / ja0 pra0 rAIdiya-rAtrindivaM-rAtridivasapramANam / sUrya0 61 / 246 / rAi-dharmakathAyAM prathamavarga dvitIyamadhyayanam / jJAtA. rahasuttaM-rahasyasUtra-nizothAdikam / 60 dvi0 145 a| 247 / rAjA-mahAmaNDalikaH / ThANA0 463 / rahasyAbhyAkyAnaM-strIpuMsayoH parasparasmareNAnyasya vA rAie-rAtrizabdo'pyahorAtravAcI / ja0 pra0 150 / rAgasaMyuktaM hAsyakrIDAsaMgAdibhiH rahasyenAbhizaMsanam / rAiNA-rAjJA / ogha0 198 / Ava0 367 / tattvA0 7-25 / | rAiNio-rAnikaH-AcAryaH / Ava0 638 / rAlika:rahassa-hrasvaM-alpam / ThANA0 43 / rahasyaM -ekAntam / AcAryaH, anyo vA yo jAtizrutaparyAyAdibhirmahAn / sUtra0 110 / hrasvasvara-laghuzabdam / anu. 132 / / Ava* 654 / ThANA0 366 / rahasya-aidamparyam / bhaga0 114 / rAiNiyaparibhAsiya-rAnikaparibhASI-yo rAnikasya. rahasya-ekAntakRtyatvAt / abrahmaNastrayoviMzatitamaM nAma AcAryasya jAtizrutaparyAyAdibhirmahato'nyasya vA parAbhava prazna. 66 / ekAntayogyaH / bhaga0 736 / hrasva:- kArI / paJcamamasamAdhisthAnam / Ava0 653 / hrasvavarNAzrayo vivakSayA laghurvA vINAdizabdavat / rAiNiyA-punvadikyiA sabbhA uvadesagA vA, je vA anne ThANA0 471 / rahasyaH-aSaDakSINaH / rAja. 116 / pUyA / daza0 cU0 124 / Ava0 793 / apavAdapadAni / bR0 tR. 265khaa| avavAto / ni0 rAiNNa-rAjanya:-bhagavadvayasya vNshjH| bhaga0 115 / cU0 pra0 102 A / rahasya-guptatvam / jJAtA0 191 / yastenaiva vayasyatayA vyavasthApitastadvaMzajazva rAjanyaH / rahasya-ekAntayogyam / jJAtA0 11 / aupa0 17 / rahassakaDa-rahaHkRtaM-pracchannakRtam / bhaga0 117 / rAitao-rAgavAn / Ava0 206 / rahassagujjha-sati rahasse vi gujjhaMgaM mRgIpadamityarthaH | rAinnA-Adidevenava-vayasyatayA vyavahatAH / rahassa aruhaM jaM gujjha taM rahassagujjhaM / ni0 cU0 pra0 481 / kulAryabhedavizeSaH / prajJA0 56 / rAjanyA:292 A / vayasyatayA vyavasthApitAH / ja0 pra0 145 / rAjanyA:rahassaTANaM-gujjhAvaragA jattha vA rAhassiyaM maMteti / sakhisthAnIyAH / AcA0 327 / ye tu vayasyatayA''cadaza0 cU0 76 / ritAste raajnyaaH| ThANA0 358 / rAjanyA:-bhagavadvayasyarahassabbhakkhANa-rahasyAmyAkhyAnaM ekAnte'myAkhyAnaM asa- vaMzajAH / rAja. 12 / / dadhyAropaNam / Ava0 820 / rAibhatte-rAtribhakta:-rAtribhojanam / daza0 116 / -rahasyikam / Ava0 367 / rAimaI-rAjImatI:-ugrasenaputrI / daza0 96 / rahassiyA-rohasyiko / bR0 pra. 59 aa| | rAiyaM-rAtrika-rajaninivRttam / pratikramaNavizeSaH / Ava0 rahANIyaM-rahehiM baladarisaNA rahANIya / ni0 cU0 dvi0 563 / / rAilleUNa-rAlAliptaM-sandhitaM kRtvA / Ava. 425 / (888) Page #142 -------------------------------------------------------------------------- ________________ rAissiu ] rAissiu - rAjAzritaH / ni0 cU0 dvi0 25 a / rAI - rAjJaH - cakravartyAdiH / ThANA0 172 / dhAnyavizeSaH / ni0 cU0 dvi0 120 a / AmalakalpAyAM gAthApatiH / jJAtA0 250 / rAtIgAthApaterdArikA / jJAtA0 250 / rAjAno - maNDalikAH / rAja0 121 / rAjI / rAja0 112 / alpaparicita saiddhAntika zavdakoSaH, bhA0 4 rAINa- rAjAna:-kSatriyebhyo'nye / AcA0 334 / rAIjiyA - rAjAnaH- tatkalpA IzvarAdayo vA / sUtra0 71 / rAI tiho - yastu pazcArddhabhAgaH sa rAtritithiH / sUrya0 146 / rAI siro- rAtIgAcApaterbhAryA / jJAtA0 250 / rAhato -: - rAjabhyaH / Ava 0 344 / rAula - rAjakulam / Ava* 66 / ogha0 152 / Ava 0 297 / rAulao - rAjakulaga: / Ava0 89 / rAulaga - rAjakIyaH / bra0 pra0 27 mA / rAulA - rAjakIyA / ogha0 140 / rAuliya - rAjakulikam / utta0 116 / rAjakulInaH / Ava0 558 / rAjakulIyaH- rAjakulasambandho / daza0 45 / [ rAtivivagga rAgajhaJjhA - iSTaviSayAvAptI raagjhnyjhaa| AcA0 170 / rAgaddosatu lagga - rAgadveSayostulAgramiva tadanabhibhAvyatvena rAgadveSatulAgram / utta0 115 / rAgaddosa bhayAIyo - rAgazca pratibandhAtmako dveSazca-aprItirUpo bhayaM ca ihalokabhayAdi rAgadveSabhayAni tAnyatItoniSkrAntaH rAgadveSabhayAtIto- rAgAdirahitaH / utta* 527 / rAgabhAvitamUrti-abhiSvaGgalakSaNa rAgaraktaH / Ava0585 // rAgarata- abhiSvaGgalakSaNo rAgastena raktaH-tadbhAvitamUrtiH rAgaravataH / Ava 0 585 / rAjagiha- rAjagRha - jarAsaMgha rAjadhAnI / prazna0 75 rAjagRha - nagara vizeSaH / bhaga0 5 / prasenajanita rAjadhAnI naMda0 151 / bhagavatsamavasaraNasthAnam / vize0 6110 mahAvIravihArabhUmiH / bR0 pra0 166 a / rAjacampaka varacampakaH / jaM0 pra0 153 | rAjaniyukta - rAjAjJApAlakaH / naMdI0 151 / rAjapaTTa: / anu0 214 * rAjabhAga - rAjAbhAvyadravyApahnavaH / prazna0 58 / rAjamanda:rAjayakSma- roga vizeSaH / ThANA 0 447 / rAjavarNavAn - rAjabhaTaH / vipA0 63 / / utta0 120 / / daza0 106 // rAo - sadhyA vikAlaviyutA rAtrirvA / bR0 dvi0 62 A / saMjjhA / ni0 pU0 pra0 163 a / rAolaM| ni0 cU0 dvi0 169 A / rAjaveSTikalpa:ovarathaM rAzyuparatam / utta0 414 / rAga:-abhirAjahaMsI-mahauSadhI vizeSaH / jaM0 pra0 411 SvaGgaH uparata:- nivRtto yasmistat rAgoparatam / utta0 414 / rAtroparAtram - aharnizam / AcA0 313 | rAkSasarAkSasA:- rAkSasabhedavizeSaH / prajJA 0 170 / rAga-rAga:-raJjakarasaH / ThANA0 216 / raktatA / jIvA0 173 / rUpAdyAkSepajanitaH prItivizeSaH / Ava0 272 / rAga:- rAgAnubhUtirUpatvAdasya abrahmaNo vizatitamaM nAma / prazna0 66 / bAga:-pitrAdiSu sneharAgaH / prazna0 137 / rAgaH-sneharAgaH / prazna0 138 / rAga:-raktatA / prajJA0 66 / rAmaH - abhiSvaGgalakSaNaH / Ava0 848 / rAgaHrUpAdiguNAkRSTaH cetasaH / vize0 847 (?) / kammajaNito jIvabhAvo rAgo / ni0 cU0 dvi0 7 a / abhiSvaGga-rAtidivagga-rAtrindivA - rAtridivaparimANam / sUrya0 100 / rADhA-avajJA / vya0 dvi0 276 A / vibhUSA / daza0 206 / rADhAmaNI - kAcamaNiH / utta0 478 / rANa-dAnaH / bhaga0 776 / lakSaNa: / Ava0 597 / 11 / (alpa0 112 ) rAjA-rAjA / Ava0 172 / rAjAvagrahaH - avagrahasya dvitIyo bhedaH / AcA0 134 / bharatAdhipAvagrahaH / Ava0 156 / rAji bhRguH / ogha0 137 / rADo - rATiH- kalahaH / bhaga0 80 rATI- kalahaH / utta0 ( 889 ) Page #143 -------------------------------------------------------------------------- ________________ rAtiNi ] rAtiNi-aparibhASI rAnikaparibhASI - AcAryAdipUjya puruSaparAbhavakArI, paJcamamasamAdhisthAnam / sama0 37 / rAtiNiya-raznaH - jJAnAdibhivyavaharatIti rAnika:- bRhasparyAyo jyeSTho vA / ThANA0 301 / rAtI rAji:- rekhA / ThANA0 235 // IzAnendrasya dvitI yApramahiSI / ThANA0 204 / rAji:-paddhatiH / prabha0 83 saMjJA / ni0 cU0 pra0 265 o / rAtrI- rajjata iti rAtrI, sa ca rAmasvabhAvyA ubhayorapi vidyate / ni0 cU0 tR0 140 a / rAtrIbhojanam - tRtIyaH zabalaH / prabha0 144 / | AcA0 331 / rAtrau - rAddhAntopanyAsaHrAma siyA - | AcA0 47 / / vya0 pra0 224 ma / 1 rAma - rAmaH - navamabaladevaH / Ava0 159 / rAmaH - vasu devabhyeSTasutaH / utta0 489 / rAmaH - tApasIputraH parazurAmaH / bAva0 362 / jJAtA0 253 / rAmaH- / naMdI0 215 / rAmakahA- antakRddazAnAmaSTamavarga sthASTamamadhyayanam anta0 25, 30 / prathamavarge'STamamadhyayanam / niraya0 3 / rAma kesINaM - rAmakezavAbhyAm / pau0 26 / rAma kesI hi - rAmakezavAbhyAm / pau0 10 24 / rAmagutta - rAmaguptaH - rAjarSiH, yo'zanAdikaM bhuJjAna eva siddhi prAptaH / sUtra0 95 / rAmadeva - ayodhyAdhipatidazaratha rAjaputraH padmAparanAma / prazna0 87 / rAmaputta - anuttaropapAtikadazAnAM tRtIyavargasya paJcamamadhyayanam / anutta0 2 / rAmaravikhayA-dharmakathAyAM dazamavarge'dhyayanam / jJAtA0 253 / IzAna devendrasya caturthA'pramahiSI / bhaga0 505 / rAmaravikhyAta - jambudvIpapramANA rAjadhAnI / ThANA0 231 / rAmarakSitA- IzAna devendrasya caturthyA'gramahiSI / jIvA0 AcAryazrI AnandasAgarasUrisaGkalita : 365 / rAmA-dharmakathAyAM dazamavarge'dhyayanam / jJAtA0 253 / IzAna devendrasya tRtIyA'gramahiSI / jIvA0 365 | bhaga0 505 / suvidhinAtha mAtA / sama0 159 Ava0 [ rAyagihaM.. 160 / jambudvIpapramANA rAjadhAnI / ThANA0 231 / rAmAdi| naMdI0 218 / rAyaMsI - rAjAMso - rAjayakSmA so'syAtIti rAjAMsI, kSayI / AcA0 233 / rAya-rAga:-viSayAbhiSvaGgaH / daza0 86 / rAyakaraM Daga - rAjakaraNDakaH - amUlya ratnAdibhAjanasvAssAratama iti / ThANA0 272 / 1 rAyakaraNa - nyAyAlayam / ni0 cU0 tR0 101 a / rAyakahA- rAjJaH - nRpasya kathA rAjakathA / ThAnA0 206 / dAjJaH sambandhI kathA raajkthaa| Ava0 581 / rAjJa:- amukazobhana ityAdikA / daza0 114 / rAyakera - rAjakIyaH / ogha0 67 / raaygir| vya0 dvi0 166 ma / rAyagihaM- rAjagRhaM - jitshtrungrm| AcA0 75 / rAjagRhaM zreNikarAjadhAnI / sUtra0 407 / Ava0 65, 166 / rAjagRhaM bhagavatyAM dvitIyazatake paJcamoddeza ke'gha hRdaprazne nagaram / bhaga0 141 / rAjagRhaM vikurvaNA'dhikAre nagaram / bhaga0 193 / rAjagRhaM zreNikarAjadhAnI / anutta0 7, 8, 15, 23 / bhaga0 379, 502 / rAjagRhaM - nagara vizeSaH / anta0 23 / rAjagRha-magadhajanapade AryakSetravizeSaH / prajJA0 55 1 rAjagRhaM- nagara vizeSaH / bhaga0 106 / rAjagRhaM skandakacaritre nagaram / bhaga0 112, 126 / rAjagRhaM nagaram / bhaga0 139 / rAjagRhUM - IzAnendrasya vaikriyarUpakaraNatejolezyAsAdhyapadarzane nagaram / bhaga0 160 / rAjagRhaMasurakumArANAM gatizaktiprarUpaNAyAM nagaram / bhaga0 166 / rAjagRhaM camarosAta kriyAnirUpaNe nagaram / bhaga0 151 / rAjagRhaM yonisaGgraha vaktavyatAyAM nagaram / bhaga0 303 / rAjagRhaM AyuSkAdinirUpaNe nagaram / bhaga0 304 / rAjagRhaM paramatanirAse nagaram / bhaga0 323 / rAjagRhaM - indrANAM lokapAlanirUpaNe nagaram / bhaga0 194 / rAjagRhaM - asurakumArANAM devavaktavyatAyAM nagaram / bhaga0 200 rAjagRhaM dikSu vAtapratipAdane nagaram | bhaga0 211 / rAjagRha - saMsAriNaH zAzvatAdi * svarUpanirUpaNe nagaram / bhaga0 302, 731, 736, ( 890 ) Page #144 -------------------------------------------------------------------------- ________________ [ rAyapura rAjagRhAkhyaM yatra zreNikarAjA / niraya0 1 / zreNikarAjadhAnI / upA0 48 / zreNikarAjadhAnI / jJAtAo 11 | draupadyAH svayaMvare saptamadrutaprezyasthAnam / jJAtA 208 | jJAna0 253 / ghanasArthavAhavAstavyaM nAram / jJAtA0 235 / yatra catuSputrako dhanno zreSThiH / vya dvi0 36 A / yatra zreNikarAjA / vya0 pra0 19 a / sulasA vAstavyaM nagaram / vya0 pra0 18 A / rAjagRhaMaparanAma kSitipratiSThitaM caNakapuraM vRSabhapuraM kuzAgrapuraM ca / Ava 0 670 | nagarIvizeSaH / ni0 0 tR0 15 a / zreNikarAjanagarI / bR0 pra0 31 a / vIrasamavasaraNasthAnam / bR0 pra0 46 A / rohiNidhanya sArthavAhanagarI / jJAtA0 115 / rAjagRhaH - aparaMnAma kAmpilyapuranagaram / vize0 960 / rAyaggala - aSTAzIto mahAgrahe SaDazItitamaH | ThANA0 rAyaNA - rAjJA / Ava0 343 / utta0 148, 302 / rAyaNio - ranika:- ratnAdhikaH / bR0 pra0 100 aM / ratnAdhikaH - paryAyajyeSThaH / ogha0 150 / rAyaNita- ratnAni bhAvato jJAnAdIni taMvyavaharati iti rAnikaH paryAyajyeSTha ityarthaH / ThANA0 242 / rAnika:-. ratnAdhiko'nubhASakaH / vya0 dvi0 171 a / rAvaNNa - rAjanya:- vayasyaH / Ava 0 128 / rAjanya:vayasyaH / bR0 dvi0 152 a / rAyadArie - rAjAmAtya mahattamAdibhavaneSu macchadbhiryad paribhujyate tad rAjadvArikam / vR0 pra0 104 a / rAyadAriya-rAyakulaM pavisaMto jaM parihati taM rAyazariyaM / ni0 cU0 dvi0 162 a rAyaduTTa - rAjadviSTaM rAjA dviSTa iti / Ava0 626 / rAyadhamma- rAjadharmo nigrahAnugrahAdiH / jaM0 pra0 167 // rAjadharma :- duSTe tara nigrahaparipAlanAdiH / daza0 22 / rAyana - rAjanya: - tatraiva vayasyaH / ThANA 114 / rAyapaseNI - rAjapraznIyam / bhaga0 196 / rAryApaMDa - rAjapiNDaH- rAjasambandhI piNDaH / bhaga0 231 / rAyapaDei- sAdhunAmakalapyam / bhaga0 467 / rAyapura-rAjapura - arajinasya prathamapAraNakasthAnam / Ava 0 146 / rAjapuraM - paraloka phalaviSaye dAmanaka dRSTAnte ( 891 ) rAmahiM ] 750 / rAjagRhaM - nagaravizeSaH / vipA0 56 rAjagRhaM zreNika rAjadhAnI / daza0 102 / rAjagRhaM / daza0 10 / rAjagRhaM - jayarAjadhAnI / A0 ( ? ) / dhanyasArthavAhavAstavyA nagarI / jJAtA0 76 / gautamasvAmivaktavyatAyAM nagaram jJAtA0 170, 171 / yatra guNazIla catyam / zreNikarAjadhAnI / jJAtA0 178 / naMdamaNikAravAstavyanagaram / jJAtA0 178 / rAjagRhaM-saMvarodAharaNe nagaram / Ava0 713 / rAjagRhaM- apramAdaviSaye jarAsangharAjadhAnI / Ava0 721 / rAjagRhaM-sAdhujugupsAviSaye nagaram / Ava0 816 / rAjagRhaM paralokaphalaviSaye nagaram / Ava0 663 / rAjagRhaM - nagaram / utta0 89, 104 / rAjagRhaM - kSitipratiSThitasya catuthaM nAma / utta0 105 | rAjagRhaM-arjunamAlAkaravAstabhyaM nagaram / utta0 112 / rAjagRham / utta0 158 / rAjagRhamarthasiddhadRSTAnte nagaram / Ava0 413 / rAjagRhaM- pAri mikI buddhiviSaye nagara vizeSa: / Ava0 428 / rAjagRhaM dravyabhyutsaryodAharaNe nagaram / Ada0 487 / rAjagRhaM - zuddha viSaye vastraddaSTAnte nagaram / zreNikarAjadhAnI / Ava0 562 / rAjagRhaM saMvegodAharaNe nagaram / Ava 0 706 / rAjagRhaM - nagara vizeSaH, zreNikarAjadhAnI | Ava0 95 / rAjagRhaM - munisuvratasvAminaH prathamapAraNakasthAnam / Ava0 146 / rAjagRhaM -nArAyaNapuram / Ava0 162 / rAjagRhaM - munisuvratasvAmijanmabhUmiH / Ava 0 160 / rAjagRha - puruSasiMhavAsudeva nidAnabhUmi: / Ava0 163 / vizvanandovAstavyaM nagaram / Ava0 172 / rAjagRhaM-naya ram / Ava 0 199, 211, 212 / rAjagRhaM - nagaravizeSaH / bAva0 314 / rAjagRhaM yatra mauryavaMzaprasUtabalabhadrarAjasya nagarI / Ava0 315 / utta0 162 / rAjagRhaM - nagaram / Ava0 352, 367 / dhanasArthavAhavAstavyaM sthAnam / Ava0 370 | rAyagRhaM samavasaraNasthAnam / jJAta0 113 / rAjagRhaM / utta0 258, 376, 380 / rAja gRhaM - bhAvopAyodAharaNe nagaram / daza0 41 / rAjagRhaM* mAyApiNDadRSTAnte nagaram / piNDa0 133, 137 / rAjagRhaM - nagaram / mahAvIrasamavasaraNasthAnam / bhaga0 134 / rAjagRhaM - kSatrIyanagaram / prajJA0 55 / nagaraM alpaparicita saiddhAntika zabdakoSaH, mA0 4 Page #145 -------------------------------------------------------------------------- ________________ rAyapesiyA ] AcAyoAnandasAgarasUrisaGkalitaH [rAyANi nagaram / Ava0 863 / lomapakSivizeSaH / jIvA0 41 / lomapakSivizeSaH / rAyapesiyA-rAjapreSyAH-daNDapAzikaprabhRtayaH / AcA0 prajJA0 49 / utta0 666 / rAyahANirUva-rAjadhAnIrUpam / bhaga0 163 / rAyamacca-rAjA'mAtyaH-mantrI / daza. 191 / -rAjadhAnI-rAjAdhiSThAnaM, rAjJaH pIThikAsthArAyamAsa-rAjamASa:-capalakaH / daza. 193 / rAja- nam / AcA0 285 / rAjA dhIyate-vidhIyate abhi. mASA:-sAmAnyatazcapalaH, zvetacalika baa| piNDa. Sicyate yasyAM sA gajadhAnI, janapadAnAM madhye pradhAna168 / pNddrcvlgo| ni0 cU0 pra0 144 aa| nagarI / ThANA0 479 / rAjadhAnI-yatra rAjA abhirAyarukkha-rAjavRkSaH-ekorukadvIpe vRkSavizeSaH / jIvA0 Sicyate / ThANA0 314 / raajdhaanii| sUtra 306 / yasyAM rAjA'bhiSicyate raajdhaanii| ThANA066 / rAyalajkhaNasaMjue-rAjeva rAjA tasya lakSaNAni cakrasva. rAjadhAnI-yatra rAjA svayaM vasati / bhaga. 36 / stikAkuzAdIni tyAgazaucazauryAdIni vA taiH saMyuto- rAjadhAnI-rAjAdhiSThAna nagaram / jIvA0 40 rAjadhAnI yukto rAjalakSaNasaMyutaH / utta0 486 / yatra svayaM rAjA vasati sA / jIvA0 276 / rAja. rAyalalie-navamabaladevasya pUrvabhavanAma / sama0 153 / ghAnI-rAjAdhiSThAna nagaram / prajJA0 48 / jastha rAyA rAjalalita:-rAmabaladevapUrvabhavaH / Ava0 163 ttii0| vasai sA rAyahANi / ni0 cU0 dvi070 aa| rAyArAyalalio-rAjalalitaH-vAsudevapUrvabhavaH / Ava0 3581 dhiDiyA rAyahANI / ni0 cU0 pra0 229 / rAjA. rAyavaMsaTTiyA-rAjavaze sthitA-rAjJo maatulbhaagineyaadyH| 'nayA dhIyata iti rAjadhAnI, rAjJaH pIThikAsthAnam / AcA0 334 / utta. 605 / raayvttii-saadhaarnnbaadrvnsptikaayvishessH| prajJA0 34 / raayaa-raajaa-ckrvttibldevvaasudevprbhRtiH| sUtra0 56 / rAyabarasAsaNa-rAjavarazAsanaM-AjJA / jJAta. 133 / rAjA-cakravAdiH / sUtra. 87 / rAjA-mANDalikaH / rAyavara-rAjavara:-AbaddhamukuTarAjaH / jaM0 pra0 200 / / aupa0 58 / bhaga. 318 / rAjA-maNDalikaH / aupa. rAyavAla |bhg. 804 / 14 / rAjA cakravartI / jIvA0 126 / rAjArAyaviTTho-rAjaveSTiH-nRpatihaThapravattitakRtyam / utta cakravartI baladevavAsudevo mahAmANDaliko bA / jIvA. 553 / 280 / rAjA-aSTAzitI mahAgrahe paJcAzItitamaH / ja. rAyavuggaha-rAjJAM saGgrAma upalakSaNatvAt senApatigrAmabho- pra. 535 / rAjA-pRthivIpatiH / prajJA0 330 / gikamahattarapuruSastrImallayuddhAnyasvAdhyAyikam / ThANA0 rAjA-ubhayayonizuddhaH-mAtRpitRpakSapaDizuddhaH / 10 pra0 477 / 166 A / rAjA / Ava0 243 / maDabino / ni. rAyasaMmata-rAyaballabho / ni0 cU0 pra0 16 a / cU0 pra0 270 A / rAjA-cakravatimaNDalikAdiH / rAyasaMmaya-rAjasaMmataH mantryAdiH / daza0 103 / Ava0 238 / rAjA-baddhamukuTaH / Ava0 516 / rAyasaMsAriyA-rAjAntarasthApanA / bR0 tR0 155 aa|| rAjA / Ava0 426 / rAyasatthANi-sasthamAdiyANi / ni0 cU0 pra0 277 a| rAyAeNa-rAzA / Ava0 343 / rAyasabhA-rAjasabhA / Ava. 320 / rAyANo-vitiurAyarAyA samaM pavvAiyA / ni* cU.dvi. rAyasuyaseTuimaccAsatthavAhasuyA-rAjasutazreSThyamAtyasA- 49 A / cartivAsudevAH / ThANA0 126 / rthavAhasutA:-uttarakurusaudharma mahAvidehAdhipatimahAbalasuta- rAyANara-rAjJA / bAva. 360 / rAjJA | Ava0 35. / sya vayasyAH / Ava0 115 / rAyANi-rAjAnam / Ava0 676 / rAjJA / Ava.. rAyahaMsa-rAjahaMsa-marAlaH / utta* 669 / pabahaMsa:- 816 / (892) Page #146 -------------------------------------------------------------------------- ________________ rAyANie ] alpaparicita saiddhAntika zabdakoSaH, bhA0 4 [ riunhAtA rAyANie - ratnAdhika:- ciradIkSitAdiH / daza0 235 / rAtA - rAyavantaH zabdAn kArayantaH svaja pikAbhyatu vAda gItArthaH / ogha 17 / rAyAbhioga - rAjAbhiyogaH / Ava 0 811 / rAyAbhiseya - rAjyAbhiSeka - rAjyAbhiSeka - rAjyAbhiSekasAmagrom / jJAtA0 51 / rAyAravikhayo- sirorakSaH / ni0 cU0 pra0 115 a / rAyArAma - rAjArAma : - kSatriyaparivrAjakavizeSaH / aupa0 61 / rAyArAyA- rAjarAjaH -kSatriyaparivrAjakavizeSaH / aupa0 61 / rAyAvagArArAyA sAhie yA hiTThiya-rAjAdhiSThitaH - svayamadhyAsitaH 189 / / jJAtA0 236 / / jJAtA0 46 / * jJAtA0 rAyAhiNakajjA-rAjAdhInAM kAryoM yasya sa rAjAdhIna rAha-rAdhaH / utta0 16 / kAryAH / jJAtA0 186 | yantaH / jaM0 pra0 264 / rAvei - ghRta jalAbhyAmArdrayati / jJAtA0 206 / rAzi - sajAtIyavastusamudAyaH / vize0 328 / rAzi:skandhe kA thikanAma / vi0 416 / rAzitrayacyApakaH- vedAzikaH / Ava0 311 / rASTra - janapadekadezaH / bhaga0 691 rASTrapAla - mAyApiNDodAharaNe nATakavizeSaH / piNDa0 138 / rAsI- rAzi:- trairAzikapanvarAzikAdi / ThANA0 263 // dhAnyAderutkarastadaviSayaM saGkhyAnaM rAziH sa ca pa rAzivyavahAraH iti prasiddhaH, / ThANA0 467 / bahulle daza 0 cU0 74 / rAzi:- skandhe kArthikanAma / vize0 426 / zahakkhanaNA-rAghakSamaNA - AryAvizeSaH / utta0 99 / rAhaga - ArAdhakaH / A0 u0 / rAhassie - rAhasthikAH puruSeNa bhoge striyAH stanitAcAH / bR0 dvi0 56 va rAlau - kaMgubheyA / daza0 0 92 / kaGgulapalAlam / rAhu-bhagavatyAM dvAdazazatake SaSTha uddezakaH / bhaga0 552 // ni0 cU0 dvi0 61 a / rAhukammaM rAhukarma rahukriyA / sUrya0 288 / rAhuhata jastha ravisasINa gahaNaM AsI taM rAhuhataM // ni0 cu0 tR0 66 a / rAhuhaya-rAhuhUtaM yatra sUryasya vA grahaNam / 62 a / rAhU-aSTAzItI mahAgrahe catuzcatvAriMzattamaH / ThANA0 79 // bhagavatyAM dvAdazazate SaSThIddezakaH / bhaga0 585 | rAhuH // jaM0 pra0 535 / sUrya0 287 / rikhA rekhA / bR0 pra0 88 a rAyAhINa - rAjAdhInaH - rAjavazavartinaH / jJAtA0 189 / rAyo - camarendrasya dvitIyA'gramahiSI / bhaga0 503, 505 / rAla - rAlaka-tRNavizeSaH / sUtra0 309 / * rAlaga - boSadhivizeSaH / prajJA0 33 / laka:- dhAnya- | vizeSaH / tRNapazJcake caturtho bhedaH / Ava0652 / rAlaka:dhAnyavizeSaH / daza0 163 / rAlagaH / Ava0 855 / rAlaka:- kaGgavizeSaH / ThANA0 406, 234 / rAlaka:kaGgavizeSaH / bhaga0 274, 802 / rAlakaH - kaGga vizeSa eva sa cAyaM vizeSa: bRhacchirAH kaGkuralpazirA rAlaka: / jaM0 pra0 124 / alpatarazirA rAlakaH / ni0 cU0 pra0 144 A / rAliyaM -rAlikaM atizayena skAraprabhUtavelA miti yAvat / vya0 dvi0 48 A / rAva - prazivaprAdurbhAvaH / naMdI0 62 / zavaga-rAjA / ni0 0 dvi0 107 a / rAvaNa - sItApahArI rAkSasaH / prazna0 87 / nArAyaNavAsudevazatruH / Ava0 156 / vya 0 pra rigaNaM pragrataH kicicalanaM / vR0 tR0 11 richo-acchallo | ni0 cU0 dvi0 126 ma / richolI- paGktiH / vize0 620 / riugai - RjugatiH- gatibhedaH / bhaga0 287 | rAvaNa :- | riujar3a - RjujaDa: - ziSyabhedaH / maga0 61 / riunhAtARtusnAtA / Ava0 343 / ( 893 ) Page #147 -------------------------------------------------------------------------- ________________ riupaDisatu] AcAryazrImAnandasAgarasUrisaGkalitaH [rimbhita riupaDisatta-ritupratizatru:-prajApateH pUrvabhavaH / Ava0 jJAtA0 230 / 174 / rihavasa bhaghAti-riSTavRSabhadhAtI-kaMsarAjasaskariSTAbhidhAriuveda-Rgveda:-caturNA vedAnAM prathamaH / bhaga0 112 / nahaptaduSTamahAvRSabhamAraka: / prazna. 74 / RgvedaH / jJAtA0 105 / SThAkhyavimAnaprastaTavAsinaH / jJAtA0 151 / rie-rIyeta-anuSThAnaviSayatayA prApnuyAt / utta0 515 / / riSTA-jambUphalakalikA / jIvA0 265 / ariSTA, rikka-mudhA / ni. cU0 pra0 187 a / vibhaktaH / rAjadhAnInAma / jaM0 pra0 347 / ThANA0 80 / Ava0 111 / ridvAbha-brahmalokakalpe vimAnavizeSaH / sama0 14 / zikkAsi tyaktavAn / AcA0 302 / / riSTAbha-navamaM lokAntikavimAnam / bhaga0 271 / rikkha-RkSa-nakSatram / bAva. 120, 182 / / riSTAmA-riSTharatnavarNAbhA yA zAstrAntare jambUphalakaliskkhiA -vatmani-anabhiprete tirazvInaM rekhAdvayaM pAtyate / keti prasiddhA / ja. pra. 100 / oSa0 77 / riNa-RNam / mara0 / / rikthaM-dravyam / prabha0 53 / riNakaMTha- |ni0 cU0 pra. 161 a / rigasikA-vAditravizeSaH / jIvA0 266 / ritta-riktaM-guNavizeSaH / jIvA0 194 / rigisigiaa-rigisigikaa-dhy'maannvaaditrvishessH| jaM. rittao-riktaH / Ava0 357 / pra0 101 / rittaya-riktaM-tuccham / Ava0 643 / riGkho-bhAryAdezakaraH anyAH puruSavizeSaH / piNDa0 135 / | riddha-RddhaH-bhavanaH paurajanazcAtIva vRdhimupagataH / sUrya riGgita-yatrAkSareSu gholanayA saMcaran svaro raGgatIva tat / / 1 / Rddha-purabhavanAdibhivRddham / bhaka0 7 / gholanAbahulam / anu0 132 / riddhi-RddhiH-parivArAdikA / bhaga0 132 / Rddhi:riccha-RkSaH / jIvA0 282 / Rddhihetutvena / ahiMsAyA viMzatitamaM nAma / prabha0 99 / riddha-riSTharalakANDaM-SoDazaM, riSTaratnAnAM viziSTo bhuubhaagH| RddhiH-vibhUtiH / Ava0 585 / / jIvA0 89 / ThANA0 198. 406 / riTha:-kAlaH | riddhI-Rddhi:-parivArAdikA / prabha0 120 / RddhiHphalavizeSo ratnavizeSo vA / aup.11| riSThaH- vimAnaparivArAdikA / prajJA0 600 / kaMsarAjasatko mallaH / prabha074 / riSTha-lokAntika. | ripumardana-Anandapurasya rAjA / piNDa0 31 / devasya jAtivizeSaH / bAva0 135 / riSTharatnaH / | ribhita-yatrAkSareSu gholanayA saMcastU svaro raGgatIva jJAtA. 31 / brahmalokakalpe vimAnaprastaraH / zAtA. gholanAbahulam / ThANA0 396 / svaragholanAvattam / 150 / riSTha:-droNakAkaH / utta0 652 / aSTAdaza jJAtA. 25 / svaragholanAvad madhuraH / jJAtA. 179 / sAgaropamasthitikaM devavimAnam / sama0 35 / riTa:- pavizatitamo nATyavidhiH / jIvA0 247 / rivimAnavAsI navamo lokAntikadevaH / bhaga0 271 / / ribhiya-cauvihe naTTa boo bhego / ni0 cU0 tR. / praka:-phalavizeSaH / utta0 652 / a / ribhita:-svaragholananAprakAravAn / jJAtA0 232 / riTrapura-riSTapura-zItalajinasya prathamapAraNakasthAnam / svaragholanAprakAropetam / jJAtA0 211 / yatra svaro'kSaAva0 146 / reSu-bolanAsvaravizeSeSu saMcaranu rAge'tIva pratibhAsate sa riTrapurA-ariSThapurA-rAjadhAnInAma / jaM0 pra0 347 / / padasaJcAro ribhitam / jIvA0 165 / jaM0 pra0 40 / riTThapurI / ThANA0 80 / ribhitaM svaragholanAvat / prazna0 156 / rikhaNaM-ariSTaratnam / Ava0 506 / rimbhita-SaDvizatitamo nATyavizeSaH / jaM0 pra0 417 / riTravaNa-riSThA-madirA tadvarNo yasya sa riSThAvarNaH / mRdupadasaJcArarUpam / jaM0 pra0 417 / ( 894 ) Page #148 -------------------------------------------------------------------------- ________________ riya alpaparicitasaMzAntikazabdakoSaH, bhA0 4 [ila riya-rItaM-rItiH, svabhAvaH / bhaga0 22 / rItaM-AcA- 157 / saGgasya dvAdazamamadhyayanam / utta. 616 / rucijamANa-zlaSNakhaNDIkriyamANaH / paM. pra. 36 / rizyajivha-tRtIyaM mahAkuSTham / prabha. 161 / ruMjaga-rakhAkaH vRkSavizeSaH / daza. 17 / riSThaM / ThANA0 217 / | haMTaNa-rudanaM-ruditaprAyaH / jJAtA. 235 / risao-RSayaH-munayaH / utta. 413 / rNd-mndH-vistiirnnH| prabha. 16 / sama0 115 / aupa. risama-vRSabhastadad yo vartate sa RSamaH / ThANA0 363 / 67 / naMdI. 45 / rudra-vistIrNam / prabha0 05 / risabhA-maNipiThikAnAma / ThANA. 230 / nirdezaH / vistAraH / jaM0 pra0 456 / risaha-RSabha:-markaTabandhopariveSTanapadaH / sUrya. 4|0hNdaa-diihaa / ni0 cU. pra. 121 aa| vistIrNA pr015| RSabhaH-lohAdimayapaTTabaddhakASThasampuTaH / bhaga0 ghaMghalAdiH / vR0 di0 260 mA / rundA-vistIrNA / 12 / vRssbhH-assttaaviNshtitmmuhuurtH| sUrya0 146 / utta0 412 / vRSabhaH-vRSabhastadvad yo vartate saH / svaravizeSaH / anu. | dAi-dIrghA dRSTidikSu / bhaga0 676 / 127 / RSabhastadupariveSTanapaTTaH / rAja 57 / RSabhaH- | raMvAe-yavaso vasativistIrNA bhavati / bodha0 12 // vRSabhastadvat yo vartate saH, saptasvare dvitIyaH / anu0 saMpaNa-ropaNaM-vapanam / piNDa0 63 / 127 / raMbhaMta-sandhAnaH-sazcariSNUnAM mArga skhalayan / prabhA risahanArAya-RSabhanArAcaM-yat kolikA rahitaM saMhananaM | 51 / tat, dvitIyaM saMhananam / jIvA0 15, 42 / raMbhaNa-roSaNam prabhA 24 / .. risimAsiya RSibhASitaM-uttarAdhyayanAdi / daza04 / bhaha-kancha / pAva069 / roijjati-dUvijjati / ni0 cU0 pra0 146 / / | ru-ti-puhavI / daza0 pU05 / rIDayA-rItikA-pItalA / aupa0 13. ruaga-rucaka-grIvAbharaNabhedaH / jaM.pra. 73 / rucaka:roDhA-yadRcchitA / yahacchA / bR0 dvi0 5 / / ruciH / jaM.pra. 111 / rucakaH / 60 pra0 209 / roNA-khinA / bhaktaH ruagakUDa-rucaka:-cakravAlagirivizeSastadadhipatikUTam / rItiti-duijati / ni0 cU0 pra0 334 / jaM0 pra0 308 / rucakakUTa-nandanavane SaSThaM kUTanAma / royaMta-rIyamANaM-nissarantamaprazastebhyo'saMyamasthAnebhyaH pra. jaM0 pra0 367 / / zasteSvapi guNotkarSAdupayu privrtmaanm| AcA0 247 / agavara-trayodaze rucakavarAkhye dvIpe kuNDalAkRtI ruckH| rIyamANaH-saMyamAnuSThAne gacchan / bAcA0 242 / ThANA0 166 / rIyamANaH-viharan / utta0 468 / royante-gacchanti, | agide / sama033 / vartante / daza0 72 / rui-ruci:-ruciH-pratibhAsaH, -abhilASaH, utta0 66 / roya-gIta-gamanam / bhaga0 381, 754 / ruiyajoNI-ruditaM yoniH samAnarUpatayA jAtiryasya tad rIyao-rIyamANaH-samyaganuSThAnavAn / AcA. 217 / / ruditayonikam / anu0 131 / / kuvan / bhaga0 754 / ruiyasaha-ruditazabda-mAninIkRtaM ratikalahAdikaM / utta rIyate-vijahAra / AcA0 301 / 425 / rIyamANa-rIyamANaH-saMyamAnuSThAne parAkramamANaH sanu / ruila-ruciH-dIptistAM lAti-AdadAti rucilaM saddIptimat / AcA0 251 / sUtra. 272 / AraNakalpe vimAnavizeSaH / sama0 38 / ruMcaNa-5Jcanam-piJjanam / piNDa0 161 / ruciraM-saMsthAnavizeSabhAvato ramaNIyam / jIvA0 273 / raMcatI-ruJcatI-kasiM loThinyA loThayatI / piNDa0 rucila:-snigdhatayA dedIpyamAnacchavimAnam / jIvA0 (895) Page #149 -------------------------------------------------------------------------- ________________ kala ] 187 / ruddalakaMta illakUDa ruilajbhaya ruilappabharuillale sa ruillavaNNaM ilasiMga lasi ruilAvatta AcAryazrI AnandasAgarasUrisaGkalitaH / sama0 15 / / sama 15 / | sama0 15 / ruk pRthavI / ni0 0 pra0 222 a / rukka- vRSabhAdizabdakaraNam / anu0 26 / rukkha-vRkSaH / AcA0 382 / vRkSaH - cUtAdiH / AcA0 30 | vRkSa:-taruH | bhaga0 278 | saGkhyAtajIvAdivRkSaviSayaH / bhagavatyAH aSTamazatake tRtIya uddezakaH / bhaga0 328 / vRkSA: - rUkSA vA sahakArAdayaH / ja0 pra0 65 / vRkSa:- civiNikAdiH / daza0 155 / vRkSaH- kadambAdiH / daza0 226 / vRkSa:- cUtAdikaH / jIvA0 26 / rukSaH prasiddhaH / ThANA0 367 / vRkSaH- sahakArAdayaH / jJAtA0 78 vRkSaH / jJAtA0 33, 65 / pRthvyAkAzayoryathAsthitaH ru - pRthivIM khAyatIti vA / daza0 cU0 6 / ruk - pRthvI ta khAtIti rukkho / ni0 cU0 pra0 222 / a | rakSA sambandhaH / bR0 ( ? ) 8 cha / [ ruTTha bhUbhAgaH / utta0 16 / vRkSamUlam / AcA0 307 / rukkhA - vRkSA:- pratyekacA dara vanaspatikAyikaH cUtAdayaH / / sama0 15 / kUTam / ThANA0 72 / 88 / dRSTamadhikRtya / sama0 15 / 110 / AdhAkarmaNa | sama0 15 || rukmiNI - bhISmarAjaputrI / prazna0 kAmakathAyAM vAsudevapatnI / daza0 bhojyatAyAM ugratejaHstrI / piNDa0 71 / AcchedyadvAravivaraNe jinadAsapatnI / piNDa0 111 / / sama0 15 / / sama0 15 / / sama0 15 / rukmI - parvatavizeSaH / ThANA 0 70 / kuNDinyadhipati bhISma / sama0 15 / illuttara vaDasagaM / sama0 15 / ruci:- jina ruI - ruciH - ceto'bhiprAyaH / sUtra0 290 / praNotatattvAbhilASarUpA / prajJA0 58 / ruciH-pratibhAmaH / utta0 66 | ruciH - paramazraddhAnugato'bhiprAyaH / rAja0 133 / prajJA0 30 / bhaga0 306 / ruvima-parvatavizeSaH / ThANA0 68 / rukmivarSaghare dvitIya rAjaputraH / prazna0 88 | rugga-rugNaH - jIrNatAM gataH / jJAtA0 193 / rucaka- bahusamabhUmibhAge ratnaprabhAbhAge merumadhye aSTapradezo rucakaH / ThANA0 127 / kuNDalavarAvabhAsasamudrAnantaraM dvIpa:, tadanantaraM samudro'pi / prajJA0 307 / daza0 85 / trayodazamadvIpaH / jJAtA0 127 / dvIpavizeSaH / sama0 34 / niSadhavarSagharaparvate navamakUTam / ThANA 0 72 / rucakavara - rucakasamudrAnantaraM dvIpaH tadanantaraM samudro'pi / prajJA0 307 / dvIpavizeSaH / Ava0 47 / dvIpavizeSaH / anu0 90 / rucakavarAvabhAsa- rucakavarasamudrAnantaraM dvIpa:, tadanantaraM samudro'pi / prajJA0 307 / rucakasaMsthita- yadyapi grAmaH svayaM na samastathApi yadi rucakavalayazailavadvRttAkAra vyavasthita vRkSairveSTitaH / bR0 pra0 183 A / ruci - piSTavantaH piSanti pekyanti vA / AcA0 343 | ruciya- rucitaM- piSTam / bR0 pra0 208 A / race - rucestu - karaNecchArthatA | ThANA0 381 / ruccatiyaruccati - rocate / Ava0 822 / / jJAtA0 117 / rukkhakheDa - vRkSakrIDaH / Ava0 151 / gharaM kaDa / ni0 cU0 dvi0 69 A / ruvakha maha - vRkSa mahaH - vRkSasaraka utsavaH / jIvA0 281 / afgaha ruklocciya gihAgAro rukkhagihaM, rukkho vA rujjhai - ruhyati - rudhyate rohati / Ava0 764 / ruDDu - ruSTa :- uditakrodhaH / jJAtA0 64 / ruSTam - krodhAdhamAtaM vandate krodhamAto vA / kRtikarmaNi aSTAdazamadoSaH / Ava0 544 / ruSTa:- zeSavAn / vipA0 53 / ruSTa:uditakrodhaH / bhaga0 322 / jJAtA0 160, 162, 217 / ( 896 ) jJAtA0 16 / AcA0 325 rukkhamUla-vRkSamUlaM vRzcyata iti vRkSastasya mUlaM - adho Page #150 -------------------------------------------------------------------------- ________________ ruti ] 361 / ruDita - upacArakaH / vya0 dvi0 ruDha - rUDhaM sphuTatabIjam / daza0 ruSTaNA-avajJA anAdaraH / piNDa0 74 155 / alpaparicita saiddhAntika zabdakoSaH, bhA0 4 ruNTanarutI - rucistu tadudayasampAdyaM tatvAnAM zraddhAnam / 151 / | AcA0 126 / ThANA0 utta-ThaptaH - kopodayAd vimUDhaH / bhaga0 322 / rutaHkrodhAdvimUDhaH sphuritakopaliGgaH / jaM0 pra0 202 / ruviya- ruditaM - ArATImocanam / prazna0 20 // rudda - rudra - vistIrNam / ogha0 213 | prazna 63 / sama0 152 / rudraH svayambhUvAsudevapitA / Ava0 163 / vidyAcakravartI, aparanAma satyakiH / Ava0 656 / rudra:- pazcadazasu paramAdhArmikeSu paJcamaH / utta0 614 / ruddagharaM, gaai mahAdevAyatamityarthaH / ni0 cU0 pra0 11 A / raudraM raudradhyAnam, utsannavaghAdilakSaNaM dhyAnam / Ava0 582 | prathama muhUrttanAma / jaM0 pra0 491 paJcamaH paramadhArmikaH / zaktikumtAdiSu nArakAnu protayati sa raudrasvAd raudraH / sama0 28 / rudraH - mahAdevaH / bhaga0 164 / rudraH - narake paJcamaH paramadhArmikaH / Ava 0 650 / raudro nistRzatvAt / jJAtA0 238 / rodayatyaparAniti rudra:- prANivadhAdipariNata bArameva / utta0 601 | haraH / anu0 25 / rudda e - rudraka:- ArjavodAharaNe granthicchedakaH kauzikAryaM laghuziSyaH / Ava0 704 / ruddha ruddapura- rudrapuram / ava0 350 / ruddamaha - rudramahaH- rudrasya pratiniyata divasabhAvI utsavaH / jIvA0 281 / AcA0 328 / jJAtA0 39 / rudda somA rudramamA Arya rakSitamAtA / utta0 16 / rudra somA - Arya rakSitamAtA | Ava0 296 / / jJAtA0 146 / ruddhA - rujvAdibhiH saMyamitA:- cArakAdiniruddhAzva / prazna0 56 / rudra - yasya mAyAzalye dRSTAntaH / Ava0 176 / ThANA0 255 / rudrasomA somadevabrAhmaNasya bhAryA / vize0 1003 / ( alpa 0 113 ) [ ruya rudhira-ariSThapurAdhipatiH / prabha0 60 / rudhiraH / prazA 80 / rudhira biMdu Thie - rudhirabindusaMsthitam / sUrya0 130 / rudhiravarisa Thanna - azruvimocanam / prazna0 20 / ruditaM pralapitam prazna0 62 / ruditaM - azru vimocanayuktaM zabditam / prazna0 160 / / ni0 cU0 tR0 70 a rupa-rUpam / Ava0 526 / rupyaH / prajJA0 27 / rUpya - pRthivIbhedaH / AcA0 29 / rupakUlA - rUpyakUlAnadI, sUrIkUTam / jaM0 pra0380 // rupagA-chedanopakaraNaM / ni0 cU0 pra0 325 a / ruSpacchae- rupyacchavaH- rUpyAcchAdanaM chatram / jIvA0 214 / ruSpacchada - rajata mayAcchAdanaM chatram | jaM0 pra0 56 | ruppavAlugA ruyavAlukA - nadI vizeSaH / Ava0 165 / rupAgara - rUpayAkaraH- yasminirantaraM mahAmUSAstrayodalaM prakSipya rUpyamutpATayate saH / jIvA0 123 / ruppiNI rukmiNI-kRSNavAsudevadevI mukhyA / anta0 2 / rukmiNI- antakRddazAnAM paJcamavarga syA'STamamadhyayanam / anta0 15 / rukmiNI / anta0 18 / kRSNavAsudevarAjJI | jJAtA0 100 / ruppI-aSTAzIto mahAgrahe saptaviMzatitamaH / jaM0 pra0 535 / ThANA0 76 / kunthunAthajinasya pUrvabhavanAma / sama0 151 / paJcamavarSadharaparvataH / ja0 pra0 376 // rukmikUTaM paJcamavarSadharapatikUTam / jaM0 pra0 350 kuNAlAdhipatI / jJAtA0 124 / rukmo- kuNAla janapadAdhipatiH zrAvastIvAstabhyaH / ThANA0 401 | kuNAlAdhipatI / jJAtA0 140 / rupayebhAsa - aSTAzItI mahAgrahe aSTAviMzatitamaH / jaM0 pra0 535 / ThANA0 76 / ruSkae - ruSkaM ( rumpha ) kA / rubhaMto- rudhyamAnaH / Ava0 rumaka ruya - rutaM - ravaH / jJAtA0 25 / daza0 141 / rutaM - karpAsapakSma karpAsavikAraH / bhava0 134 | ( 897 ) rumphakA / Ava 0 764 / 175 / | AcA0 343 / khaNaM rutaM - zabdakaraNam / jIvA0 210 / rutaM Page #151 -------------------------------------------------------------------------- ________________ rupae ] rupae - rucakaH - rukAbhighAnastrayodaza dvIpAntargata: prakArAkRtI rucakadvIpavibhAgakAritayA sthitaH / sama0 62 / rucakaHmaNivizeSaH / jIvA0 23 / rucakaH- ratnavizeSaH / prajJA0 27 / AcAyo AnandasAgarasUrisaGkalita: yatA - bhUtAnandasya pazcamI agramahiSI / bhaga0 504 / dayaga- rucakaH / AcA0 13 / rucakaH - ruciH / aupa0 19 / rucakaH- kuNDalAkRtIka : parvataH / ThANA0 167 / rucakaH- maNivizeSaH / opa0 46 / rucakaH-varNaH / opa0 54 | rucakaH- ruciH / jIvA0 271 | rucakaHkuNDalavarAvabhAsa samudraparikSepI dvIpaH / rucakadvIpaparikSepI samudrazca / jIvA0 366 / sUrya0 78 / rucakaH pRthivIbhedaH / mAcA0 29 / rucakaH- maNibhedaH / utta0 669 / aSTAnAmapi pradezAnAM rucakaH iti samaya: paribhASA | vize0 1073 | rucaka - kAntiH / prabha0 81 / rucakaHkRSNamaNivizeSaH / gAMva0 186 / rUyagavara - rucakasamudraparikSepoM dvIpaH / rucakavaradvIpapari kSepI samudrazca / jIvA0 368 | rucakaH - rucakavare samudre pUrvArddhAdhipatirdevaH / jIvA0 366 / rucaka:- jambUpAtrayodazamarucakavarAbhidhAnadvIpAntarvartI maNDalAkAra parvataH / prabha0 96 / rucakavara:- trayodazamadvIpavartI parvatavizeSaH / prazna0 135 / 148 / ruvijjamANa- zlakSNakhaNDIkriyamANaH / jIvA0 192 / Thahira- rudhirazabdo raktArthaH / jaM0 pra0 206 // ruhira mAvikaNNa - vikSiptarudhiraH / anu0 137 / ruhiravarisa - rudhiravarSa: / Ada0 734 / ruyagavara bhadda - rucakavara bhadrA - rucakavare dvIpe pUrvArddhAdhipati ThahiroggalaMta muddhANa- galadudhiramUrdhA / utta0 50 / deva: / jIvA0 368 / [ rUtathyabhA varAvabhAse samudre'parArddhAdhipatirdevaH / jIvA0 368 / ruyagavarAvabhAsabara- rucakavarAvabhAsavara:- rucakavarAvabhAse samudre pUrvArddhAdhipatirdevaH / jIvA0 368 / ortant - bhUtAnandasya caturthI agramahiSo / bhaga0 504 / ruryA giMderuyajoNIta- ruditaM yoniH -jAtiH samAnarUpatayA yasya tad ruditayonikam | ThANA0 393 / / bhaga0 718 / ThAgA0 452 / ruyappabhA - bhUtAnandasya SaSThI agramahiSI / bhaga0 504 / ruru - ruru:- mRgavizeSaH / prabha0 7 / jaM0 pra0 43 / bhaga0 478 / ruru. - cilAta dezanivAsI mlecchaH / prazna* 14 / sAdhAraNabAdaravanaspati kAryAvizeSaH / prajJA0 34 / ruru: - dvikhura vizeSaH / prajJA0 45 / mAcA0 73 / ruruyajbhayA - rurudhvajA / jIvA0 215 / rurU- ruru. - dvikhurazcatuSpado mRgavizeSaH / jIvA0 38 | rulita- valati - bhUmau luThati / prabha0 46 / ruva sahagaya-rUpasahagataM sajIvaM bhUSaNasahitaM vA / daza rAyagavarAvabhAsabhadda - rucakavarAvabhAsabhadraH- rucakavarAvabhAse dvaM pe pUrvArddhAdhipatirdevaH / jIvA0 368 / ruyagavarAvabhAsa mahAbhadda - rucakavarAvabhAsamahAbhadra:- rucakavarAvabhAse dvIpe'parArddhAdhipatirdevaH / jIvA0 368 / rAyagavarAvabhAsramahAvara- rucakavarAvabhAsamahAvara:- rucaka jaM0 pra0 310 / / jaM0 pra0 391 | jaM0 pra0 391 / jaM0 pra0 361 + ThANA0 167 rUe - rUei - rUtaM - karpAsa pakSma / ja0 pra0 36 / rUkSa-snehopadarzana rahitam / vya0 pra0 56 A / sparzabhedaH / prajJA0 473 | rAyagavaramahA bhadda - rucakavaramahAbhadra:- rucakavare dvIpe'parArddhA- rUagAvaI - dhipatirdevaH / jIvA0 368 / rUaga- rUcakaH- cakravAlagirivizeSaH / rUA rUpagavara mahAvara- rucakavara mahAvaraH - rucakavare samudre'parA rUAsiAdadhipatirdevaH / jIvA0 368 / gavarAvabhAsa- rucakavarAvabhAsaH - rucakavarasamuparikSepI dvIpaH / rucakavarAvabhAsadvIpaparikSetrI samudrazca / jIvA0 368 / rUDha - ciraprarUDham / naMdI0 46 / rUDhA prAdurbhUtA / daza0 216 / ruutNsaa| ThANA0 361 / rUta-loDhito bIjarahitaH karpAsaH / bR0 dvi0 116 ma / / ThANA0 361 / rUtappabhA ( 898 ) Page #152 -------------------------------------------------------------------------- ________________ rUtA ] -khtArudrakaMte rUpabha [ rUba rUyayaM sA - rucakAMzA - madhyarucakavAstavyA dikkumArI / Ava0 123 / rUpayA - rucakA - madhyarucakavAstavyA dinakumArI / bhAva0 123 / | ThANA 361 | rUpaka - rUpyam | naMdI0 156 | AcA0 167 / rUpakathA-rUpasya prazaMsanaM dveSaNaM vA strIkathAyAstRtIyaH bheda: / Ava0 581 / rUyavaDisae - stAdevyA bhavanam / jJAtA0 251 / rUyA rucakagAthApaterdArikA / jJAtA0 252 / dharmakathAyo caturtha varge prathamamadhyayane devI / jJAtA0 252 / bhUtAnandasya prathamAgramahiSo / bhaga0 504 / ThANA0 198 / rUyANaMdA-rUtAdevyA - rAjadhAnI / jJAtA0 252 / ruuyaavtii| ThANA0 198 / utta0 436 / rUpaka doSa-svarUpa bhUtAnAmavayavAnAM vyatyayaH / anu0 262 / rUvaMdhara - rUpaM rajoharaNAdikaM veSaM dhArayatI rUpadhayaH / rUpakAra - AkAramAtram / vize0 615 / rUpayakSA: - yakSabhedaH / prajJA 70 / rUpavatI rUpaM AkAraH / utta0 626 / / ThANA0 361 / rUpazAlinaH - kinnara bhedavizeSaH / prajJA0 70 / rUpasaptakaka- AcArAGga dvitIyazrutaskandhe paJcamamadhyayanam / ThANA0 387 / rUpasahagata - sajIvaM bhUSaNavikalaM vA rUpaM bhUSaNasahitaM / rUpasahagatam / ThANA0 261 / rUppa - bhezakasutaH / jJAtA0 209 / rUpyakUlA-nadIvizeSaH ThANA0 74 / prapAta hRdavizeSaH / ThANA0 75 / rUva-rUpaM - AkRtiH / utta0 442 / utta0 452, 473 / susaMsthAnatA / rUpyata iti rUpaM varNaH saMsthAnaM vA / uta0 6 / rUpyate - avalokyata iti rUpaM AkArazcakSuviSayaH / ThANA0 25 / rUpaM svabhAvaH nepathyAdi / ThANA0 108 / rUpaM - mUrtivarNAdimatvam / ThANA0 116 / rUpakaH- rUpyam / naMdI0 165 / rUpApekSayA satyaM rUpasatyam ThANAo 489 / rudanti / piNDa0 110 / rutam / oSa 0 140 / rUpaH tiyaM manuSya deva strIpaNDakAdilakSaNaH mUrtavastuH / vize0 1051 / rUpaM / rUvaM NAma jaM kaTucittaleppakamme vA purisarUvaM karyaM brahavA jIvavityamuk purisasarIraM taM / ni0 0 0 1 a / rUpaM - anutarasurarUpAdanaMtaguNam / jJAtA0 6 / balAvizeSaH / dvAzatikalA tRtIyA / jJAtA0 38 / suvibhattagovaMga ahINapaMceMdiyattaNaM / ni0 0 pra0 290 a / udvattanasnAna rUyaMsA - dharmakathAyAM caturthavarge'dhyayanam / jJAtA0 252 / ThANA0 198 | bhUtAnandasya dvitIyAnAmahiSI / bhaya0 504 / ThANA. 167 / rUya- rUtaM - karpAsapadama / sUrya0 263 / rogo / ni0 pU0 alpaparicita saiddhAntika zabdakoSaH, bhA0 4 / ThANA0 361 / / ThANA0 167 / / ThANA 0 167 / rUdvAro-rUdvAra:- apavAdaH / vya0 dvi0 303 bhA / rUpa- zarIrasaundaryam / jJAtA0 211 | AkAraH / sama0 136 / rUpakaMtA pra0 77 thA / rUyarkatA - dharma kathAyAM caturthavarge'dhyayanam / jJAtA0 252 / rUpaga-rutAdevyAH siMhAsanam / jJAtA0 212 / rUyagagAhAvaI - campAyA pAyApatI / jJAtA0 252 // rUyagasirI- rUcakagAthApaterbhAryA / zAtA0 252 / rUyagAvatI-dharmakathAyAM caturtha varge'dhyayanam / zAtA0 252 / rUcakAvatI - madhyarUcakavAstavyA dikkumArI / bAva0 123 / rUpabhA-dharmakathAyAM caturthavarge'dhyayanam / jJAtA0 252 / pAsvedakaraNaNahadantavAlasaMThAvaNAdiyaM AbharaNavatyANi vA NANAdesiyANi vivihANi / ni0 pU0 tR0 8 A NijIvaM, bhUSaNavajjiyaM vA / 60 cU0 66 / rUpaMbhUSaNarahitaM jIvaviyuktaM vA / bRdvi0 41 a / rUpa:tiryag manuSyadevastrIpaNDakAdilakSaNaH / vize0 1051 rUpaM - mUrtiH / vya0 pra0 171 a / rUpaM nAma-sparzarUpAdisammUrcchanAtmikA mUrtiH / prajJA0 8 / rUpaM nAmasaMkaTavikaTAdirUpam / bAcA0 24 / rUpaM - suvihita I 1 ( 899 ) Page #153 -------------------------------------------------------------------------- ________________ AcAryazrI AnandasAgarasU risaGkalitaH ruvao ] prazna0 nepathyaM zarIrasundaratA vA / bhaga0 136 / rUraM - anavabaddhAsthIni komalaphanarUpam / AcA0 391 / rUpaM - nirjIvaM pratipArUpam / ThANA0 291 / rUpaM mUrtivarNA dimattvam / ThANA0 133 / rUpaM susaMsthAnatA / ratta0 267 / rUpaM - AkArasaundaryam / utta0 495 / rUpyaMyadi lA suvarNa maNivastra citraH diSu rUpanirmANam / sama0 84 / rUpaM AkRtiH / prazna0 3 / rUpa- AkAraH / anutta0 4 / rUpaM rUpakam / jIvA0 180 / rUpaMAkAra vizeSaH / prabha0 85 rUpaM AkRtiH / 117 / rUpaM - zarIra sundaratA, suvihitasAdhunepathyaM ca / prabha0 125 / rUpaM - saundaryavatI AkRtiH / prajJA0 551 / rUpaM mUrti / ThANA0 36 / narayugmAdi / sUrya 0 264 / rUpaM - aGgapratyaGgAvayavasannivezavizeSaH / sUrya 0 292 / rUpaM - kASThakarmAdi / Ava0 128 / rUpaanyUnAGgatA / utta0 145 / Ava0 341 / rUpaM - AkRti: / Ava0 566 / rUpaM rUpamada:- yad rUpasya mAnam / Ava0 646 / rUpa- lepyazilA suvaNaM maNivastra citrAdiSu rUpanirmANam / jaM0 pra0 137 | rUpa-svabhAvaH / prajJA0 356, 371 / rUpaM mahArASTrikAdi / utta0 424 / rUpaM - kaTAkSanirIkSaNAdi citrAdigataM vA / utta0 427 / rUpaM pizitAdipuSTasya zarIrazobhAtmakam / utta0 440 / rUpaM rUpasparzAdyAbhayA mUrtiH / utta0 672 / rUpaM nirjIvaM, pratimArUpam, bhUSaNavikalaM vA rUpam / daza0 148 / rUpaM - sadAkArasaMsthAnam / ja0 pra0 236 / rUvao-rUpakaH- kaH - bhaGgatrayAntargataH / Aba0 527 / rUva sahagaya - rUpasahagataH stana-nayana- jaghanAdi / vize0 1051 / rUpasaha gatam / prajJA0 438 / rUsa hiya tadevAbharaNasahiyaM / ni0 cU0 pra0 77 a / bahe u / jJAtA0 60 / rUvA rUpaM - rAjahaMsacakravAkasArasAdINi, gajamahiSamRgayUthAdoNi vA, jalAntargataM karimakarAdINi vA / sUtra0 272 / ruvANuvAe-abhigRhItadezAd bahiH prayojanabhAve zabdamanuccArayata evaM pareSAM samIpAnayanArthaM svazarIrarUpadarzanaM rUpAnupAta: / Ava0 835 / rUpAnupAtaH- rUpadarzanam / Ava0 634 / rUtriyaM surUpam / Ava 0715 / rUvakamma-rUpakarma-putalikAdikam / vize0 1-74 / rUvakahA- andhrIprabhRtInAmanyatamAyA rUpasya yatprazamAdiviyaliMga-rodanaM cihnam / mara0 / sA rUpakahA / ThAnA0 29 / rUpakathA - rU sambandhena ruvI - gucchAvizeSaH / prajJA0 32 / bAhirabhatarakaraNavastrINAM kathA | prazna0 139 / rUvakhaMdhe - rUskandhaH - pRthivIdhAravAdayo rUpAdazca / matra 2.5 / rUpaskandhaH - pRthivI dhAtvAdiko rUpAdizrva prazna0 31 / jito sA rUvI, muDo suvikallavAsadhArI kaccha Na baghata, asaMbhavArI, abhajjago bhikkha hiDai / ni0 cU0 tR0 31 A / 1 rUha - rukSa:- niHsnehaH / jJAtA0 111 / re-laghogamantraNaM sAkSepavacanaH / utta0 358 / rekkA-rekhA / Ava0 432 / regA-reko viviktaH / vya0 dvi0 157 A / ( 900 ) rUvaga- rUpyaka: / uta0 276 / Ava0 417 / rUvagadosa - rUpakadoSaH- svarUpAvayavavyatyayaH, sUtradoSavi zeSaH / Ava0 374 / [ regA rUvajavakhA-rUpayakSA: - gharmmapAtakAH / vya0 0 166 a / rUpayakSA: - rUpeNa mUrtyA yakSA iva rUpayakSAH mUrtimaMto dharmikaniSThA devAH / vya0 pra0 171 a / rUvateNa - rUpavantamupalabhya sa tvaM rUpavAnityAdi bhAvanayA rUpastenaH / prazna0 125 / rUpastena :- rAjaputrAditulyarUpaH / daza0 160 / rUva priyaargaa| ThANA 100 / rUvavatI-dharmakathAyAM paJcamavarge'dhyayanam / jJAtA0 252 // bhUtendrasya prathamA'gramahiSI / bhaga0 504 / ThANA0 204 / rUvasaMghATa-rUpasaGghATa :- rUpayugmam / jIvA0 180 / ruvasaca - atadguNasya tathArUpadhAraNaM rUpasatyam, yathA prapaJcayateH pravrajitarUpadhAraNam / daza0 208 / ruvasaccA-rUpasattyA paryAsikasatyAbhASAyAH paJcamo bhedaH / prajJA0 256 / Page #154 -------------------------------------------------------------------------- ________________ recaka ] alpaparicitasaiddhAntikazabdakoSaH, mA0 4 roga recaka-bhramarikA / ja0 pra0 418 / revatINakvatta-revatInakSatram / sUrya0 130 / recitaM-nidhpannam / ja0 pra0 418 / revayayaM-revataka-ujjayantam / utta0 462 / reNA-kalpakavaMzaprasUtazakaTAlasya saptamA putrI / Ava0 rehaMta-zobhamAnam / jJAtA0 18 / 663 / rehA-rekhA:-pAdaparyanta vatino sImA / jaM. pra. 517 / reNugA-reNukA-anantava yaMbhAyo / Ava0 392 : roae-rocayeta-vinizcayaM kuryAt / daza0 177 / reNuguMDiya-reNuguNDita- reNudhUritam / ogha0 110 / | roaNAgiri-rocanAgiri:-rohaNAgiriH, hastikUTanAma / reNuya-reNuH- bhUvartI tu reNuH / sama0 61 / / jaM0 pra0 360 / reNuyA-sa dhAraNabAdaravanaspatikAyavizeSaH / prajJA0 16 / | roia-rocayitvA-priyaM kRtvA / daza0 265 / / bhaga0 804 / roiAvasANaM-rocitAvasAnaM-geyavizeSaH / jaM. pra. reNU-reNuH-sthUlA reNu pudgalA: / jIvA0 245 / reNuH- | 412 / sthUlata mara naH pudgalaH / ja* pra0 386 / rennuH-rjH| roie-cikoSitaH / bhaga0 101 / ogha. 215 / reNu:-svapataH zarIre lagati / oSa0 roijjaMta-rocyamAna-prazasyamAnaM-dIyamAnaM vA / AcA0 217 / reNuH-vAlukA / bhagaH 307 / jaM0 pra0 169 / / 366 / dhUliH / oSa0 213 / rajaH ta eva sthUlA reNavaH / roita-rocitaH-cikarSItaH / ThANA0 356 / rAja. 18 / bhaga0 665 / roiyaM-rocitaM-samyagbhAvitam / jIvA0 194 / rebhita-kalasvareNa gItodgAtRtvam / jaM0 pra0 417 / roiyAvasANa-rocitaM-yathocitalakSaNopetatayA bhAvita rerijjamANa-haritatayA dedIpyamAnaH / rAja0 145 / / satyApitamavasAnaM yasya tat rocitAvasAnam / jovA. rerijyamANa:-dedIpyamAnaH / bhaga0 300 / 247 / rocitAvasAnaM-rocitaM avasAnaM yasya tat / relaga-rellaka:-pUraH / Ava0 581 / zanaiH zanaiH prakSipyamANasvaraM yasya geyasyAvasAnaM tat / relaNa-plAvanam / piNDa0 12 / naM0 pra0 39 / rellukA / prajJA0 464 / roei-rocitaM-abhilASAtirekeNA sevanAbhimukhatayeti / revaI-baladevasya rAjI / niraya0 39 / mahAzatakagAthA- ThANA. 247 / zraddhate cikoSaMti vA / bhaga0 133 / paterbhAryA / upA0 48 / sama0 154 / roejjA-rocayet-cikorSAmItyevamadhyavasyet / prjaa0366| revae-udya navizeSaH / 60 pra0 30 a / dvAravatyA parvata- roeta-rocayati cikIviSayokageta / ThANA0 176 . vizeSaH / niraya0 39 / roemANa-rocayana-sAtmIbhAvenAnubhavan / Ava0 4 (1) / revatae-yatra nandanavanodyAnam / anta0 18 / roemi-cikIrSAmi / bhaga0 121 / cikIrSAmi / bhaga. revataga-revataka:-ujjayantaH / jJAtA0 66, 100 / 467 / rocyaami-abhilaassaatirekennaasevnaabhimukhtyaa| revatata-revatakaH- dvAravatyAM parvatavizeSaH / anta0 1 / Ava0 761 / rocayAbhi-karaNaruciviSayIkaromi dvAravatyAmuttarapazcime parvataH / anta 0.18 / cikIrSAmItyarthaH / jJAtA0 47 / revataya-ravataka-dvAravatyA mudyAnavizeSaH / anta0 18 / roga-roga:-udyoghAtI jarazUla diH / prabha0 16 / roga:revatAH-gAndharvabhedavizeSaH / prjnyaa070| jvarAdiH / prazna0 25 / roga:-vyAdhiH / vipA0 40 / revati-para grAmadUtItvadoSavivaraNe sundaraduhitA / piNDa. roga kAla mahAvyAdhiH / aura066 / roga:-zIghratara127 / nakSatravizeSaH / ThANA 77 / ghAtI jvarAdiH / prazna. 117 / roga:-rujA, sadyorevatiyA-revatikA-STikule kanyAvizeSaH / utt.108|| gha.tigado vA / prazna0 162 / rogaH / Ava0 585 / revatI-me gir3haka grAma gaathaaptiptnii| 'bhaga0 685 / rogaH-cirakAliko rogaH / Ava0 759 / rogaH antA (901) Page #155 -------------------------------------------------------------------------- ________________ rogamakkaDaM] sAcAryazrIAnandasAgarasUrisaGkalita: rola maGgaH vinAzaH / vize0 1307 / roga:-kuSThAdikaH / / dvitIyo bhedaH / bhaga0 923 / rudraH-divasasya prathamo AcA0 330 / jvarAdiH / utta0 454 / AcA0 muhUrtaH / sUrya. 146 / 363 / kAlasahaH kusstthaadiH| ThANA0 119 / kusstthaadiH| rohI-rudraH-zivastena rodro-ArdrA devatA, kAlinosyapara bhaga0 471 / ThANA0 15. / pIDAkArI / bhaga0 | nAma / jaM0 pra0 466 / 690 / roga:-kAlasahI vyAdhiH / bhaga0 122 / roga:- rodhaga-yuddhakAlo / ni0 cU0 pra0 26 / / sadyoghAtI zUlAdiH / bhaga0 306 / rogaH-cirasthAyI roSaNayogya-lAjAyogyaH / AcA. 391 / kuSThAdiH / jaM0 pra0 125 / galat kuSThAdi / utta0 | ropio-ropyakaH / Ava0 356 / / 345 / roga:-jvarAtisArakAsazvAsAdiH / SoDazama romaMthaMto-romanyAya mAnaH / Ava0 188 / .parISahaH / Ava0 657 / - rom-rom:-cilaatdeshnivaasiimlecchvishessH| prabha014 / rogamakkaDaM- |ni0 cU0 pra0 115 a| kakSAdikezAH / bhaga0 88 / romaH-mlecchavizeSaH / rogavihi-rogavidhiH-vaidyazAstrapustakam / bu. pra. 295 prajJA0 55 / roma-kakSAdilomam / prazna. 107 / . bA / rogavidhiH-cikitsA / bR0 pra0 295 A / romaka-romakadezodbhavaH / mlecchavizeSaH / jaM. pra. 220 / rogAvatthA-rogaprakArA / ni0 cU0 tR0 12 bA / makUpaH / Ava0 117 / rogiNiyA-roga:-AlambanatayA vidyate yasyAM sA rogiNI romaga-romaka:-cilAtadezavAsI mlecchaH / prazna0 14 / saiva rogiNikA, sanatakumArasyeva / ThANA. 474 / romanthA / vize01 rogaNItA-rogiNikA / ThANA0 473 / romapakkho-romapakSiNaH-rAjahaMsAdayaH / utta0 666 / rogiyA-sajAtajvarakuSThAdiroma:-AzudhAtirogaH / zAtA. romapakSA-romapradhAnapakSaH / utta0 699 / 179 / romapakSi-rogapraSAnaH pakSo romapakSastadvAn / rAjahaMsArocanAgiri-rohaNAgiriH / 0 pra0 365 / dayaH / utta0 696 / robha-pazuvizeSaH / utt0460| vikhuravizeSaH / prajJA045 ronarAI-romAji:-tanUrahapaGktiH / jIvA0 271 / rojha-jhaH-viziSTapucchaH prANi vizeSaH / baacaa.73| romAloNa-kamAlavaNaM-lavalabhedaH / daza. 118 / rott-lottH-ghrttraadicuurnnH| piNDa 19 / caaullottro| roya-rogaH / jJAtA0 111, 113 / moSa0 137 / loTTo / bogha0 134 / choTTo / ni0 royaittA-rocayitvA-tadabhihitArthAnuSThAnaviSayaM tadadhyayacU. pra. 38 ba / nAdiviSayaM vA'bhilASamAtmana utpAdya / utta0 571 / roDa- / ni0 cU0 pra. 102 / rocayitvA-abhilASamutpAda / utta0 272 / .roDati-muThati / Ava0 703 / bola kurvanti / utta. royamANa-sazabdamaNi vimuJcat / jJAtA0 157 / 146 / Ava. 704 / tiraskaroti / bAva0 343 / royAyaMka-rogAzvAsAvAtazca kRcchrajIvitakArI poyAskhalanAM karoti / bAva. 344 / taGkaH / jJAtA0 111 / rolo-skhalan / ni0 pU0 vi0 1.1 / rorue-roravaH-tamatamApRSiSyAM tRtIyo mahAnirayaH / prajJA. roha-rodayatIti raudra-ripujanamahAraNyAndhakArAdi, tadarza 63 / nAzudbhavo vikRtAdhyavasAyarUpo raso'pi raudraH / anu0 rosta-roruka: / tthaann:0365| 135 / rodayati-atidArupalamA aNi mocayatIti | rorudyate / bAcA. 1.6 (?) / raudram / anu. 135 / rudraH payAmaH paramAdhArmikaH / | rore / ThANA0 365 / sUtra. 124 / rodra-atikarAyavasAyaH / da0 cU0 rola-golakaraNam / SoSa. 103 / bolam / ni0 pU0 24 / bhISaNAkAratayA rodraH / jJAtA. 97 / dhyAnasya di. 101 / bolam / ni0 cU0pa0 21. m| ( 902) Page #156 -------------------------------------------------------------------------- ________________ roliteNa / alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [ rohitAMzA roliteNa-viloDayatA / ni0 cU0 dvi0 76 a / / rohiadIva-dvIpavizeSaH / jaM. pra. 302 / roliti- luThati / utta0 148 / rohiapavAyakuMDa-rohitAprapAtakuNDaH / jaM0 pra0 302 / rovai-roditi-AraTati / piNDa. 122 / rohiA-rohitA-nadIvizeSaH / ja0 pra0 302 / rovama-ropaka:-vRkSaH / daza0 17. 16 / rohiDaya-rohiDakaM-udayo mAraNAntika itiviSaye nagarovaNiyA-rodinI-bAlakarudanakArivyantarIvizeSa: Aba. ram / Ava0 723 / rohiNi-nakSatravizeSaH / ThANA0 77 / sama0 154 / rovihii ( dezI0 ) AdratAM neSyati / naMdI0 180 / rohiNI-mauryaputrajanmanakSatram / bAva0 255 / rove-rudanti / piNDa* 111 / rohiNiyA-rohiNikA-trIndriyajantuvizeSaH / jIvA0 roSaNa:-dIptaH / Ava. 716 / 32 / prajJA0 42 / rohiNikA-rohiNIparyantAni / rosa-roSa:-krodhasyaivAnubandhaH / bhaga. 572 / sUrya0 114 / dhanarakSitabhAyA~ / jJAtA. 115 / rosA-roSAta zivabhUteriva yA sA roSA / ThANA. 473 / rohiNI-jJAtAdharmakathAyAM saptamamadhyayanam / sama0 36 / / roha-rodhaH-gamanasya vyAghAtaH / bodha0 47 / rohaka:- navamabaladevasya mAtA / sama0 152 / ThANA0204 / etannAmA munipuGgavaH / bhaga0 80, 501 / ThANA. 204 / bhaga0 504 / zakendrasyASTamI rohautta-rohagutaH-zrIguptasthaviraziSyo'tivAdaH / bAva0 aAgramahiSI / bhaya0 5.5 / somasya prthmaa'amhissii| 318 / bhaga0 505 / kaTudravyamivopabhujyamAnamatizayenAprItirohao-rohaka:-bharatadArakaH / naMdI. 145 / Ava. janikA / jIvA0 120 / dakSiNapazcimaratikaruparvatasyo tarasyAM sudarzanArAjadhAnyadhiSThAtrI zakradevendrasya caturthyarohaka-etanAmA munipuMgavaH / bhaga0 80 / amahiSI / jIvA0 365 / rAmamAtA / prazna0 73 / rohaga-rodhakaH / ogha0 210 / rodhanaM rodhaka:-paracakreNa ariSThapurASipatirudhirasutA vasudevapallI ca / prazna0 90. nagarAdiveSTanam / 60 pra0 109 A / devadAlI / prajJA* 365 / ja0 pra0 156 / jaM0 pra0 rohagaasajjhA-rodhakAsAdhyA / Ava* 64 / 166 / vApInAma / jaM0 pra0 370 / nksstrnaam| rohagasaJja-rodhakasajjaH / Ava0 684 / sUrya0 130 / mahAvidyAnAma / Ava0 144 / rAmaH rohagutta-rohaguptaH-bhIguptAcAryaziSyaH / utta0 168 / baladevamAtA / Ava0 162 / rohiNI-jAtAyAM saptamarohaguptamantriH / AcA0 187 / rohaguptaH-zrIguptA- madhyayanam / Ava0 653 / rohiNI-udayo mAraNAntika cAyaMziSyaH / vize0 981 / trirAziprarUpakaH / bR. iti viSaye jIrNagaNikA / lalitAgoSThayAH pAcikA / pra0 124 A / rohaguptaH-SaDulukaH / ThANA0 413 / Ava0 723 / vasudevasya prathamA raajnyii| utta0 489 / rohnnaagiri-rocnaagiriH| ja* pra. 365 / rohiNI-SaSThale saptamaM jJAtam / utta0 614 / rohaNikaH-laukikaparinirvatyA dRSTAntaH / vya0 pra0 tvagvizeSaH / utta0 653 / dharmakathAyA paJcamavarge'dhya- 209 mA / yanam / jJAtA0 252 / dharmakathAyAM navamavarga'dhyayanam / rohati-rohati-atizayena prarUDhaM bhavati / piNDa0 32 / jJAtA0 253 / jJAtAyAM saptamamadhyayanam / shresstthivdhuuH| rohasajje / jJAtA. 147 / / jJAtA hai| rohasosa- " |ni0 cU0 ta062 / rohiNIte / ThANA0 23.. rohassa |bhg0 674 / rohiNIpramRti-vidyAsAdhanAbhidhAyikAni zAstrANi / rohiaMsakUDa-rohitAMzAdevIkUTam / jaM0 pra0 296 / sama0 46 / rohiaMsA / 0 pra0 265 / rohitAMzA-himavadvarSadharaparvate saptamaM kUTam / ThANA ( 903) Page #157 -------------------------------------------------------------------------- ________________ rohitA ] 71 / nadIvizeSaH / ThANA0 75 / rohitA - mahAhimavati caturthaM kUTam / ThANA0 72 / rohit pAtakuNDarohidabhidhAnakuNDarohinado / ThANA ( ? ) / rohiyaMsa- tRNavizeSaH / prajJA0 33 / bhaga0 802 / rohiyaM savvAddaha - rohid0 / ThANA0 75 / rohiya - rohita: catuSpadavizeSaH / prazna0 7 / rohiyapavAdarohiya maccha - matsyavizeSaH / prajJA0 44 / jIvA0 36 / rohiyA-rohitA- rohitajAtIyA / utta0 407 / rohIDae - rohaTakaM vaizramaNadattarAjadhAnI / vipA0 82 / nagara vizeSaH / mahAbalasya rAjadhAnI / niraya: 40 / raudra - bhalligRhopAkhyAnAdraudraH / AcA0 146 / raudraMhisAdyatikrauryAnugataM raudram ThANA0 168 / raupyakUlA - rukmivarSadhare SaSThaM kUTam / ThANA0 72 / la laMkha - laGkhaH - mahAvaMzAgra khelakaH / prazna0 141 / opa0 3 / laGkha:- yo mahAvaMzAgramAruhya nRtyati / jIvA0 281 / laGkhaH - mahAvaMzAgrakhelakaH / rAja0 1 / laGkhaH- vaMzAgrakhe. lakaH / jaM0 pra0 142 / laGkhaH yo mahAvaMzAgramArohati saH / anu0 46 / khaga kulaM - laGkhakakulam / Ava0 359 / laMkhA - vaMzavarattArohagA / ni0 cU0 lekhikA - paridhAnaM / ni0 cU0 pra0 laMkhiyA laMgaNI | ogha0 206 / / mogha 177 / laMgatI - zanaiH zanaiH khaJjati / utta0 53 / saMgaliya- lAGgAlikaH- kArpeTikavizeSaH / jJAtA0 58 / -laMghaNa - laGghana- atikramaNam / jaM0 pra0 237 / jIvA0 122 / laGghanaM - gartAderatikramam / naM0 pra0 265, 530 / laGghanaM - utplutya gamanam / utta0 135 / AcA0 106 / laMcA -lavA- utkoTA | prazna0 58 / laMcha- laJcha:- coravizeSaH / vipA0 39 / 'laMchaNa-lAina- karNAdikalpanA'GkanAdibhiH / prazna0 38 AcAyabhA AnandasAgarasUrisaGkalitaH - / ThANA0 73 / / ThANA H 73 / / ThANA0 75 / dvi0 43 A / 176 A / laJchanaM - cihnavizeSaH / anu0 212 / laM 'chalai - lanchayate - khaNDyate / daza0 226 / laMchite kSate / ni0 cU0 dvi0 121 mA / avalipya [ labha kRtAkSaram / bR dvi0 168 A / laMchiya lAJchitaM rekhAdikRta lAJchanam / bhaga0 274 / lAJchitaM rekhAdinA / jJAtA0 116, 116 // laMchiyA- rekhAdibhiH kRtalAJchanA / ThANA0 124 / lacheUNa - lAJchayitvA / Ava0 421 / laMtagarvADasae - lantakadevalokasya madhye'vataMsakaH lamtakAvataMsakaH / jIvA0 362 / laMtagA - lAntakaM - tRtIya vAsudevAgamanadevalokaH / 163 TI0 / taya - mahAzu devavimAnavizeSaH / sama0 27 / lAntakaHkalpopagamAnikabhedavizeSaH / prajJA0 69 / laMda - adhigaM ca porisoM landam / ni0 cU0 tR0 18 A / laMba - lambaH - bhavanapatiSu navama indraH / jIvA0 170 / laMbaNa-lambanam / daza0 38 | meNDham / ni0 cU0 pra0 116 A / lambananaM - kavala: / ogha0 104 / piNDa0 172 | Ava0 726 / lambanakaM hastaH / oSa0 187 / laMpaNabhikkhA -lambanaiH kavala bhikSA | ogha0 104 / laMbaNayA- davarakena lambyante-kIlikAdI kriyante / ogha 0 92 / laMbaNA -lambanA:- naGgarAH / jJAtA0 157 laMbio-kAritA / bhAva0 416 / laMbiyagA- lambitakAH- taruzAkhAyAM bAhI baddhAH / bIpa0 87 / laMbuttara- lambosaraM kAyotsarge doSa vizeSaH / Ava 0 768 / laMvUrUga-lambUmakaH - dAmnAmatrimabhAge maNDanavizeSaH / jovA 0 151 / jaM0 pra0 24 / lambUsaga :- dAmnAmagrimabhAge prAGgaNe lambamAno maNDanavizeSo golakAkRtiH / jaM0 pra0 50 / jIvA0 206 / lambUsaga: - dAmnAmagri mabhAge golakA kRtimaNDana vizeSaH / jovA0 361 / AbharaNavizeSarUpaH / rAja0 39 / dAmnAmaprimabhAge maNDanavizeSaH / rAja0 64 / labha-lambha: | ogha 101 / ( 904 ) Ava 0 Page #158 -------------------------------------------------------------------------- ________________ laMbhaNamaccha alpaparicitasaiddhAntikazabdakoSaH, mA0 4 [ lakSyate laMbhaNamaccha-matsyavizeSaH / prajJA0 44 / lambhanamatsya:- ana0 157 / lakSaNa-svastikacakrAdi / jJAtA. 11 / matsyavizeSaH / jIvA0 36 / lakSaNaM-svarUpam / sama0 121 / anta0 15.18 laiya-lagita:-niyojitaH / jJAtA. 133 / lakkhaNakAra-lakSaNakAra:-lakSaNavit / bR0 pra0 52 a| laue-lavaka:-vRkSavizeSaH / prajJA0 32 / / lakkhaNadosa-lakSyate'neneti lakSaNaM-dRSTAntastaddoSaH-sAdhyalauDa-lakuTa-vakakASTham / aupa. 4. / jIvA0 117 / vikalatvAdiH / ThANA0 493 / avyAptirativyAptirvA / lakuTaH / jJAtA0 59 / lakuTaH / prabha0 8, 58, 21 / / ThANA0 493 / mama0 126 / ja0 pra0 266 / lakkhaNavaMjaNa-lakSaNa-puruSalakSaNaM zAstrabhihitaM, mAnonmAlauya-vRkSavizeSaH / bhaga0 803 / nAdikaM vA vyaJjanaM-matilakAdi / ThANA. 461 / laula-laguDaH / vipA0 71 / lakuTaH / aupa0 71 / lakkhaNavaMjaNaguNovaveA-lakSaNAni-mAnAdIni vaja. laulagaM-lakuTAgram / jIvA0 106 / svastikacakrAdIni vA vyaJjanAni tilakamaSAdIni teSAM lausiyA-mlecchavizeSaH / bhaga0 460 / lakusikA guNA:-mahaddhiprAptyAdayastairupetA: zakandhvAdidarzanAdupapetAdhAtrIvizeSaH / jJAtA0 37 / yuktA lakSaNavyaJjanaguNopapetAH / sama. 157 / laei-lAti / Ava0 419, 422 / lakkhaNasaMvacchare-pramANasaMvatsara eva lakSaNAnAM vakSyamAna. laejaha-AdadIdhvam / Ava0 422 / svarUpANAM pradhAnatayA lakSaNasaMvatsaraH / ThANA. 344 / lakuzadezajA-lakuziko / jaM0 pra0 161 / lakSaNena yathAvasthitenopetaH saMvatsaro lakSaNasavatsaraH / lakkadapipaliya / bhaga0 802 / sUrya. 153 / lakkha-chadmam / ni0 cU0 pra0 80 a, 36 / lakkhaNA-lakSmaNA-antakRddazAnAM paJcamavargasya caturtha madhyalakkhaNaM-lakSaNaM-yavamatsyAdikam / sUtra0 318 / lakSaNaM- yanam / anta0 15 / lakSmaNA-kRSNavAsudevasya raajnyii| vastusvarUpam / prabha0 31 / lakSaNaM-svastikAdi / anta0 18 / candraprabhajinasya mAtA / sama0 151 / jovA. 274 / lakSaNaM-tadamyavyAvRttisvarUpam / prajJA Ava0 160 / 110 / lakSaNaM-zabdapramANastrIpuruSavAstvAdilakSaNam / lakkhavANijja-lAkSAvANijyaM-lAkSAvyApAraH / Ava0 prabha0 109 / lakSyate-tadanyavyapohenAvadhAryate vastvaneneti 826 / / lakSaNam / ThANA0 493 / lakSaNa-lakSyate tadanyavya- lakkhArasa-lAkSArasaH-raktatvena prtotH| prajJA0 362 / vacchedena jJAyate yena tat lakSaNaM-asAdhAraNaM svarUpam / lakkhijaI-lakSyate'nubhUyate / vize0 176 / sUrya0 256 / lakSyate'nenetilakSaNaM padArthasvarUpam / Ava, lakSaNa-lakSyate'nenetilakSaNa svarUpam / vize0 867 / 281 / lakSaNaM-liGgam / AcA. 66 / lakSaNaM- svastikAdi / vize0 40 / lAgchanadyanekavidhalakSaNamAnonmAnAdi / svarUpam, niyamaH / bhaga0 114 / / vyutpAdakaH / sama0 49 / svarUpam / sama. 121 / lajJaNaM-sahaja lakSma / bhaga0 119 / lakSaNa-svasti- svarUpaM-mAnAdi vacasvastikacakrAdi vA / sama0 157 / kAdi / jaM0 pra0 113 / sattvAdi / jaM0pra0 229 lakSaNajJa-salakSaNa:-kaviH / daza0 87 / lakSyate'neneti lakSaNaM-dRSTAntaH / ThANA0 463 / / lakSaNA-vyAkhyAGga paJcamam / AcA0 55 / sahajAyaM / ni0 cU, tR. 61 a / mANAdiyaM lakSmaNa-vAsudevajeSThamrAtA / prabha0 87 / lakkhaNa, ahavA jaM sarIreNa saha uppaNaM taM lakkhaNaM / ni0 lakSmI-zikhariNI varSadhare SaSThaM kUTam / ThANA0 72 / cU0 dvi0 85 A / lakSaNaM-zubhAzubhasUcaka puruSalakSaNAdi / lakSmI:-poNDarIkaharavAsinI / ThANA0 73 / lakSmIutta0 245 / rUpam / utta0 561 / asAdhAraNa AdhAyA parAvartitadvAre nilayazreSThoputrI / piNDa0 100 / svarUpam / utta0 556 / lakSaNaM-zaGkhasvastikAdi / lakSyate-cinhyate, aboTo'yaM praveza iti kathyate / boSa0 ( alpa0 114) ( 905) Page #159 -------------------------------------------------------------------------- ________________ lagaMDa AcAryazrIAnandasAgarasUrisaGkalita: [ laTTha lacchogiha-lakSmIgRha-mithilAyAM caityavizeSaH / utta. lagaMDa-duHsasthitaM kASTham / prazna0 107 / duHsaMsthitaMkASTham / 60 tR0 200 a / lagaNDaM-vakakASTham / | lajuNilAe-lajyate yasyAH sA lajanIyA / jJAtA0 143 / aupa, 40 / lajjunAsa-asaMprAptakAmabhedaH lajjAnAza:-gurvAdisamakSamapi lagaMDasAI-bakrakASThazAyo / Ava0 648 / tadguNotkIrtanam / daza0 194 / lagaMDasAtI-lagaNDazAyI-bhUmyalagnapRSThaH / ThANA0 397 / lajamANa-lajjamAnaH-saMyamAnuSThAnaparaH / AcA0 36 / lagaNAdoraTTagaM- |ni0 cU0 pra0 357 aa| lajjamAna:-lajjAM kurvaannH| AcA945 / lajjamAnaHlagaNDa-kiladuHsaMsthita kASThaM tadvanmastakapANikAnAM svAgamoktAnuSThAnaM kurvANaH, sAvadyAnuSThAnena vA lajjA bhuvilaganena pRSThasya cAlaganenetyarthaH / ThANA0 266 / / kurvANaH / AcA. 45 / lagehito-lagiSyati / Ava0 685 / lajjA-lajjA-vrIDA sayamo vA prasiddhA / bhaga0 136 / lagga-lagnaH / Ava0 343 / lajjA-apavAdabhorutA saMyamo vaa| aupa0 32 zirasolaggai-bhavati / Ava0 702 / 'dho'vanamanaM gAtrasaMGkocAdikA / anu0 138 / lajjAlaggArAI / ogha0 137 / / saMyamaH / daza0 169 / manovAkkAyasaMyamaH / rAja. laggiyA-lagnA / Ava0 555 / 118 / laghu-prAyastiryagUdhvaMgamanahetuH / ThANA0 26 / sprshbhedH| lajAte-dazavighadAne paJcamaprakAraH / hriyAdAnaM yattallajjAprajJA0 473 / dAnam / ThANA0 466 / laghuparAkramaH / bhaga0 700 / lajAyita-lajjApitaH-prApita lajjaH / prazna0 6. / laghubhUta anupadhitvena gauravatyAgena / ThANA0 465 / / lajjAvaNa-lajjAmApayati-prApayatIti lajjApanaH / prazna laghulAghavopeta-zIghrataraH / jaM0 pra0 526 / laghuzATikA-gandhakASAyikI / ja0 pra0 420 / lajjAsaMjae-lajjayA samyag yatate-kRtyaM pratyAhato bhavalaghussaga-laghusvakaH / utta0 330 / toti lajjAsaMyataH / utta0 86 / cchighara-mithilAnagaryA lakSmIgRhanAmacatyaH / vize0 / lajjAsamA lajjAsamA lajjA-saMyamaH tena samA-sadRzI 660 / tulyA saMyamAvirodhinI / daza0 196 / lacchimaI-jayacakriNaH strIratnam / sama0 152 / SaSTha- lajjie-lajjitaH vIDitaH / jJAtA0 143 / jJAtA. vAsudevasya mAtA / sama. 152 / lakSmIvatI-dakSiNa- 202 / bhaga0 68 / / rucakavAstavyA paJcamI divakumArI mahattarikA / jaM0 pra. | lajjU-saMyamavAnu rajjuriva vA rajju:-avakravyavahAraH / 361 / lakSmImatI-SaSThavAsudevasya mAtA puruSapuNDarIka- bhaga. 122 / rajjuriva rajjuH-saralatvAt / prazna mAtA / Ava0 162 / 157 / lajjA-saMyamaH / utta. 269 / rajjurivAvakralacchimatI-lakSmIvatI-dakSiNarucakavAstavyA dikkumArI / / dhyavahArAt / jJAtA0 72 / Ava0 122 / ltthaa-slvnnimaa| jIvA0 275 / lacchihara-lakSmIgRha-mithilAyAM caityavizeSaH / Ava0 laTTAzAka-zAkavizeSaH / kosubhazAlanakam / bR0 pra. 214 aa| laccho-caturthavarge SaSThamadhyayanam / niraya. 37 / laTU-laSTaH-manojJaH / jJAtA0 1 / laSTaH-manojaH / lacchIkUDa-lakSmIkUTa-puNDarIkadrahasUrIkUTam / jaM0 pra0 jAvA0 229 / laSTaH / Ava0 415 / laSTaH-saubhAgya vAn / prabha0 116 / ( 906 ) Page #160 -------------------------------------------------------------------------- ________________ laTThaga ] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 / laddhivorie laga-laSThaH / (?) / lattagapaha-lattakapatha:-alaktakasthAnaM yAvat padoH kardamo laTTatara-laSTataraH / Ava0 318 / yatrAdhvani / bR* tR. 162 A / yAvanmAtra laktakena laTThadaMta-anuttaropapAtikadazAnAM prathamavargasya saptamamadhya- pado rajjante tAvanmAtro yatra pathi kardamaH / bR. 40 yanam / anutta0 1 / anuttaropapAtikadazAnAM dvitIya- 162 / vargasya tRtIyamadhyayanam / anutta. 2 / laSpadantaH- lattikA-kazikA / AcA0 412 / antaradvIpavizeSaH / jIvA0 144 / laTThadantanAmA | lattiyA-kaMsikA / ThANA0 63 / antaradvIpaH / prajJA. 5. / ttiyAsaha-pASNiprahArazabdaH / ThANA0 63 / ladaMtadIve-antaradvIpavizeSaH / ThANA0 226 / laddha-labdha:-prAptaH, upanataH / daza. 62 / labdha:laTubAhU-zItalanAthajanasya pUrvabhavanAma ! sama0 151 / / labdhivizeSAd grahaNaviSayatAM gatam / bhaga0 224 / laTui-yaSTi:-daNDa: / aura0 69 / yssttiH| ogha0 175 / / labdha:-upalabdhaH / jJAtA0 11 / labdhaM prAptaM-janmAntare hA-yaSTigrAhA-kASThikA / aupa0 69 / tadupArjanApekSayA / bhaga0 159 / STiH AtmapramANA / ogha0 217 / laTTha labdhaH-upalabdho'rtha:-paramArtharUpo yena sa labdhArthoM laTThA-yaSTiH-AtmapramANAH / ogha0 218 / dvIpayaSTiH / jJAtatattva iti / sUtra. 408 / jJAtA0 106 / bhaga0 377 / AyappamANA / ni0 cU0 pra0 124 a| laTThA-labdhaH-prAptaH puSkariNIzabdAnvarthatayA'rthoM yayA sA laDaha-lalitam / prazna0 83 / laDahazabdena ganyAH labdhArthA / sUtra0 270 / AsthAnamAsthA-pratiSThA sA pazcAdbhAgavatti (gRhyate ) / upA0 22 / labdhA yayA sA labdhAsthA / sUtra. 272 / labdhArtha laDahA-salavaNimA / jIvA0 271 / jaM0 pra0 111 / arthazravaNAt / bhaga0 135 / svataH / bhaga. 542 / laDDuka-modakaH / ogha0 48 / laddhalakkha-labdhalakSaH-avasarazaH / prazna. 46 / labdhalaDDuga-modakaH / Ava0 307 / ni0 cU0 pra0 11 aa| lakSaH-amoghahastaH / jaM0 pra0 232 / laDDugapiya-laDDukapriyaH-modakapriyaH / piNDa0 33 / / laddhasaddha-labdhazabda:-prAptakhyAtiH / prazna. 71 / laDDraya-laDDuka:-modakaH / Ava0 814 / laddhA-labdhAni sanmAnAdinA / ThANA0 466 / labdhAlaNha-masRNam / jAvA0 160 / prajJA0 87 / zlakSNaM- upAjitA janmAntare / ThANA0 245 / bhavAntare masRNam / sama0 138 / upAjitA / jJAtA0 248 / jJAtA0 107 / labdhA laNhA-zlaSNA-masRNA / ThANA0 232 / masiNA / ni0 upArjanataH / jJAtA0 134 / cU0 pra0 124 a / masRNA dhuMTitapaTavat / jaM.pra. | | laddhAvaladdhI-labdha-lAbho'glabdhizca - alAbho'paripUrNa20 / lAbho vA labdhApalabdhiH / bhaga0 101 / latA-kambA / ThANA0 216 / latA:-campakalatAdayaH, / laddhi-labdhayaH-dAnalAbhabhogopabhogavIryazrotracakSuNirasanayeSAM skandhapradeze vivakSitordhvagatakazAkhAvyatirekeNAnya- sparzanAkhyAH daza / AcA0 68 / labdhiH-tadAvaraNacchAkhAntaraM paristhUraM na nirgacchati te latA vijJeyAH / / karmakSayopazamalakSaNA / Ava0 377 / / prajJA0 30 / paMktiH / ni0 cU0 dvi0 128 aa| laddhipulAo-labdhipulAkaH-yasya devendraddhisadRzA RddhiH, latApravibhaktika-ekaviMzatitamo nATyavizeSaH / jaM. ya zRGganAditakArye samutpanne cakravattinamapi sabalavAhanaM pra0 417 / cUrayitu samarthaH / utta0 256 / latAvalayaM-nAlikerakadalyAdi / utta0 692 / bdhA-prAptA / Ava. 509 / latta-bhalatto'laktakaH / ogha0 29 / alaktaH alaktakaH, | laddhivorie-vIryAntamAyakSapakSayopazamato yA vIryasya alaktavAnu mArgaH / oSa0 26 / | labdhiH saiva taddhatutvAdIyaM nabdhivIryam / bhaga0 95 / ( 907) Page #161 -------------------------------------------------------------------------- ________________ laDivIriyaM] AcAryazrIAnandasAgarasUrisaGkalita: [ layAyuddha laddhivIriyaM-jo puNa saMsArI jIvo apajjattago ThANAti. sattisaMjutto tassa taM / ni0 cU0 pra0 19 / / layaMta-gRhNan / Ava0720 / AdadAnaH / utta0 304 / laddho-labdhi:-zaktimAtram / AcA0 67 / prAptiH / laya layaH-lInatA. tirobhAvaH / vize0 1062 / lata - bhaga0 813 / kevalajJAnAdilabdhinimittatvAllabdhiH / 'azokalatAdiH / ja. pra. 168 / latA-kambA / jaM. ahiMsAyAH saptaviMzatitama naam| prazna. 19| labdhi:- pra0 235 / layaH-tantrIsvanavizeSaH / daza0 88 / tattavAvaraNakarmakSayopazamarUpA / prajJA0 301 / layaNa-layanaM-guhAdikamAzrayaH / sUtra. 301 / layanaMladdhIakkhara-yo'kSarasyopalambho lAbhaHsA lambhana labdhiH- | zilAmayagRham / prabha0 52 / layanaM-sthAna vasatirUpam / tlldhykssrmityrthH| ya: zratajJAnopayogaH yazca tadAvara- | daza0 236 / layanaM-gRham / jaM0 pra0 321 / layanaMNakarmakSayopazamaH etau dvAvapi labdhyakSaram / vize0 | utkIrNaparvatagRha giriguhA vA, kApaTikAdyAvAsasthAnaM 257 / vA / anu. 159 / ladhu-labdhvA / utta0 185 / AcA0 126 / layana - guhA / utta0 493 / jIvA0 266 / laddhalliA-labdhapUrvA / Ava0 173 / layasama-zRGgadArvAdyanyataramayenAGgalikozakenAhatAyAsta. landa-udakAH karo yAvatA zuSyati, tata mArabhyotkRSTataH | tryAH svaraprakAro layastamanusarato gAturyadgeyaM tat / pazca rAtrindibAni yAvatkAlo'tra samayaparibhASayA landa- ThANA0 396 / tantrIsvaraprakAro layastamanusaratA svareNa mityucyate / vize0 14 / landaH-kAlaH / bR0 pra0 yad gIyate tat / anu0 132 / cautthaM naTTa / ni. 226a| cU0 tR0 / / lapaNa-lapanaM-bahvasakRdAlapanam / daza0 216 / layasusaMprayukta-zRGgadArudantAdimayo yo'Ggulikozakaste. lapanazrI-ghRtazarkarApracuraM pakvAnnam / piNDa0 136 / / nAhatAyAstantryAH svaraprakAro layastamanusarad geyam / jaM. labdhapratibha-paravAdyuttaradAnasamarthaH / AcA0 2 / pra. 4. / labdhi-jJAnadarzanAvaraNIyakSayopazamarUpA yatsannidhAnAdAtmA | | layA-yeSAM skandhapradeze vivakSitovaMzAkhA vyatirekeNAdvavyendriyanivRtti prati vyApriyate / AcA0 104 / tyat zAkhAntaraM tathAvidhaM paristhUraM na nirgacchati sA bhAvendriyabhedaH / bhaga0 87 / Atmano jJAnAdiguNAnAM latA / jIvA0 26 / latA-tiryazAkhA / jIvA0 tattatkarmakSayAdito lAbhaH / bhaSa0 350 / zrotrendriyA. 182 / latA-padmAdikA / jaM0 pra0 417 / latAdiviSayastadAvaraNakSayopazamaH / jIvA0 16 / vallI / kAyotsarga dossvishessH| Ava. 798 / latA labdhiparyApta / prazA0 26 / / tiryavazAkhAprasArAbhAvAt / jaM0 pra0 25 / latA / labadhyakSaraM-yo'kSaropalambhastat / Ava. 24 / sama0 126 / sUtra. 312 / latA-azoka latAdiH / labadhyapayoptakA:-ye'paryAptakA evaM santo mriyante te bhaga. 306 / latA-kambA / prazna0 57, 164 / labdhyaparyAptakAH / prajJA0 26 / ye'paryAptakA eva mriyante jaM0 147 / latA-tanukA / aup09| latA-campaka. te / jIvA0 10 / ltaadiH| jIvA0 26 / latA-azokalatAdiH / jJAtA. labbhA-kalpate / Ava0 530 / upalabhyeta / ogha0 78 / latA-kambA / jJAtA0 86 / sahakAralatAdiH / jJAtA0 33 / jJAtA0 65 / lamaI-labhate-bhavatyAmAvyam / bodha. 155 / layAjuddha ekoNaSaSThIkA / jJAtA0 38 / labhiyANavi-labdhvA'pi / utta0 477 / layAyaddha-yoghayo yathA latA vakSamArohantI AmalamAzilambaka / prajJA0 473 / / rasta vaveSTi tathA yatra yodhaH pratiyodha za(ro)raM gADha lambanotra IpithapratikrapaNAdyuttarakAlam / Ava / nipIDya bhUmo patati tat latAyuddham / jaM0 pra0 139 / ( 908) Page #162 -------------------------------------------------------------------------- ________________ lalai ] lalai - lalati-mana IpsitaM yathAbhavati tathA varttate / jIvA0 201 / lalati manaIpsitaM yathAbhavati tathA varttate / jaM0 pra0 46 / alpaparicita saMddhAntika zabdakoSaH, bhA0 4 lalATa- bhAlam / AcA0 35 / lalia - lalitam / Ava0 172 / talina: manojJaceSTA. kalitaH / jaM0 pra0 15 / lalita prasannatA / jaM0 pra0 254 / lalitaM - pAzakAdikrIDA / saMprAskAmasya pazcamo bhedaH / daza0 164 / laliamitta - lalitamitra:- dattavAsudevapUrva bhavaH / Ava0 163 / laliiMdiya - lalitendriya:- garbhezvaraH, rAjaputrAdiH / daza0 249 / laliiMdiyA - Aga bhAu laliyANi jesi te, anvaMtasuhitatti / daza0 0 136 / lalie - lalitaH - sudarzana baladeva pUrvabhavaH / Ava0 163 / lalita - iTTha / ni0 cU0 pra0 158 A / laliyaMga - lalitAGgaH - IzAnadevaloke indraH / Ava0 115 / laliyaMgaa - lalitAGgakaH - IzAne zrIprabhe vimAne RSabha deva pUrvabhavaH / Ava0 146 / laliya - lalitaM - prasannatA / aupa0 13 / lalitaM- salIlagatiH / jaM0 pra0 416 | lalitaM zrutisukham / jaM0 528 / lalitaM - prasannatA / jJAtA0 25 / lalitaIpsitam / 168 / laliyaghaDA - jalabUditA munayaH / saM0 / uliyamitta - saptama vAsudevasya pUrvabhavanAma | sama0 153 / laliyA - krIDApraghAnA / jJAtA0 205 / anta0 16 / akuTilatvam / vya0 pra0 260 mA / lalitA - durlalitagoSThI / bhujaGgamamudAya: / ata 19 / laliyA goDI - lalitAgoSThI-udayo mAraNAntika iti viSaye gaNikA / Ava0 723 / uliyAsa Nio - iSTAsanabhojana pariveSikaH dvibhAgazca ghaTAya bR0 dvi0 190 A / avidhipuraH karmavArakaH / avidhinA pura: karmakAriNoM vArayati tadA lalitAsanikaH / bR0 pra0 285 a / lalla - lalla:- avyaktaH / prazna0 41 / lallakka - narakAvAsa vizeSaH / bhakta0 / sItapaDataM Na sahati / ni0 cU0 tR0 350 (?) / lalivyAkaraNa-bala raJjanam / daza0 186 | lavaMga taMbolapattasahiyA khAyai taM / ni0 cU0 dvi0 60 a / lavaGga - phala vizeSaH / jIvA0 136 / prazna0 162 lavaMgaruvakhalavaMgaviTTha- dANaphala apanA kaheti kahAvetA jo pArda uppAdeti eyaM / ni0 cU0 pra0 141 A / lavaMgurukkha-valayavizeSaH / prajJA0 33 / / bhaga0 803 / Tava - ekonapaJcAzaducchvAsapramANaH / 345 / saptaprANa.. niSpanna ekaH stokastaiH saptabhiH / anu0 179 / karma / sUtra0 66 / sapta stokA yaH sa lavaH / jaM0 pra0 60 / alApI:- uktavatI / utta0 137 / lapatIti lapa:- vAcAla' ghoSitAne katakrkavicitradaNDakaH / sUtra* 393 / lavaH - saptastokAH / jIvA0 344 / lavaHsaptastoka ( saptapramANa ) rUpaH / bhaga0 211 / lavaHsaptastoka pramANaH / bhaga0 276 / saptastokarUpaH / jJAtA0 104 / lavaH - binduH | Ava0 236 // vaiya-lava kitaM saJjAtapallavalavamaGkurava disyarthaH / bhaga0 37 / pallavitaH / jJAtA0 5 / pallavitaH / opa0 7 // lavakitaH - saJjAtapallavalavaH / jaM0 pra0 25 / pallavitaH / jIvA0 182 / [ lavaNasamuddata lavakSaNam | AcA0 165 / vaGga - auSadhivizeSaH / Ava0 811 / lavaGga dlm| jIvA0 161 / lavaNa - sAnnipAtikarasopetatvAt lavaNam / jIvA0 303 / jIvA0 370 / USabhedaH / mRttikAbhedaH / AcA0 342 / prakRtikSA, tathAvidhi zAkAdi lavaNotkaTaM vA abhyat / daza0 150 / lavaNa paMcaya-lavaNapaJcakaM saindhava sauvarcala biDa masAmudala * kSaNam / sUtra0 156 / lavaNasamudda - prasaGkhyAtadvIpasadreSu prathamaH samudraH / jJAtA0, 121, 132 / uvaNasamuddata-lavaNasamudrAntaH- lavaNasamudradik / jIvAo ( 909 ) Page #163 -------------------------------------------------------------------------- ________________ lavaNasamudra ] AcAryazroAnandasAgarasUrisaGkalitaH - [lahabhUyagAmI lavasaptamaH-alpataradevavizeSaH / utta0 67 / lavaNasamudra-jambUdvIpaparikSepI samudraH / prajJA0 307 / lavA-zAlyAdikavalikAlavanakriyA pramitA: kaalvibhaagaaH| lavaNarasAsvAdanIrapUritaH samudraH / anu. 60 / bhaga0 651 / uvaNodae-lavaNodaka lavaNasamudre / prajJA0 28 / lavAti-saptastokapramANA lavAH / ThaNA0 86 / uvamAtrIkRta:-vidAritaH / utta0 507 / lavalAva-kAlopalakSaNa tena kSaNe kSaNe sAmAcAryyanuSThAnaM vaya-lavaka:-ekorukadvIpe vRkSavizeSaH / jIvA0 145 / kAryam / sama0 58 / kSaNe kSaNe sAmAcAryanuSThAnam / lavalli-lavitrom / mahApra0 / prazna. 146 / lavAlavaM-kAlopalakSaNaM kSaNe kSaNe sAmA. lavasattama-lavasaptamaH-paJcAnuttaravimAnavAsIdevaH, sarvotkR. cAryanuSThAnaM kArya / yogasaGagrahe saptaviMzatitamo yogaH / TasthitivartI pradhAnaH devaH / sUtra. 15 / / / Ava0664 / vasattamA-lavasaptamA-anuttarasurabhavasthitiH / prabha0 | lavAvasaMkI-lava-karma tasmAdapaGkitu apasattuM zIlaM 135 / lvsptmaa-anuttrsurbhvsthitiH| ekonapaJcA- yasya sa lavApazaGkI / lokAyatikaH zAkyAdizca / sUtra zataucchvAsAnAM lavo bhavati, vrIhyAdistambalavanaM vA | 214 / lavastaspramANaH kAlo'pi lavaH, tato lavaiH saptamaH- vevi / bhaga0 888 / sAtapramANaH saptasaGkhya vivakSitAdhyavasAyavizeSasya mukti- lasaNa-lazunaM-kandavizeSaH / utta, 691 sampAdakasyApUryamANaryA sthitibadhyate saa| prazra0 135 / lasi-rasikA / bR0 dvi0 254 a / mAna mAH saMpadAderAkRtigaNatvAt kvip saptabhirapUryaH | lasuNa-lazunaM- kandavizeSaH / Ava0 101 / mANarmA paricche / : prApyatayA mokSagamanayogyAnAmAyuSkasya lasuna-durabhigandhapariNatA / prajJA0 10 / yeSAM tAni saptamAni, lavaH kAlavizeSaH saptamAni lahu-prAyastiryagUrvAdhogamanaheturakaMtUlAdinizrito laghuH / lavasaptamAni / upa0 mA0 pR016 / mAnaM mAH pari. anu0 110 / vAyuH / utta0 410 / cchedaH sampadAderAkRtigaNatvAt kviA sapta ca te mAzca | bahua-stokatA / Ava0 441 / saptamAH, ekapadavyabhicAre'pi samAsaH, lavaH kAlavizeSaH, huI-ladhvI-kSullikA / jaM0 pra0 41 / lavAnAM saptamA: lavasaptamAH, avidyamAnA lavasaptamAH huIkao-laghukRtaH-viyopitaH / zrAva. 70 / saptamolavaH setsyatAM / upa0 mA pR0 17 / lavasaptamA- | bahuo-laghukaH / bR0 pra0 46 a / saptalavAH kAlavizeSA Ayu prabhanU syAt saptalavapramANaM | lahakaraNa-lahukaraNa gamanAdikA zIghrakriyAdakSatvamityarthaH / yadyAyuH prApyetyarthaH tataH siddhayeyuH paraM ta AyustA- jAtA 92 / laghukaraNaM-dakSasvam / upA0 44 / vanmAtra nahu-nava bhavati tataste lavasaptamA devA jAtA lahuparakkame-laghuparAkrama:-IzAnendrasya pAdatrANikAdhilave saptame siddhiraviSyat yadi tAvadAyurbhavedyeSAM te patiH / jaM0 pra0 405 / ThANA. 303 / lavasaptamA nAmnekArthe samAso bahulamiti samAsaH | lahunbhUo-laghubhUtaH-vAyuH / utta0 505 / lavasaptamA / vya0 dvi0 132 aa| lavA:-zAlAdi- labhUya-laghubhUta:- alpopadhitayA gauravazyAgAcca, laghubhUto kavalikAlavanakriyApramitA: kAlavibhAgAH sapta-saptasakhyA vAyustadvad yaH satatavihAraH saH / aupa. 37 / mokSaH mAna-pramANa yasya kAmasyAsau lavasaptamastaM lavasaptama saMyamo vA / AcA. 164 / laghubhUtaH-vAyuH / daza0 kAlaM yAvadAyuSyaprabhavati sati ye zubhAdhyavasAyavRttayaH 118 / laghubhUtaH-saMyamaH / utta0 410 / laghuH-vAyu:. santaH siddhi na, gatA api tu deveSUpannAste lavasaptamAH, stadvadbhUtaM-bhavanameSAM laghubhUtAH vAyUpamAH / utta* 410 / te ca sarvArthasiddhAbhidhAnAnuttarasuravimAnanivAsinaH / lahubhUyagAmI-laghubhUto-mokSaH, saMyamo vA, taM gaMtu zIlabhaga0 651 / masyeti laghubhUtagAmI, laghubhUtaM vA kAmayitu zIlamasyeti ( 91.) Page #164 -------------------------------------------------------------------------- ________________ lahubhUyavihArI alpaparicitasaddhAntikazabdakoSaH, bhA0 4 [ lATadeza , lagubhUtakAmI / AcA0 164 / chagaNAdinA bhUmikAyAH saMmRSTIkaraNam / bhaga0 582 / bhUtavihArI-apratibaddhavihArI / utta0 yadbhUmergomayAdinopalepanam / rAja0 36 / yadbhUmezcha. 410 / gaNAdinopalepanama / opa0 5 / yadbhUmergomayAdinA lahuya-laghuka-sattvasAravajitatvena tuccha zIghra vA / prazna upalepanam / jIvA0 160, 227 / prajJA0 86 / 120 / laghukaH-trizadivasaparimANaH / vya0 pra0 187 lAue-tumbakatrepaNabhuvam / ogha0 64 / lAuDiya-DaMgarapecchaNayaM / ni0 cU0 pra0 358 a / layatarAga-laghutaraka:-paMcavizatidinamAna: / vya0 pra. lAutAla |ni0 cU0 106 a / 187 / lAupaNNI ni0 cU0 dvi0 77 aa| lahayattaM |jnyaataa0 114 / lAuya-alAbukam / ogha0 159 / tumbikA / bhaya0 lahuyA-trIndriyajIvavizeSaH / prajJA0 42 / sahuliyAdI- / ni0 cU0 pra.3 A / lAuyavaNe / bhaga0 36 / lahuvittIparikkheva-vattaMnaM vRtti:- dvAtriMzatkavalaparimANa- | lAuyavaNNAbha-ArdratumbavarNAbhaM-rAhuvimAnam / sUrya0 lakSaNA tasyA: parikSepaH-saMkSepo vRttiparikSepaH laghurvRtti. 287 / parikSepo'syeti laguvRttiparikSepaH / AcA0 264 / / lAuliyA-DaMgarA:-dasyavaH / bR0 dvi0 273 A / lahusa-alpam / ni0 cU0 pra0 133 thaa| lAulloiya-lAiyaM-chagaNAdinA bhUmau lepanaM ulloiyaMlahusaga-laghuH-guNagauravarahitaH svaH-AtmA vidyate yasya saTikAdinA kaTyAdiSu dhavacanam / jJAtA0 39 / sa laghusvakaH / prazna. 27 / lAei-dadAti-apayati / daza0 104 / lahusataraga-laghusvatarakaH dazadivasamAnaH / vya0 pra0 187 | lAettu-lApayitvA-lAgayitvA / bR0 dvi0 44 a / lAkSA-jatu, dArumRttike prasiddha iti / ThANA0 272 / lahusayaMsi-laghuH sva-AtmA svarUpaM asya sa laghusvaka:- | lAkSArasaH / jIvA0 191 / alpasvarUpa: / jJAtA0 86 / lAghava-dravyato'lpopadhitA bhAvato gauravatrayatyAgaH / lahusoya-laghusvaka:-paMcadazadivasaH / vya0 pra0 187 / aupa0 32 / alpopadhitvam / prazna0 137 / lAghavaMlahussaga-stokaH / vya0 pra0 185 a / laghusvabhAvaH / aprtibddhtaa| Ava0646 / lAghavaM-dravyato'lpopadhiravaM bhaga0 470 / tucchAzayatvAdinA labdhaH / utta0 104 / / bhAvato gauravatyAgaH / kriyAsu dakSatvam / bhaga0 136 / lahuhattha-kriyAsu dakSahastaH / jJAtA0 79 / laghuhasta:- lAghavaM-kriyAsu dakSatvam / jJAtA. 7 / dradhyato'lpo. dakSa hasta: / vipA0 75 / ladhuhasta:-hastalAghavaH / prazna padhitvam / jJAtA06 / kriyAsu dakSatvam / rAja0116 / lAghavapahAra-lAdhavaprahAra:-dakSatAprayuktaghAtaH / prabha. lahU-laghuH-pariNAmalaghuH / jIvA0 355 / lAia-chagaNAdinA bhUmerupalepanam / jaM0 pra0 76 / lAviya-lAghavika-alpopadhikam / bhaga 67 / lAiuM-mAnetum / Ava0 436 / lAGgalaM prajJA0 473 / lAio-dattaH / ogha0 142 / lAjA-zAlivihyAderagninA yo lAjaH kriyate sa iti / lAitAo-lagnaH / Ava0 354 / AcA0 323 / lAima-lavanavatI-lavanayogyaH / daza0 219 / lAJchanam-aGkanam / Ava0 188 / lAimAH-lajjAyogyAH ropaNayogyA vA / AcA0 361 / | laanychnaa-apbhraajnaa| Ava0 537 / lAiyaM-yabhUmezchagaNAdinopalepanam / sama0 138 / / lATadeza-ISallavaNasbhAvajala dezaH / prajJA0 26 / ( 911 ) Page #165 -------------------------------------------------------------------------- ________________ lATA] AcAryazrIAnandasAgarasUrisaGkalitaH [lAvaNNa lATA-janapadavizeSaH / prajJA0 55 / Ava0 437, 685 / NAma vIhiyA timiuM bhaTTe lATAcArya-AcAryavizeSaH / ni. cU0 pra0 153 aa| bhujitA toNa taMdulesu pejjAkajjati taM / ni. cU0 lADa ni0 cU0 tR. 67 A / pra0 100 A / lADha-sadanuSThAnatayA pradhAnaH / utta8 414 / janapadavi lAyAtaraNaM-lAyA-vihiyA-timiuM bhaTTesu bhujitA tA. zeSaH / bhaga0 680 / janapadavizeSaH / AcA0 378 / / Na teMdulesu pejjA kajjati taM / ni0 cU0 100 aa| yena kenacit prAsUkAhAropakaraNAdigatena vidhinA''smAnaM lAlappaNapatthaNA-lAlapanasya-gahitalApasya prArthaneva yApayati-pAlayatIti lADhaH / sUtra. 186 / lADha:- prArthanA lAlapanaprArthanA / tRtIyAdharmadvArasya paJcaviMzatitamaM yApakaH, lADhayati prAsukaiSaNIyAhAreNa sAdhuguNarvA''tmAnaM | nAma / prazna0 43 / yApayatIti lADhaH, prazasAbhidhAyi vA dezIpadam / utta0 lAlappamANa-lAlapyamAnaH-bhogArthamatyartha lapan vAgadaNDa 107 / sAdhu jamhA ugga muppAdaNesaNAsuddheNa AhAro- karoti / AcA0 121 / / badhiNA saMjamabharavahaNaTrayAe appaNo sarIragaM lADhetIti / lAlA-lalatoti lAlA aTyanmakhazleSmasantatiH / AcA0 lADho / ni0 cU0 tR0 35 A / 138 / mukhAd yo bhAvaH / jIvA0 36 / jIvA. laahaavjjbhuumii-laaddhaavjrbhuumi:-mlecchbhuumiH| shuddhbhuumiH| 207 / lAlA, mukhAt srAvaH / pranA0 47 / vttttaa| Ava0 212 / vattiH / ni0 cU* tR0 21 a / vatiH / bR0 dvi0 lADhAvisaya-lADhAviSayaM-janapadavizeSaH / Ava0 206 / 177 a| lADhAhi-yApaya / utta. 273 / lAlAo-vajramayyaH / ja0 pra0 53 / lADheti-sthApayati, / vR0 dvi0 258 A / lAlAvisa-lAlAviSa:-ura:parisarpavizeSaH / jovA0 36 / lippAsaNa-lipyAsanaM-maSIbhAvAnam / rAja. 97 / / lAlAvisA-lAlA-mukhAt sAvaH tatra viSaM yeSAM te lAbu-tumbakam / anu0 142 / lAlAviSAH / prajJA0 46 / lAbhaMtara-lAbhAntaraM-lAbhavicchedaH / utta0 218 / lAliyaM-lAlitaM-azvakalAvizeSaH / utta0 223 / lAbhaMtarAya-yadudayavazAhAnaguNena prasiddhAdapi dAturgahe lAlemANe-upalAlayanu-lolayA upmukhaanH| rAja0 43 / vidyamAnapi deyamarthajAtaM yAJcAkuzalo'pi guNavAnapi | lAvaka-lAvakaH-pakSivizeSaH / prabha. 8 / sikhidhUmayAcako na labhate tallAbhAntarAyaH / prajJA0 475 / / varNalAvakaH / ni0 cU0 dvi0 71 / ' lAbha-arthAvAptiH / utta0 297 / lambhanaM lAbha: apUrvArtha- | lAvakAdikheDDa-ramaNam / Ava0 346 / prAptiH / utta0 217 / sAmaH / vya0 dvi0 341 lAvaga-lAvaka:-pakSivizeSaH / AcA. 16 / laavk:aa| pArApataH / Ava 819 / lAyaka:-lomapakSivizeSaH / chAbhatthi-lAbhArthI-bhojanamAtrAdi prAptyarthI / jaM0 pra0 jIvA0 41 / 267 / lAbhArthIH-sAmAnyena lAbhepsuH / jJAtA0 58 / / lAvagA-lomapakSivizeSaH / prajJA 46 / alpatarA / / jaM. pra. 545 / ni0 cU0 pra0 277 / / lAmaMti-ramyANi / aupa. 70 / / laavnn-lvnnsNskRtH| vipA0 46 / lAma-ramyANi / ja. pra. 265, 530 / lAvaNiyA-lAvaNikA lavaNasamudrabhavA / sUrya0 280 / lAyaMta-AdadAnaH / Ava0 667 / lAtA / Ava0 / / lAvaNNa -lAvaNyaM-spRhaNIyatA / prazna0 85 / lAvaNyaM425 / saundaryam / Ava0 566 / lAvaNyaM-AkArastha spRhalAyappahAra jJAtA. 230 / NIyatA / jaM0 pra0 116 / lAvaNyaM-zarIrAkRtivizeSaH / lAyA-vihiyA / ni. cU0 pra0 100 A / raajaa| bhapa0 643 / nayanamanasAmAlhAdako guNaH / utta0 626 / ( 912) Page #166 -------------------------------------------------------------------------- ________________ lAvannaM / alpaparicitasaiddhAntikazabdakoSaH, mA0 4 [ lippat lAvalaM-lAvaNyaM-AkArasya spRhaNIyatA / aupa0 13 / pulAkasya caturthoM bhedaH / utta0 256 / ' lAvaNya-pratizAyI manobhavavikArahetuH prinntivishessH| liMgabhinna-liGgabhinna-liGgamyatyayaH, sUtradoSavizeSaH / prajJA0 55 / / laavnnyN-spRhnniiytaa| jJAtA0 211 / Ava0 375 / lAvaNya-spRhaNIyatvam / jJAtA0 165 / liMgAvadhI- / dhya0 dvi0 330 a / lAvati-upanimantrayeyu:-upalobhayeyuH / sUtra. 56 / | liMgo-ligina:-asaMjatA gihI liMgI vA / liMgameSAM lAvalaviyaM-lolyopetam / Ava0 537 / vidyata iti ligina:-anya pAkhaNDinaH ityarthaH / ni. lAvalamvatA drutatvena / ni0 cU0 dvi0 15 a / cU* dvi0 130 a / lAvAluko |bhg. 803 lichA-mullosthAnam / ThANA0 419 / lAviyA-upanimantraNA / sUtra. 59 / liDa-lindraM arzavalapurANajalavat / prabha. 163 / jJAtA0 lAsaka-lAsako:-ya rAsakAn gAyati, jayazabdaprayoktA vA bhANDaH / rAja. 2 / liMda / jIvA0 370 / lAsakadezaja-lAsikiH / jaM. pra. 166 / liMpaNa-limpana-chagaNAdinA bhUmeH prathamato lepanam / prabhA lAsaga-lAsaka:-yo rAsakAna dadati teSAM prekSA / ja0 127 / pra0 123 / lAsaka:-yo rAsakAnu gAyati, jayazabda- lipati-chagaNAdinA punarmasRNI kurvati / jJAtA. 116 / prayoktA vA bhANDa iti / jIvA0 281 / prabha0 liba-limbaH-bAloramrasyorNAyuktA kRtiH / jJAtA0 13 / 141 / aupa0 3 / anu0 46 / livo ni0 cU0 pra0 224 A / lAsagA-jayasaddapayottAro lAsagA-bhaDA ityarthaH / ni. likkha-gaNanA / u. mA. pA. 437 / cU0 pra0 277 / likkhaha-rekhAdIyate / u0mA0 gA0 437 / lAsati-lAsyayati-lAsyarUpaM nRtyaM karoti / jIvA0 likkhA / bhaga0 275 / 247 / liGga-varSAkalAdirUmo veSaH / utta0 503 / liGgaHlAsiyA-lAsikA-dhAtrIvizeSaH / jJAtA0 37 / rajoharaNamukhapotikAdiH / vyava0 3 / lAha-lAbhamadaH-lAbhasya mAnam / Ava0 646 / liGgataH-kaSAyaliGgAntaraM kurvan / ThANA0 337 / lAhanaka-praheNakam / piNDa* 103 / liGgabhinna-yatra liGgavyatyayaH / anu0 262 / lAhukkaM-lAdhavam / bR0 tR0 21 // A / licca-komalAni namrazIlaM ca / jaM0 pra0 55 / liMga-rajoharaNamukhavastrikArUpam / vya0 pra0 184 a / | licchArie-liptam / ni0 0 tu. 72 thA / pravrajyA / bR0 tR0 78 a / liGga-sAdhuvezaH / bhaga0 | licchAriyaM-liptam / Ava0 742 61 / liGgayate sAdhuraneneti liGga-rajoharaNAdidharaNa- lita-namrazIlam / namanazIlam / jIva0 210 / lakSaNam / liGgaghate-gamyate'nenAyaM vratIti / Ava0 digdham / sama0 136 / sarvato gomayAdinaiva liptam / 525 / rajoharaNam / vya0 pra0 167 a / ThANA0 bhaga. 274 / lipta-upadigbam / prajJA0 80 / 234 / lipta-navama eSaNAdoSaH / piNDa0 147 / liMgakasAyakusoTa-kaSAyakuzIlavizeSaH / bhaga0 860 / / littANaM sarvataH / ThANA0 124 / liMgapulAe-liGgamAzritya pulAkastasyAsAratAkArI-virA-lindra govarAkSa(khya) rasavizeSakalitatvAt / jIvA0 303 / dhako liGgapulAkaH / bhaga0 890 / lipi-aSTAdazasthAnokA / ja0 pra0 137 / liMgapulAta-yathoktaliGgAdhikagrahaNAt niSkAraNe'nyaliGgaH | liptaM / AcA0 345 / karaNAdvA liGgapulAkaH / ThANA0 337 / liGgapulAka:- lippat / ogha0 139 / ( alpa0125) ( 913 ) Page #167 -------------------------------------------------------------------------- ________________ lippAsaNa] AcAryazroAnandasAgarasUrisaGkalita: [layAtaMtupuDaga lippAsaNa-lippAsanaM-maSIbhAjanam / jIvA0 237 / lukkhakacchU-rUkSakacchu:-kharjUvizeSaH / utta0 301 / lipsaa-lbdhumicchaa| Ava0 825 / lukkha baMdhaNapariNAma-rUkSasya sato bandhanapariNAmaH-rUkSa. limba-limbaM komalaM namanazIlaM ca / rAja. 37 / bandhanapariNAmaH / prajA. 288 / livI-lipi:-pustakAdAvakSaravinyAsaH / bhaga0 5 / lukkhayA-rUkSatA / bhaga0 306 / dohi miliu uppAiyA adhavA dumiDamAi / ni0 cU0 luTuMto- luThanu-gacchan / Ava* 351 / pra. 252 a / luddha-lubdhaH / ogha0 150 / lodhra-gandhadravyam / daza. lisati-darzanIyatvAtizayataH zliSyati / jIvA. 196 / 206 / AcA0 363 / lisissAmo-zleSayiSyAmaH / sUtra. 413 / ludiTuMtA- |ni0 cU0 pra0 202 a / lisI-RSayaH / bR0 dvi0 283 a / luddhaNaMda-lubdhanandaH vaNigvizeSaH / lobhe udAharaNam / lihai-leDhi / vize0 635 / Ava* 397 / lubdhanandaH-lobhavazAt zUlAyAM bhinnaH / lonatA-tirobhAvaH / vize0 1062 / Ava0 367 / lolaTTiyasAlabhaMjiyA-lIlAsthitazAla bhaJjikA - lIlAluddhaNaMdI-lobhe imaM udAharaNam / ni0 cU0 pra0 352 sthitaputrikA | jIvA0 204, 306 / aa| lolA-lalitAGganivezarUpA / jaM0 pra0 51 / lalitA- luddha naMda-lubdhananda:-paJcamANuvrate udAharaNam / Ava0 GganivezarUpA / jIvA0 206 / 826 / lIlAkaTTaya-lIlAkASTham / Ava. 224 / luddhaya-lubdhaka:-vyAdhaH / prazna. 13 / lIlAkambikA-lolAvetaH / lIlAyaSTiH / naMdI0 148 / | luptatejA-arDIbhUtatejAH / bhaga0 654 / luMka / ni0 cU0 dvi0 157 A / | luppaMta-lupyamAna:-chidyamAnaH / utta0 264 / TuMga-bhejakam / bhaga0 88 / luppaI-lupyata-karmaNA klezamanubhavati / AcA0 305 / - rugne jIrNatAM gataH / jJAtA0 115 / luppati-lupyate-dAridrayAdibhirbAdhyate / utta0 162 / lugga-lugnaH jalasecanA karaNataH / vya0 dvi0 115 a| lubdhaka-vAgurikaH / sUtra. 321 / .. . lucisu-aluJciSuH / AcA0 312 / lubdhakadRSTAntabhAvitaH-zramaNopAsaka bhedH| bhaga0 227 // laTaga-vilolagA / ni0 cU.dvi0 21 a / lubhyati-prANini snihyati saMzliSyatIti vA / prabha0 7 / luMpaNA-lopanA-chedanaM prANAnAm / prANavadhasyakonaviMza- luliya-lulitaM-tIrabhuvi luThitam / prazna0 50 / ttamaH paryAyaH / prazna0 6 / luliyA-lulitA-madavazena cUrNitA, skhalatpadetyarthaH / lupaNA dhaNANaM-dhanAnAM lopanAM-paradravyANAM avacchedanaM upA0 50 / lulitA-atikAntaprAyA / jJAtA0 97 / adharmadvArasya SoDazamaM nAma / prazna0 43 / / lussellaya-zAkam / ni0 cU0 dvi0 40 A / lukka - unnaH, sthiraH / ni0 cU0 dvi0 73 / / lUDita-luNDitaH / Ava0 365 / luJcitaH / piNDa0 76 / lUNAvei-lAvayati / Ava0 212 / lukkha-rUkSa-snehajitam / Ava0 726 / rUkSa:-kAkA-lUNeti / jJAtA. 116 / dizabdavat / ThANA0 471 / rUkSa-dhUsaravarNam / bubhu-latA-kuSThabhedaH / AcA0 75 / avaraddhigA / ogha0 kSAvazena rUkSIbhUtatvam / bhaga0 125 / rukkho-vRkssH| 130 / visakumbho / ni0 cU0 pra0 48 a / utta0 138 / rUsa:-pudgaladravyANAmevAbandhanibandhanaM | lUyA-lUtA-kolikapuTa m / bR0 pra0278 a / lUtA-koli. bhasmAdyAdhAro rUkSaH / anu0 110 / rUkSaH snehakAryA- | yakaH / ogha0 126 / karaNAt / jJAtA0 165 / 'lUyAtaMtupuDaga-lUtAtantRpuTakam / utta0 325 / ( 914 ) Page #168 -------------------------------------------------------------------------- ________________ lUSayan ] -luSayana - zanaiH pramAjaMyat / 329 / lUSayet dazet / vya0 dvi0 133 a / lUsa e - lUSayati-muSNAti vyaMsakApAditamaniSTamiti khUSakaH / ThANA0 262 / lUSayati-muSNAti / ThANA0 262 / lUSayet svakaM svata eva khaNDayet / daza0 176 / lUsaga - lUSaka:- vikalpabhedaH / daza0 57 / lUSakaH - vratAnAM vidhvaMsakaH / AcA0 253 / lUsaNa- lUSaNaM- hastAdinA panakAdeH sammAjanam / aupa0 alpaparicita saiddhAntikazabdakoSaH, bhA0 4 [ leppAra etanAmAno rAjavizeSaH / bhaga0 317 | kSatriyavizeSa eva / sUtra0 236 / lipsUH vaNigvizeSaH / ThANA* 508 / lecchukI - rAjavizeSaH / opa0 58 / bhaga0 115, 463 / leccha kinaH - rAjavizeSAH / rAja0 121 / lecchAriya-kharaSTitaH / vya0 dvi0 246 A / kharaNTitam / piNDa0 74 / liptam / ni0 cU0 pra0 220 53 / 60 267 / lUsie - lUSita: lA lUsimo - ruSyAma: - roSaM kartRmahamaH / vR0 dvi0 287 a / lUsejja - virAdhayet / AcA0 344 / lUsemANI-muSNanti / jIvA0 362 / lUhe- rukSa:- zarIre manasi ca dravyabhAva snehavajitatvena paruSaH, lUSayati vA kammaMmalamapanayatIti lUSaH / ThANA0 151 / rUkSaH - saMyamaH / sUtra0 88 / rUkSaH / bhaga0 464 / rUkSa:-antaprAgtAhAratvena rUkSaH / sUtra0 168 / rUkSa:snehaparityAgAt / sAghorUpamAnam / daza0 84 / AgantukasnehAdirahitaM rAgarahitamapagatAGgAram / AcA0 144 | svajanAdiSu snehavirahAdrakSaH sAdhuH / daza0 262 / rUkSaH- niHsneham / ThANA0 296 / tailAdivajitam / ThANA0 268 / rUkSa:- niH snehaH / jJAtA0 111 / rUkSaAgantukasnehAdirahitaM dravyato bhAvato'pi rAgarahitamapamatAGgAram / AcA0 144 / rUkSaM- aprINitam / bhaga0 186 / rUkSaM niHsneham / prazna0 106 / rUkSa:-saMya mAni:saGgAtmakaH / AcA0 258 / lUhadesie - rUkSyadezyaM rUkSakalpamantaprAptam / AcA0 310 / lepagamahelahavittI- rUkSavRttiH - saMyamavRttiH / daza0 187 | lepanaM lUhi tithe ciTThati / ni0 cU0 pR0 17 A / laheti rUkSayati / Ava 0 123 / leDiyA - liNDikA / Ava0 417 / anu0 123 / lecchai - lipsukaH vaNigAdiH / sUtra0 278 / lecchaki: a / 'lejha - lehyaM - madhuzikhariNIprabhRti / jJAtA0 232 / leTchu -TuH / prabha0 58 / leSTuH, vijAtiratnam / jaM0 pra0 202 / leDua-leSTukam / Ava 0 218 / leNa-layanaM - AzrayaH sattvAnAm / ThANA0 430 | layanaMgRham / ThANA0 451 / layanaM parvatanikuTTitagRham / prazna0 8 / layanaM - zailaguham / prazna0 127 / layanaMguhA / utta0 64 / layanaM - utkIrNa parvatagRhaH / bhaga 238 / layanaM - parvata nikkuTitagRham / jaM0 pra0 107 / layanam / de0 / yassa uvarijaM devakulaM taM / ni0 0 pra 0 192 A / layanaM - giriparvapASANagRhaH / jJAtA 80 / leNasuhuma-layanasUkSmam / ThANA0 430 / letyAriya-liptam / ogha0 144 / lepa-nAbhipramANe udakasaMsparze lepaH / dhya0 pra0 25 A / lepakalpika - sUtroktaprakAreNa lepaM pariharati- paribhogayati sa lepakalpikaH / bR0 pra0 82 mA / lepakRtam / bR0 pra0 238 / leppa - lepyaM - mRttikAvizeSaH / prazna0 lepAdizleSadravyaH / utta0 461 / lekamma - lepyakam - lepyarUpakam / anu0 12 / lepyaputalikAdi / anu0 12 / lekha dvier lipiviSayabhedAt / sama0 53 / lekhanI - lekhinI- yayA'kSarANi likhyante / jIvA0 237 / leppakAra - lepyakAra:- zilpabhedaH / anu0 149 / lepaNaTThANa - lepyasthAnam / Ava0 492 | leppAra- tunAkavizeSaH / prajJA0 56 / ( 915 ) / ni0 cU0 pra0 348 a / / bR0 92 / / lepyaM vajra 160 Page #169 -------------------------------------------------------------------------- ________________ lepyakarma ] AcAryazrIAnandasAgarasUrisaGkalitaH [ lesA lepyakarma-lepyarUpakam / anu0 13 / lepyakarma-pusta- | bhannati / ni0 cU0 dvi0 78 A / karmam / AcA0 414 / . | lezyA antaHpariNAmarUpAyA zuklAdikA / ThANA0 421 / lelu-loSThaH / sUtra. 268 / loSTaH / daza0 152 / / lezyApadaM - |prjnyaa0 136 / leSTuH-iTTAlakhaNDaH / daza0 228 / leSTuH / piNDa * 106 | lezyoddezaka: / prajJA 337 / lelU-leSTuH / Ava0 656 / pRthivIzakalam / AcA. | lesa-lezyA-mAsvaratA / naMdI0 45 / leza:- sazleSaH / 337 / jIvA. 207 / zleSa:-zleSadravyam / prazna. 153 / leva-lepa:-nAlandAbAhirikAyAM gaathaaptiH| sUtra. 407 / lesajjhayaNaM-utta sAdhyayane catu:trizatamamadhyayanam / sama0 lepaH-udakameva nAbhipramANam / ogha0 32 / lepa:- 64 / nAbhipramANajalam / ogha0 32 / lepakaH pAtrakANAm / lesaNaM-zleSaNaM-UrvAdInAM jAnuprabhRtibhiH sambandhaH / bodha0 130 / lepa:-nAbhipramANamudakam / Ava0 656 / prajJA0 326 / lepaH- bhogapurapASANAdiniSpannaH / piNDa0 6 / lepaH- lesaNatA-AtmasaJcetanIyopasarge caturtho bhedaH / ThANA0 takrAdiH / piNDa0 117 / lepaH-zakTAkSAdiniSpAditaH 280 / pAtragataH parigRhyate / utta0 269 / upacayaH / utta0 lesaNayA-zleSaNatA-vaGkagateHtRtIyo bhedH| prajJA0 328 / 266 / lepa:- ni0 cU0pra073 a / lepa:- zleSaNatA-pAdamAkRSya sthito yAvattatra vA tatra vAtena avazrAvaNAdi / bR0 dvi0 220 / lepaH-nAbhimAna __ lagnaH, nRtyaM zikSa iti atinAbhitaM kiJcidaGgaM tatraiva jalam / bR0 tu. 161 / lepa:-vatthamAlo / ni0 cU0 lagnaM vA. AtmasaMvedanIyA vAtikAH paittikAH zlemikA: tR. 126 aa| lepaH-sukkajaMghaddhAo ArubheUNa uvari | sAnipAtikA vA / Ava0 405 / jAvaNAbhi vuDDati esa levo bhannati / ni0 cU0 vi0 78 | lesaNAbaMdha-zleSaNA-zlayadravyeNa dravyayoH sambandhanaM tadrUpo aa| yo bandhaH sa / bhaga. 368 / levakaDA-lepakRtA-anAyuktA / oSa. 186 / / lesA-lezyA-adhyavasAyavizeSarUpA / AcA0 31 / adhyalevaNa-lepanaH / AcA0 368 / lepana:-mala: / vya0 vasAyaH / AcA0 258 / anta:karaNarUpA / cittapra0 104 a / kudANaliMpaNaM / ni0 cU0 pra0 230 vipltii| AcA0 332 / lizyante prANo karmaNA aa| yayA / ThANA0 3 / / lezyAm iti lezyA, dIptiH levadANaM-lepadAna-pAtrakasya kartavyaM lepena lepanam / maNDalam / sama.30 / kRSNAdidravyasAciyAdAtmanaH ogha 136 / zubhAzubhapariNAmaH / jovA0 15 / lezyA:-antaHkaraNalevanikA / AcA0 361 / vRttayaH tejasI prabhRtayo vA / AcA. 282 / zleSa. levamAyA-lepamaryAdA-alepaM saMlihya / za0 182 / yantyAtmAnamaSTavidhena karmaNeti lezyA:-kAyAdyanyatamayogalevADa-lepakRt / Ava0 857 / / vataH kRSNAdidravyasambandhAdAramanaH pariNAmaH / Ava0 levADayaM 20 / lezyA-antaHkaraNavRttiH / sUtra0 120 / lezyAlevAleva lepAlepaH / Ava0 854 / dehavarNaH / aupa0 50 / bhaga 132 / tejolezyAdikA / levi-sataNo pakkhI / ni0 cU0 dvi0 51 / aupa. 16 / lezyA-kRSNAdidravyasAcinyajanita Adamalevavari-lepopari-pareNa nAbhejalaM yat / boSa0 32 / / pariNAmaH / vipA0 53 / lezyA-dehavarNa sundaratA / lepopari-jaGghArya saMghaTo nAbhilepaH parato lepoparIti / / jIvA0 162 / lezyA-razmisaGghAtaH / ja.pra. 464 / Ava. 656 / leshyaa-antHkrnnvRttiH| prazna 0 157 / leshyaa-tejH| bevovari-NAmIto bArabheUNa uri sambaM levovari ' bhaga* 655 / ja* pra0 103 / sUrya0 77 / lezyA / daza* cU0 50 / Page #170 -------------------------------------------------------------------------- ________________ lesAgaI ] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [loo uttarAdhyayaneSu catustriMzattamamadhyayanam / utt09| daza0 205 / 18 / lezayati-zleSayatIvAtmani jananayatAnIti lezyA / lessAya prajJApanAyAM lezyApadasya dvitIpoddezakaH / bhaga. atIva cakSurokSepikA snigdhadIptarUNa chAyA / utta0 46 / 650 / itthImAdi tadaMgaparibhogajajhavasAo lesA / ni, leha-lekhanaM lekha:-akSaravinyAsastadviSayA kalA-vijJAnaM sU0 tu. 1 a / lezyA-zuklAdidravyopahitajovapariNati- lekhH| jaM0 pra0 137 / lekha:-lipiviSayabhedAta dvidhA / ruupaa| jaM0 pra0 276 / lezyA-AtmapariNAmaH / upA. sama0 83 / rekhAsthaM paripUrNam / vya0 dvi0 453 aa| lehaceDa-lekhadArakaH / Ava0 354 / vesAgaI-yattiryamanuSyANAM kRSNAdilezyAdravyANi nIlA-' lehaNa-lampaTaH / u0 mA0 254 / dilezyAdravyANi samprApya tadrUpAditayA pariNamanti sA lehattha-revA-pAdaparyantattinI somA tatstham / revAlezyAgatiH / vihAyogate rekAdazama bhedaH / prajJA. 327 / sthaM ! sUrya0 133 / / lesANuvAtagatI-lezyAyA anupAta:-anusaraNaM tena gatiH lehasAlA-lekhazAlA-zizuzikSaNazAlA / Ava0 429 . lezyAnupAtagatiH / vihAyogatedazama bhedaH / prajJA | lehA-prathamAkalA / jJAtA0 38 / .. 327 / lehAiyA-dvAsaptatikalAyAM AdimA / jJAtA0 38 / besio-zleSita:-piSTaH, bhUmyAdiSu vA lagitaH / Ava0 lehAyario-lekhAcAryaH-upAdhyAyaH / Ava0 182 / 573 / lekhahArakaH / Ava. 710 / lesija-leSayet-saMzleSaM kuryAt / AcA0 344 / prayamaya-lokAyatamataM-nAstikAbhiprAyaH / daza lesuddesao / bhaga0 761 / / 125 / lesei-zleSayati-Atmani zliSTAna karoti / bhaga0 230 / loiya-asaMjayamicchAdiDhilogo gheppati / ni0 cU0 pra. leseti-lezayati-manAk spRzati / prajJA0 562 / / 63 a / asAram / ni0 cU0pra0 273 A| lokikAleseha-zleSayatha / bhaga. 381 / / asaMvignalokasambandhinI / prabha0 136 / lessA-lezyA:-kRSNadibhedA azubhAH zubhAzca kaSAyayoga- | loiyA-lokikA:-itihAsAdikartAraH / daza0 127 / pariNAmavizeSasamutthAH / AcA068 / lezyA-lezanAt louttara-lokotara:-jainaH / jaM0 pra. 491 / saMzleSaNAt lezyA / bhaga0 46 / lezyA-AtmapariNAma- loe loka:-pAkhaNDilokaH / daza0 106 / loka:-janaH / vishessH| bhaga.89 / lezyA-manovRttiH / bhaga0 123 / daza0 106 / loka.-rAmAyaNAdikam / daza0 114 / lezyA kiraNarUpa' / jJAtA0 170 / leNyA-prajJApanAyA: loka:-manuSyalokaH / daza0 198 / lokaH-prANisaGghAtaH / saptadaza padam / prjnyaa06| lezyA-dehavarNasundaratA / daza0 222 / lokyate-dRzyate kevalAlokeneti loka:prajJA0 88 / lezyA-liSyate-zliSyate AtmA karmaNA dharmAstikAyAdidravyAdhArabhUta AkAzavizeSaH / ThANA. sahAnayeti lezyA-kRSNAdidravyasAcivyAdAtmanaH pariNAma- 14 / lokaH-laukikazAstram / prathamaH kuDaGgaH / vizeSaH / prajJA0 330 / jiivprinntiH| bhaga0631 / Ava0 856 / lokaH-pradaMtRtIyadvIpasamudraparimANaH / leNyA-yogapariNAmaH ! prajJA0 607 / lezyA-pauru- daza0 68 / jovalokaH / bhaga0 673 / loka:-rUparasaSAcchAyA / ' sUrya0 66 / lezyA-prakAzyaM vastu / sUrya gandhasparzazabdaviSayAkhyaH / AcA0 64 / rUkSaH / mAcA. 16 / lezyA / sUrya0 73 / 355 / lok:-pnycaastikaaymyH| aupa0 79 / loka:lessApae-lezyApada-prajJApanAyAH saptadazamaM padam / bhaga0 | jIvalokaH / jJAtA0 61 / 204 / loo-loka:-kSitijalAnalAnilabananaranarakanAkitiryagalessApada-lezyApadaM-prajJApanAyAH saptadazamaM padam / bhaga. ' rUpaH / prabha0 33 / loka:-pravacanabAhyo janaH / jaMka ( 917 ) Page #171 -------------------------------------------------------------------------- ________________ lokadharma ] pra0 461 / lokadharma - "AUNaM gamgai kulaM ca sIlaM ca maNiaM hoi / abhijAotti a bhaNNai so vi jaNo mANio hoi / " vR0 pra0 240 A / loka niSkuTalokapaGkti:lokapaDipUraNA - isa sprAgabhA rasyaikAdazamanAma / sama0 / prajJA0 503 / / utta0 591 / AcArya AnandasAgarasUrisaGkalitaH 22 / lokapAlA - somAdayaH digniyuktakAH / ThANA0 117 / ArakSikA'yaM carasthAnIyAH / tattvA0 4, 4 / lokabi dusAra - loke - jayati zrutaloke ca akSarasyoparibinduriva sAraM - sarvottamaM sarvAkSarasannipAtalabdhihetutvAt lokabindusAram / naMdI0 241 / loka melApaka - lokasaGghaTTaH / naMdI0 151 / lokavijao-bhAvalokasya rAgadveSalakSaNasya vijayo ni. rAkaraNaM yatrAbhidhIyate sa lokavijayaH / ThANA0 444 / lokasannA - zabdAdyarthaM gocarA vizeSAvabodhakriyaiva saJjJAyate anayeti lokasaJjJA - jJAnopayogaH banye punaH lokadRSTilaoNka sajJetyAhuH / bhaga0 334 / chokasAra- ajJAnAdya sAratyAgena lokasAraratnatrayodyuktena bhAvyamityevamathaM lokasAraH / ThANA0 444 loka he rii| daza0 283 / lokAgra - muktipadam / utta0 589 / lokAntikadeva - sArasvatA 1 dizya vahnaya3ruNa 4 gaddetoya 5tu. pitA yAbAba7marutA8riSThAH 6 / ThANA0 62 / lokaanubhaav| ThANA0 116 / lokAyatika-nAstikavAdI / prazna0 31 / lokAlokaH - loke caturddazarajjvAtmake aloko lokAlokaH / AcA0 170 / lokottarA: | AcA0 167 / lokkai lokyate-nizrIyate / bhaga0 249 / logaMtitavimANAlogaM titA-lokAnte-lokAgralakSaNe siddhasthAne bhavA lokAntikAH / ThANA0 463 / logaMtiya lokasya brahmalokasya ante samIpe bhavaM lokA [ loga ntikaM, lokAntiko va devaH / bhaga0 272 / logaMtiyA - lokAntikAH / AcA0 422 | lokasya - brahmalokasyAntaH- samIpaM kRSNarAjIlakSaNaM kSetraM nivAso yeSAM te lokAnte vA audayika bhAvalokAvasAne bhavA anantarabhave muktigamanAditi lokAntikA:- sArasvatAdayo SSTadhA / ThANA0 117 / brahmalokakalpe riSThavimAnaprastare vAsino devAH / jJAtA0 150 / logaMdhakAra - lokAndhakAraM / andhakArameva / bhaga0 270 / logaMdhagAreti loke ayamevAndhakAro nAnyo'stIdRza iti lokAndhakAraH / ThANA0 217 / loga-lokayatIti loka:- prANigaNaH / caturdazarajjvAtmakaH prANigaNo vA / AcA0 22 / loka:- prANisaGghAtaH / bAcA0 23 / loka:- adhkAyalokaH / AcA0 44 / loka:- agnikAyalokaH / AcA 51 / loka:-lokyata iti loka:- lokAlokasvarUpaH / lokyata iti lokaH / loka:- viziSTatinarAmararUpaH / bhaga0 7 / loka:ekendriyAdiprANigaNaH / viziSTatiryagnarAmararUpaH / sama0 3 | lokasya lokyate iti lokaH / sama0 3 / lokyate dRzyate kevala lokeneti loka:- lokAlokasvarUpaM vastu / sama0 15 / sazimavyalokaH / bhaga0 8 / lokyate - kevalinA hRzyata iti lokaH / anu0 236 / trayodazamasAgaropamasthitikaM devavimAnam / sama0 25 / lokaM - pazcAstikAyAtmakam / Ava0 500 / loka:lokAt labhyaM bhikSAmAtrAdikam / piNDa0 93 / lokazabdena lokAntaH / vize0 377 / lokyata iti lokacaturdazarajvAtmakaH / vize0 218 / loka:- utkRSTamatiH / rAja0 109 / prANilokaH pazcAstikAyAtmako vA / ja0 109 / lokaH - manuSyalokaH / daza0 cU0 30 // loka:-tiyaMgnaranArakanAkilakSaNajIvalokaH / sama0 3 / loka:- savzi bhavya lokaH / sama0 3 / loka:- AtmavyatiriktaH dhanaputrazarIrAdiH / AcA0 172 / loka:SaDjIvanikAyAtmakaM kaSAyaloko vA / AcA0 173 / loka:- zarIraputra duhitRsnuSAjJAtyAdi: / AcA0 1265 lokyata iti lokaH / daza0 70 / loka:- rAmAyaNAdiH / daza 0 111 / asaMyatalokaH / AcA0 207 / bhagavatyAH ( 918 ) / ThANA 0 432 / Page #172 -------------------------------------------------------------------------- ________________ lokaMta ] ekAdazazatake dazama uddezakaH / bhaga0 511 | loka:lokyate'naneti loka:- jJAnam / Ava0 786 / loka:lokazAstra taskRtasvAt tadadhyeyatvAccArthazAstrAdiH / ThANA 0 174 / bhagavatyA dvAdazazatake saptama uddezakaH / bhaga0 552 / lokaH - bhavya sattvalokaH, prANilokaH, dezanAyogyo viziSTaH, utkRSTamatirbhavatibhavya satsvalokaH paJcAstikA. yAtmako vA / jIvA. 255 / loka:- janma / prabha0 86 / loka:- manuSyalokaH / Ava0 538 / loka:zreNyA guNitaM prataram / anu0 173 / loka:- utpattisthAnaM devagatyAdipuNyaprakRtyudayaviSayatayA lokyata iti / utta0 102 / loga kaMta - deva vimAna vizeSaH / sama0 25 / loga kUDa - devavimAnavizeSaH / samra0 25 / logaggacUliAi- sama0 22 / alpaparicitasaddhAntika zabdakoSaH, bhA0 4 logaTTiI - lokasthiti:-lokAnubhAvaH / jIvA 326 / logatI - lokasya - paMcAstikAyAtmakasya sthitiH-svabhAvo lokasthitiH / ThANA0 471 / logaThito -lokasthiti:- lokavyavasthA | ThANA0 132 // logtms| ThaNA0 217 / loga missa - lokata mizra - andhakAram / bhaga0 270 // loga davva-lokasyAMzabhUta dravyaM lokadravyam / ThANA0 333 / loganAha - lokasya -sabjJibhavya lokasya nAtha :- prabhulakanAthaH / bhaga0 8 / sama0 3 / lokanAthaH - saMjJibhavya lokasya yogakSemakArakaH / bhaga0 7 | lokasya-bhavyalokasya nAtha :- yogakSemakRt lokanAthaH / jovA0 255 / I loganikkuDa - loka niSkuTam / prajJA0 231 / loganikkhuDa - lokaniSkuTaH / prajJA0 77 / loga paIva - lokasya - dezanAyogyasya viziSTasya pradIpa:dezana zubhiryathA'vasthita vastuprakAzako lokatradIpaH / jIvA 255 | lokasya - viziSTatiyaMgnarAmararUpasyAntaratimiranikaraniyAkaraNena prakRSTapadArtha prakAzakAritvAtpradIpa iva pradIpo lokapradIpaH / sama0 3 / bhaga0 8 / loga joagara-lokyate iti loka iti vyutpattyA lokAlokasvarUpasya samasta vastu stomasvabhAvasyA khaNDa mArtaNDala [ logasaNNA miva nikhila bhAvasvabhAvAvabhAsanasamarthaM kevalA lokpUrvakapravacanaprabhApaTala pravarttanena pradyota prakAzaM karotItyevaMzIlo. lokapradyotakaraH / bhaga0 8 / sama0 3 / loga pajjoyagara- jokasya - utkRSTamatebhaMgyasattvalokasya prayotanaM pradyotaH pradyotakatvaM viziSTajJAnazaktikaraH / jIvA0 255 / logappadIva-lokapradIpaH - viziSTatiyaMnarAmarANAmantarAtamiranirAkaraNena prakRSTaprakAzakArakaH / bhaga0 7 / logappabha - devavimAnavizeSaH / sama0 25 / logabajjha - lokabAhya:- janavarjanIyaH / prazna0 61 / loga majbhAvasANia-lokamadhyAvasAnikam caturtho'bhi nayavidhiH / jaM0 pra0 412 / loga majbhAvasANiya- caturtho'bhinayavidhiH / jIvA 0247 // loga matthayattha-loka mastakasthaH- trailokyoparivarttI / daza* 158 / logaya-lokaM sthAnam / sUtra0 74 logarUva - devavimAna vizeSaH / sama0 25 / logalesa - devavimAnavizeSaH / sama0 25 / logavaNNa- devavimAnavizeSaH / sama0 25 / logavattI - lokataptiH / Ava0 262 / logavAo - lokAnAM - pAkhaNDinAM paurANikAnAM vA vAdo lokavAdaH - yathAsvamabhiprAyeNAnyathA vA'myupagamaH / sUtra0 46 logavijao-lokavijayaH - AcAraprakalpe prathama skandhasya dvitIyamadhyayanam / prajJA0 145 / lokavijayaHAcArAGgasya dvitIyamadhyayanam / sama0 44 / utta0 616 / loga vijaya - lokavijayaH - AcArAGgasya prathamazrutaskandhe dvitIya madhyayanam / AcA0 83 / ThANA0 444 / logavittaM lokavRtta AhArabhaya maMthunaparigrahotkaTasaMjJAdamakam / AcA0 207 / lokasya - asaMyatalokasya vittaMdravyam / AcA0 207 / logasaNNA - matijJAnA dyAva raNakSayopazamAcchandArthagocarA vizeSAvabodhakriyaiva saMjJAyate'nayeti lokasaMjJA / ThANA505 / lokasaMjJA - svacchandaghaTitavikalparUpA laukikA( 919 ) Page #173 -------------------------------------------------------------------------- ________________ logasannA ] mAcArya zrI AnandasAgarasUrisaGkalitaH caritA / AcA0 12 / logasannA - lokasaJjJA-ogha saJjJAvizeSAvabodhakriyA / jJAnopayoga iti / lokasya heyA pravRttirvA / prajJA0 222 / lokasaMjJA-viSayapipAsA saMjJitA dhanAyAgrahagrarUpA vA / AcA0 166 / ThANA0 444 / logasaMga - devavimAna vizeSaH / sama0 25 / loga sig - devavimAnavizeSaH / sama0 25 / loga hie-lokasya - ekendriyAdiprANigaNasya hitaH - Atyanti tadrakSA prakarSa prarUpaNenAnukUlavarttI lokahitaH / sama0 3 | loga hio - lokasya - prANilokasya paJcAstikAyAtmakasya ar hitopadezena samyak prarUpaNAyA vA hitaH lokahitaH / jIvA0 255 / loga hiya- devavimAna vizeSaH / sama0 2 / logA-loko - janmani / prazna0 86 / gAgAsa chidda-lokAkAzachidaH / prajJA0 77 / hogANubhAva - lokAnubhAvaH kokamaryAdA / ThANA0 253 / chogAtitA- tiNA / daza0 cU0 93 A / chogAvatta- devavimAna vizeSaH / sama0 25 / loguttama - lokasya - tiyaGanaranArakanA ki lakSaNajIvalokasyotamaH - catustrizanduddhAtizayAdyasAdhAraNaguNagaNopetatayA sakasurAsurakhacaranaranikaranamasyatayA ca pradhAno lokottamaH / sama0 3 | lokasya - bhavya satvalokasya sakalakalyANakanibandhanatayA bhavyatvabhAvenottamo lokottamaH / jIvA0 255 / lokottama: - bhAvalokAdeH pradhAnaH / 570 / Ava 0 AcA0 158 / / ni0 cU0 pra0 147 a / logasAra- lokasya caturddazarajjvAkSmakasya sAra:- paramArtho locakama-kucaMmuNDanAdi / bR0 pra0 295 A / lokasAraH / AcArAGgaprathamazrutaskandhe pazcamamadhyayanam / locanA-gurupurataH prakAzanA / bhaga 727 / loTa- silAputtao | daza0 cU0 79 / loha - roTTa:- kuTTitAH tadnulAH / bodha0 134 / roTTaHpiSTaH / daza0 185 / ni0 cU0 166 a / loTTa:kaGkaTukaH / Ava0 622 / loTTiya kumArakAvastha: hastI / jJAtA0 63 / loTTitam / vize' 633 / loDha - zilAputrakam / daza0 172 / yavvayaM / oSa 166 / loDhaNI - yantravizeSaH / ogha0 166 / loNa - lavaNam / Ava0 620 / adha0 130 / pRthivIbhedaH / AcA0 29 / lavaNaM-sAmbharalavaNam / daza0 118 / lavaNaM - sAmudrAdi / prazA0 27 / loNabhAva - lavaNabhAvaH- kSArabhAva: / bAva0 522 / loNita- salavaNam / Ava0 60 / loddaNaka-saMca kAzritajIvaH / AcA0 46 / boddha- lodraH (ddhaH ) - vRkSavizeSaH / prajJA0 32 / bhaga0803 / lodhaH - vRkSa vizeSaH / jJAtA0 65 / loddhayadiTThatabhAviyA - lubdhakadRSTAntabhAvitAH - zramaNopA sake dvitIyo bhedaH / ThANA0 110 / loddyaa| ni0 cU0 dvi0 11 a / lobha -lobhe nizritaM vaNik prabhRtInAmanyathAkrIta meve rathaM krItamatyAdi / dazavidhamRSA bhede caturthaH / ThANA0 456 1 lobhaH - piNDadoSavizeSaH / piNDa0 121 / lobhaH-gAddhayaMlakSaNa: / jovA0 15 / lobhaH - mUcrchA | prazna0 42 / lobha :- cittavimohanam / prazna0 93 / tRSNAparigRhapariNAmaH / AcA0 170 / lobhanaM - abhikAGkSaNaM... lumyate vA'neneti lobhaH / ThANA 0 193 / drazyAdyabhikAGkSA / uta0 261 / gAdvadhaM mabhikAGkSA / utta0 loguttara- lokasyottarAH - sAdhavaH, lokasya vottaraM - pradhAnaM lokottaraM - jinazAsanam / anu0 26 / lokottara:- loka [ lobha vyavahArastena sa eva vA vinayo lokopacAra vinayaH / ThANA 402 logovijao-lokavijayaH- AcAraprakarUpasya dvitIyo bhedaH / pradhAnaH / daza0 23 / loguttaraDasaga - devavimAnavizeSaH / sama0 25 | logovayAraviNao-lokopacAravinayaH- lokapatiphala:, arthanimittaM vinayazva / utta0 17 / lokopacAravinayaHlokapratipattiphalaH / daza0 240 / lokAnAmupacAro ava0 660 / loggajattA ( 920 ) Page #174 -------------------------------------------------------------------------- ________________ lobhakriyA alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [ loyanAbhI 297 / navamapApasthAnakam / jJAtA0 75 / lobha:- lomaharisa-romaharSaH-romoddharSaH / jIvA0 107 / lomaabhiSvaGgaH / daza0 107 / harSa:-lomoddharSaH / prajJA0 81 / mayavikAraH / ThANA0 lobhakriyA-yallobhAbhibhUtasya sAvadyArambhaparigraheSu mahatsu 461 / pravartanam / ThANA0 316 / lomhaar-praannhaarH| utta0 312 / loma-romaM haratilomaNijA-lobhanIyAH-gRddhijanakAH / utta* 227 / / apana yati prANinAM yaH sa / utta0 312 / lobhanandI / bhakta0 / lomAvahAra-lomAnyavaharati yaH sa lomAvahAraH / niHzUlomanissiya-lobhanisRtA-mRSAbhASAbhedaH / daza0 206 / / katayA bhayena paraprANAn vinAzyaiba muSNAti ya: sa: lobhavattie-lobhapratyayaH / dvAdazaM kriyAsthAnam / sama0 | lomAvahAraH / prazna0 46 / 25 / lonAhAra-lomAhAra:-khalvoghato varSAdiSu ya: pudgalalobhasannA-lobhodayAllobhasamanvitA sacittetaMra dravyaprArthanaiva | pravezaH sa mUtrAd gamyata iti / bhaga0 27 / lomabhisajJAyate'nayeti lobhasajhA / bhaga0 314 / / rAhAraH lomAhAraH / prajJA0 587 / lobhahata: / bhakta0 / Toya. lokaH-bAhya abhyantarazca, tatra bAhyo dhanahiraNyalobhahetoH vadhAdvirataH / AcA0 164 / mAtRpitrAdiH. Antarastu rAgadveSAdistakArya vA aSTalobhAtirega-lobhAtireka:-lobhAbhiprAyaH / ogha0 193 / prakAraM karma / AcA0 145 / asaMyatalokaH / mAcA0 lobhilla- lobhavAn / ogha0 68 / 144 / indriyAnukUlaM rasAdhupetamucyate / AcA. lomaMthiya-mallaH / naTa: / Ava0 426 / 336 / lokaH-gRhasthalokaH / AcA0 148 / loka:loma-AhArabhedabhinnaH / ThANA0 63 / lunaM lIyate bhUtagrAmaH / AcA0 165 / loka:-yathAvasthitajantu vA teSu yUkA iti lomAni | utta0 254 / lokaH, tadAdhAraM vA kSetram / AcA. 154 / jJAtA. lomaThika-kokantikaH / AraNyajIvavizeSaH / jIvA. 60 / loka:-SaDjIvanikAyaH / AcA0 153 / loka: paJcAstikAyAtmaka:-lokyate-pramIyata iti loka iti lomapakkhI-lomAtmako pakSo vidyate yasya saH lompkssii| vyutpattyA lokAlokarUpaH / ThANA. 36 / .jIvA0 4 / / lomapakSI-lomAtmako pakSI lomapakSI loyai-rocate / 70 dvi. 283 a / tadvantaH / prajJA0 49 / lomapakSI-haMsAdiH / ThAgA. loyaga-lovagaM-nipAmazanAdi / bR0 dvi0 178 a / 273 / lomapakSI / sama. 135 / / loyagga-lokAgraM lokAne vartamAnatvAt / prajJA0 107 / lomapakSaH-lomAtmakaH pakSa: lomapakSaH / prajJA0 46 / lokAgraM-ISatprAgbhArakhyam / Ava0 786 / lomasiyA-ciTikA / Ava0 417 / loyaggayUbhiyA-lokAgrastUpikA-lokAgrasya stUpikeva / losiyAo-trapuSyaH / ni0 cU0 dvi0 151 a / / ISatprArabhArAyA navamaM nAma / prajJA0 107 / lomasI-apayA / ni0 cU0 pra0 3 a / loyaggapaiTTANa / jJAtA0 1.5 // lomahattha-lomahastaka:- mayUrapicchapuanikaH / jaM. pra. loyaggapaDivAhiNI-lokAgraprativAhinI lokAgreNa pratyU. 82 | lomahastaka-mayUrapucchapuJjanikaH / rAja. 66 / / hyata iti / ISat prArabhArAyA dazamaM nAma / prajJA0 lomahatyaga-lomahastakaH-mayUrapicchapuJjanikaH / jIvA0 17 / / 234 / | loyaTTiI-lokasthitiH lokavyavasthA / bhaga0 186 / lomahatthacaMgerI-lomahastacaGgero-mayUrapicchapuanikA caM- loyaNA-aucanA-sarvakAmaviraktatAviSaye devlaasutraajnyii| GgerI / jIvA0 234 / Ava0 714 / lomahatthaya-lomahastakam / jIvA0 256 / 'loyanAmo-lokasya-tiyaMglokasya sthAlaprakhyasya nAbhi{ alpa0 116) ( 921) Page #175 -------------------------------------------------------------------------- ________________ loyaphUDa ] AcAryazroAnandasAgarasUrisaGkalitaH [ lohasannA riva-sthAlamadhyagatasamunnavRttacandraka iva lokanAbhiH / loliyA-laulyam-lolupyam / Ava0 831 / srya0 78 / lolue-ratnaprabhAnarake narakAvAsaH / ThANA0 365 / loyaphUDa-lokena-lokAkAzena sakalasvapradezaH spRSTo loka. | lolupyamAna-lAlapyamAnam / utta0 400 / spRSTaH / bhaga0 151 / loleti-lolayati / Ava0 651 / loyamajha-lokasya-tiryaglokasya samastasyApi madhye loSTa |tthaannaa0 507 / vartate iti lokamadhyaH / sUrya0 78 / loSTaka-mRtapiNDaH / naMdI0 150 / loyametta-lokamAtra-lokaparimANam / bhaga0 151 / loSTakapradhAna-vataMkavaraH / bhaga0 767 / loyasaMjoga-lokasayoga-lokenAsaMyatalokena saMyoga:- loha-lobhakriyA-lobhAya yatkaraNaM,kriyAyA dvAdazamo bhedH| sambandhaH mamasvakRtaH / AcA. 144 / Ava0 648 / labdhavastuviSayagRddhyAtmakam / utta. loyaannii-saadhaarnnbaadrvnsptikaayvishessH| prajJA0 34 / / 664 / bhaga 804 / loyANubhAva-lokAnubhAvaH-lokaprabhAvaH / bhapa0 186 / lohakaMTiyA-saMDAsao / ni0 cU0 dvi0 18 A / loyAyaya-lokAyata:-nAstikavAdI / daza0 51 / lohakaDAha-lohakaTAha-kavellI / bhaga0 238 / loyAvAdo-loka:-prANigaNastaM vadituM zIlamasyeti loka- lohakaDAhi-lohamayaM bRhatkaDillam / anu0 156 / vAdo / AcA* 22 / loka:-catudaMzarajvAtmakaH prANi. lohakartR / AcA. 174 / gaNo vA tatrApatituM zIlamasyeti lokApAtI / bAcA0 lohakArA- / ni0 cU0 dvi0 43 aa| 22 / lohakArAmbarISaH-lohakArakoSTakaH / jIvA0 124 / lola-ratnaprabhAnarake nrkaavaasH| ThANA0 365 / lola:- lohaggala-rAjadhAnI yatra jitazatrU rAjA / Ava0 210 / vrate caJcala: / prazna0 120 / lola:-cazcalaH / ThANA. lohArgala:-nagaravizeSaH, vanajaGgharAjadhAnI / Ava0 373 / lola:-yad bhUmau kare vA pratyupekSamANavastrasya lolanam / utta0541: lolaH-aprAptaprArthanaparaH (bhikssuH)| lohaggalaNagarasAmo-lohArgalanagarasvAmI vajajaGghanAmadaza0 268 / rAjA / Ava0 116 / lolai-lolayati-loTate / piNDa0 124 / lohajaMgha-dvitIyaH prativAsudevaH / sama0 154 / lohlolg-luligo| ni0 dvi0 14 aa| jaGgaH-pradyotasya lekhahArakaH / prathamaM ratnam / Ava0 lolati-luThati / Ava0 358 / lolayati-kaluSayati / bR0 55 a / lohadaMDa-lohadaNDam / Ava0 683 / lolayA-lolatA / Ava0 421 / lohanissiyA-lobhanisRtA-yallobhAbhibhUtaH kUTatulAdi. lolayAsaDhe-lolatA-pizitAdilAmpaTayaM tadyogAjjanturapi kRtvA yathoktapramANamidaM tulAdoti vadato bhASA / prajJA. tanmayatvakhyApanArtha lolatetyuktaH zAThyayogAcchaThaH-vizvastajanavaJcakaH / utta0 280 / | lohappA-lobhAtmA-lobhasvabhAvaH / parigrahasya trayodazama lolA-bhUmI lolate haste vA punaH punarlolayati pratyupekSa- nAma / prazna. 92 / yan / ogha0 110 / lolayati pratyupekSamANaH / ogha0 lohabaddha-lohavardhaH. ayazvamarajjukaH / ja0 pra0 211 / 110 / lolata iti, caJcalA (pratyupekSaNA) / ogha0 lohasaMkalA-lohasaGkalA / prazna0 56 / 110 / lolA:-lampaTAH / utta0 56. / lohasaMghADaya-lohazRGgATakam / Ava0 671 / lolikkaM-laulyaM-adharmadvArasyASTamaM nAma / prazna. 43 / lohasannA-lobhavedanIyodayato lAlasatvena sacitteta radravyaloliyaM-loThitam / Ava0 102 / prArthanA lobhasajJA / prajJA0 222 / ( 922) Page #176 -------------------------------------------------------------------------- ________________ lohA alpaparicita saMddhAntikazabdakoSaH, bhA0 4 pra0 534 / lohA - lobhA- lobhAnugatA / Ava0 548 / lohArao-lekhahArakaH - dUtaH / Ava 0 673 / lohAra kuTTo - AsevesaNaM / ni0 cU0 dvi0 69 A / lohAraghara - lohakAragRham / Ava0 224 | lohArabarisA - lohAkArasyAmbarISA-bhrASTA AkaraNAnIti lohAkArAmbarISA / ThANA0 419 / lohArya gotama - anyenApi bhaktikartavye dRSTAntaH / vya0 dvi0 lohiyakkhakUDa - lohitAkSakUTa lohitaratnavarNasvAt gandhamAdanavakSaskA parvate SaSThaH kUTaH / ja0 pra0 313 / bhaga0 674 / lohiyavakha - lohitAkSaM - ratna vizeSaH / prajJA0 61 / lohitAkSaH pRthivIbhedaH / maNibhedaH / AcA0 21 / aSTAzIto mahAgrahe tRtIyaH / ThANA0 78 / lohitAkSo maNibheda: / prajJA0 27 / lohitAkSo-maNibhedaH / utta 686 / lohitAkSaratnaH / jJAtA0 31 / ' 172 A / lohi-kandavizeSaH / utta0 691 / lohI maNDanakAdi- lohiyagaMgA 34 / lohitaMka - lohitAGkaH- tyakaH / sUrya0 264 / bohitakkha - camarendrasya mahiSAnIkasyAdhipatideva vizeSaH / ThANA0 302 / lohitAkSakANDa - caturtha lohitAkSAnAM viziSTo bhUbhAgaH / jIvA0 86 / lohitakkhamaNI-lohitakSamaNiH - ratna vizeSaH / jIvA 161 / lohitAkSamaNiH - lohitAkSanAmA ratnavizeSaH / prajJA0 361 / pavanakA kavilI / anu0 159 / lohiakkha- padmarAgaH / jaM0 pra048, 20 / kohi akkhamaNI- lohitAkSamaNirnAma ratnavizeSaH / jaM0 pra0 34 / lohicca-lohitya- lohityAyanam / ArdrAgotram | jaM0 lohiyA - gotra vizeSa : - kauzika gotrasya ekazAkhA | ThANA pra0 500 / 360 / lohiccAyaNa sagotta-lauhityAyanasagotram ! sUrya0 150 / lohI - vanaspatijIvavizeSaH / mAcA0 57 / lohImaNDalohiNI - sAdhAraNavAdaravanaspatikAyavizeSaH / prajJA0 kAdipacanikA / bhaga0 238 / lohI-anantakAyabhedaH / bhaga0 300 / bhaga0 804 / lohI-loDho tiprasiddhaH / Ava0 651 / | loholo -kavallI / ni0 cU0 pra0 317 a / lohI saMThito- lohI saMsthitaH - AvalikAbAhyasya saMsthAnam / jIvA0 104 / jJAtA0 67 / lohitapUya pAI - lohitaM rudhiraM pUyaM - rudhirameva pakvaM te dve api paktuM zIlaM yasyA sA lohitapUyapAcinI kumbhI vizeSaH / sUtra0 133 / lohitazAli - lohitAkSa - ratnavizeSaH / jIvA0 23 / lohika - lohitAGkaH- aSTAzItI mahAgrahe tRtIyaH / jaM0 / utta0 317 / lohiyapattA - caturindriyajantuvizeSaH / jIvA 0 32 / prajJA0 42 / lohiyapANi lohito rakto raktatayA pANi-hasto yasya sa tathA / jJAtA0 238 / | vaMka lauhI - vanaspatikAyikabhedaH / jIvA0 27 / lhasati hasanA lohitakkharayaNapa Diseo-lohitAkSarazna prtissekH| jIvA0 lhasiya-mlecchavizeSaH / prajJA0 55 / 134 / lhaNa - lasunakandaH - vanaspativizeSaH / prajJA0 37 / lohitapANI - lohito pANI-agrimI pAdo lohitapANI / lhAdi-lhAdanaM auNAdika 'i' pratyayaH prathati / vya0 pra0 63 a / caturthaM / ni0 cU0 pra0 121 a / / vya0 dvi0 10 A / lhAsiva-lhAsikaH - cilAtadezanivAsI mleccha vizeSaH / prazna0 14 / lhAsiyA / bhaga0 460 va vaMka - vakra:- asaMyamaH kuTilaH / AcA0 64 / vaGkaM - vakram | bhaga0 308 / vaGkaH- vakraH, phalAdo viparItaH, ( 923 ) Page #177 -------------------------------------------------------------------------- ________________ vaMkagatI] AcAryazrIAnandasAgarasUrisaGkalitaH [vaMjaNa kuTilaH / ThANA0 183 / vakra:-asaMyataH / vya0 pra0 | nArthaH pradIpeneva ghaTa iti vyaJjanaM-taJcopakaraNendriyaM zabdA8 mA / vaDU-vakram / pAva0 642 / vaGko-vaH / ditvapariNatadravyasaGghAto vA / ThANA0 51 / dhyaJjanaMjJAtA0 157 / vakra: vacasA / utta0 656 / indriyazabdAdidravyasambandhaH / ThANA0 11 / vyaJjanaMvaMkagatI-vaDA-vakA sA cAso gatizca vaGkagatiH (?) maSAdi / ThANA0 428 / vyaJjanaM-arthazApakaH, smbndhH| vaMkaDa-vakram / utta0 548 / naMdI0 168 / vyaJjanaM-upakaraNendriyam / naMdI. 169 / baMkaNayA-vaGkanatA-vakrIkaraNaM, vaJcanatA / ThANA0 42 / vyaJjana-bhASyamANAkArAdivarNajAtam / nadI0 288 / baMkati-vaktavyati baaghytiityrthH| vya0 dvi0 125 A / vyaJjanaM-maSatilakAdiH / anu0 157 / vyaJjanaM-timmaNaM / baMkasamAyAra-kriyayA vkrsmaacaarH| utta* 616 / oSa. 133 / vyaJjanaM-takrazAkAdikam / piNDa0 171 / bakrasamAcAra:-asaMyamAnuSThAyI / AcA0 64 / vyaJjanaM-maSatilakAdiH / ThANA0 461 / vyaMjayatIti baMkA-vakA / prajJA. 326 / vyaMjaNaM taM ca akkhrN| ni0 cU0pra0 9A / pacchAvaMkAnikeyA-vasya-asaMyamasya A-maryAdayA saMyamAvadhi jAyaM / ni0 cU0 tR. 61 a / arthAbhivyaJjakatvAdatra bhUtayA niketabhUtA, bAzrayA, vaGgo vA niketo yeSAM te padam / vR* tR0 130 a| masAdikaM vaMjaNaM, ahavA vaDAniketA / AcA0 184 / pacchA samuppaNNaM-vaMjaNaM / ni0 cU0 dvi0 85 A / vaMkuDa |aav0 721 / parasparaM sambandha upakaraNendriyazabdAdipariNatadravyasambandhaH vaMga-pukam / prabha0 152 / vyaGga-salAnchanam / eSa tAvad vyaJjanamucyate / vize0 117 / zabdAdi. bhaga0 308 / dezavizeSaH / bhaga0 680 / vaGgAH- pariNatavyanikurambamapi vyajyamAnatvAd vyaJjanam / vize0 janapadavizeSaH / prajJA0 55 / 117 / dhyaJjanaM-zabdam / vize0 1156 / vyaJjanaMvaMguDa-kApUra: / ni0 cU0 dvi0 124 a / maSAdi / Ava 660 / vyanjanaM-prasastatilakAdi / vaMgurite-udghATyatAm / bR0 di0 25 A / utta0 489 / vyajana-tilakamaSakAdi / sama. 157 / vaMcaNa-vacanaM vatsasyAnyamAtari yojanam / prazna0 38 / vyajyate'nenAryaH pradIpeneva ghaTa iti vyajanaM, tacopakavaJcanaM-pratAraNam / jJAtA0 79 / vaJcanaM-pratAraNam / raNendriyaM zabdAdipariNatadravyasaGghAto vA / bhaga0 344 / jJAtA. 23 / vaJcanaM-pratAraNam / sUrya0 329 / / indriyeNA'pyarthasya vyajyamAnatvAd vyaJjanam / vize. vaMcaNayA-vaJcanatA-pratAraNam / aupa. 81 / 1134 vyajanaM yajyate-jAvihikrayate'rtho'neneti vyNjnNvNcnnaa-vnycnaa| adharmadvArasyaikAdazamaM nAma / prazna. 26 / zakaH / acA0 202 / vyajana-zabdaH / sUtra 5 / vNcnaa-tnumaayaa| u. mA. gA0 456 / vya sanaM-talakamaSa' kam / sUtra0 318 / vyaJjanaMbaMcei-vaJcati-palyuzcati / Ava0 662 / maSatilakAdi / jIvA0 274 / vyaJjana-takrAdi zAlavaMjaNa-vyajyate'rtho'neneti vyaJjanam / vize0 918 / naka kaa| prazna 153 / panjanaM-dravya / (?) / vyajanA:-zatrupadgalasaMghAtaH / vize0 136 / vyaJjanaM- rajanaM zabdaH / Ava0 6.7 / vyaJjana-zabdaH / Ava. maSatilakAdikam, pazcAd bhavaM vyaJjanam / bhaga0 119 / / 284 / vyajyate'nenArtha iti janaM taccapakaraNendriyasya dhyaJjana-maSItilakAdi / jaM0 pra0113 / vyaJjana-akSa- zabdAripariNaladravyANAM ca yaH paraspara sambandhaH / prajJA ram / bhaga06 / vynyjnN-tiimnaadiptrshaak| piNDa. 311 / paJjanaM-trividha pratyAkhyAnacintayAM 17 / vyaJjanaM-zAlanabam / sa takrAdi vA / bhagaka ikA Ava 85 / vyaJjanaM-pudgalaH / Ava. 326 / vyaJjanaM-upakaraNendriyam / naMdI. 166 / 432 / vyaJjana-dravyam / Ava0 463 / vyaJjanaMvyaM nanaM-upastharomam / vya0 dvi0 453 A / vyaJjanaM.- mahAdiyajanaphalopadaka zAstram / sama0 46 / vyaJjanaM maSatilakAdi / jJAtA0 11 / dhyaJjanaM-vyajate'ne. zAlanakaM takAdi / sUya0 293 / ajanaM-tilakamaSAdi / ( 924 ) catAMvagha Page #178 -------------------------------------------------------------------------- ________________ baMjaNapariAvana] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [ vaMdati prabha0 74 / vyaJjanaM-zabdarUpam / Ava0 265 / vaMjhA-apatyaphalApekSayA niSphalA / jJAtA0 76 / vaMjaNapariAvanna-vyaMjanaM-zabdastasya paryAyaH anyathA | vaMTa-bhAgaH / vR0 ta0 137 A / bhavanaM vyaJjanaparyAyaH tamApana-prApta vyaJjanaparyAyApanam / vaMThA-vaNThA,-akayavivAhA bhItijIviNo ya vaMThA / oSa0 utta. 202 / 86 / baMjaNapariyAvanna-vyaJjanaparyAyApanna-kathaJcit prAgavasthA- | vaMDurApAla-mancurA azvapAla: / Ava0 97 / prityaagenaavsthaatraapttirityrthH| Ava.462 / vaMta-vAntaM-vamanam / jJAtA0 147 / vAntaM-udgIrNam / baMjaNaladdhi-vyaJjanaM-bakSaraM tasya labdhiH vynyjnlbdhiH| utta339 / vaant:-prityktH| bhaga0 576 / vaMtaMtathAvidhakarmakSayopamaH / utta0 584 / saMmucchimamanuSyotpattisthAnam / prajJA0 50, 37 / vaMjaNavaggaha-indriyalakSaNena vyatrajanena zabdAdipariNatadravya-vaMtA-vAnsvA-tyavasvA / AcA. 172 / sambandhasvarUpasya vyaJajanasyA'vagraho vyAjanAvagrahaH, athavA vaMtI-NAma paDiyA / ni0 cU0 pra0 10 a / tenaiva vyaJjanena zabdAdipariNatadravyAtmakAnAM vya janAnA- vaMda-vRnda-samUhaH vistAravatsamUhaH / jaM0 pra0 200 / mavagraho vya ujanAvagrahaH / vize0 118 / | vaMdai-vanpate-vAcA stauti / jaM. pra. 71 / vandatevaMjaNAkkhara-vya janAkSaraM-vyajyate'nenArthaH pradIpeneva ghaTA stuti karoti / jaM. pra. 159 / vandate stoti / iti, atastad vyajanaM bhaNyate, vyaJjanaM ca tadakSaraM ca sUrya0 6 / vandate kAyena / sUtra. 274 / vandatevyaMjanAkSaraM,tacceha sarvameva bhaassymaannmkaaraadihkaaraantm| | prasiddhana caityavandanavidhinA / jovA. 256 / tasyA bhASAyAH kAlo yatra tat tatkAlaM veditavyaM, vaMdao-vanditum / Ava0 487 / / bhASyamANaH zabdo vyaJjanAkSaramiti hRdayam / vize0 vaMdaNa-vandana-abhivAdanam / ja0ma0 398 / vandanaM256 / parizuddhaM vandanam / Ava0 514 / vandanaM-abhivAdanaM vaMjaNuggaha-vyaJjanAvagrahaH-sambandhAvagrahaH / naMdI0 168 / prazastakAyavAGgamanaHpravRttiH / Ava0 787 / vandanaMvyajanAvagrahaH-zabdAdirUpatayA pariNatadravyANAmavyaktarUpa:. abhivAdanam / Ava0 811 / vandanaM-stutiH / bhapa. paricchedaH / naMdo0 168 / vyaJjanAvagraha:-avagrahe prathamo 115 / vandanaM zirasA / Ava0406 / jJAtA044 / bhedaH / naMdI0 1.14 / vandanaM-abhivAdanam / rAja0 27 / siraM baarsaavttN| vaMjaNoggaha-vyaMjanAvagrahaH- vyaMjanena-upa Neni yeNa zabdA- ni. cU0 pra0 237 aa| sirappaNAmAdi / daza. ditvapariNatadravyANAM vyaJjanAnAmvagraho 05 : nAvagrahaH / / cU / 163 / vandana:-mAGgalyaH / jJAtA0 12 / vandanaMThANA0 51 / vyajanena sambandhenAvagrahaNa sambadha syAma tubhyamityAdivAcA'bhiSTavanam / utta0 668 / zabdAdirUpasyArthasyAvyaktarUpa: paricchedaH vyaaydH|bNdnnklsh-vndnklsh:-mngglklsh:| jiivaa.227|| vyajyante iti vyaJjanAni, vyasanAmAmupakaraNe ndraya vanakalaza:-mAGgalyaghaTaH / ja. pra. 76 / samprAptAnAmavagrahaH-avyaktarUpa: / vA prajJA0 dazakalasahatthagaya- vandanakalazahastagataH - vandanakalaso haste gata: pa sa / jovA0 248 / vaMjiyAA-NAmehiM / ni0 cU0 pra. 276 5 / vaMdaNavattiyA-bandana pratyayaM-abhivAdananimittam / Ava. vaMjula-saptamabhavanavAsI caityavRkSam / 0 87 / 786 / vajula:- dira caJcuH / prazna : ! ... lisaH / vaNijjanandanIyaM stutibhiH| aupa0 5 / bandanIyam / daza064 / - sUrya. 267 / vaMjulaga-lAmapakSivizeSaH / prajJA0 46 lomapakSavi. vaMdaNI / bhaga0 5.05 / zeSaH / jIvA0 41 / vadati-va-date-stIti / rAja. 48 / vandate-vAcA ( 925) Page #179 -------------------------------------------------------------------------- ________________ vaMdate ] AcAryazrIAnandasAgarasUrisaGkalita: stauti / jnyaataa08| vaMsakuDaMgI-vaMzakuDaGgI / Ava0 384 / vaMdate anta0 22 / vaMsaga-vazakAyaH / bu. pra. 92 a / vyaMsaka:-vikalpavaMdAmi-vande mastakena / Ava 763 / bhedaH / daza0 57 / vaMdittA-vanditvA-stutvA / ThANA * 111 / | vaMsata-vyasaka:-vyaMsayati-paraM vyAmohayati zakaTatittarI. vadimo-vandhaH / daza0 274 / grAhakadhUrtavad yaH sa / ThANA. 261 / vyaMsayativaMdiya-vanditaH-triviSayogena samyakastutaH / Ava0 507 / paraM vyAmohayati zakaTatitarIgrAhakadhUrtavad yaH sa vyNskH| vanditaH stutyA / bhaga0 582 / vandisvA-vAgmiH ThANA0 254 / stutvA-prazasya / AcA0 341 / vaMsadaMDa-vanaspatikAyavizeSaH / bhaga 802 / baMdha-vandhyaH -paDvizattamamahAgrahaH / jaM. pra. 555 / / vaMsavAha-vanaspatikAyavizeSaH / bhaga0 802 / ghaMpheja-abhilaSet / sUtra0 183 / / vaMsavidala-zavidalam / Ava 201 / vamie-valmIkaH / Ava0 616 / vaMsasihara-vaMzazikharam / Ava. 360 / vanI-rappho / ni0 cU. pra. 43 cha / vaMsA-vazaH mahantaH / jaM. pra. 23 / vaMza:-pravAhaH / vaMza-pravAhaH-AvalikA / jaM. pra. 258 , jaM0 pra0 166 / vaMzAcchittvarAdhArabhUtAH / maga vaMzakarolam- |bR. 0 37 a / / 376 / vaMsa-vaMza:-mahAn pRSTavaMzaH / jIvA0 180 / vaMzaH vaMsI-vazI-vaMzajAlo / ThANA0 122 / vaMzakarIlagarbha pratItaH / jovA. 266 / vaMza:-pratarabhedaH / prajJA bhavaM vastram / bR0 dvi0 201 bA / 266 / vaMza:-veNuH / prabha0 156 / vaMza:-kavelukam / sokalaMkA-vaMzIkalaGkA-vaMzajAlImayI / jJAta0 236 / jaM0 pra0 23 / AcA0 378 / paMza:-putrapautrAdi- vaMzIkasanA-vaMzIjAlImayI vRttiH / vipA0 55 / paramparA / ThANA0 524 / vaMza:-veNuH / jJAtA0 232 / vaMsIkuDaMga-vaMzIkuDaGgaH / zrAva0 211 / vNshkuddnggvNsh:-krmbhaavipurussprvprvaahH| naMdI0 50 / vaMza:-| vaMzavanam / Ava0 717 / pravAhaH / prajJA0 5 / parvagavizeSaH / prazA0 33 / | vasINa-kuhaNavizeSaH / prajJA0 33 / vanaspativizeSaH / bhaga0 802 / vaMzaH / ja0 pra0 101 / | vasIpattA-saMyuktavaMzopatradvayAkAratvAt vaMzIpatrA / pranA. vaMzaH-veNuH yo mukhena vAdyate / daza0 45 / vaMza:- 227 / pravAhaH / ThANA076 / vaMza:-pravAhaH / Ava. 61 / | vaMsIpattiyA-vaMzIpatrikA-vaMzyA-vaMzajAlyAH patrakamiva yA baMza:-kramabhAvipuruSaparvapravAhaH / naMdI. 50 / vaMza:- sA vaMzIpatrikA / ThANA0 122 / pravAhaH-AlikA / ja0 pra0 166 / daMDagAkaraNaM / / vasovAsAyaM-vazIti-vaMzagahanaM, tadupalakSitaM prAsAdaM vaMzIni0 cU. pra. 232 a / vaMza-harivaMzAdikam / prAsAdam / utta0 376 / jJAtA0 211 / jJAtA0 39 / vasImuhA-vaMzImukhA / jIvA0 31 / dvIndriyavizeSaH / vaMsakaDilla-vazasamudAyaH / ThANA0 331 / prajJA0 41 / vaMsakapparI- |ni0 cU0 pra0 220 a| vasImala-vaMzImUlaM-alandakAdi / bR0 dvi0 182 aa| vaMsakavelluyA-mahatAM pRSThavaMzAnAmubhayatastiryak sthApya- vaMzImUla-gRhabahiH sthitamalandakAdi / bR* dvi0 176 mAnA-vaMzAH kavellukAni-pratitAni / jIvA0 180 / a / vazImUlam / prajJA0 34 / mahatAM pRSThavaMzAnAmubhayatastiryasthApyamAnA vaMzAH vaMzaka- vaMsosie-vaizvAsiko-vizvAsasthAnam / jJAtA0 48 / vellukAni / jIvA0 360 / va-vAzabdazcazabdArtha / vize0241 / vkaar:-paadpuurnnH| ghaMsakuDaMga-vaMzakuDaGga-vaMzajAlI / utta0 301 / oSa0 66 / ( 926) Page #180 -------------------------------------------------------------------------- ________________ vai ) alpaparicitasaiddhAntikazabdakoSaH, mA0 4 [vairavaNaM vai-vAk-vacanaM vAk-audArikavaikriyAhArakazarIradhyApA. vajaH / horakaH / utta0 686 / ratnavizeSaH / ni. raahtvaardrvysmuuhscivyaajjiivvyaapaarovaak-vaagyogH| cU0 pra0 229 A / vajraH-hIrakaH / prajJA0 27 / ThANA. 20 / gola / ni0 cU0 pra0 358 a|| trayodazasAgaropamasthitikaM vimAnam / sama. 25 / vAga-tIrthakararAjJA AgamarUpA / AcA0 209 / vajra-hIrakamaNiH / jaM0 pra0 82 / vajra-zakAyuvaiulA-mukulIahibhedaH / prajJA0 46 / dham / prajJA0 87 / vajra-kIlikA / sama0 149 / vaikkama-vyatikrama:-aparAdhaH / Ava0 547 / vyatiH | vairaM-ratnavizeSaH / jJAtA. 31 / kramaH-kRte upayoge padabhedAdiH yAvadurikSaptaM bhojana daatraa| vairakata-trayodazasAgaropamasthitikaM vimAnam / sama025 / Ava0 576 / vyatikramaH-vizeSeNa padabhedakaraNato'ti- vairakUDa-vajrakUTa-nandanavane aSTamakUTam / ja0 pra0 kramaH / vya0 pra0 60 a| vyatikrama:-sthitilavanam / 367 / trayodazasAgaropamasthitikaM vimAnam / sama. anu0 138 / 25 / vaigunna-vaiguNya-vaidhayaM-viparItabhAvaH / Ava0 758 / virjNgh-vnjngghH-lohaarglngrsvaamii| Ava0 106 / vaijoga-vAgyogastanusaMrambhaH kAyavyApAraH tataH kAyikena / puSkalAvatIvijaye lohArgalanagare RSabhapUrvabhave vjrjngghH| nisRjati ityevameva vaktavyaM syAt / vize0 210 / Ava0 146 / varajaGgha:-mahAvidehe'dhipatiH / Ava. vAgdravyasamUhastena sahakArikAraNabhUtena tanisargAthaM jIvasya 115 / tRtIyavAsudevapratizatruH / sama0 154 / vyApAraH so vAgyogo maNyate, vAcA sahakArikAraNa- vairaNAbha-vajranAbhaH-vanasenadhAriNyoH putraH cakravartI / bhUtayA jIvasya yogo vAgyoga iti / vize0 212 / __ Ava0 117 / vaiNNa-vitINoM-rAjJA'nujJAtaH / jJAtA. 11 / | vairaNAma-prathamatIrthakRtapUrvabhavanAma / sama0 15 / / vaiteNa-parasambandhinI vAcamAtmani tathaiva sampAdayan vairadaMDA-vajro- vajaralamayo daNDo rUpyapaTTamadhyavartI yeSA vAkastena: / prazna. 125 / te vajradaNDAH / rAja. 8 / vaidisa-vaidezam / Ava0 307 / videza:-yogasaMgrahe'ni- vairanAbha-vajramayo nAbhiH-madhya bhAgo yayoste vajranAbhaH / zritopadhAnadRSTAnte pATaliputrAdanyadezaH / Ava0 668 / jaM. pra0 55 / vaiduppaNihANa- vAgduSpraNidhAna- kRtasAmAyikasyAsabhya-vaharappabha-trayodazasAgaropamasthitikaM vimAnam / samA niSThurasAva dyavAkprayogaH / Ava0 834 / / vaidehI-videhA nAma janapadaH so'syA'stIti videhI / vairabhUtI-Ayariyo mahAkaviH / vya0 pra0 280 aa| videha janapadAdhiraH / utta0 320 / | vairamajbha-vajramadhyaH / aupa. 32 / ni0 cU0 pra. vaivala-vAgbala-mantrAdisAmarthyam / AcA0 417 / 306 A / vaiya-vajraH-gokulam / Ava0 47 / vaharamajhA-vajrasyeva madhyaM yasyAM sA vajamadhyA: / vaiyA-jikA / Ava 537 / vajikA-laghugokulam / tanvityarthaH / ThANA0 65 / vajramadhyA-yA'dyanta vRddhA madhye piNDa0 96 / honA ca / ThANA. 195 / vahara-vaca-zakAyudham / jIvA0 161 / vjr-kiilikaa| vairamaya-divyo vajramayaH sthAla: / Ava 277 / prajJA0 472 / vanaH-pRthivIbhedaH / AcA0 29 / vairarUva-trayodazasAgaropamasthitika vimAnam / sama. vanakANDa dvitIyaM, vajrANAM viziSTo bhUbhAgaH / jIvA0 25 / 86 / varaM-parasparamasahamAnata yA hiMsyahiMsakatAdhyavasAyaH / vairalesa-trayodazasAgaropamasthitikaM vimAnam / sama0 ja0 pra0 125 / vanasvAmo-bAlabhAve'pi vartamAnasya mAtaramavagaNaya saGghabahumAnakArakaH / naMdI. 167 / vairavaNaM-trayodazasAgaropamasthitika vimAnam / sama0 (927 ) Page #181 -------------------------------------------------------------------------- ________________ vaharavAlue] AcAryazrIAnandasAgarasUrisaGkalita: [vakkaMtI vairoNida-balIndraH / bhaga0 156 / jIvA0 166 / vairavAlue-vajravAlukA nadIsambandhipulinamapi vacavAlukA, vairosabha-vajraRSabha-vajra RSabhanArAcaM sNhnnm| utta0 yadvA vajravadvAlukA yasmistathA tasminnarakapradeza iti / / 452 / utta0 459 / vaharosabhanArAya-vajra-kolikA RSabha:-pariveSTanapaTTA vairavAsA / bhaga0 199 / / nArAcaM-ubhayato markaTabandhaH vajrarSabhanArAcam / prajJA. pairavuTThI bhaga0 166 / / 472 / vairaveiA-vajravedikA-dvArazuNDikopari vajraratnamayI vaillANa / ni0 cU. pra0 282 A / vedikA / . pra. 76 / / vaisasa-vaMza-duHkham / bR0 tu. 63 / vairasAmi-yasya mAulo smiyaayrio| ni0 cU0 vaisAha-ato paNhitAto kAuM aggatale vAhijarahaThito dvi0 103 / soriTTio vA jujjhai taM / ni0 cU0 tR0 90 a / vahara sAmiuppatti-vajrasAmyutpattiH / daza0 51 / / vizAkhasthAnam / niraya0 8 / vaizAkham / Ava. vairasAmI-dubhikSanivArakaH / ni0 cU0 pra0 16 a| / 666 / vaizAkha-pANIabhyantare samazreNyA karokti, vaharasiMga-trayodazasAgaropamasthitika vimAnam / sama0 | agratalI bAhyataH, lokapravAhe tRtIya sthAnam / Ava0 465 / vaizAkha-vaMzAkhanAmakam / ja0 pra0 201 / vairasiddha-trayodazasAgaropamasthitikaM vimAnam / sama. vaizAkha-pASrNI abhyattare samazreNyA karoti, agratalo bAhyataH (?) / vaharaseNa-varasenaH / Ava0 118 / vaisAhaThANa-vaizAkhasthAnakam, caivaM- "pAdau savistaro vairaseNA-dharmakathAyAH paJcamavarge'dhyayanam / zAtA0 252 / / kAryoM, samahastapramANataH / vaizAkhasthAnake vatsaH. kUTavairAgara-vairAkaraH / mAtA0 228 / lakSyasya vedhane // 1 // " ja0 pra0 201 / baharADa-vairATapura-vatsajanapade puraM, bArya kSetram / prajJA0 vaissa-dveSyaH-tattadoSaduSTatvAtsarvasyAprItibhAjanamiti / utta0 625 / baharAmaie-vajramayA-vajraratnAmikA / jaM0 pra0 20 / vae-vraja-gokulam / Ava* 538 / vrajaH-gokulam / ghairuttaraDisaga-trayodazasAgaropamasthitikaM vimAnam / 60 di. 188 mA / sama0 25 / | vakta-vyutkrAnta:-utpannaH / ThANA0 307 / vyutkrAnta:vairega-vairAsaH-vyatireka:-piNDitaM vizeSapratipAdakapara- apagataH / ogha0 130 / vyutkrAntaH-utpannaH / jJAtA. manirAkaraNam / vize0 902 / vairoaNa-vi'iti viziSTa rocana-dIpanaM dIptiriti-vakkatie-jyurakAnta-utpannaH / jJAtA. 64 / yAvat yeSAmasti te vairocanA, odIcyAsurAH / jaM0 pra0 | vakkaMtiya-vyutkrAnti:-utpatti: niSkramaNaM ca / jIvA0 125 / vairopaNa-vividhaH prakAra rocyante-dIpyanta iti viroca. vakkaMtiyA-vyutkAntizabdo'trotpattivAcI / prajJA0 44 / sta eda vairocanA:-uttaradigvAsino'surAH teSAmindraH / vakkaMtI-vyutkrAnti-utpattisthAnaprAptasyotpAdaH / ThANA. ThANA0 205 / vairocanam / tRtIyaM lokAntikavimA- 356 : vyutkAntilakSaNAdhikArayuktasvAt bhyutkrAntiH / nam / bhaga0 27 / / aSTasAyaropamasthitika devavimA- prajJApanAyAH SaSTha padam / prajJA0 6 / vyutkrAnti:nam / sama0 14 / | jiivaanaamutpaadH| bhaga0 107 / vyutkAnti:-prajJApanAyAM bazeSagarAyA-vairocana raajH-vairocnendrH| jIvA. 166 / padam / jIvA0 21 / bhaga0 762, 951 / ( 924) Page #182 -------------------------------------------------------------------------- ________________ vakkatoparya ] vakkaMtIpayaM vyutkrAntiH - jIvAnAmutpAdastadarthaM padaM - prakaraNa vyutkrAntipada taka prajJApanAyAM SaSTham / bhaga0 107 / vakkaMtIya prajJApanAyAH SaSThaM padam / bhaga0 512, 513 583 / alpaparicitasaiddhAntikazabdakoSaH, mA0 4 vakka - maGgalavacanam / vAkyam / jJAtA0 133 / vAkyaM - vacanam / utta0 267 / valkalaH - vardhaH / sUtra0 125 / vakkaiya- vakrayeNa kiyatkAlaM bhATakapradAnena nirvRttA vA krayikI / vya0 dvi0 272 A / vakkajaDA- vakrAzca vakrabodhatayA jaDAzca tata eva svakAvikalpato vivakSitArthapratipatsyakSamatayA vakrajaDAH / utta0 502 / vakrajaDA-caramatIrthakaratIrthasAdhuH / ThANA0 202 / vakkabaMdha - balkabandhanaM sUtrabandhanaM bandhana | fapA0 81 / vakkamai - vyutkrAmati - utpadyate / AcA0 59 / vyutkrA mati - utpadyate / prajJA0 38 / vakkamaNa - vyutkramaNaM - utpattiH / bhaga0 87 / vakkamati - vyatikrAmati munvati / sUrya * 278 / utpadyate / ThANA. 122 / chavakramate - Agacchati / prajJA0 228 / vakkamamANaM si- vyutkrAmati- utpadyamAne / jJAtA0 201 vakkaya-valkaja: - tRNavizeSaH / prajJA0 128 / valkajaH / bAcA0 366 / vakkalaniyatthA - valkalavastrA / Ava0 206 / vakkalavAsI - valkalavAsA | bhaga0 516 / valkavAsA / niraya0 25 / vakka suddhi - vAkyazuddhiH dazarvakAlikasya saptamamadhyayanam / daza0 207 / vakkha-vakSaH / jIvA0 275 / vakSa:- madhyaH / jaM0 pra0 314 / vakkhANa - vyAkhyAnaM sUtrAbhiprAyaH / sUtra0 231 / vakkhAra - vakSasi madhye, svagopyaM kSetraM dvo saMbhUya kurvantoti vakSaskAraH / jaM0 pra0 314 / vakSaskAraH - parvatavizeSaH / prajJA0 71 / vakSAraparvataH - pramANAGgulaprameyaH / anu0 171 / vakSaskAra:citrakUTAdikA vijayavibhAgakArIparvataH / prazna0 66.8 ( alpa0 117 ) [ vagga 'vavakhArapavvata-vakSaskAraparvataH / jJAtA0 121 / vakkhA rapavvaya- vakSAraparvataH - vakSaskArakSetrakA rIparvataH 1 ThANA0 71 / vakkhatta - vyAkSiptam / Ava0 549 / vyakSiptaH - halakuliza vRkSacchedAdivyagnaH / ogha 23 / dikhattacittA-vyAkSiptacittatA / utta0 216 / vakhittA - vastraM pratyupekSya tato'nyatra yamanikAdo prakSi pati yad athavA vastrAcalAdInAM yadUrdhvakSepaNaM sA vikSiptA / ThANA0 361 / vakkheva vyAkSepaH / Ava0 542 / vikSepaH-vilambaH / Ava 0 706 / vyAkSepa:- pratIghAtaH gAva0 721 / vyAkSepa:- bahukRtya vyAkulatAtmakaH / utta0 151 / vkssskaar:| jaM0 pra0 88 (?) T vaktavya - ekakaH / sama0 vaktavyatA- zAstrIyopakrame caturtho bhedaH / mAcA0 3 / svasamayetaro bhayavaktavyatA bhedAtu tridhA / ThANA0 4 & padArthavicAra: / Ava0 56 / vakrajaDa-caramajinasAdhuH / bhaga0 61 / vakrapura-puraM AdhAkamaMNa amojyatAyAM dRSTAntare ugratejasaH padAteH puram / piNDa071 vaga-vRkaH / bhaga0 191 / vagaDA - prAmAdeH parikSepaH / bR0 dvi0 1 a / parikSepaH / bya0 dvi0 178 a pATakaH / vR0 tR0 198 mA / vRttiparikSepaH / bR0 dvi0 157 a vRttiH / vya0 pra0 134 mA / vagga-varga :- samAnajAtIyavRndam / aupa0 56 / vyAghraHzArdUlaH / jIvA0 252 / varga:- tenaiva rAzinA tasya rAzerguNane bhavati / prajJA0 274 | vargaH - adhyayanAdisamUhaH / ThANA0 513 / vagaH - samUhaH / sama0 118 / varga:- dhana eva ghanena guNitaH / utta0 601 / varga:adhyayana samudAya: / niraya0 3 / vargaH / vize0 426 / varga:- adhyayana samudAyAtmakaH / sama0 65 / valka:palAzAditvagurUpaH / vize0 64 / varga : - Avazyakasya saptamaparyAya: / vize0 415 | varga:-saMkhyAnaM yathAdravyo vargazvatvAraH sadRzadvirAzighAtaH / ThANA0 466 // ( 929 ) Page #183 -------------------------------------------------------------------------- ________________ baggai ] AcAryazrIAnandasAgarasUrisaGkalita: [ vagghAria baggai-valgati / jIvA0 247 / / a / vAgureva vAgurAparikaraH / rAja. 122 / vaggaliyA-varga:-adhyayanAdisamUhaH tasya cUlikA varga- | vaguri- / ni. cU0 pra0 136 A / cuulikaa| ThANA0 513 / vargacUlikA-vyAkhyAcUlikA / | vagguriya-vAgurika:-pAzaprayogeNa mRgaghAtakaH / 60 dvi. vya0 dvi0 454 aa| vargacUlikA-varga:-adhyayanAnA | 82 aa| samUho teSAM cUlikA / naMdI. 206 / kpaadigaa| ni. cU0 pra0 136 A / vaggaNa-valgana-kUdanam / jJAtA0 232 / valganaM-ulla- | vaguli-vasgulI-pakSivizeSaH / prabha. 8 / valguli: vanam / opa0 65 / valganaM-utkUdanam / ja0 pra. / makSikAbhakSaNajanito vyAdhivizeSaH / aogha0 12 / 530 / valaganaM-ullaGghanam / bhaga0 542 / valganaM- balguli-pakSivizeSaH / Ava. 741 / utkUdanam / jaM. pra. 265 / vaggulI-carmapakSivizeSaH / jIvA0 41 / valgulI-carmavaggaNA-vagaMNA-samudAyaH / prajJA0 26 / vargANA- pakSIvizeSaH / prajJA0 49 / vAntirogaH / 60 tR. varga:-samudAyaH / ThANA0 28 / vargaNA-samudAyaH / / 185 aa| Ava0 34 / vargaNA-tAsAmavagAhanAnAmanantabhASAdravya- vaggU-valgu:-caturthasya indralokapAlavaizramaNasya vimAnam / skandhAzrayabhUtakSetravizeSarUpANAM vargaNAsamudAyaH / vize0 bhaga. 194 / valgu:-IzAnendralokapAlavaibhamaNasya vimA 220 / vrgnnaa-sjaatiiyvstusmudaayH| vize0 328 / / nam / bhaga0 203 / valgurvijayaH / jaM0 pra0 357 / vaggatava-SaNNavatyadhikacatuHsahasrapadAtmakaM 4066 tapaH / valgu:-vAg / Ava0 167 / vAg-vANiH / utta. etadupalakSitaM tapaH vargatapaH / utta. 601 / 318 / ThANA 8. / / baggalI-vAhIvisaso / ni0 cU0 pra0 315 thaa| vahi-vAgmiyaMkAmirAnanda utpadyata iti bhAvaH / ThANA. baggadhagga-vargasya vargoM vargavargaH, sa ca yathA dvayorvarga- 463 / zvasvArazcaturNA vargaH SoDazeti / ThANA 466 / vrg-bggh-viruvo| ni0 cU0 dvi0 129 / jyAghraHvarga:-khaNDakhaNDaH / aupa. 118 / varga eva vargeNa | sanakhacatuSpadavizeSaH / jIvA0 38 / vyAghraH / Ava. guNyate tadA vargavargaH / utta. 601 / 384 / vyAghraH-puNDIkaH / utta0 135 / dhyAghraH / vaggabaragatavo-vagaMvargatapaH-SoDazAdhikadvizatasaptasaptatisaha. ni0 133 / vyAghraH / ba0 pra0 124 / vyAghracarma / sasasaSaSTilakSakakoTipadAtmakam / 16777216 tapaH / AcA0 394 / vyAghraH / ni0 cU0 pra0 138 thaa| uta0601 vyAghraH / bhaga0 160 / vaggasIha-sasadazatIrthakRtaprathamabhikSAdAtA / sama0 151 vagghamau-yAghramRtaH-mRtavyAghradehaH / jIvA0 106 / varagA-valkA-vaMzArivandhanabhUtA baTAditvacaH / bhaga0 vagghamuha-vyAghramukhanAmAntaradvIpaH / vyAghramukha:-antaradvo376 / pavizeSaH / jIvA0 144 / vaggiyaM-valganaM-azvakalAvizeSaH / utta0 223 / vagghamuhadIva-SaTyojanazatAvagAhAkadvIpaH / ThANA0 226 / gharagu-valA:-vimAnavizeSaH / utta0 321 / vaggharaNasAlA-vyAdharaNazAlA-tosaliviSaye grAmamadhye vaggunaI-valgumatI-sacitadravya zayyodAharaNam / AcA. zAlA / bR* dvi0 175 a / vagyasIha-zaghrasiMhaH-kunyujinaprathamabhikSAdAtA / Ava0 vaggura-vagguro zreSTho / Ava0 210 / 147 / vaggurapaDio-vAgurApatitaH / Ava0 346 / vagghA-sanakhacatuSpadavizeSaH / prajJA0 45 / vaggurA-vAgurA-mRgabandhanam / jJAtA0 1.1 / vAgurA- | bagghADIo- upahAsArtha rutavizeSaH / mAtA0 144 / mRgabandhanavizeSaH / prabha0 13 / ni0 cU.dvi0 11 vagdhAria-avalambitaH / jaM. pra. 50 / pralambitaH / ( 930) Page #184 -------------------------------------------------------------------------- ________________ vAghArittA alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [ bacchala jaM0 pra0 77 / pralambamAnaH / aupa0 5 / pra0 192 a / taNaviseso / ni. cU0 pra0 126 vagghAritA-uSNokRtya / daza0 87 / A / vyutaM-viziSTavAnam / rAja. 63 / varca:-tejaH / vagdhAriya-pralambita: / jIvA0 160 / avalambita: / / rAja. 118 / jIvA0 206 / pralambitaH / jIvA0 227 / ava vaccaka-darbhAkAram / bR0 di0 203 a / tRNarUpavAdyamambitaH / jIvA0 361 / pralambamAnaH / jJAtA0 4 / vizeSaH / jaM. pra. 101 / jIvA0 266 / vyAghArita-Ardram / Ava0 656 / pralambita: / rAja. vaccagaM / Ava. 844 / 38 / pralambitaH / prajJA0 86 / ja tiNNi vA vaccasi-varcasvI rUpavAn / AcA0 364 / sapaDatti jastha vA bvaM vAsakappo galati jattha vA vaccAmeliya-upatyAneDitaM kolikApAyasavat / Ava. vAsakappaM bhettUNaM aMto kAu ya ulleti / ni0 cU0 pra. 731 / vyatyAnaMDitaH / vAva. 103 / ekasminneva 353 A / zAstraMnyAnyasthAnanibaddhAnyekArthAni sUtrANyekA sthAne vagdhAriyapANi-pralambitabhujaH / bhaga0 174 / pralamba- samAnIya pAThato vyatyAneDitam / AcArAdisUtramadhye bhujaH / Ava0 640 / svamaticitAni tatsahazAni sUtrANi kRtvA prakSipato vagdhAriyapANo-pralambitabhujaH / jJAtA. 154 / / vyatyAmeDitam / asthAnaviratikaM vA vyatyAneDitam / bagghAvacca-vyAghrApatyaM-uttarASADhAgotram / jaM. pra. anu0 15 / vyatyAneDita:-vitathasUtrA''ryaH / vize 500 / vAziSThagotra caturtho bhedaH / ThANA0 390 / 637 / vagyAvaccasagotta-vyAghrApatyasagotra uttarASADhAnakSatrago- baccAyAhiti-pratyAyAsyati / Ava0 212 / tram / sUrya. 150 / vaccha-vatso nAma vijayaH / ja0 pra0 352 / vatsa:bagghI-vyAghro, tatpradhAnA vidyA, paThitasiddhA vidyA / / gosataH / oSa. 141 / vRkSaH / utta0 309 / vatsaHAva0 319 / AryajanapadavizeSaH / prajJA0 55 / vacchaH-taruH / daza0 vaghro- |ni0 cU0 di. 18 a / 17 / vAtsya-vatsyasyApatya vAtsyaH / naMdI0 46 / vacanapaSatAvyasana-kharaparuSavacanaiH sarvAnapi janAnirvi- vakSaH-uruH / mAtA0 16 / zeSamAkozati / 60 pra0 157 a / vacchaga-vatsaka:-tarNakaH / piNDa0 130 / vacanasampat-bAdeyavacanatAdicaturbhedabhinnA sampat / utta. bacchagavipaka-tRNavizeSaH / svagmevaM rajoharaNam / vya. pra0 203 a / baccaMta-vrajantaH / jJAtA0 186 / vacchagA-vatsakA-kauzAmbyuJjayinyorantarAle ndii| Ava0 vaccaMsI-vaco-vazanaM saubhAgyAdhupeta yasyAsti sa vacasvo, 666 / athavA vacaM:-tejaH prabhAva ityarthastaMdvAna varcasvI / jJAtA | bacchagAvatI / ThANA0 80 / 6 / varca:-tejaH prabhAva ityarthastadvAna varcasvI / rAja. vacchabhUmI-varasabhUmi:- kauzAmbIviSayaH, metAryagaNadharajanma118 / varcasvI-viziSTaprabhAvopetaH, vacasvI-viziSTa bhUmiH / Ava. 255 / / vacanayuktaH / bhaga0 136 / 'vo' vacanaM saubhAgyAdhu-vacchamittA-vatsamitrA-kAJcanakUTe devI / jaM.pra. 353 peta yasyAsti sa vacasvI / rAja. 118 / varcasvI:- vatsamitrA-SaSThI dikkumArImahattarikA / jaM0 pra0 388 / zarIrabalopetaH / sama0 156 / vatsamitrA-adholokavAstavyA dikkumArI / aav012|| bacca-vacA-vacanaM saubhAgyAdyupetam / varcaH vA tejaH prabhAva vacchala-vAtsalyaM-sArmikajanasya bhaktapAnAdinocitapratiiti / aupa0 33 / purISam / ogha0 122 / varca:- pattikaraNam / utta0 567 / vAtsalyaM-samAnadhAmiviSThA / daza. 167 / baccaM gihassa samatato / ni0 cU0' kANAM protyopakArakaraNam / prajJA0 56 / vAtsalyaM Page #185 -------------------------------------------------------------------------- ________________ bacchalayA ] AcAryazrI AnandasAgarasU risaGkalitaH vajyaM pApam / vize0 1317 / samAna dhArmikaprItyupakArakaraNam / daza0 103 / bAdaraM / ni0 cU0 40 14 a / vAtsalyaM samAnadhArmikasyAvajjae-vizodhyate / bR0 pra0 167 dhA / hArAdibhiH pratyupakaraNam / vya0 pra0 19 a / vajakaMta - trayodazasAgaropamasthitikaM devavimAnam / sama vacchalayA-vatsalatA - vatsalabhAvaH - anurAgaH yathAvasthita25 / guNotkarttanA yathAnurUpopacAralakSaNA / Ava0 119 / vatsalatA - vAtsalyaH- anurAgaH yathAvasthitaguNotkIrtanAnurUpopacAralakSaNaH / jJAtA0 122 / vacchavAlI - varasapAlI | Ava0 353 / vacchasutta-vakSaH sUtraM - hRdayAbharaNabhUtasuvarNasaGkalakam / bhaga0 vajrakaMda - vajrakandaH - anantakAyabhedaH / bhaga0 300 / vajrakandaH - anantakAya vizeSaH / prajJA0 364 / vajrakanda:kandavizeSaH / utta0 691 / vajjakUDa - trayodazasAgaropamasthitikaM devavimAnam / sama0 25 / vajjana parihAro- / ni0 cU0 tR0 86 A vajjaNA - vajaMnA laukikalokottarabhedabhinnapariharaNAyAH SaSTho bhedaH / Ava0 552 / 477 / cacchA - mUlagotre tRtIyo bhedaH / ThANA0 390 | ThANA 80 / vajraNAbha- caturtha tIrthaM kRtaprathama ziSyaH / sama0 152 / vajjatuMDA-vajratuNDikA / Ava0 216 / vaja parivajjI - varjanIyaM vayaM-akRtyaM tatparivarjI - prapramattaH varNyaparivarjI / Ava0 518 / vajapANI-vajra pANAvasyeti vajrarANiH indraH / prajJA 101 / vajatpabha trayodazasAgaropamasthitikaM devavimAnam / sama 25 / vacchabaMdhitAvasaH putrastadanubandho yasyAmasti sA vatsAnubandhikA vairasvAmimAturiva pravrajyAyAM dazamo bhedaH / ThANA0 474 / cacchAbhUmI - vatsabhUmI:- aSADhAcAryasthAnam / utta0 133 / vacchAya - tRNavizeSaH / vR0 dvi0 203 a / vacchAvaI - vatsAvatI vijayaH / ja0 pra0 352 / vacchI- cArudatasutA-brahmAttarAjJI / utta0 376 / vajja-vastra- kolikAko litakASThasampuTopam / bhaga0 12 / vayaM - avazyaM pApam / utta0 656 / vajyaM pApaM vajyaMta iti, vajra vajravadgurutvAt pApam / prabha 138 / vajra cadvajra - gurutvAtkarma | AcA 263 / vajra-vajracadva - gurutvAtkarma / sUtra0 331 / trayodazasAgaropama sthitikaM devavimAnam / sama0 25 / vajyaM pApam / prazna0 62 / janapadavizeSaH / bhaga0 650 / vajra - gurutvAkarma, avadyaM vA pApam / AcA0 293 / vajra - vajravat gurutvAddhisAnRtAdipApaM kammaM / ThANA0 197 / vajra - vajramiva bajra gurutvAttatkArimANinAmatigurutvenAdhogatigamanAt / vayaM vA vivekibhiriti varjaH / prANavasya paJcaviMzatitamaH paryAyaH / prazna 6 / vAdyam / ThANA0 286 / sAdhAraNabAda ravanaspatikAya vizeSaH / prajJA0 34 / vajra - horakaH / jaM0 pra0 414 | varja:avadyaH, vajraH / bhaga0 684 / vajryaMta iti vajyaM avayaM yA ThANA0 197 / pAdaM / ni0 cU0 tR0 74 A / | [ varisaha0 vajjamIru vajyaMta iti vajyaM pApaM vajra bhI darvA vajra N vA vajravad gurutvAt pApameveti / prazna0 138 / sasArabhayaubbiggA thovamapi pAvaM Necchati / daza0 cU0 41 / vajramANa - vAdyamAnaH turyaH / jJAtA0 237 / vajjarisaha vajrarSabhaH sahananavizeSaH / Ava 0 111 / vajja risahanArAyaM - vajrarSabhanArAcaM- dvayorasyorubhayato markeTabandhena baddhayoH paTTAkRti gacchatA tRtIyenAsthA pariveSTitayoruparitadasthitrayabhedi kIlikAkhyaM vajranAmakamasthi yatra bhavati tat / prathamaM saMhananam / jIvA0 15, 42 / vajja risahanArAya saMghayaNa - vajraSaM manArAca saMhananaM iha, saMhananaM - asthisaJcayavizeSaH / iha vajrAdinAM lakSaNamidam "risaho ya hoi paTTo vajjaM puNa koliyaM viyANAhi / umao makkaDabaMgho nArAyaM taM viyANAhi // 1 // " ti, tatra vajra' ca tat kIlikAkIlitakASThasaMpuTopamasAmarthayuktatvAt, RSabhazva lohAdimayapaTTabaddhakASThasampuTopama( 932 ) Page #186 -------------------------------------------------------------------------- ________________ vajjaruva ] sAmarthyAnvitatvAt vajrarSabhaH sa cAso nArAcaMca ubha yato markaTabandhanibaddhakASThasaMpuTopamasAmarthyApitattvAd vajramanAcaM, abhye tu kIlikAdimazvamasmAnAmeva varNayanti / bhaga0 12 / vajrarSabhanArAcasaMhananam / sUtra0 4 / vajjaruva-trayodazasAgaropamasthitikaM devavimAnam / sama0 alpaparicita saMddhAntikazabdakoSaH, bhA0 4 25 / vajjalADha-vajralADha :- mlecchajAtivizeSaH / Ava0 211 / vajjalesa trayodazasAgaropamasthitikaM devavimAnam / sama0 25 / vajjavaNNa trayodaza sAgaropamasthitikaM devavimAnam / sama0 25 / vajjavittI- vayaM vRttiH - pradhAnajIvikaH / anu0 130 / vajjavirAiya-vajrasyeva virAjitaM vajravirAjitam / jIvA0 275 / vajjasi - trayodazasAgaropamasthitikaM devavimAnam / sama0 25 / - vajjA - vidyate- jJAyate-Abhistatvamiti vidyA AraNyaka brahmANDapurANAtmikA / uttaM 526 / varjyA navavidhazayyAprakAre paJcamaH / bR0 pra0 93 a / vajrA pAri mikI buddhidRSTAnte kASThazreSThipatnI / Ava0 428 / vajjAvattaM trayodazasAgaropamasthitikaM devavimAnam / sama0 - 4 vajbhakalaNa-varddhakartanaM tvagutroTanam / sama0 126 / vajbhakAra- vadhyakAraH zilpavizeSaH / anu0 149 / vapANapIya-vadhyAprANaprItaH - vadhyaprANapAto vA vadhyazva hantavyAH prANapotAzca - ucchvAsAdiprANapriyAH prANapIto vA-bhakSitaprANA yaH sa tathA / prazna0 56 / vANabhIya- vadhakebhyo bhItaH / prabha0 56 / vajjhA - hatyA / ni0 pU0 pra0 351 A / ti0 [ yaTTa pra0 121 a / vajbhAra- zilpAyaM vizeSa: / prajJA0 56 / vajjhimAyaNa - vAbhravyAyanaM pUrvASADhAgotram | jaM0 pra0 vajrasvAmI - vacanaprabhAve dRSTAntaH / vya0 pra0 19 a bAlasya sUtrArthaniSpannatAyAM hRSTAntaH / vya0 pra0 143 a / bAlasve niSpannaH / vR0 dvi0 22 a / bAlo'pi niSpannaH / bR0 dvi0 284 a / vajjI- vajro-indraH / bhaga0 317 | vajrAnta - zruvate ca vajrAntaM gaNitam / ThANA0 478 / vajjuttaravaDasaga - trayodaza sAgaropamasthitikaM devavimA | vaTabhA-maDahakoSThaH / niraya0 7 / mahatkoSThA / jJAtA0 nam / sama0 25 / 65 / vajbhaM vadhyaH / Ava 0 369 / vadhyaH / Ava0 64 / jJAtA0 143 / vardha: - carmapaJcake tRtIyo bhedaH | Ava0 652 / 500 / vajjhiyAyaNa sagota- pUrvASADhanakSatra gotram / sUrya0 150 / * vajbhukkA - bAhyakrIDA | Ava0 816 / vajra - ratnavizeSa: / Ava0 256 / kIlikA / jIvA * 15 / AyudhavizeSaH / jJAtA0 128 / gurukasparza pariNataH / prajJA0 10 / vajrakanda :- vanaspatikAyikabhedaH / jIvA0 27 / vajratandula- atyanta durbhedatandulam / utta0 362 / vajratandulakalpa-yo na vAsayituM zakyaH / ThANA 0 481 / vajrapANi-vajrAbhidhAnamAyuSaM pANAvasyeti / utta0350 / vajramapi lakSaNaM pANI sambhavatIti vajrapANiH / utta0 351 / vajramadhya - prakIrNatapovizeSaH / utta0 601 / vajramadhyA-vajramadhyopamitamadhyabhAgA vajramadhyA / vya0 dvi0 356 a / 41 / vaTikA guTikA / utta0 143 / vaTTaMta varttamAnAH ye tapo'haM prAyazcitte varttante / vya0 pra0 67 / je tave caiva vaTTeti / ni0 cU0 tR0 122 a / baTTa - vat / aupa0 64 / vRttam / ogha0 210 / vRttaMvartulam / jIvA0 229 / vRttaM sUtrAvalanakam / jIvA0 27 / vRtta- sUtrAvalanakam / prazna0 80 / ghanatImanam / prazna0 153 / vRttaM vattu lam / bodha0 211 / veSTanaka: zrIdevatAdhyAsitaH paTTaH / bR0 tR0 255 a / ni0 cU0 cU0 dvi0 71 a / samacaraM / vi0 cU0 tR0 54 ( 933 ) Page #187 -------------------------------------------------------------------------- ________________ vaTTai ] AcArya zrI AnandasAgara risaGkalitaH 76 / A / dvitIyaM saMsthAnam / bhaga0 858 / vRttaH-cakracAlatayA parivattulaH / jIvA0 67 / vRttaH dvitIyaM vaTTasaNThANa pariNaya- vRttasaMsthAnapariNataH kulAlacakrAdivat / prajJA0 11 / saMsthAnam / prajJA0 242 / chAtraH / Ava0 561 / vRtta - samacaturasram | bR0 dvi0 249 a / vRtta N vattu lam / jIvA0 270 / vaTTA bRhattarA raktapAdA | ni0 cU0 pra0 277 a / varttakA - pakSivizeSaH / bhaga0 754 / vasA-vRttArddhavalayAkArA / sUrya0 71 / vRttA- vRttArddhavalayAkArA / sUrya0 73 / vRttA - arddhavalayAkArA / jaM0 pra0 454 / vartanI / Ava0 801 / vaha varttate / ogha0 156 / varttate yujyate / Ava 0 708 / varttate / Ava0 415 / baTTae - vartakAn - jatvAdimayagolakAn / jJAtA0 235 / vaTTaka - varttakaH - pakSivizeSaH / prazna0 8 / vaTTakaH- raktapAdapaH / ni0 cU0 dvi0 71 a / ghaTTakandukA - krIDAvizeSaH / sUtra0 184 | vaTTakkhura- vRttakhuraH- pradhAnAzvaH / agha0 156 / vaTTakhura-ghoDao / ni0 0 pra0 208 a / vaTTakheDa - kalAvizeSaH / jJAtA0 38 | vaTTaga - vRttaka- bhojana kSaNopayogI ghRtAdipAtram / jaM0 pra0 101 / lomapakSivizeSaH / jIvA0 41 / varttakagolakam / ja0 pra0 392 / lomapakSivizeSaH / prajJA0 49 / vaTTaNa - dotaMta ekkato valeti, sakkAravalaNaM, paNhAe vA mago vaTTaNaM / ni0 cU0 pra0191 a / svagvartanaMsayanam / ni0 cU0 pra0 247 a / ni0 cU0 pra0 240 a (?) / bahUta - pariveSayat / ThANA0 148 / vaTTati varttate - prAdurbhavati / AcA0 60 / varttate yujyate / Ava0 820 / varttate / Ava0 822 / vatsyaMti / utta0 302 / baTTapavvayA-vattaparvatAH- zabdApAtivikaTApAdikAH vattu lavijayArddhaparvatavizeSAH / prazna0 65 / vaTTamANI-varttamAnAM sArAm / vya0 dvi0 78 a / kAcidU vArtA vartanI vA / vize0 687 / avasthA / ni0 cU0 pra0 325 vA / vaya vatukham / Ava 0 194 / varttakaH -jatvAdimayA bAlaramaNakavizeSaH / anta0 5 / ghaTTaveyaDupadhvaya-vRtaH palayAkAratvAt tADayaH nAmataH saca so paryaMta: ceti vigrahaH vRttavaMtADhyaparvataH / ThANA vaTTiyA-vartitA vRttiH / jIvA0 270 / zleSadravyavi. mizritAnAM valitA / prajJA0 33 / pariveSitA / Ava* 434 / vaTTI vattI / jIvA0 266 / vattiH- zleSadravyamizritAnAM valitA ekarUpA / prazA0 34 / baTTAvarae - vartakavara:- loSTakapradhAnaH / bhaga0 766 / vaDa - vanaspativizeSaH / bhaga0 503 / jakSavAnavyantarasya caityavRkSaH | ThANA0 442 / vaTaH - khAye vRkSavizeSaH / Ava 0 828 / bahubIjakavRkSavizeSaH / prajJA0 32 / vaDauraM-jalodaram / bR0 dvi0 272 A / vaDaga - trasarImayam / bhaga0 547 vaTakaH - khAdyavizeSaH / piNDa0 172 / vaDagara - matsyavizeSaH / jIvA0 36 / matsyavizeSaH / prajJA0 44 / vaDathalaga - vaTasthalakaM vizrAmaviSayaH / utta0 376 / baDapuraga - vaTapurakaM - nagaram / utta0 379 / vaDaphaData - abhokSNamitastato bhramaNaH / bR0 0 247 ( 934 ) [ vaDaphaData vAha | ogha0 101 / - vatiH / AcA0 57 / vattiH- dazA / jaM0 pra0 102 / vaTTi - upacitakaThinabhAvaH / ja0 pra0 52 / vaTTaA-varttitA vRttA / jaM0 pra0 110 / vaTTi mANacarae - pariveSyamANacarakaH / aupa0 36 / vaya - vattita:- vRtti kAritaH, tatra kSipta iti / opa0 87 / vattita:- baddhasvabhAva:, upacitakaThinabhAvaH / jIvA0 207 / varttita:-baddhasvabhAvaH, upacitakaThinabhAva iti / jIvA0 361 / Page #188 -------------------------------------------------------------------------- ________________ vaDabha] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [vaNa ! vaDuttharaga- / ni0 cU0 vi0 61 a / vaDabha-sarvamaGgapArzvahInam / ni0 cU0 dvi0 43 bA / ni. baDDayara-vRddhattaraH / bodha0 175 / cU0 pra0 277 thaa| vahabhaH-vAmanaH / odha. 74 / baDDavaDDeNaM-bRhatAbRhatA / bAva0 367 / vaTabha:-bakroparikAyaH / prama0 25 / vAmanaH / 60 pra0 baDDA-bRhatI vayasA / jJAtA0 248 / 242 aa| vaDDugA-susaMtaraM saMbhujati / ni0 cU0 tR0 47 baa| baDabhatta-vaDamatva-vinirgatapRSThIvaDamalakSaNam / vAcA. baDDeNaM-bRhatA / Ava0 60 / * 120 / vaDDeti-kalahayati / utta0 179 / baDabhi-ghAtrivizeSaH / jJAtA0 37 / vaDU-bRhat / Ava0 237 / vRddhaH / daza0 40 / vaDabhiyA-vabhikA-bakrAdha:kAyA / aupa. 77 / vaDA-vardaki:-sa va svavijJAnaprakarSaprApto'misvApi deva.. vaDabhIyA-vaDamikA-mahaDakoSThA vAdhaHkAyA / jaM0 pra0 kularathAdInAM pramANaM jAnAti / naMdI0 165 / vadaMte varddhamAnaH / jIvA039 / vrsskiH| Ava0427 / / vaDavAmuha-vaDavAmukha:-meroH pUrvasyAM dizi mahApAtAlaka- varddhakiH / daza. 41 / lazaH / jIvA. 306 / vaDaimAI-vardhakyAdiH / pAva. 55 / vaDA-matsyavizeSaH / prajJA0 44 / baDDaharayaNa-paddhakiranaM sUtrAdhAramusyam / 0pra0 197 // vaDAra-vaNTakaH / bodha. 204 / bhaagH| yadi vaDakumArI-darihaseDikule rUpavatI pussii| ni0pU0prA 254 / / * baa| Disa-avataMsa:-dighastikUTanAma / baM0 pra0 360 / vaDaNI-vadanI bahukarikA / mapa0 520 / vaDisaga-avataMsa:-zekharaH / jIvA0 163 / vaDati-varTakI-sUtradhAraH / dANA 369 | vaDiya-patitaH / jJAtA. 205 / baDDatiriyaNa-cakrINAM tRtIyaM paJcendriyaratnam sUtradhAraH / vaDeMsa-avataMsa:-zekharaH-girINAM zreSThaH mesnAya / 0 ThANA. 398 / pra0 375 / baDDhamANagiha-vaddhaMgAnagRhaM anekadhA vastuvidyA'bhihitam / basae-avatasakaH / sUrya0 78 / utta. 312 / vaDeMsaga-avalaMsaka-zekharakam / aupa071 / vaDhamANate-avadhijJAnasya tRtIyo bhedaH, sarvarUpiDhavyANi baDesA-kinarasya prathamA'yamahiSI / ThANA0 204 / ki- viSayIkaroti tat / ThANA. 370 / narasya prathamA'mahiSI / bhaga0 504 / dharmakathAyAH vaDUmANI-vardhamAnA / Ava0 786 / paJcamavarga adhyayanam / jJAtA0 252 / vaDvAsa-vRddhasya-jarasA parikSINajaMghAbalasya vA sato khaDDa-bRhat / Ava0 205 / vRkSaH / ogha0 175, 182 vAmo vRddhavAsaH / athavA vRddhaH-kAraNavazena rogeNa vRddhi vaDaka-aSTakamayaM bhAjanam / bR* pra0 241 (?) / gato vAso vRddhAvAsaH / vya0 vi0 101 / baDukaraa-bRhatkara:-vyantaravizeSaH / Ava0 411 / vahippautta-vRddhiprayuktam / Ava* 422 / vaDukumArI-daridrazreSThIdhUyA / vya. pra. . 17 / DDiyAiya-vadhitam / Ava0 507 / vRddhakumArI / ogha074 / vaDDei-kalahayati / Ava0 323 / kalahayati / Ava0 baDDukheDDu-vRhatI krIDA / Ava0 395 / baDDaga-vahuka-kamaDhakam / bR0 pra0 269 / vaNa-vana:-taruvizeSaH / jIvA. 182 / vnn:-ksstlkssnnH| baDDagabaMdho / bhaga0 772 / Ava0 764 / praNa:-chidram / dakSa. 15 / vana:baDutara-bRhat / ni. cU0 di0 108 b| vanaspatikAyaH / boSa0 35 / banam / sUtra. 307 / (935) Page #189 -------------------------------------------------------------------------- ________________ vaNakappa] AcAryazrIAnandasAgarasUrisaGkalitaH [ vaNavirohI vanaM-ekajAtIyavRkSasamudAya: / bhaga 12 / vana-vana- / khaNDaH / prabha0 39 / vana-vanaspatikAyaH / bodha0 35 / | vaNathova-vastIkam / vize0 569 / ekajAtIyavRkSavanam / jIvA0 186 / vana-nagaravipra- vaNadava-vanadavo-banAgniH / nAtA0 63 / kRSTam / jIvA0 258 / vana-ekajAtIyavRkSasamudAyaH / / vaNaniuMja-vananikuJjam / Ava0 420 / jIvA0 300 / bahUnAM samAnajAtIyAnAmuttamAnAM mahI- vaNaniguMja-vana nikukhaH / ogha0 34 / rUhANAM samudAyo vanam / prajJA0 51 / vanaM-nagaravi- | vaNamAla-dvAviMzatisAgaropamasthitikaM devavimAnam / samaH prakRSTam / prabha0 128 / vana-kAyajAlam / Ava0 41 / AmaraNavizeSaH / upA0 26 / vanamAlA-AbharaNavi567 / vanaM-araNyam / utta. 116 / vana-nayaravi. zeSaH / aupa0 50 / vanamAlA-ratlAdimaya ApadIna 'prakRSTam / bhaga0 238 / vana:-taru vizeSaH / jaM.pra. bAmaraNavizeSaH / aupa0 51 / vanamAlA-vanaspatisrak / 25 / vraNa:-araktadviSTena vraNalepadAnavad bhoktavyam, | * aupa0 51 / vanamAlA / jIvA0 172 / banamAlAsAdhorupamAnam / daza. 18 / nagaraviprakuSTaM vanam / candanamAlA / jIvA0 268 / vanamAlA-mAlAvizeSaH / rAja0 112 / vana-ekajAtIyavRkSakIrNam / anu0 159 / / prazna 77 / vanamAlA-anekasurakusumagrathitA anyA vA vanaM-dramavizeSaH / rAja. - / nagaraviprakRSTa vanam / mAlA / Ava0 184 / vanamAlA-candanamAlA / jaM. ' jJAtA. 33 / ekajAtIyavRkSaH / zAtA0 63 / pra. 104 / .. vaNakappa-vanakalpa:-pArzvasthAdivihAraH / bR. pra. 112 vaNayara-vanacaraka:-zabarAdi / jJAtA0 62 / aa| vaNarAi-vanarAji:-vRkSANAM paGktiH / jaM. pra. 98 / baNakamma-vanakarma-vanaM viNAti vikrayakriyayA / bAva. vnnraaii-bnraaji:-vRksspddiktiH| bhaga0 238 / vana526 / rAjI-pratItA / prajJA. 360 / vanarAjo-sindhudattavaNakuTTagA ni cU0 pra0 346 A / jyeSThasutA brahmadattarAjJI / utta0 376 / anekajAtoya. vaNakulA-atizayakulA / ni0 cU* pra. 15 a / vRkSANAM paktiH / jJAtA0 63 / vanarAji:-ekAneka. vaNakusuma-vaNavRkSakusumaM / prajJA0 362 / jAtIyAnAM vRkSANAM paGktiH / jIvA. 265 / eka. vaNakhaDa-vanakha:-anekajAtoyaruttamaivRkSarupazobhitam / / jAtoyAnAmitareSAM vA taruNAM paGktiH vanagAjiH / sama0 117 / anekajAtoyAnAmuttamAnAM mahIrUhANAM | anu. 156 / samUho vanakhaNDaH / prajJA0 51 / baNarAjI-vanarAjI-ekajAtIyottamavRkSasamUhaH / . jIvA. vaNagahara-banagahvaram / oSa0 53 / 258 / vaNacara-vanacaraH- pulIndraH / prabha0 38 / pulIndraH / vaNalayA- vanalatA-campakalatAdi / bhaga. 478 / latA. ni. cU0 tR. a. vizeSaH / prajJA0 32 / bnltaa| bAva. 646 / vaNacaraga-vanacara: sabasaH / prazna0 13 / vaNavAsiNa-geruA / ni. cU0 vi0 98 a / vaNacAriNa-vane vicitropavanAdiSUpalakSaNatvAdanyeSu ca vaNavAsINagarI-yatra vAsudevassa jeTumAo jarAkumArassa vividhAspapadeSu koDakarasatayA carituM zIlameSAmiti putto jiyasattU rAyA / ni0 cU0 pra0 258 / vanacAriNa:-antarAH / utta baNavidugga-vanavidurgaH-nAnAvidhavRkSasamUhaH / bhaga* 62 / vaNaNaM / . di. 166 a| sUtra0 307 / vaNamasAlA-vayanazAlA | dazala 52 vaNaviroha-vanavirodhaH-dvAdasamamAsanAma / jaM0 pra. ghaNaNiguja-vananikuJjam / ava0 622 / 460 / vargAtaha agatalaM-vraNasarohakaM telam / vya0 di. 129 vrnnvirohii-vnvirodhii-dvaadshmmaasnaam.| sUrya. 153 / (936 ) Page #190 -------------------------------------------------------------------------- ________________ vaNasaMDa ] alpaparicitasaiddhAntikazabdakoSaH, mA0 4 [vaNNakAla vaNasaMDa-ekajAtIyavRkSasamUhAtmako vanakhaNDaH / bhaga0 taM tatprazaMsanena yo dAnAbhimukhaM karoti sa vanIpaka iti / 238 / vanaSaNDa:-pATalaSaNDe nagare udyAnam / vipA074 / | ThANA0 342 / vanopaka:-bhikSAcaraH / piNDa 0 121 / vanaSaNDa:-anekajAtIyAnAmuttamAnAM mahIrUhANAM samUhaH / vanopakaH-yAcakaH / jaM. pra. 66 / vanopaka:-bhikSuH / jIvA0 186 / anekajAtIyavRkSaH / jJAtA0 63 / / Ava* 640 / dAturyasminu-bhaktistatprasaMsayA'vApto anekajAtoyAnAmuttamAnAM mahIruhANAM samUho vanakhaNDaH / / vaNimagaH-vaNImagapiNDaH / utpAdanAdoSe catarthaH / AcA rAja0 73. / ekajAtIyavRkSasamUhaH-vanakhaNDaH / jJAtA. 351 / 421 / 33 / ekA'nekajAtIyottamavRkSasamUho vanakhaNDaH / rAja0 | vaNImapiMDa-jo jAyaNavittimo dANAdipharla lavittA 112 / banakhaNDaM-aneka jAtIyaruttamaMzca pAdapairAkoNam / | labhaMti tesi jaM kaDaM taM / ni0 cU0 pra0 270 a / ' anu0 159 / vanaSaNDa:- ekAneka jAtoyotamavRkSasamUhaH / | vaNImagga-vanIpaka:-takuMkaH / prazna. 154 / . jIvA0 258 / vanaSaNDa:-anekajAtIyavRkSasamUhaH / jIvA0 | vaNomayA-vaNImakaH- bndipraayH| AcA0 325 / vanI. 300 / vanakhaNDam / Ava0 185 / / ThANA0 86 / pakatA-raGkavallallivyAkaraNam / prazna0 106 / vaNasuka-vaNe suko| vaNacareNa yo sugo gahito vnnsuko| vaNNa-varNa:-zlAghA / bhg010| varNa:-candanam / bhaga. ni0 cU0 dvi0 161 a / 200 varNa:-zarIracchavi: / jaM0pra0182 / varNa:-niSA. vaNahatyI-vana hastI / uta. 380 / dapaJcamAdiH / daza0 88 / varNa:-arddhadigvyApI / daza. vaNA / ThANA0 86 / 257 / varNakAlaH / Ava0 257 / varNaH-varNamAdhikRtya / vaNANulevaNa-vraNAnulepanaM-kSatasyoSadhena vilepanam / bhaga jIvA0 107 / varNagrAhakaM cakSurindriyam, varNyate-yathA'. 294 / vasthitaM vastusvarUpaM nirNIyate'neneti varNa kRSNAdirUpaM vA vaNi-je NivaddhitA vavaharati / ni0 cU0 tR0 45 a| prajJA0 599 / varNa-gaurAdi / Ava0 569 / vayaMvaNiu-vaNik-saMyAtrikaH / utta0 4.5 / snigdhavarNopetam / ogha. 211 / varNyate-akRyate vaNie-vaNik-paNyAjIvaH / jaM0 pra0 122 / vastvaneneti varNaH / anu. 110 / varNa:-yazaH / ogha0 vaNio-vaNito-jarjarIkRtaH / vR0 dvi0 256 ca / luhuo | 53 / varNa:-varNatayA yathAtmyam / aupa0 106 / rAyadhisahiyo / ni0 cU0 pra0 358 a / vanuto- varNa-vAghA, yathAvasthitasvarUpakIrtanama / jIvA. prAyo dAyakasammatehu zramaNAdiSvAtmAnaM bhaktaM darzayitvA 180 / varNa:-varNakanivezaH / jIvA0 204 / varNa:piNDaM yAcate iti banIpakaH / piDa0 130 / varNakanivezaH / jIvA0 359 / varNa:-yazaH / ogha0 vaNiga-mammaNavaNik / vize0 864 / / 53 / varNanaM varNa:-zlAghanam utta0 17 / varNaH-zlAghA vaNigvatsakadRSTAntaH- / daza0 18 / utta0 576 / varNaka:-kampilla kAdiH / Aca0 363 / vaNija-vaNijyaH / daza0 58 / ni0 cU.dvi. 116 a / varNyate-pazasyate yena sa vaNijja-banati-darzayati / piNDa0 130 / vaNijya- varNaH-sAdhudhAraH / AcA0 212 / varNa:-sarvadiggAmI karaNam / jaM. pra. 463 / yazaH / ThANA0 137 / jaso pabhAvito bhavati / ni. vaNimaTTa-vanopaka:-kRpaNaH / daza0 173 / cU0 pra. 116 A / varNaH-susnigdhagoratvAdikaH / vaNiyaMtarAvaNuDhANa-vaNijo'ntarApaNe utthAnam / ThANA. utta0 267 / vaNNao-varNakaH / sUtra. 2 / varNa nagranthaH / ja0 pra0 vaNI-vanI / ThANA0 342 / 48 / jA sugaMdhA caMdANAdi cUrNAni / ni0 cU0 pra0 vaNImao-daridraH / ogha0 156 / .116 aa| vaNImaga-vanIpaka:-iha tu yo yasyAtithyAdibhakto bhavati vaNNakAla-varNena cchAyA kRSNa eva varNaH sa vrnnkaalH| ( alpa0 118) ( 937 ) Page #191 -------------------------------------------------------------------------- ________________ baNNaga] AcAryazroAnandasAgarasUrisaGkalitaH [vattaNA varNanaM varNyate-prarUpyate sa varNanaM varNastatpradhAnakAlA canavimAnavAsI tRtIyo lokAntikadevaH / bhaga0 271 / varNakAlaH / zuklAdivarNaprarUpaNasya kAlaH varNakAlaH / vahiH / Ava0 135 / panhiH-tRtIyo lokAntikadevaH / vize0 856 / varNakAla:-varNazcAsau kAlapaceti / daza06 / jJAtA0 151 / vaNNaga-varNaka-varNavizeSapAdaka - lAghrAdikam / sUtra0 vahIdasA-andhakavRNNidazA-andhakavRSNinarAdhipakule ye jAtAste'pi andhakavRSNayaH teSAM dazA:-avasthAzcaritavaNNagavilevaNa-varNakavilepana maNDanakArikuGka,mAdivile. gatisiddhigamanalakSaNA yAsu granthapaddhatiSu varNyate tA manam / aupa0 66 / / andhakavRSNidazAH / andhakavRSNivaktavyatApratipAdikA vaNNadarA- / ni0 cU* pra0 126 (?) / daza adhyayanAni / naMdI. 208 / vaNNaphAsajutta-varNasya sparzayukta-atizAyivarNasparzAbhyAM | vata-sthUlaprANAtipAtaviramaNAdi / ThANA. 236 / vatAniyuktam / bIvA0 253 / saptazikSAvratAni / ThANA0 236 / vaNNavajjha-varNavadhyaM-varNavAhyam / zlAghAvadhyaM azubhaM vaa| vatio-savisatAto gato / ni0 0 0 81 thaa| bhara. 60 / vatikara-suddhAsunANaM melo| ni. cU0 pra. 69 baNNavAsA-varNavarSa:-candanavarSaNam / bhaga0 200 / vatikalio-koNesu bhiNNo / ni0 cU0pra0 125 a / caNNavuTTho-varNavRSTiH-candanavRSTiH / bhaga0 169 vatikAra-saMsaggo / ni. cu0 dvi0 161 / vaNNA-varNA:-kakArAdivyasanAni / prazra. 117 / batikkamo-maryAdAtikamaH / vR.dvi. 194 / ghaNNAesa-varNabhedavivakSA-varNadezaH / jIvA. 23 / vatijhANaM- |ni0 cU.di. 41 thaa| vaNNAesI-varNAdezI-varNAbhilASI / AcA. 212 / vatitA-goulaM / ni0 cU0pra0 96 mA / yaNNAvAsa-varNakavyAsa:-varNakavistaraH / bhaga. 145 / / vatira-varja-kIlikA / ThANA. 257 / varNa:-zlAghA yathAvasthitasvarUpakIrtanaM tasyAvAso-nivAso vatiroaNa-tRtIyaM lokAntIkavimAnam / ThANA0 432 / graMthapaddhatirUpo varNakanivezaH vrnnaavaaso| varNavyAso- | vatisaMkilesa-saMkleSavizeSaH / ThANA0 489 . varNakagranthavistaraH / jaM. pra. 22 / varNakavyAso- | vatissasi-vadisyati-upadezasyati / jJAtA0 158 / varNakavistAraH / upA0 20 / vrnnaavaasH-vrnnkniveshH| | vatIdisaM- / ni0 cU0 dvi0 243 vA / jIvA0 281 / varNAvAsa:-varNasya-ilAghA yathA. vatta-jaM atIte kAle iyANi / daza0 cU. 28 / vRttaMvasthitasvarUpakottaMnasya nivAsaH, varNakanivezaH / jIvA0 | atikrAntam / daza. 62 / vRttaH-jAtaH / prazna0 86 / 180 / vatra-mUtravalanakam / aupa0 20 / vyaktaM-akSarasvarasphuTa. vaNijai-vayaMte-prakAzyate'rtho'neneti varNokA rakakArAdiH, karaNato yad gIyate / jIvA0 164 / vyakta akSaramvarajeNatyo citta vaNNega vA'havA davvaM dAijai bhaNNa i sphuTakaraNAta / jaM0 pra0 40 / vRttaH-ekavAraM pravRttaH / teNakkharaM vaNNo / yathA dravyaM gavAdikaM varNena-zvetAdiguNena vya0 dvi0 441 a / vattaM sUtravakhanakam / jaM0 pra0 dazyate / yena dravyaM varNyate dazyate'bhilapyate'sau varNos. | 110 / vyktH-sNjaatshmshru| bR0 tR0 88 A / vyakta. kSaram / vize0 254 / akSarasvarasphuTakaram / anu0 132 / . vahi-andhakavRSNiH / dvArikAdhipatiH yAdavavizeSaH / vataNA-pUrvagrahItasya punarudvalanaM vrtnaa| vya. dvi0 376 anta0 3 / a / vartante-bhavanti bhAvAstena tena rUpeNa tAnprati vahivasA-nirayAvalikAyAM paJcamavargaH / niraya0 3 / / prayojaphatvaM vartanA / utta0 561 / vartanA-prAragRhItavahipuMgava-vRSNipuGgavaH-yAdavapradhAnaH / utta0 490 / / syaivAspirastha sUtrAderguNanam / Ava0 267 / vartanAbaNhI-tRtIyasokAntikaH / ThANA. 432 / panhi:-ro- bhavanti bhAvAstena tena rupeNa jAnu pratiprayojakaravaM ( 930) Page #192 -------------------------------------------------------------------------- ________________ battamANappaya alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [3sthikamma vatrsanA / utta0 561 / vartanA-zazvadbhavanam / vize. janapadavizeSaH / bhapa. 680 / vastra sAmAyikalAbhe dRSTAntaH / aav075| AcArAGga caturdazamamadhyayanam / vattamANappayaM-sUtre bhedavizeSaH / sama0 128 / sama0 44 / vastra-paTalakarUpam / utta0 540 / banyA vattayA / sUrya0 136 / / vidyA vastravidyA bhavati tayA parijapitena vastreNa vA vattasva-vaktavyaH |baav. 220 / pramRjyamAnaH AturaH praguNo bhavati / vya0 dvi0 133 aa| vattanvayA vaktavyatA-yathAsambhava prItiniyatArthakathanam / vastraM-kSaumikaH kalpaH / AcA0 240 / vastra-prAvara. anu. 243 / vktvytaa-pdaarthvicaarH| utta0 14 / Nam / bAcA0 393 / vana-cInAMzukAdi / Ava0 vattA-vRtto samAtA / vR. dvi0 135 A / 129 / vattANi-vartanI mArgaH / vize0 537 / vatthakuMDagA-vaNAdoNaM kulesu je patthakuMDagA / ni0 cU0 vattAvata-caraH / ni0 cU0pra0 173 a / tR. 52 a| vtti-vRttiH-prvRttiH| bhaga0 294 / dshaa| bhaga0 377 / | vatthapaliAma-vatthapaliAma NAma vatyo rukkho bhaNNai, vattita-battitaH-puJjIkRtaH, dhUlyA vA sthgitH| Ava0 tammi rukkhe jaM phalapatte vikAle aNNesuvi pakkesu ma 573 / pavvati Ama saraDI bhUtaM taM vasthapaliyAmaM bhaNNati / battilA-vattayet -anyatra pAtayet / AcA0 428 / / ni0 cU0 dvi0 125 aa / vaciya-vAttika-bhASyaM, utkRSTazrutavato paNadharAdebhaMgavataH | vatthapAesA-vastrapAtre-AcAraprakalpye dvitIyazrutaskandhasya sarvaparyAyairyad vyAkhyAnaM tad, sUtrArthAnukavanarupaM tada, paJcamaMSaSThAdhyayane / prabha0 145 / sUtrasyaivopari gurupAramparyaNAyAta vyAkhyAnaM vArtikam / | vatthapussamitta-mastrapuSpamitra:-AryarakSagacche muniH| Ava0 vize0 614 / vattita-vattuMbIbhUtam / Ava0 665 / / 307 / vAttikam / vize0 593 / vAttikaM-azeSaparyAyakathanam / vathamittA-pattiyaM kArati dakkho / ni0 cu0 pra. bAva086 / 332 thaa| vattiyA-vattitA-valitA / bAcA. 57 / pattitA- vatthala-gucchavizeSaH / prajA0 32 / haritavizeSaH / prajJA. zAkhAdInAM vA samatayA vRttIbhUtAH santo battitA bami 33 / dhIyante / jJAtA. 116 / vatthavAsA-vastravarSa:-vastravarSaNam / bhaga0 196 / vattI-saMdezaH / ni0 cU0 pra0 346 thaa| vattiH / bAva. vatthavihi-kalAvizeSaH / jJAtA0 38 / 621 / vIH / vize0 597 / vatthavuTThI-vastravRSTiH / bhaya0 199 / vattIkaraNa-dhyaktIkaraNazIlaH-vyaktika / pAva0 96 / vasthabvaga-vAstavyaH / bAva0 858 / vattei-catulIkaroti / bhaga0 230 / vatthi-vasti:-zalAkAnivezanasthAnam / prabha0 76 . vattekhAsi-nirvataMyasi / upA0 42 / bastiH / Ava. 621 / bastiH -itiH / bhaga0 82 / vatteti-vartayati-AvataMpatitaM kurvati / prajJA0 592 / basti:-guhyadezaH / prabha0 57 / vastiH -zalAkAnivezana. vattellaya-vartate / Ava. 306 / sthAnam / bopa0 67 / vasti:-dRtiH / bhava0757 / batteha- vartayatha-lakSaNatAM nayatha / bhaya 381 / vasthikamma-kaDivAyabarisaviNAsaNatthaM ca apANabAreNa vatthaMtakaMma-dasAto tuNati / ni0 cU0pra0 121 baa| vasthiNA telAdippadANaM vatthikammaM / ni0 cU0 vi0 86 vattha-vastram / prabha0 8 / vastram / Ava0 115 / vanam / bA / vastikarma-carmaveSTanaprayAgeNa ziraHprabhRtInA snehazrAva. 314. 763 / vastra-AcAraprakalpasya caturdazo | puraNaM gude vA vAdikSepaNam / virA. 4 / bastibhedaH / pAva0 660 / rukkho / ni0 cU0 vi0 126 / ' karma-dharmaveSTanaprayogena zariHprabhRtonA snehapuraNa, guve vA (996) Page #193 -------------------------------------------------------------------------- ________________ vasthiniggaha] AcAryazrIAnandasAgarasUrisaGkalitaH [vaddaliyA bAdikSepaNam / jJAtA0 181 / / vatthupADhagaroita-bhUmivizeSaH / jJAtA0 178 / vasthiniggaha-bastinigrahaH-upasthanirodhamAtram / utta0 | vtthuppes-vaastuprdeshH-gRhkssetrkdeshH| jaM0 pra0 209 / 421 / vatthula-vatthulAdiharitaM bhaNNati / ni0 cU0 dvi0 142 aa| vasthipaesa-bastipradezo nAma chatramadhyabhAgavartIdaNDa prakSepa gulmavizeSa: / prajJA0 32 / / sthAnarUpaH / jaM0 pra0 242 / vatthulagummA-vastulagulmA / jaM0 pra0 18 / vasthippadesa-bastipradeza:-guhyadezaH / prazna. 84 / / vatthuvijA-vAstuvidyA-prAsAdAdilakSaNAbhidhAyizAstrAvatthisaMjama-bastinirodhaH, bhAvabrahma tu sAdhUnAM bastisaMyamaH / smikA / utta0 417 / kalAvizeSaH / jJAtA0 38 / / Aca09 / mathunoparama: / ni0 cU0 pra0 / vatthusaMkhA-vastusaGkhyA dRSTivAde zrutaparikarmasaGkhyA / vatthI-basti:-carmamayo khallA - / ogha. 34 / vasti:- anu0 234 / aparacarmamayasthiggalakasthagitagrovAntavivaro'tivivRtamukhI. vatthU vastu-niyatArthAdhikArapratibaddho apyavizeSo'dhyayanakRtapAzcAtyapradezaH / piNDa0181 cammanamayI soyabve jjha. vaditi / sama0 131 / vastu-pariccheda vizeSAH adhyasAlAsu bhavati / ni0 cu0 pra060 A / yanavaccUlAvastu / ThANA. 288 / vastu-mUlavastu / vasthIkamma-vatthodaio bhaNNai, teNa daieNa ghayAiNi | ThANA0 434 / vastu-adhyAyavizeSa: / ThANA. 484 / adhiTANe dijjati / daza0 cU0 51 / bastIkarma- vastu-adhyayanavad vibhAgavizeSaH / sama0 26 / vastupuTa kenAdhiSThAne snehadAnam / daza. 118 / arthAdhikAravizeSaH / vya0 pra0 9. A / vastuvatthu-pakSavizeSe prathamaH / ThANA0 492 / vastu-sacetana- viSayAdhArabhUta rAsabhAdi / Ava0 584 / vastu-pragyamacetanaM vA zarIram / prazA0 291 / vstu-dossaavaasH| vijchedavizeSaH / naMdI0 241 / prazna0 120 / vAstu:- gRhabhUme vidyA vAstuzAstraprasiddham / vattheNaM-majjheNa gaMtukAmA desIbhAsA ptre| ni0 cU0 pra0 jaM0 pra0 138 / vastu:-cetanAdi ! Ava0 583 / 316 a / vasantyasminniti vAstuH khAtocchritobhayAtmakam / utta0 vatthesaNA-vastraSaNA-prAcAraGgasya caturdazamamadhyayanam / 188 / vAstu:-gRhabhUmiH / jaM. pra0 207 / atyAdhi | utta0 616 / kAro / ni. cU0 10 117 aa| vAstuvidyA / Ava | vatsarAja-AdhAkarma sambhave anta dRSTAnte yogarAjasyAnujaH / 660 / pahANapuriso AyariyAdI vatthu pariNAmagA piNDa0 64 / mAcchedyadvAraviva raNe gopAlaH / piNDa0 vA / ni0 cU0 dvi0 138 A / vAstuH gRham / bR0 111 / tR0 50 a / vastu-AcAryAdiH pradhAnapuruSo yadvA vatsavaNigjAyAdRSTAntaH-avyAkSiptacitte dRssttaantH| daza0 gItArthaH / bR0 pra0 156 A / AcAryAdikam / u0 | 163 / mA0 gA0 403 / vAstu-dhavalagRhAdi / AcA0 121 / vadanopapatti-dvAraghaTanA / ja0 pra. 256 / vAstu gRha zarIraM duHsaMsthitaM virUpaM vA upadhirmadyasyo vadAsi-avAdIt-uktavAn / sUrya. 6 / pakaraNam (?) / ThANA0 164 / vAstu-AgAram / Ava0 vaddalae-vAdalakaM - meghaH / rAja0 23 / 826 / vastu-prakaraNAt pakSaH / ThANA0 493 / gRham | baddalaga-vaddalakaM-duddinam / ThANA0 142 / bR0 tR0 10 ( / / vadalitAbhatei-vaIlikA-meghADambaraM tatra hi vRssttthaa| vatthadosa-pakSadosaH / ThANA04.2 / mikSAbhramaNAkSamo bhikSukaloko bhavatoti gRhI tadartha vatthuparicchA-vAstuparIkSAyA, athavA vAstUnAM paricchedaH- | vizeto bhaktaM dAnAya nirUpayatIti / ThANA0 460 / AcchAdanaM-kaTakambAdibhirAvaNam / jaM0 pra0 206 / | vadaliyA-vAlikA-meghadurdinam / bhagaH 23 / / vaIvatthupADhae-vAstupAThakaH / Ava0 670 / ! likA-vRSTiH / jJAtA. 46 / ( 940) Page #194 -------------------------------------------------------------------------- ________________ baddaliyAbhatta] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [ vanna vahaliyAbhatta-vAlikA bhaktaM-dudune bhikSukANAM nirvA. naa-shaashvtprtimaa| jIvA0 228 / hAthaM vihitaM bhaktam / bhaga0 231 / bhaga* 467 / / vaddhamAnaka-nATyavizeSaH / jaM. pra. 414 / vaheNaM-mahattA / bR0 pra0 28 a / vaddhA-vardhAH-cammaparicchedanakama / vyadi0 266 a| baddhakammata-varddhakarmAntam / AcA0 366 / vaddhio-jassa vAlassa vA chejjhaMdAsaNA gaaliyaa| vaNi-vardvAnI, galatikA / jaM. pra. 101 / ni0 cU0 di0 34 a / bR0 tR. 100 / vaddhamANa-utpatterAramya jJAnAdibhirvarddhata iti varddhamAnaH, | baddhIsaga-vaDIsakaH-vAdyavizeSaH / anutta0 6 / caturviMzatitamojinaH, yena gabhaMgatena jJAtakulaM vizeSeNa vaddhIsaka-vAdyavizeSaH / prabha. 159 / / dhanena vadhitaM tena / Ava0 506 / varddhamAnaka-zarAva- baddha u-vayituM-paNDayitum / Ava0 524 (1) / sapuTam / jIvA0 161 / varddhamAnapura-anantajinasya bahiti-vaddhitakaM kariSyataH / vipA0 54 / prathamapAraNakasthAnam / Ava0 146 / varddhamAnaH-vRddhi- vadha-vadhaH-yaSTayAditADanam / prazna0 37 / bhAk / utta0 492 / tiirthkrH| ni0 cU0 pra0 352 | vadhaga-vadhakaH-svayaM hantA / jovA0 280 / A / vartamAnaka-puruSAruDhaM puruSarUpaM vA / aupa0 51 / vadhU-snuSA / utta0 264 / varddhamAnakaM zarAvasaMpuTam / bhaga0 476 / varddhamAnaH / vana-ekajAtIyadrumasandhAtaH / vya. dvi0 349 thaa| ja0 pra0 209 / varddhamAnaH / jaM0 pra0 416 / vanakhaNDasamavagUDhA- / naMdI0 103 / baddhamANaga-vartamAnakaM zarAvam / bopa0 10 / varddhamA- vanacarasurA-bhagavatyAmekonaviMzatitamazatake dshmoddeshkH| nakaM-zarAvasaMpuTam / jaM0 pra0 31 / dvASaSThitamamahAgrahaH / bhaga. 761 / ThANA0 79 / vrddhmaank:-skndhaaropitnrH| jaM0 pra. vanapizAcaH-pizAce SoDazamabhedaH / prajJA0 70 / 142 varddhamAnaka-zarAvaM puruSArUDhaH puruSo vA / prazna vanamAlA-AmaraNavizeSaH / ThANA0 421 / banaspati7. / baddhamAnaka-asthikagrAmasya prathamaM nAma / Ava. pallavamrajaH / sama0 138 / 186 / varvamAnaka-zarAvasampuTam / rAja. 8 / vaddhaM- vanarAjo-enajAtIyottamavRkSasamuho vanarAjI / bAjA mAnaka:-skandhAripitapUruSaH / jJAtA0 58 / varddhamAnakaH 112 / / ja. pra. 535 / vanavidurga-nanAjAtIdrumasaMghAtaH / vya dvi. 346 aa| vaddhamANapura-varddhamAnapura-nagaraM vijayamitrarAjadhAnI / / | vanAdhipati-yakSabheda vizeSaH / prazA0 70 / . vipA0 86 / vanAhArA-yakSabhedavizeSaH / prajJA0 70 / vaddhamANaya-varddhamAnaka-zarAvasaM puTam / jIvA0 186 / / vanopaka-vanIpaka:-vanati bhaktamAtmAnaM darzayatIti / varddhamAnaka zarAvasaMpuTam / prajJA0 87 / piNDa. 130 / utta0 418 / vaddhamANasaMThie-varddhamAnasaMsthitam / sUrya. 130 / vandate-vAcA stauti / niry03| vaddhamANasAmi-rAyagRhanagare caturviMzatitIrthakaraH / bR0 vandanamAlA-maGgalamiti nAmarUDhaM vandanamAlA / vize0 pra0 31 a / sohaparibhave dRSTAntaH / vya* dvi. 166 24 / A / varddhamAnasvAmo yasya purataH sUryAbhadevena dvAtriMzan / vanna-varNaH-ekadigmyAposAdhuvAdaH / ThANA0 503 / varNa:nATyavidhayo bhAvitAH / jIvA0 246 / vaDhaM mAna- ekdigvyaapiisaadhuvaadH| bhaga0 673 / varNa:-pAmbhIryAsvAmI-bhAvapratikramaNodAharaNe bhagavAn, yasya pAveM | diguNaH zlAvA gaurAdi / utta0 284 / varNaH-susnigdho kauzAmbyAM candrasUryoM savimAnena vanditumAgatI / Ava0 / goravAdiH / utta0 4.73 / varNaH varNamadhikRtyaH / prajJA. 405 / 81 / varNa-saMyamaH moso vA : bAcA0 265 / varNa:vaddhamANA-zAzvatpratimAnAma | ThANA0 230 / varddhamA. ' deha chAyA / vR. pra. 197 aa| varNa:-gauravam / ( 941) Page #195 -------------------------------------------------------------------------- ________________ vanaissAmi AcAryazrIAnandasAgarasUrisaGkalita: [bammA boSa. 183 / ekAdazamacakomAtA / sama0 152 / vpraa-nmimaataa| vanaissAmi-varta(NaM)yiSyAmi-racayimmAmi / prajJA0 bAva0 160 / vaprA-samunnato bhUmApo prAmAsare vA kedArAH / AcA* 337 / vaprA:-prakArA yAvagraham / vanAo-varNaka:-varNanam / bhaga06 / bAcA. 390 / vanakAla-varNakAlaH / vize0 837 / vappAvaI-vaprAvatI vijayaH / ja. pra. 357 / vanaga-varNakaM candanam / jJAtA. 30 / vappiNA-kedAravAna taTavAn vA deza: kedAra eva / vannagapesiyA-candanapeSikA / bhaga0766 / bhaga. 238 / vannaDa-varyAdayaH / bodha. 211 / vappiNi-kedAraH / prabha8 / kedAraH / aupa. 3 / banAya-varNakaH-candanam / piNDa0 96 / varNakam / bAva0 kedAraH / prazna. 161 / 427 / vappu-vapU:-zikharam / bhaga0 672 / vanasaMjalaNa-sadbhUtaguNavarNanam / bhaga0 125 / vapraH-vajitattvaM bahuphalaM ca ebhirguNarupapeto vAH / nika vanasaMjalaNA-varNasavalanA-sadbhUtaguNotkottaMnA / daza. cU0 tR. 146 a| 242 / vamaDhaNa-udvegam / bR0 0 246 / vaniA-vaNikA-pItamRttikA / daza0 170 / vamaDheti-kharaMTeti / ni0 cU0 pra. 211 thaa| vanita-vaNitaM phltH| ThANA0 297 / vamaNa-vamanaM udgIraNam / utta0 417 / vamanaM-chadavaniyA-vaNikA-pItamRttikA / AcA* 342 / nam / ogha* 164 / vamanam / jJAtA0 185 / vanhibANa-tAdRzavanhiprakAreNa pariNataH pratirivAhinISu / chaDDuNaM / daza0 0 146 / uDhadireyo vamaNaM, maho vighnopAdako bhavati / ja. pra. 125 / sAvaNaM vireyo vamaNaM / ni0 cU0 di. 89 bA / banhI-uSNasparzaparikavA / prmaa..| vamaNi-poMDayaM / ni0 cU0 pra0 126 pa / vapu-teyo / ni0 cU0 tR. 61 / / vamaNI ni0 cU. pra. 191 baa| vapumaMto-vapuNAma teyo so jassa atthi deho so vpumNto|| vamati-syajati / utta0 346 / tyavati-kSapayati / ni. 0 tu. 61 ba / ThANA* 320 / pappa-vapraH-kedAraH / jaM0 pra042 / vapraH-kedAro jala vamani / utta057 sthAnam / jaM0 pra0 261 / vapraH / Ava0 581 / vamapI-vamanaM-svataH sambhUtam / vipA. 81 / vapraH kedAro jalasthAnam / jIvA. 198 / vapraH- vamAlIbhUta-vipukoNam / ni0 cu0 pra0 174 a / * kedAraH / AcA0 413 / vaa-kedaar:-jlsthaanm| mittae-vayitum / zAtA. 10 jIvA0 123 / navamabhavaNavAsIcaityavRkSam / ThANA | dhamI-vAntiH / Ava0 625 / / 487 / vpro-vijyH| .pra. 357 / vappo kedaaro|vmm-vRnnoti-aacchaadyti zarIrakamiti varma-azvata. ni. cU0 dvi0 69 baa| nutrANam / utta0 223 / varma-sannAha vishessH| ja.. cappagA-vaprakA / bAva0 137 / vprkaa-jyckriimaataa| 205 / varma-lohakuttalAdirUpam / ja0 pra0 219 / mAva0 161 / varma-lohamayakutUlakAdirUpam / jIvA0 259 / varmacappagAvatI / ThANA. 80 / svatrANavizeSaH / vipA. 46 / bappaNa / prazA* 72 / bammahatoha-manmathayodhaH / para0 / cappavyava-sandigdhaH / ni pra. 289 mA / vammA-vAmA-pArvamAtA / bhAva. 160 / vAmyA / bappA- / tthaannaa...nminaathmaataa| sama0 151 / bAva. . / ( 92) Page #196 -------------------------------------------------------------------------- ________________ vammiya alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [vayaNAtikkama vammiya-vimitaM-saddham / zrIvA0 219 / varmita:- satta. 394 / varmIkRtaH / bhaga0 193 / varmita:-varmatayA kRto'Gge vayachakka-vrataSaLU-prANAtipAtAdiviratilakSaNaM rAtrinivezanAt / maga. 318 / ni0 cU0 pra0 3 bA / | bhojana viratiparyavasAnam / Ava0 66. / vammiyasannaddha-vamaNi niyuktAH vAmikAstaiH sannaddhaH- vayachiddAI-vratAnA-prAgAtipAsanivRttyAcInAM chidrANi-- kRtasannAho yaH sa vArmikasanaddhaH / jJAtA0 221 / / aticArarUpANi-vivarANi vratacchidrANi / utta0 580 / bammIya-valmIka: / bAva. 153 / vayajoga-vAgyogaH-audArikavaikriyAhArakazarIravyApArAhavayaMsa-vayaMsya:-snigdhakaH / Ava0 19 / / vayasya:- tvaagdrvysmuuhsaacivyaajiivvyaapaarH| bAva0 606 / samAnavayaH-pADhattarasnehAspadaH / ja0 pra0 123 / vayajogasuya-vAgayogazrutaM-dravyazrutameva / mAva* 5. / vayaMsaga-avataMsa:-zirastrANam / ja0 pra0 137 / vayasyakaH vayaNaM-vacanaM-prajJApanam / bhaga. 147 / vacanam / / Ava0 116 / vayasyaH / Ava 272 / prabha0 118 / vacanaM-AjJA / prabha0 151 / vacanaMvayaM sidA-vayasyA / Ava 222 / vAkyam / utta0 307 / vacanaM vastuvAci / anu. vyNsiyaa-vysyaa| bAva. 367 / / 134 / vadanaM-mukham / zAtA0 31 / vcnN-baadeshH| baya-praja-prApakam / ja0 pra0 235 / vrataM-citra jJAtA. 158 / vacana:-zrutasya pryaayH| vishe0423| dravyAdiviSayaniyamarUpam / prajJA0 391 / vrataM-nirganya ucyata iti vacanaM-arthaH / daza0 75 / vacanaM, caturthI. pravajyAlakSaNam / prama. 136 / |tN-avdyhetutyaagH / parijJA / vya. di. 391 / vacanaM-abhiyogapUrvaka utta. 104 / vayaH-yauvanam / piNDa0 145 / dahAvasyA bAdezaH / bhaga. 168 / / naMdI0 165 / vratam / bA 14 / vyayaH / vayaNapakhAyA-ye zabdAH kila sarva vastu saMpUrNa pratipAdaanu0 154 / vrataM-sati asati vA vastuni tadicchA- | yanti te vacanarUpAH vastunaH paryAyA vacanaparyAyA ucyante / parityAgatastatrivRttiH / vya0 pra0 41 thaa| brajaH- vize0 227 / sarveSAmapi vastUnAmabhilApavAcakAH zabdA gokulam / upA0 2 / vrataM-niyamaH / prabha0 32 / vacanarUpApanA vacanaparyAyAH / vize0 228 / veda:-Agamo lokiklokottrkuupraavnikbhedH| jJAtA. vayaNappabhUya-vacanena aprabhUtA alpabhUtA vA alpasvaM . / vrataM-niyamaH niraya, 24 / vratapratimA bhAvakasya prAptA vacanAlpabhUtA vacanAtprabhUtA vA stokAkSareti / dvitIyA prtimaa| Ava0646 / prANinAM kaalkRtaavsthaa| utta0 385 / ANA. 128 / vayati paryaTati / AcA0 141 / vayaNabhiNNa-vacanabhinna-vacanavyatyayaH / sUtradoSavizeSaH / dhyayaH / utta0 632 / vrata-ahiMsAdi / bhaga0 323 / Ava0 375 / vraja-gokulam / bhaga0 547 / vrataM mUlaguNaH / sama. vayaNabhinna-vacanabhinnaM yatra vamanavyatyayaH / anu0 262 / 107 / vyaya:-kSayaH / prazna0 102 / vrata:-niyama:- vayaNamitta-vacanamAtra-nirhetukaM, sUtradoSavizeSaH / Ava0 mahAvata: ThANA0290 / vayaH-saMsAraH, avsthaavishessH| 374 / vacanamAtra-nirhetukam / anu0 262 / AcA0 142 / vayaNavibhatI-ekatvadvitvabahutvalakSaNo'rtho yastAni vacana vayagAma-vajragrAmaH / Ava0 220 / nAni vibhajyate kasvakarmatvAdilakSaNo'ryo yayA sA vayagutta-vAci vAcA vA guptaH vAgguptaH mauna vratI suparyA- vibhaktiH vacanAtmikA vibhaktiH vacanavibhaktiH / ThANA. locitadharmasambandhamASI vA / sUtra. 192 / | 428 / vacanavibhaktiH-vacanAnAM vibhaktiH / anu0-134|| vayaguttayA-vAgguptatA-kuzalavAgudIraNarUpayA / utta. vayaNasamakaM-vacanasamam / utta0 304 / vayaNAtikkama-vacanAtikamaH / Ava0 173 / vayaggAma-prajagrAma-gokulaprAyagrAma pratyantagrAmamityarthaH / 'vayaNAma-aNumayasthe / ni0 cU0 vi0 126 / / (943) Page #197 -------------------------------------------------------------------------- ________________ ghayaNAma] AcAryazrIAnandasAgarasUrisaGkalitaH [ varatA % 3D vayaNija-vacanIyaH gardAH / AcA0 251 / kaSapaTTake rekhArUpa: varakanakanikaSaH / prajJA0 361 / bayati-vapati-ropayati / utta0 361 / / varakaNgapUra-varakarNapUraH pradhAnakarNAbharaNavizeSaH / bhaga. vayateNa-vAkstenaH-dharmakathakAditulyarUpa: / daza0 189 / / 317 / vayadukkaDA-vAgduSkRtA-asAdhuvacananimittA / Ava0 varakanaka-pArTaSoDazavaNikArUpaM svarNam / (?) / 548 / varakamalagabhagorI-varakamalagarbha:-kastarikA tadvada gaurIvayavaliya-bArabalika:- pratijJAtArthanirvAhaka:-parapakSakSobha- avadAtA varakamalagarbhagaurI, zyAmavarNasvAda, kastUrikayA kArivacanA / aupa0 28 / iva zyAmetyarthaH / jJAtA0 126 / vayara-vajra-ratnam / ogha 6 / varakalasa-barakalazaH / ja. pra. 419 / vayarakkhamaNa-vajrakSamaNaH / uttara 66 / varakA-pArasA kaMbalA / ni0 cU0 pra0 255 a / vayaraNI-vaitaraNiH-trayodazamaparamAdhArmikaH / sUtra0 124 / / varitumiti varakA / sUtra. 388 / . vayarAgara-vajrAkAra:-bajrAkhyamaNInAmAkaraH / bhaga0 | varakka-koyavago / ni0 cU0 dvi0 61 a / 169 / varakkolo- / ni0 cU0 pra0 126 a / vayavaMtA-vratavanta:-rAtribhojanaviramaNaSaSThapaJcamahAvratadhA- varagaMdha-vararandha:-vAsaH / jIvA0 160 / varagandhaHriNaH / AcA0 350 / pravaravAsaH / aupa0 22 / vayava / ni0 cU0 pra0 260 a / varagaMdhiya-varagandhikam / sUrya0 263 / vayavaliya-vAgvalikaH-dRDhapratijJaH / prazna0 105 / / varagaMdhiyA-baragandhAH vAsAH / prajJA0 87 / vayasamAhAraNayA-vAkyasamAdhAraNayA-svAdhyAya eva vA-varaga-varaH / Ava0 293 / varakaH / varakaH / Ava. gnivezanAtmikayA vAcA sAdhAraNA bAksAdhAraNA / 558 / varaTTaH-dhAnyavizeSaH / bhaga0 274 / maNyAdiutta0 562 / mahAghamUlyam / AcA0 357 / vayasA-vacasA / ThANA0 43 / varagharae-sambandhaH vAsabhavanaH / jJAtA0 14 / vayasAhAraNadasaNapajjaya-vAksAdhAraNadarzanaparyavA-vA- / varacaMpaga-varacampaka:-rAjacampakaH / ja0 pra0 183 / ksAdhAraNAzca darzanaparyavAzca samyagbhedarUpAH / utta0 562 // | varacINa -varacInaM-dukUlavRkSavatkasyaiva yat baabhyntrhor| vayasuhayA-vAci sukhaM yasyAsI vAksukhastasya bhAvo niSpAdyate sUkSmataraM ca bhavati tat conadezotsanna vaa| vAksukhatA / prajJA0 462 / prazna0 71 / vayassa-vayasyaH-samAnavayA gADhatarasnehaviSayaH / jIvA0 varaNa-varaNaH-setubandhaH / ogha 0 31 / jalopari sakapATa281 / vayasyaH / Ava0 822 / pAlIbandhaH / bR0 tR0 161 a / varaNa:-vanaspativizeSaH / bayAyAra-bAgAcAra: vAgvyApAraH / AcA0 386 / jaM. pra. 244 / varaMkura-varAGkara:-prathamamudbhidyamAnaH / ja0 pra0 324 / / | varaNasaMvaraNam / Ava0 825 / varaMga-varAGga:-gaNDaH / jIvA0 213 / varaNA-AryajanapadavizeSaH / prajJA0 55 / varaMti-vArayati lagAtumicchati / sUrya0 83 / varaNDaka-varaNDakam / ogha0 174 / vize0 987 / vara-airAvate tIrthakRt / sama0 153 / varaM-atyanta muskRSTam / varataruNI-varataruNo-subhagA strIH / ja0 pra0 222 / jaM0 pra0 167 / vara:-pariNetaraH / jJAtA0 248 / varati-vRNoti-AcchAdayati / sUrya0 278 / ni0 cU0 pra0 141 aa| varatUra-varatUryam / prazna, 48 / gharai-vRNoti-AcchAdayati / jovA0 339 / varattA-varatrA-carmamayImahArajjuH / prazna0 56 / ogha0 varakaNagasihasa-vara-pradhAnaM yatkanakaM tasya nikaSa:- 136 / ( 944) Page #198 -------------------------------------------------------------------------- ________________ varadatta ] varadatta varadatta:- vipAkadazAnAM dvitIyazrutaskaMdhe dazama. madhyayanam / vipA0 89 / vahadattaH - mitranandi rAjakumAraH / vipA0 65 / bariSThanemiziSyaH / niraya0 40 / neminAthasya prathamaziSyaH / sama0 152 / neminAthasya prathamabhikSAdAtA | sama0 151 / alpaparicita saiddhAntika zabdakoSaH, mA0 4 dvitIyaM tIrtham / ThAnA0 122 / vara diNNa-nemijinaprathamabhikSAdAtA | Ava0 147 / -varadhaNu - varadhanuH- dhanuputraH / vya0 pra0 198 A / varadhanuHbrahmarAjasya dhanusenApateH sutaH / utta0 377 / varadhaNupiyA - varaghanupitA- pAriNAmikibuddhadhA yena jatuguhAniSkAzitaH kumAraH / Ava0 430 / varaghaNU -varadhanuH - pAriNAmikIbuddho amAtyaputraH / Ava 0 432 / 'varadAma- dravyatIrthaM vizeSaH / Ava0 468 | jambUbharate vazbhavaNa-varabhavanaM prAsAdaH / bopa0 4 / varabhavanaMsAmAnyato viziSTaM gRham / jIvA0 279 / varabhUtI-vaharabhUtI vajrabhUti: mahAkaI Ayariyo / vya pra0 227 A / vara paTTana - pradhAna veSTanakaH / bhaga0 542 / varapavarabhavaNa- varapravarabhavanaM - varANAM pravarageham / prazna0 84 / varapuMDaga-varapuNDragaM - viziSTaM puMDradezodbhavaM haritam / jIvA0 355 / varapuMDarIe - dhavalaM sahasrapatraM puNDarIkaM, varaM ca tatpuNDarIkaM varapuNDarIkam / sama0 3 / varapurisa - varapuruSo vAsudevaH / rAja0 33 / varapuruSaHvAsudevaH / jIvA0 191 / varapurisavasaNa- varapuruSaH- vAsudevastasya vasanaM vastraM varapuruSavasanam / prajJA0 361 / varappasannAnvarA cAso prasannA ca madyavizeSe varaprasannA / prajJA0 364 / [ baravRSamA varaphalaha - varaphalakaM - pradhAna pharakaH / prabha0 47 / varaphalihA- varaparighA - prabalAgalA / prabha0 48 varabondidhara - pradhAna sa jIvaH sugya ktAvayavazarIropetaH / sUrya * 1 varadhanu - amAtyaH, pAriNAmikIbuddhI dRSTAntaH / naMdI0 166 / amAtyaputraH / naMdI0 167 / guTikAprayoga. | AcA0 423 kArakaH / vya0 pra0 200 bA / varayA- varAkAH / daza0 47 / varazrayaNaruvacacaiyaMvararui-vararuci:- nandasyASTAdhikazatazloka pAThakaH kazciddhirAjAtIyaH / Ava 663 / vararuciH / utta0 104 / vararuvI - vararuciH brAhmaNavizeSaH, yogasaMgrahe zikSAdRSTAntaH, nandarAjAnamaSTazatena zlokAnAM sevate / Ava0 600 / varanayara paTTaNuggayaM| AcA0 423 / vara paTTaNa - varapaTTanaM- pradhAnAcchAdanakozakam / aupa0 68 / varapattanaM - varAcchAdanakozakam / prazna0 77 / vara paTTaNuggaya - varapaTTanodgataH - prasiddhatattaspattanavinirgataH / varavairaviggahie - varavajrasyeva vigraha - prAkRtiryasya sa jIvA0 269 / varavayavigrahaH madhye kSAmaH / bhaga0 145 / varavaisiMga- varavajrazRGgaH / Ava0 413 / varavaNNa-varaNa :- pradhAnacandanam / aupa0 68 / varavamma- varavamaM- pradhAnatanutrANavizeSaH / prazna0 47 / varavariyA - varasya- iSTArthasya varaNaM grahaNaM varavarikA / jJAtA0 153 / varavarikA - samayaparibhASayA ghoSaNA / Ava0 136 / gharavAruNi- varA cAso vAruNI ca varavAruNI / jaM0 pra0 10. / caravAhaNI - vaMdA cAso vAruNI ca varavAruNI- surAvizeSaH / jIvA0 351 / varA ca vAruNI ca / jIvA0 265 / madirA prabha0 163 / varA cAso vAruNI ca / prajJA0 364 / pradhAnasurA / utta0 654 / varavRSabhA - susAdhakaH / (?) ( 945 ) ( alpa0 118 ) 286 / varabha - hastibandhanam / utta0 411 / varamauDa-varamukuTaM - pravarazekharaH / prazna0 70 / varamallihAyaNA - varaM mAlyAdhAnaM - puSpabandhanasthAnaM ziraHkezakalApo yeSAM te varamAlyAdhAnA / bhaga0 480 / varamuraya-varamuraja:- mahAmadala: / prazna0 151 / varayate- varayati - sUrya lezyAsaMzRSTo bhavati / sUryaM 0 7 / Page #199 -------------------------------------------------------------------------- ________________ carasatti] AcAryazrImAnandasAgarasUrisaGkalitaH [varuNavara - - - - - gharasatti-varazakti:-trizUlam / ja0 pra0 212 / barilaga-lomapakSIvizeSaH / prajJA0 46 / parasadhara / bhaga0 540 / / varisa-varSa pAnIyam / jIvA. 322 / gharasaraka-cUrNakozakaM rUDhigamyam / prabha. 153 / / varisakAhA-kAzyapagotrabhedaH / ThANA. 360 / varasiTTha-indralokapAlasya yamasya vimAnam / bhaga0. 194 / riscddkrk-vrsscttkrkH-vRssttivistaarH| prazna. 48 varasIdhu-vara ca tatsIdhu ca / jIvA0 265 / varasindhu-varisadhara-vRSaNaH / ni0 cU. pra. 271 a / varSadhayaHekorukadvIpe drumavizeSaH / jIvA0 146 / varaM ca tatsIdhu vaddhitakaprayogeNa napuMsakIkRtaH / rAja0 148 / vadhitaca / ja0 pra0100 / / kakaraNaH / bhaga0 460 / varSadhara:-vaddhitaka:-kaJcuko varasIdhU-varaM ca tatsIdhu ca varasIdhu / prazA* 364 / / taditaraJca / aupa016 varaseNA-barasenA / vipA0 65 / varisasaovamA-varSazatenopamA yasyAH sA varSazatopamA, varahao-davarakaH / Ava0 416 / varSazateH kezoddhArahetubhirupamA arthAtpalyaviSayA yasyAM sA -lomapakSivizeSaH / jIvA041 / varSazatopamA / utta0 445 / varAMkura-varAGkuropetam / jIvA0 188 / varAGkuraH- varisAratta-atimeghavRSTiH / vR0 tR0 256 aa| varSArAtra:prathamodbhidyamAno'GkuraH / jIvA0 226 / zarad / sUrya0 209 / varSArAyaH / Ava0 62 / braa-arvaagbhaagvtin:-aayusskaapekssyaa'lpaayusskaaH| bhaga0 | varSArAtro-bhAdrapadAzvayujI / jJAtA* 63 / 746 / varisiyavvaM-varSaNam / ogha0 132 / barADa-varATa:-kapardaH / jIvA0 31 / varuTTA-varuTTA:-zilpAryAH / prajJA0 56 / / varADae-varATaka:-kapadakaH / anu0 12 / varATaka: varuDa / ni. cU0 tR0 18a / kapardakaH / ogha0 129 / varuDA / ni0 pU0 di0 43 thaa| barADaga-varATaka:-kapadaMkaH / utta0 665 / varuDAdi-jAtijuGgikAdiH / vya0 dvi0 269 mA / varADaya-varATaka:- kapardakaH / bhAva.767 / varuNa-caturtho lokAntikadevaH / jJAtA0 151 / varuNaHvarADA-varATA:-kapadakAH / prajJA0 4 / / prabhaGkaravimAnavAsI caturthoM lokAntikadevaH / bhaga. varAyaMsa-barAdarza:-varadarpaNa: / prazna0 84 / 271 / vrunn:-pshcimdikpaalH| ja.pra.75 / varuNa:varAha-zakaraH / ja0 pra034 / varAha:-vanazakaraH / ja0 vaMzAlyAM nAganatA / bhaga8 330 / varuNa:-paJcadazama. pra0 112 / varAhaH-zUkaraH / aupa. 18 / dvikhura- muhUrtanAma / sUrya0 146 / varuNaH-varuNAvare dvIpe devazcatuSpadaH / jIvA0 38 / varAhaH-zUkaraH / jIvA0 vizeSaH / jIvA0 351 / camarendrasya tRtIyo lokapAlaH / 72 / sUkaro / ni0 cU0 dvi0 129 aa| zUkara:- ThANA0 167 / varuNaH-gaNAbhiyogaviSaye kazcidvyaktiH / varAhaH / prazna0 81 / suvidhinAthasya prathamaziSyaH / Ava0 812 / sama0 152 / varuNakAiya-varuNakAyika:-varuNasya kAyo-nikAyo yasya varAhahira-varAharudhiram / prajJA. 361 / sa varuNakAyika:-varuNaparivArabhUto devaH / bhaga. 199 / varAhA-dvikhuravizeSAH / prajJA0 45 / varuNadevayakAiya-varuNadevatAkAyika:-varuNasAmAnikAdivarAhi-varAhiH-dRSTiviSAhiH, phaNAkaraNadakSaH / prbh07|| parivAra bhUtaH / bhaga0 166 : varAhI-vArAhI-vidyAvizeSaH / Ava0 318 / varuNadevA-metAryamAtA / Ava0 255 / variTa-AgAminyAmutsapiNyAM dvAdazamacakrI / sama0 154 / varuNappabha-varuNaprabha:-varuNavaradvIpe devaH / jIvA. 351 / varitA-vRtA / Ava* 356 / varuNavara-puSkaravarasamudrAnantaraM dvIpaH, tadanantaraM samudro'pi / variyA-darikA / Ava0 555 / ni. cU050 265 / prajJA0 307 / dvIpavizeSaH / anu0 90 / (946 ) Page #200 -------------------------------------------------------------------------- ________________ varuNA] alpaparicitasevAntikazambakoSaH, bhA0 4 [ valaya varuNA-lokAntikadevavizeSaH / ThANA* 432 / varSAvagraha-avagrahavizeSaH / sama0 23 / vaThaNoda-varuNodaH-samudravizeSaH / jIvA0 351 / vl-vaalNjuavnnio| ni0 cU0 pra0 148 a 247 thaa| varuNodae-vAruNodaka-vAruNasamudrasya jalam / jIvA0 valaNam / ogha* 177 / 25 / balai-sAdhAraNabAdaravanaspatikAyavizeSaH / prajJA 34 / varuNopapAta ThANA0 513 / valae-valayaH-saMsAravalayaH karmabandhanaM vA / sUtra0 195 / vareliyA-vRttA / Ava. 94 / / valaya:-madhyazuSiro vRttavizeSaH / jIvA0 67 / / varga-rAziH / vize0 328 / skandhaparyAya: vize0 416 / valakkha-valakSaH-zrRGkhalAdirUpamavalambanam / jIvA. 213 / varcasvaraH-dundubhisvaraH / sama0 158 / valAkSaM-rUDhigamyam / aupa0 55 / valakSaM-bhUSaNavidhivarNa-nikaSaH / sUrya0 4 / vizeSaH / jIvA0 266 / valakSam / jaM0 pra0 106 / vartanaka-vArtAkaraNam / vize0 1256 / / zrRGkhalAdirUpamavalambanam, valakSo nAnAmaNimayaH / ja. vartalyA / bogha0 102 / pra. 57 / vrtmaanyog| bhaga0 50. / valatA |tthaannaa. 86 / vartApaka-pratijAgarakaH / vya0 pra053 a / valatAmuha-prathamamahApAtAlakalaza: / ThANA0 226 / vattikA-citrakaraNapicchikA / Ava0 96 / vattikA / valabho-gRhANAmAcchAdanam / jovA0 276 / vallabhIvize0 615 / chadirAdhArattatpradhAnaM gRham / ja0 pra. 106 / madhyamadvAre vartita-sAmAnyaniSpannam / ThANA0 384 / nagaram / 60 dvi0 62 / vartula / naMdI. 148 / balabhIgiha-valabha gRham / jIvA0 269 / vartulavijayAddha-parvatavizeSaH / jJAtA0 128 / balabhIsaMThio-gRhAcchAdanasaMsthitaH / jIvA0 279 / varddhakiratna-cakravarteratnam / vya0 da0 401 A / valabhI-gRhasaMsthAnasaMsthitaH / jIvA0 325 / vaddhakyAdi-dArukarmakaraH / daza0 260 / | balamIsaMThiyA-valabhIsaMsvitaH-valampA iva-gRhANAmA. ddhita-naMpusake bhedaH / utta0683 / cchAdanasyeva saMsthitaM-saMsthAnaM yasyAH sA / sUrya0 66 / vaddhitakatva-puruSaH san yo napuMsakavedakaH / bhaga0 863 / valaya-valayam / bhaga0 306 / valanu-saMyamAd bhraMzyan / barddhamAnaka-ANaMda apaDihayaM kareti / ni0 cU0 pra0 bUbhUkSAdinA vellan / aupa 87 | vlyN-ketkiikdlyaadi| 285 a / tathAhi-tvacA valayAkAreNa vyavasthitaH, pratyekabAdaravanavarddhamAnasvAmI- / Aca0 21 / mahAvIraH / prajJA0 6 / / sptikaayikH| prajJA0 30 / pAtAlakalazavizeSaH / prajJA. akhilazrutajJAnArthapradarzakaH / aav060| vrddhmaansvaamii| 73 / valayaM-kaGkaNam / ja0 pra0 106 / yatrodakaM nya0 pra026 maa| vardhamAnasvAmI / vya0 pra0 174 a| valayAkAreNa vyavasthitam, udakarahito vA gto duHkhavarddha-kaSaH / prazna0 164 / nirgamapravezaH / sUrya0 86 / sUtra0 307 / kaTakam / vadhanI-bahukArikA / niraya , 26 / ThANA0 177 / valayaM-vRttAkAranadyAdudakakuTilagati. vadhitakakaraNa-nirlAJchanakarma / upaa.h| yuktapradezaH / bhaga. 62 balayamiva valayaM-bakratvAta, vardha-bandhanavizeSaH / utta0 53 / adharmadvArasyakonavizatitama nAma / prazna. 26 / kaTakaH / varSadhara-varSa-kSetra-vizeSaya: dhArayataH / ThANA0 402 / aupa. 55 / ketako kadalyAdi / jIvA0 26 / bhUSaNavaSAkalpa-dharmopakaraNavizeSaH / utta0 5.3 / kmblH|| vidhivizeSaH / jIvA0 266 / valayaM ghanodadhidhanavAta daza. 166 tanuvAtAtmakaM dharmAdisapRthivIparikSepi / Ava0 600 / varSArAtra-bhAdrapadAzvayugmAsadvayalakSaNaH / vya0 dvi0 50 a| vala-valavalAyamAnam / bhaga0 120 / valaya-nadyAdi. ( 947 ) Page #201 -------------------------------------------------------------------------- ________________ balayamaraNa] mAcAryabhImAnandasAgarasUrisaGkalita: [valokaraNam veSTitabhUmimAgaH / pApA 382.. balI-vaNiH-madhyavatirekhAlpA / .pra. 253 / bali:calayamaraNa-badalato-bubhUkSAparigatatvena klavalAyamAnasya nirmANasvavikArAH / ja0 pra0 170 / valI-udaraH / saMyamAdvA bhrazyato maraNa tamanmaraNam / bhaga0 120 / Ava0 678 / saMjamajogesu balato hINasattapAe jo akAmato marai valusuTTa ni. cU. pra.61 a / evaM valayamaraNaM galaM vA appaNo valei / ni. pU. | balovali ni* cU0pra0 21 A. vi. 52 mA / balka-svaga / ThANA0 521 / .... calayabAhA-dIrghakASThalakSaNabAhA-AvallakA jJAtA0 133 / | valkala-challI |prjnyaa0 36 / calayA-kTapalyAni tRNapalyAni vA / vR0 vi0 157 a| vakalacori-bAhyanimittamudizya jAtismaraNe dRSTAntaH / pramANAlaprameyaH / anu. 171 / / vR. pra. 187 mA / valyAmaraNaM-valanmaraNaM maraNasya catoM bhedaH / tatta. valkalacorI-jAtismaraNe dRSTAntaH / AcA0 21 / .230 / yenAnubhUte kriyAkalApe pitrupakaraNaM pratyupekSamANenAvApta calayAmukha-pAtAlakalaza: / prajJA0 74 / kaTAtmaka sAmAyikam / bAva, 347 / AvartaH / ogha0 181 / pAtAlakalazavizeSaH / ThANA0 | valgitaM-ahiNa uparassa sikkhAvaNA nRtyavikAra eva / 480 / pAtalakalazaH / prajJA0 420 / ni0 cU* tR0 61 thaa| valayAmuha-varayAmukham / oSa0 180 / valayAmukham / / valguli-potajaH / bhapa. 303 / Ava0 267 / velAmukhaM-bhrASTrarUpam / piNDa0 171 || balgulI-potajapakSIvizeSaH / daza. 141 / vaDavAmukhaH pAtAlakalazaH / mahApa0 / vaDavAmukhAbhidhAnaH | vana-vallaH-niSpAvaH / piNDa0 168 / ballaH-niSpAvaH / pUrvadigavyavasthitaH pAtAlakamazaH / sama0 87 / ja.pra. 124 / / valayAvalipravibhaktiH-paJcama nATyabhedaH / ja0 pra0 416 / vallakI-vAdyavizeSaH / jJAtA0 229 / valavA / ni0 cU0 pra0 286 a / vallabhI-gRhANAmAcchAdanam / sUrya balaharaNaM / ni0 cU0 pra0 106 aa| vana yi-vallako-voNA-vipaJcI ca / prazna. 159 / calANagaM / ni0 cU * pra0 265 a / vallara-kSetram / prabha0 14 / kSetravizeSaH / prazna. 36 / calAyamaraNa-valatAM-saMyamAnivartamAnAnAM parISahAdibAdhiH / tRNAdi / Ava0 577 / gahanam / utta. 462 / tatvAt maraNaM balammaraNam / ThANA. 13 / vallabho janasya / sUrya* 262 / balAyA-valatA-bhagnavatapariNatI / sama0 34 / vallarI-vallo / bhakta0 / vallarI-vallI / taM0 / vali-vali: zaithilyasamudbhavazcamavikAraH / jaH pra0 116 / vali-vallyaH-vAluGkoprabhRtayaH / bhaga0 306 / vallI:calia-vAlito-valayaH sajAtA asyeti valito-vali- vAluGyAdikAH / ja0 pra0 168 / prayopetaH / ja. pra. 111 / valitaM-saJjAtavalam / ja. vallikara-maDalivihANa / ni0 cU0 pra. 12 aa| pra. 114 / valitaM-valanasvabhAvam / ja*pra0 235 / | vallo kUSmANDotrapuSIprabhRtiH / jIvA0 26 / vallovizeSaH / valitam / maova0 108 / valita:-kSAmaH / prabha0 8. / | prajJA0 39 / valayaH-kUSmANDItrapuSIprabhRtayaH / prazA0 valiTTae-variSTham / bR0 di. 283 / 30 / anantarA-SaDjanA:-mAtA pitA bhrAtA bhaginI yalitA-prapannaH / sama0 118 / putro duhitA ca / vya0 vi0 84 b|| guDcIprabhRtiH / valiya-valiyam / utta0 303 / balitaH-vRttaH / jIvA0 jJAtA. 181 / nAgavalyAdi / jJAtA0 33 / 121 / valayaH saMyAtA asyeti valiyopetaH / jIvA vahmI:-trapuSI prabhRtiH / jJAtA0 78, 65 / 270 / ucivama so / ni0 cU0 pra0 212 aa| vallokaraNam / prajJA0 447 / ( 948 ) Page #202 -------------------------------------------------------------------------- ________________ vagaya alpaparicitasevAntikazabdakoSaH, bhA04 [bahAra vavagaya-vyapagataM-svayaM pRSagabhUtam / bhaga0 263 / ThANA. 263 / vyavahAra:-mumukSupavRttinivRttirUpaH / vyapagataM-bodhatazcetanAparyAyAdapetaH / bhaga0 29 / ThANA0 317 / vyavahAra:-kyavikrayarUpo vaNigdhamaH / dhypgtH-pribhrssttH| jIvA0 103 / vypgt:-pribhrssttH| utta0 272 / vyavahAro-nArakatiryagnarAmaraparyAptakAprajJA0 80 / vyapagataH-svayaM pRthagbhUtaH deyavastusaMbhavaH paryAptakabAlakumArAdisaMsArivyapadezaH / bAcA. 156 / bAgantuko vA / prapana0 1.8 / vyapagataM- oSatayA.' kazciApanadoSavyapohAya prAyazcittalakSaNaH / ThANA0 . cetanAparyAyAdacenatvaM prAsam / prazna0 155 / 211 / savaharaNaM-vyavaharatIti vA vyavahriyate vA vavagayasaMjoga-vyapagataH saMyogaH-saMyojanAdoSarahitaH / apalepyate sAmAnyamanena vizeSAnu vA''zritya vyavahAraparo prA 112 / mavahAraH / ThANA0 360 / vyavaharaNaM vyavahAraH, vavatthA-vyavasthA / Ava. 62 / vyavaharati sa eva vA vyavahAraH vizeSato avahiyatevavadeza-vyapadeza:-jyAjaH / prazna0 125 / nirAkriyate sAmAnyaM tena vyavahAraH / vize0 104 / vavarovia-vyaparopitaH-yApAditaH / Ava0 574 / vyavahAra-vivAdacchedanam / prazna0 67 / vyavahAraH / vavarovio-vyaparopitaH / Ava0 68 / dhAva. 61 / vyavahAraH-vyavahArasatyam / ThANA0 486 / vavaroviDa-vyaparopayet-pracyAvayet / AcA0 362 / vyavahAra:-vyavahAraviSayaH / utta0 276 / vyavahAro-mumukSu vavarovikhasi-vyaparopayiSyasi-apeto bhaviSyasi / jJAtA0 pravRttinivRttirUpaH / bhaga0 384 / vyavaharaNaM vyavahAra:134 / lokasyahikAmuSmikayoH kAryayo pravRttinivRttilakSaNaH / bavasai-vyapasati-kartumabhilaSati / jIvA. 254 / / sUtra0 372 / zreNivyavahArAdirvyavahAraH / ThANA. vavasAi-vyavasyati / Ava0 688 / 496 / vividhaM vidhivadvA'pavaharaNaM AcaraNaM vyavahAra vavasAo-viziSTo'vasayo-nizcayo vyavasAyA, ahiMsA. yatikartavyatArUpaH / utta0 64 / pramAdAkhanitAdo yAzcatuzcatvAriMzatama nAma / prazna0 99 / vyavasAya:- prAyazcittadAnarUpamAcaran vyavahAram / utta. 64 / / vyApAraH / utta0 144 / vyavasAyaH / jIvA0 254 / vyavahAraH / daza0 108 / vyavahAra:-vivAdaH / vipA.. vavasAta-vyavasAyaM-tattvanizcayam / ThANA0 313 / vyava- 40 / vyavahAra:-lokavivakSA / prajJA0 258 / / sAya:-vastunirNayaH-puruSArthasiddhayarthamanuSThAnaM vA / ThANA0 vyavahAra:-nayavizeSaH / prajJA0 327 / vyavahAraH vivAdaH / Ava. 502, 627 / vyavahAra:-prakSepaH / / vavasAtasamA-vyavasAyasabhA yatra pustakavAcanato vyava- bAva. 823 / rAjakulakaraNabhASApradAnAdilakSaNo sAyaM-tattvanizcayaM karoti / ThANA0 352 / / vyavahAraH / Ava0 129 / vyavahAra:-kazcidApanna. vavasAya-vyavasAya.-anuSThAnotsAhaH / sama0 117 / / doSavyapohAya prAyazcittalakSaNaH / daza0 11. / yena vavasAyasabhA-vyavasAyasabhA-vyavasAyanibandhanabhUtA smaa| munivyavaharati sa AgamAdivyavahAro vyavahriyate'neneti rAja0 108 / vyavahAraH, yadapi ca vyavahartavyaM munirvyavaharati so'pi vavasiya -tyaktam / u0 mA0 / vyavahAraH / vya0 dvi0 364 a / vyavahAra:-vicitra vavaharati-vyavaharatiH / Ava0 110 / vidhinA vA-sarvajJoktena prakAreNa vapana-tapaHprabhRtyanuSThAnavavaharamANa-vyavaharana / utta0 276 / vizeSasya dAnaM iti vacanAda haraNamatocAradoSajAtasya, vavahAra-vyavahAraM-prAyazcittadAnAdikam / bhaga0 385 / athavA saMbhUya dvivAdisAdhUnAM kvacitprayojane pravRttI yat vybhaar:-anyo'nyvaangrhnnaadivivaadH| ThANA. 183 / / yasminAbhavati tasya tasminu vapanamitarasyAvyaharaNam / vyavahAra:-phazcidApanadoSapapohAya prAyazcitalakSaNaH / / vya0 pra0 3 aa|vhrnn vyavahriyate vA sa / vyavahriyate ThANA0 211 / vyavahA:-mizrAmavahArAdiranekadhA / ' vA tena vizeSeNa vA sAvAnyamavahriyate nirAkirate'neneti (946 ) Page #203 -------------------------------------------------------------------------- ________________ pavahAraakkhevaNI AcAryayomAnandasAgarasUrisaGkalitaH [vasaTTa lokavyavahAraparo vA / vyavahAra vishessmaatraabhyupgmprH| vasaMta-vasanto-nivasamAnaH / Ava. 644 / vasantaHThANA. 152 / vyavahAraH-bhaNDanam / vya0 vi0 31 a| caitrAdiH / bhaga. 462 / vsntH-phaalguncNtrii| vavahAraakkhevaNI-AkSepiNokathAyAH tRtIyo bhedaH / jJAtA0 63 / 160 / vasanta:-navamamAsaH / saryaH ThANA0 220 / 153 / vasantaH paJcama RtuH / sUrya* 206 / / yavahAraga-vyavahAraka coryasAdhanam / Ava0 823 / vasaMtapura-vasantapuraM-iha loke kAyotsargaphalamiti dRSTAnte vavahAraccheda-vyavahAracchedaH / Ava0 26. / jitazatrurAjadhAnI / Ava0 786 / nagaraM yatra jitazatru ghavahAranaya-lokavyavahArapradhAno nayo vyavahAranayaH / rAjA / Ava0 372 / nagaraM yatra jitazatrurAjA / anu0 265 / Ava0 378 / vasantapuraMda-nagaraM yatra ghanAbhidhaH sArthavAhaH / vavahArava-AgamazrutAdipaJcaprakAravyavahArANAmanyatamayuktaH Ava0 384 / koSadRSTAnte nagaram / Ava0 - 361 / / bhaga0 920 / paMcaviha AgamAdivavahAraM jo muNai yatra jitazatru raajaa| Ava0 363 / zrotrendriyodAraharaNe samma so vavahAravaM / ni* cU0 tR0 128 mA / nagaram / Ava0 398 / vasantapuraM-cakSurindriyAntadRSTAnte bAgamazrutAjJAdhAraNAjItalakSaNAnAM paJcAnAM uktarUpANAM nagaram / Ava* 399 / vasantapura-sparzendriyadRSTAnte vyavahArANAM jJAtA / ThANA0 424 / / jitazatrurAjadhAnI / Ava0 402 / vasantapuraM-autsattivavahArasacca-vyavahArasatya-yathA dahyate giriH, galati kIbuddhidRSTAnte gajaviSaye nagaram / Ava. 419 / bhAjanaM, anudarA kanyA, amomA eDakA ityAdi / vasantapuraM-paraloke namaskAraphalaviSaye nagaram / Ava. daza0 209 / 45.3 / . vasaMtapura-yatra agItArthasaMvijJavihArigacchaH / vavahArasaccA-vyavahAro-lokavivakSA, vyavahArata: salyA Ava0 52 / yatra :jiirnnvesstthiduhitaa| bAva. 98 / vyavahArasatyA, paryAptikasatyabhASAyAH saptamo bhedaH / / nagaravizeSaH / - Ava0 115 / ekapiNDikendranAgasya .prajJA0 256 / janmabhUmiH / Ava 252 / vavahArie-prarUpaNAmAtravyavahAropayogittvAt vyAvahAri- basaMtapurae-vasantapuraka:-prAmavizeSaH yatra sAmAyikaHkam / anU.181 / vyavahArika:-yo nigodAvasthAda- kuTambI / satra. 386 / dRtya pRthivIkAyikAdibhedeSu vartate sa lokeSu dRSTipatha | vasaMtamAsa-basantamAsa:-navamamAsaH / ja0 pra0 490 / mAgataH san pRthivIkAyikAdivyavahAramanupatatIti / vasantamAsaH / Ava0 173 / prajJA0 380 / prarUpaNAmAtravyavahAropayogitvAd vyAva. vasaMtameMTha-vasantameNThaH-zikSAyogadRSTAnte. pradyotarAjoH hArikaH / anu0 180 / hastipakaH / Ava0 674 / pavahArI-upayogaH / bodha0 136 / vyavahArI-sAMyAH | vasa-indriyapAratantryaM viSayapAratantryam / jJAtA0 233 / trikaH / sUtra0 199 / vyavahArI-vyavaharatItyevaMzIlo vaza:-AtmAyattaH / utta0 313 / vaza:-pAratantryam / jyavahArI vyavahAra kriyApravattaMkaH prAyazcitadAyo / vya0 jJAtA. 134 / pra03 a / vasai-vasatiH-upAzrayaH / jIvA0 279 / vahiya-vyavahita-antahitam, sUtradoSavizeSaH / Ava. ! vasa-vazAtaH-indriyavazena pIDitaH / vipA0 41 / 374 / prakRtamuktvA'prakRta vyAsato'bhidhAya puna:-prakRta- vaza-viyayapAratantryam / prazna0 57 / vazena-indriya. mucyate tat vyavahitam / anu0 262 / pAratantryeNa-Rta:-pIDito vazArIH vazaM vA-viSayapAravazIkaraNa-vazIkaraNAdiyogAbhidhAyakAni haramekhalAdi- tanyaM Rta:-prAptaH vshaatH| jJAtA. 234 / vazAta:zAstrANi / sama0 49 / vaza:-indriyaviSayakaSAyANAM tata AtaH vazAtaH / AcA0 vazIkaraNacUrNa-bhiyogasya prathamo bhedaH / ogha0 193 / ' 253 / ( 950) Page #204 -------------------------------------------------------------------------- ________________ saTTamaraNa ] saTTamaraNa - iMdiyavisaesu rAgadosaka sAyakso sa bharato saTTamaraNaM / ni0 cU0 dvi0 52 mA / vazena indriyavazena Rtasya - pIDitasya dIpakalikArUpA kSiptacakSuSaH zalabhasyeva yammaraNaM tad vazAtaMmaraNam / bhagaM0 120 / vazArttamaraNaM, maraNasya paJcamo bhedaH / utta 0 230 / vaMzena - indriyaviSayapAratantreNa RtA bAdhitA vazArttAH snigdhadIpakalikAvalokanAt zalabhavat mriyate / sama alpaparicitaseddhAntikazabdakoSaH, bhA0 4 33 / saNa-vase vaTTatIti- abhattho vA anbhaso / ni0 cU0 pra0 102 a / vyasanaM rAjAdikRtA''pat / prazna0 43 / vRSaNa:- aNDa: / vipA0 46 / vyasanaM - zokakAraNam / bR0 dvi0 198 a / vyasanaM dukhaH dyUtAdi vA / Ava0 601 / vyasanaM - coryadyUtAdiH / bhaga0 466 / vRzaNa:potrakaH / upA0 22 / vyasanaM rAjyAdyupaplavaH / jJAtA0 76 / vasaNaviNAsa - vRSaNavinAza:- vardhitakakaraNam / sama0 126 / vasati zayyA / prabha0 120 / vasati:-mAlayaH supramArjitaH strIpazupaNDakavivarjitazca / nAva0 526 / brahmacaryaM gupterbhedaH / Ava0 572 / vasanaM vastram / jIvA 206 | Ava 828 / vasantapura yatra hastI tolanAya prayogo'bhUt / naMdI0 153 / vasantapuraM - imyavadhUdAharaNe puram / vaza0 97 / nagara vizeSaH, vAghAsa vAsadRSTAnte'rimardana rAjadhAnI / piNDa0 48 / AdhAyAH parAvartitadvAre nagaram / piNDa0 100 / AcchedyadvAravivaraNe jinadAsavAstavyaM nagaram / piNDa 0 111 / sahammatyAdidRSTAnte jitazatru rAjadhAnI / AcA0 21 / vasantapuranagaraM - jitazatru rAjadhAnI / ogha0 158 / ceTIdRSTAnte puram / vize0 622 / vasabha - vRSabhaH / bhaga0 582 / vRSabha: - gItArthaH / mogha0 206 | vRSabha: - gotArthaH / vya0 dvi0 198 a / vRSabha: - pratipanna gacchamAraH / vya 0 ( ? ) / vRSabha: - upAdhyAyaH / vR0 dvi0 3 a / vRSabhaH vaiyAvRtyakaraNasamarthaH / mogha0 61 / gItArtha: / ogha0 23 / vRSabhaH- sANDau / vipA0 48 / gItArtha: / ogha 23 / gaccha subhA [ vasahisaMbaddhA subhakAraNesu bhArUNvahaNasamattho / ni0 cU0 pra0 328 a / vRSabha: - gacchazubhAzubhabhArodvahanasamarthaH / bR0 pra0 268 a / gihiyacakko bhavati eriso vasabho / ni cU0 pra0 301 A / vRSabha:- gItArthasAdhuH / vR0 pra0 242 A / vRSabha: - gacchazubhakAryacintakaH / vR0 pra0 313 A / vasabhagAma - vRSabhagrAma: - mUlakSetram / bR0 pra0 305 A / vasabharisA - vRSabhapad / bR0 dvi0 102 A / ni0 cU0 tR0 38 A / goyAvalaMbato vasabhaparisA / ni0 cU0 dvi0 19 a / vasabhANujAe - vRSabhAnujAta:- vRSabhasyAnujAta:- sadRza: vRSabhAkAreNa candrasUryanakSatrANi yasmin yoge'vatiSThante saH / sUrya0 233 / vasabhAnuga - vRSabhAnugaH yaH punarekasmin kasmin kalpe sthitaH sanu vAcayati tiSThati vA sa vRSabhAnugaH / vya0 pra0 121 mA / vasamANa - vaizramaNaH - navakalpavihArI | Ava0 713 / vasanta:- vAstavyaH / Ava 355 / tattha vaM taM vasaMte / ni0 cU0 dvi0 127 a / vasamAna:- mAsakalpavihArI // AcA0 336 / viharaMto / ni0 0 pra0 146 // vasalaga - vRSalaH - adhama: zudrajAtistrIvarga pravicArakaH / sUtra 325 / vasaha - vRSabha: - ahorAtre bhuMhUrte'STavizatitamaH / jaM0 pra0 461 | vRSabha: - pradhAnaH / jaM0 pra0 526 / vRSamaH samagra saMyamabhArodvahanAt / Ava0 502 | vRSabhaM - vaiyAvRtyakaram | ogha0 64 / vasahavohI - zukrasya caturthI vIthi: / ThANA0 468 / basahANugata jo ekkasmi kappe Thito vAei ciTThahna vA ni0 cU0 tR0 136 a / vasahi-vasati nivAsaH / anu0 225 / vasati - upAzrayaH / daza0 216 | vasatiH - vAsakaH / ogha 0 06 | vasatiupAzrayaH ja0 pra0 121 / vasatiH / Ava0 225 // vasahipAyarAsa vasatiprAtarAzaH - AvAsasthAnaH prAtarbhAja nakalazca / jJAtA0 193 / vasahisaMbaddhA vapahie saMbaddhA / ni0 cU0 pra0 199 mA / ( 951 ) Page #205 -------------------------------------------------------------------------- ________________ sahI ] bhAcAryazrIbAmandasAgarasUrisaGkalita: [ vasumati vasahI-vasatiH / Ava0 186, 636 / 121 / dharmakavAyA dazamavarge'dhyayanam / bAtA0 253 / vasA-asthimadhyarasa:-snehavikRtiH / ThANA. 205 / vasuH-sAdhu / AcA0 240 / vasuH-devaH / bAva. zarIraH-snehavizeSaH / prshn08| zArIra:-snehaH / / 504 / asatyAntarakagAmI / bhakta0 / vasuH-devaH / prazna 16 / vasA / pramA0 80, 263 / Ava* prazna. 50 / 813 / vasuguttA-izAnendrasyAgramahiNyA: rAjadhAnI / ThANA. vasANuga vazaM-bAyattatAmanagacchataH / utta. 383 / 231 / dharmakathAyAdazamavargadhyayanama / zAtA. 253 / vasAmi-prabhavAmi / Ava0 515 / ishaanendrsyaaymhisso| bhaga 505 / vasiTa-vaziSTaH-uttaranikAye SaSTa indraH / bhaga 157 / | vasavattA-somadattapurohitamAryA / vipA. 68 / vasiTakUDa-vaziSThakUTa-zaumanasavakSaskAraparvate kUTam / vasudeva-navamavAsudevabaladevapitA / sama. 153 / vasuja0 pra0 353 / deva:-dvAravatyadhipatiH / anta* 5 / dazAhakulanaMdanaH, ghasima-kamaDhakam / ogha 82 / vasimam / AcA0 vaiyAvRtya udAharaNam / oSa. 179 / vAsudevapitA / 266 / Ava. 272 / vasudeva:-sauryapurasRpatiH / utta0 486 / vasiyA-vazikA-AyattA / bR0 pra0 60 a / kAmakathAyAM-rUpavarNanadRSTAnte vasudevaH / daza0 109 / vasokaraNa-vazyatAhetuH / jJAtA0 187 / vazIkaraNaM- vAsudevapitA / Ava0 358 / vasudeva:-samudravijayAnujaH / vazyatAkArakam / vipA0 54 / Adharmikayoge vazI. prazna. 60 / vasudeva:-vAsUdevapitA / Ava0 455 / karaNam / Ava0 662 / vasudeva:- kRSNavAsudevapitA / Ava0 163 / jarAkumAravasIya-avasAva uSitaH / utta0 387 / pitA / ni0 cU0 pra0 194 / vasuMdharA-vasundharA-dakSiNarucakavAstavyA dikkUmArI / / vasunAmiyA-vasunAmikA uttarapazcimaratikaraparvatasya pUrva Ava0 122 / utkRSTamAlApahRte suradattagRhaNo / piNDa | syAmIzAnadevendrasya ratnarAjadhAnyAM prathamAgramahoSI / 106 / izAnendrasyAgramahiNyAH rAjadhAnI / ThANA0 jIvA0 365 / 231 / camarendrasya caturthA'yamahiSI / ThANA0 204 / vasupattA-vasuprAptA- uttarapazcimaratikarupavaMtasya dakSiNanavamacakrestrIratnam / sama0 152 / asurendrasya caturthAs. | syAmIzAnadevendrasya ratloccayArAjadhAnyAM dvitiiyaagrmhiissii| pramahiSo / bhaga0 503 / izAnendrasyASTamA'yamahiSI / / jIvA0 365 bhaga0 5.5 / uttarapazcimaratikaraparvatasya dakSiNasyA- vasupuja-vasUnAM pUjyo vasupUjyaH, dvAdazamatIrthakRt / Ava0 mozAnadevendrasya sarvaratnArAjadhAnyA turIyAmamahiSI / / 504 / vAsumujyapItA / sama) 151 / jIvA. 365 / dakSiNarucakavAstavyA'hamIdikkumArImaha- vasupUjya-vasupUjya:-vAsupUjya pitA / Ava0 161 / tarikA / ja0 pra0 361 / dharmakathAyA dazamavarge'dhya- | vasubandhu-sarvato'gnipradIpanakAmAsyaH / vya. dvi0 432 yanam / zAtA. jJAtA. 253 / vasu- dravyaM tadbhutaH kaSAkAlikAdimalApagamAdvItarAga vasubhUI-vasubhUti:- indrAgnivAyubhUtigaNadharANAM pItA / ityarthaH / vasuH sAdhuH / AcA0 240 / vasuH-uparicaro Ava0 255 / vasubhUtiH / pau. 39, 41 / rAjA, satyavAdo / jIvA0 121 / dravyam / Ava. vasabhUtI-vasubhUti:-yogasaMgrahevizritopadhAnaviSaye pATali145 / vasuH-caturdazapUvyAcAryaH / Ava. 315 / vasUH- putranagare shresstthii| Ava0 668 / dhanuvasuH-yogasagrahe Aparasu dRDhadharmadRSTAnte ujjayinyAM vasumaMti-bhAvavasahi tANi jassa asthi so vasumaMti, yaNigvizeSaH / Ava0 667 / vsuH-aclbhraatRpitaa| iMdiyANi jassa vase vaTuMti so, pANadasaNacarittesu jo bhAva0 155 / mahAbalarAjJo caturSoM mitraH / jJAtA. vasati NibakAla so, vyutsRti pApaM-anyapadArthAsyAnaM ( 952) Page #206 -------------------------------------------------------------------------- ________________ vasumatI ] cAritraM vA / ni0 sU0 tR0 23 A / vasumatI - mAlApahRtadvAravivaraNe yakSadinagRhiNI / piNDa0 108 / bhImarAkSasendrasya dvitIyAgramahiSI / ThANA 204 / dadhivAhanadhAriNIsutA / Ava0 223 / dharmadharmakathAyAH paJcamavarge'dhyayanam / jJAtA 252 / vasumitta - vasumitraH utta0 376 / vasumatA - izAnendrasya saptamA'pramahiSI / bhaga0 505 / vasumitrA - uttarapazcimaratikaraparyaMtasya dakSiNasyAmIzAnadevendrasya sarvaratnArAjadhAnyAM tRtIyA mahiSI / jIvA0 365 / dharmakathAyA dazamavarge'dhyayanam / jJAtA0 253 / indrasyAmahiSyA rAjadhAni / ThANA0 231 / vasula - vRSalaH / AcA0 388 / bhUtastho / daza0 cU0 106 / jJAtA0 165 / alpaparicitasaiddhAntikazabdakoSaH, mA0 4 vastusamUha - kArya kAraNAtmakaH / ThANA0 464 | vastU - sthAnam / bhaga0 342 / vastrakalpika | vahaI vahati - Asevate / utta0 609 / vahae - vadhaka:- svayaM hantA vyathako capeTAdinA tADakaH / ja0 pra0 123 / vasuli - vasula:- dubhaMga: naiSThyvAcako nAdaH / daza- 215 / vasuhaM / jJAtA0 213 / vasuhara - vasudharaH- dravyadharaH SaTkhaNDavatti dravyapatiH / ja0 pra0 247 / vahagattA-vyadhakatA-tADakatA / bhaga0 581 / vahaNa - vahana - yAnapAtram / prazna0 8 vahanaM udyate'neneti voDhavyamiti vahanaM zakaTAdi: / utta0 550 / hananaM prANavadhasyASTamaH paryAyaH / prazna0 5 / vahanam / Ava 0 71 / vasuhArA - vasudhArA - tIrthaMkarajanmAdiSvAkAzAd dravyavRSTiH / bhaga0 200 / vasU - izAnendrasya paJcamAgramahiSI / bhaga0 505 / vasu:- vahaNI vahanI - AyataM vRttaM kASThaM vaNIti loke / Ava 0 caturddazapUrvI AcArya: / Ava0 394 / vasU:- caturdazapUrviNa AcAryAH, tiSyaguptaguravaH / utta0 158 / vasUte - izAnendrasyAgramahiSyA rAjadhAni / ThANA0 231 / vastu - vAdakAle rAjAmadhyAdi / ThANA0 423 / vastuvijJAna - kimida rAjA'matyAdi sabhAsadAdi vA vastu dAruNamadAruNaM bhadrakamabhadrakaM veti nirUpaNam / uta0 36 / vastula- zAkavizeSaH / sUrya0 263 / haritavizeSaH / jIvA0 26 / | / bR0 pra0 64 mA / vastrapuSyamitra - Arya rakSitaziSyaH / vize0 1002 / vastvantaranyAsa-yathA gorapi sannazvo'yamiti / ThANA * 26 / vassAsaNA - pariNAmaNA / ni0 cU0 pra0 288 a / ( alpa0 120 ) vahaMta yogavAhinam / bu0 pra0 232 a / vaha - vadhaH - yaSTayAditADanam / sama0 126 | vadhaH-ghAtastADanaM vA / utta0 415 / vadhaH - lakuTAdiprahAraH / utta0 456 / nirayAvalyAM paJcamavargasya tRtIyamadhyayanam / niraya0 36 / nirayAvalyAM paJcamavargasya caturthamadhyayanam / niraya0 36 / vadhaH - tADanam / Ava 0 588 / vadha:- ziracchedAdisamudbhUtapoDAsvarUpaH / vize0 136 / vadho-hiMsA / jJAtA0 239 / vahaH skandhaH / vipA0 46 / vadhaH - hananaM kazAdibhistADanam / Ava0 818 / vadha - pIDA / daza- 76 | trayodazamaparISahaH / Ava * 656 / [ vahAe 632 / vahatI - paribhogaM kareti / ni0 cU0 pra0 253 a / vahamANaM - vahamAnaM nadyAdizroto'dhati vyApriyamANaM vA opa0 94 / vahamUliyA-vardha: - prANighAtaH upalakSaNAnmahArambhamahAparigrahAnRta bhASaNamAyAdayazca mUlaM kAraNaM yasyAH sA vadhamUlikA / vadho vA vinAzastADanaM vA mUlaM - AdiyaMsyAH sAvadhamUlikA / utta0 250 / vahalapaNa mUrkhaH / ni0 ca0 pra0 286 A vahassai - vRhaspatidetanAmA purohitaputraH, duHkhavipAke paJcamamadhyayanam / vipA0 35 / vahassa tidatta - somadattapurohitasutaH / vipA0 68 // vahA- devAdyupasargajanitaM bhayaM calanaM vA vyathA / 926 / bhaga0 vahAe - vadhAya / bhaga0 684 / ( 953 ) Page #207 -------------------------------------------------------------------------- ________________ vahie ] AcAryazrAAnandasAgarasUrisaGkalita: [vAuttaraDisaga vahie-vyathitaH kampamAnasakalAGgopAGgatayA calitaH / / 778 / utta0 461 / vAhagaM NAma majjataM / ni. cU0 pra0 102 a / vahita- / ni0 cU0 dvi0 147 a / bAijjaMtANa / jJAta. (?) 52 / vahitavvaga-vahanIyam / Ava0 822 / vAita-poDitaH / utta. 262 / vahinI-pravAhaH / daza0 247 / / vAiddha-byAviddhaM viparyastaratnamAlAvad / Ava0 731 / cahiya-panthA-mArgaH / bhaga. 106 / vinAzitam / vyAvigdhA-viziSTravyopadigdhAM vakrAm / bhaga0705 / Ava0 712 / avalotaH / upA0 40 / vigaladaha- | vAiddhakkhara-yad vyatyAsitavarNavinyAsaM viparyayopanasta. lAnandAzrudRSTibhiH saharSa nirIkSitA yathAvasthitAnanyasA- varNasantAnamityarthaH, tad vyAviddhAkSaram / vize0 406 / dhAraNaguNotkIrtanalakSaNaH / anu. 37 / vyathitaH-prahA- | vAima-vAtavyaM-kuvindaivasravinirmitimazvAdiH / daza087 / rAditaH / ja0 pra0 239 / vAiya-kalAvizeSaH / jJAtA0 38 / vAtika-ani. vahilagA-uTTabalidAdI / ni0 cU0 tR0 37 a / yantritaH / prazna. 56 / vAdyakalA / sama0 84 / bahihI / ogha0 159 / vAiyA vAtikA / Ava0 485 / vahu-vadhUH / Ava0 789 / vAila-vAtabalo vaNigvizeSaH / Ava0 225 / vahukAra |ni0 cU0 pra0 232 a / / vaaii-vaadii-vaadilbdhimntH| prprvaaduknigrhsmrthH| ja. vahugA-laghukulavadhUH / vya pra. 248 / pra. 154 / vAdI / Ava0 263 / bAdI-vAdalabdhivahei-vyathati hati vA / (?) / sampannaH / oSa. 19 / vahemi-hanmi / jJAtA0 165 / vAIe-vAtInaM-vAtopahataM / vAtena pAtitam / rAja0 6 / vA-samuccaye / sUrya0 6 / prakArAntasUcane / sUrya0 16 / vAu-vAtaH-ucchvAsAdilakSaNaH / prabha0 32 / vAyuH vAzabdo vikalpArtho avadhAraNArthoM vaa| ThANA0 43 / / cakArArtho dRSTavyaH / ThANA0 384 / samuccaye / bhaga0 vAue-vyAvRtaH-mahAmAtraH / aupa0 62 / 20 / samuccaye / ja0 pra0 51 / samuccaye / sUrya vAukumAra-vAyukumArA:-somasyAjJopayAtavacananirdezavartI 26 / samuccaye / vikalpe vaa| sUrya0 286 / upamArthoM devaH / bhaga0 195 / vAyukumAraH bhuvanapati bhedavizeSaH / bhinna kramazca / utta0 336 / ivArtho bhinnakramazca / prajJA0 66 / utta0 336 / pUraNe yadvA vA zabdo'yaM vikalpArthe / vAukumAri-vAyukumAro:-somasyAjJopapAtavacananirdeza vartI utta. 388 / aupamye-bhinna kamazca / utta0 406 / / devI / bhaga0 165 / anuktapakArAntaradyotakaH / bRdvi0 166 a / inaarthe| vAulie-vAtotkalikA samudrasyeva vAtotkalikA (?) vize0 307 / cazamArthe / vize0 1227 / yathArthe / vAkkaliyA-padrotkalikAvad vAtoskalikA / bhaga0 vize0 975 / pUraNe / utta0 526 / vikalpArthaH / 196 / samudasyeva vAtotkalikA | prajJA0 3. / jJAtA0 76 / vAtotkalikA-sthitvA 2 yo vAto vAti sA vAtotkavAiMgaNa- iguparakuNago / ni0 cU0 dvi0 157 a / / likA / bhaga0683 / vAigaNi-gucchAvizeSaH / prajJA0 32 / kusuma-vRntAkI- bAukkAei vAtamudgarati-zabdaM karoti-raTati / Ava. kusumam / prajJA0 360 / 114 / vAie-vAtikaH-utsUnatvabhAjanaH / vize0 1030 / vAuDattaNaM-prAvRtasvam / Ava0 854 / vAtika:-ucchUnasvabhAjanaH / ThANA0 138 / vAuttaraDisaga-paJcasAgaropasthitikaM devavimAnam / bAio-vAcika:-vAcA nirvRttaH-vAkkRtaH / Ava0 571, sama0 10 / ( 954) Page #208 -------------------------------------------------------------------------- ________________ vAuddhaya alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [ vAgurA vAuddhavijayavejayaMtIpaDAgacchattAticchattakaliyaM vA- | vAkkokacya-yattu tajalpati yenAnyo hasati, tathA nAnAtovatavijayavaijayantIpatAkAchatrAtichatrakalitaM-vAtoddhatAvidhajIvavirutAni mukhAtodyavAditAM ca vidhatte tat / vAyukampitA vijaya:-abhyudayastatsaMsUcikA vaMjayantyaH | utta0 709 / bhidhAnA yA:-patAkAH, athavA vijayaH iti vaija. | vAkyaM / Ava0 68 / yantInAM pAvakaNikA ucyante taspradhAnA vaijayantyo vAkyabheda: / AcA0 55 vijayavaijayantyaH patAkAstA eva vijayajitA vaijayanta: vAgatakaNaDae-valkatRNakaThAH / mara0 / chatrAtichatrANi-uparyupari sthitAni chatrANi ta: kalitam / vAgaya-vAka-sanAtasyAdivAkenyo yajAyate, yathA sanajIvA0 175 / vANArasI nagaravizeSaH kAzI / maga0 sUtram / utta0 571 / .. 163 / vAgaraNa-vyAkriyamANatvAdhAkaraNam / bhaga0 116 / bAupavesa-vAyupraveza:-gavAkSaH / mogha0 52 / zabdalakSaNazAstram / opa0 93 / zabdalakSaNazAstravAuppavesa-vAyupravezaH-gavAkSaH / ogha 52 / apRSTottararUpam / ja0 pra0 542 / vyAkaraNam / vAuppiyA-vAtotpattikA ruuddhyaavseyaa| prabha0 8 / Ava. 763 / vyAkriyata iti vyAkaraNa:-prabhArthaH / bAubbhAma-anavasthitavAta:-bAtobhrAmaH / bhaga0 166 / bhaga0 221 / vyAkaraNa:-zabdalakSaNaH / jJAtA0 110 / vAtobhramaH-anavasthitovAtaH / jIvA0 26 / / vyAkaraNa-zabdazAstram / bhaga0 114 / vyAkaraNa-padArthavAubhUI-vAyubhUtiH tRtIyagaNadharaH / Ava. 24 / / dharmanirUpaNam / bR0 tR. 26 a / vyAkaraNa-yathAva. vAuriya-mRgabandhanavizeSeNa caratIti vAgurikaH / prazna sthitArtha prajJApanam / AcA0 228 / vyAkaraNa: saMskRtazabAprAkRtazabdavyAkaraNaH / naMdI050 / vAgaraNaMvAula-vyAkulaM asamaJjasam / bhaga0 306 / vyAkulaH / vyAkriyate-abhidhIyate iti vyAkaraNaM prazne sati nirvacana Ava0 542 / dhyAvRtaH-vyagraH / Ava0 722 / vyA- tayocyamAnaH padArthaH / sama0 72 / kulaH / Ava0 822 / vAgarati / jJAtA0 106 / vAulaNa-vyAkulatA / vya0 dvi. 3 a / vAgarijja- vyAgRNIyAva-vividhabhivyAptyA'bhidadhyAt bAulA-vyAkulA-dhyAvRtA / Ava0 353 / vyAkuryAdA prakaTayet / utta0 56 / vAuleti-vyAmohamutpAdayati / ni0 cU0 pra 284 aa| | vAgarittae-vyAkalu-uttaraM dAtum / bhaga0 707 / vaaullg-purisputtlgo| ni0 cU0 pra0 39 A / vAgala-valkala-tarUtvak / jJAtA0 213 / vAulleti-vyAkulayati / Ava0 343 / vAgalavatthaniyattha-valkala-valkastasyeda vAlkalaM tadvastraM vAuvega-vAyuvega:-zarIrAntarvartIvAtajavaH / jIvA0 275 // nivasita yena sa bAlkalavastranivasitaH / bhaga. 516 / vAyuvega:-zarIrAntavartIvAtajavaH / ja0 pra0 117 / valkala-balka: tasyeda vAlkala tadvastra nivAsitaM yena sa vAU-vAtaH-dAyuH / utta0 693 / vAtIti vAyu:- vAlkalavastranivasitaH / niraya0 26 / vAtaH / utta* 663 / ThANA0 302 / vAgalI vallI vizeSaH / prajA0 32 / vAUlia-bAtUlika:-nAstika: / daza0 46 / vAgaloloiyA ni0 cU pra0 254 A / vAolI-bAtolI-vAtamaNDalikAH / bhaga* 196 / vAgA / ni0 cU0 pra0 121 a| vAkaraNa-vyAkaraNa-pareNa prazne kRte uttaram / jnyaataa061| vAguttI-vAvallapharusa pisuNasAvajjappavattaNaNiggahakaraNamAdhyAkaraNa-uttarasUtram / sUrya0 65 / NeNa vAsagovaNeNa vayaNagutti / ni0 cU0 pra0 17 a / vAkavAsI-vakalavAsI / aupa. 61 / vAgurA-aGgulIcchAdayitvA pAdAvapphaparicchAdayati sA vaakutttthii| ni0 cU0 pra0 108 aa| vAgurA / bR0 dvi0 222 aa| mRgabandhanam / anu. / 955) Page #209 -------------------------------------------------------------------------- ________________ vAgurikA] AcAryazrIAnandasAgarasUrisaGkalita: [ vANapatthA 120 / vAcanAcArya-AcAryavizeSaH / ThANA0 26 / gurubhUtaH / cAgurika-vyAdhaH / oSa0 223 / ThANA* 324 / kalpasthitaH / prajJA* 64 / vAguriya-vAgurikaH-labdhakaH / sUtra. 321 / | vAcanAsampat-vidisyoddezanAdicaturmabhinnA sampat / vAguruyA-mie vAguruhiM vahattA / ni0 cU0 dvi0 43 utta0 36 / thaa| vAcAlatA-vAgavIryam / utta0 267 / vAggupti:-yAcanApRcchanapRSTavyAkaraNeSu vAniyamo mauna- vAcAlA-manivezavizeSaH dakSiNottaralakSaNaH / Ava. meva vA / tattvA0 6-4 / vAgmI-kRtamukhaH / ni0 cU pra. 277 thA / dhRsstttrH| vAcika-mayedRzI niravadyA bhASA bhASitavyA, nedRzI ni0 cU0 dvi0 124aa / vAgmI-praSThaH / jIvA0 122 / sAvadheti / bR. pra. 216 / vAcika:-abhinayavAgyoga-audArikarvakriyAhArakazarIravyApArAhatavAgdravya. vizeSaH / ja. pra. 414 / samUhasAcivyAjIvavyApAra vAgyogaH / Ava. 583 / vAcoyukti / AcA. 137 / vAghAima-vyAghAta:-parvatAdiskhalanaM tena nivRttaM vyAghA- vAjikaraNa-kAmazAstravihitaprayogaH / upA0 8 6 timam / sUrya0 266 / vyAghAtavat abhibhUtaH / aupa0 vAjIkaraNa-vAjIkaraNaM-zukravarddhanenAzvasyeva karaNaM, Ayu. vedasyASTamAGgam / vipA, 75 / vAghAimapAhuDiyA-vyAdhAtimaprAbhRtikA-yA sUtrArthaporu. vATakaH- / naMdI. 163 / vATakaH / utta0 6.6 / SIvelAyAM kriyate / vya0 pra0 262 A / vATikA / utta. 383 / vAghAiya-vizeSeNAghAto vyAghAta:-siMhAdikRtaH zarIra- vADa-vATakaH / Ava. 426 / vATa:-vATakaH / utta. vinAzaH tena nivRttaM tatra vA bhavaM vyAghAtimam / Ava. 49. / vATa:-pATa: utta06.5 / gosthAnam / 262 / upA0 46 / palAyanam / vR0 pra0 217 A / vAghAe-vyAghAta:-parvatAdiskhalanam / sUrya0 266 / vADaga-vATa:-vATaka:-vRttiH / prazna0 22 / vATakam / vAghAo-vyAghAto-alokAkAzena pratiskhalanam / prajJA. Ava. 744 / bATaka:-paricchinna:-pratiniyataH sanni505 / vyAdha to-doghaMduHkhopanipAtarUpaH / piNDa0 172 / vezaH / piNDa * 103 / pADageti saMjJA gharapaMtI / ni. vyAghAta:-alokAkAzena pratiskhalanam / jIvA0 20 / / cU0 pra0 187 a / ni0 cU0.dvi0 127 A / vyAghAta:-parvatAdiskhalanama / jIvA0 384 / vyAghAta:- gAvio janya dukati / ni0 cU0 pra0 159 a / gamana pratibandhaH / ogha0 47 / vyAghAta:-na grAhyaH vADagapati-vATakapati:-vasatyanugatavATa kAla: / ogha0 2.1 / dvi0 243 A / vAghADiyA-vagghADikA-udghaTTa kAriNo / bR0 tR. 247 vADahANaga-vATahAnakaH / Ava0 718 / vATadhAnAka: vATadhAnakavAstavyaH / uta. 302 / vAghAya-vyAghAta:-yathA acchabhallena kAlA voSTau ca | vADANa haritavizeSaH / prajJA0 33 / khAdita: / vya. dvi0 407 / vyAghAta:-siMhavyA- vADI-vADo / ogha0 137 / vATi:-vRttiH / bR0 pra0 ghrAdikRtaH / AcA0 262 / 182 a / vAghuNNita-vyANitaM-dolAyamAnam / jJAtA0 31 / vANaM pUraNArthoM nipAtaH / Ava0 256 / vAdhuniya-vyAdhuNitam / jJAtA0 35 / vANakkata-veccam / jIvA0 210 / vAghrApatya-gotravizeSaH / naMdI. 46 / vANapatthA-bane bhavA vAnI prasthAnaM prasthA-avasthitirvAnI vAcaka-vineyAnAM pUrvatasUtrabAvakaH / (?) prasthA yaSAM te vAnaprasthAH / bhaga. 519 / ( 956 ) Page #210 -------------------------------------------------------------------------- ________________ vANappattha] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [vAta vANapattha-vane-aTavyAM prasthA-prasthAna gamanamavasthAnaM 221 / vAnArasI-pAriNAmikyAM dharmacirAjadhAnI vA sA asti yasya sa vAnaprastha:-brahmacArI / opa0 / Ava 430 / vArANasI-purovizeSaH / bAva0 389 / 10 / kAzojanapade rAjadhAnI, AryakSetram / prajJA0 55 / yatra vANamaMtara-vaibhramaNasyAnopapAtavacananirdezavartI devaH / bhaga kAmamahAvanam / bhaga0 675 / bhadrasArthavAhavAstavyA. 169 / vanAnAmantareSu bhavAH / ba0 pra0 46 / vyantaraH nagarI / niraya0 26 / pAriNAmikIbuddhI nagarI / antaraM nAmAvakAzaH taccehAzrayarUpaM dRSTavya, vividhaM naMdI. 166 / nagarI / jJAtA0 253 / cukhaNIpitAbhavananagarAvAsarUpamantaraM yasya sa gannaraH athavA vigata- vAstavyA nagaro / upA0 31 / surAdevagAyApativAsta. mantaraM manuSyebhyo yasya sa vyantaraH, yadi vA vyA nagarI / upA0 34 / zaGkhanRpati rAjadhAni / jJAtA0 vividhamantaraM-zailAntaraM kandarAntaraM vanAntaraM vA 141 / mRdaGgatIradrahasthAnam / jJAtA0 66 / kAma. AzrayarUpaM yasya sa vyantaraH, yadi vA vAnamannara iti mahAvana caityasthAnam / jJAtA0 251 / somilavAstavyA padasaMskAraH, tatreyaM vyutpattiH-vanAnAmantarANi vanAnta nagarI / niraya0 23 / rANi teSu bhavA vAnamantarAH / prajJA0 69 / banAntareSu vANie-vANija:-vaNigajAtiH / utta0 482 / vanavizeSeSu bhavo avarNAgamakaraNAta vAnamantaraH, vane vANighaDakUTa- bR0 pra0 151 A / bhavaH vAnaH sa cAso vyantaraH vAnamantaraH vaanvyntrH| nnijy:-vaannijyklopjiivii| jIvA. 279 / bhaga0 37 / vyantarA:-vividhAnyantarANi utkarSApaka- vANijyaM-vaNigvyavahAram / prazna. 67 / vANijyaMtmikavizeSarUpANi nivAsabhUtAni vA girikandaravi. vyApAraH / utta0 276 / varAdIni yeSAM te'mI vyantarAH / utta0 7.1 / vanA- vANijjei-vANijya-satyAnutamarpaNagrahaNAdiSu nyUnAdhikAnAmantareSu bhavAH pRSodarAdisvAdAgame vAnamantarAH / dyarpaNam / ja0 pra. 122 / ja0 pra0 46 / vyantarAyatanam / Ava0 265 / vANiNI-vaNigbhAryA / pAva0 826 / vANamaMtarIo-vaizramANasyAjhopapAtavacananirdezavatinyA de. vANiya-vANijA vAlikAH / 60 dvi0 273 mA / vyaH / bhaga0 199 / vANiyaga-vANijaka:-vaNik / prabha0 30 / vANArasi-vANAraNI-zrIpArzvajanmabhUmiH / Ava0 160 / vANiyagAma-yatra dUtipalAsacaityam / bhaga0 436, 501, vANArasI-mahApadmavakorAjadhAnI / Ava0 161 / 532, 758 / vaNiggrAma:-nagaravizeSaH / anta0 23 / vANArasI-dattavAsudevapuram / Ava0 162 / vANArasI- vnnigraamH-mitrraajdhaanii| vipA. 45 / vaNiggrAma:nArAyaNavAsudevanidAnabhUmiH / Ava. 163 TI0 / vijayamitrasArthavAhavAstavyanaparam / vipA0 51 / A. bANArasI-nagaravizeSa: kAzI / bhaga. 163 / nandagAthApativAstavyA nagarI / upA0 1 / vANArasI-vArANasI-savarodAharaNe purii| Ava0 713 / vANiyaggAma-vANijyagrAmam / Ava0 215 / vANija. vArANasI-saMvarodAharaNe purI, bhadrasenajoNaM zreSThIvAstavyA. grAmaH / Ava 214 / vaNiggrAma:- grAmavizeSaH / anutta. purI / Ava0 713 / vArANasI uttaraguNapratyAkhyAne 8 / nagarI / Ava0 716 / vArANasI ihaloke kAyotsarga- vANIrA-vAnIrA-sindhusenasutA brahmadattarAjJI / utta phalamiti dRSTAnte purI, yatra subhadrayA kAyotsargakRtaH / 376 / Ava0 800 / yatra bheruNDako divyakaH / utta0 356 / vAta- matamabhyupagamya paMca vayavena tryavayavena vA pakSaprativArANasI / utta0 376 / vArANasI-brahmaguNanirUpaNe pakSaparigrahAta chalajAtivirahito bhUtAnveiSaNaparo bAdaH / jayaghoSavijayaghoSavAstavyAnaparI / utta0 521 / vAnA. ni0 cU0 pra0 240 / vAta:-sampAti jIvavizeSaH / rasI-zrIpArzvajanmabhUmiH / Ava0 160 / Ava0 AcA0 55 / ( 957 ) Page #211 -------------------------------------------------------------------------- ________________ vAtakaraga ] vAtakaraga - vAtakarakaH / jIvA0 234 / vAta koNa-kSurapraH / bava0 366 / ghAtakhaMdhA AcArya zrI AnandasAgarasUrisaGkalitaH / ThANA0 86 / vAtajogajutta-vAtayogayukta prANavAyunA sarvakriyAsu prava titam / prazna0 31 / vAtapalikkhobha vAtaphaliha-vAtasya parihananAt iva parighaH, vAtasya parighaH / ThANA * 432 / parighaH - argalA pariSa vAtaparidhaH | ThANA0 217 / ThANA0 432 / vAtaphalihakhobha-vAtaM parighavat kSobhayati-hatamAgaM karo tIti vAtaparighakSobhaH / uNa0 217 / vAta maMDaliyA - vAtaNDalikA - maNDalenodhvaM pravRtto vAyuH / ThANA0 216 / bAtAiddha - seppaDayaM / ni0 cU0 pra0 125 A / toppaDuyaM aniSpannamityarthaH / ni0 cU0 pra0 123 A / | AcA0 306 / 27 A / vAtAyanavAtAhaDa-majaNA / ni0 0 0 vAMti-durAdAgacchati / mama0 713 / vAdiH - tIrthikaH / ThANA0 268 / vAtie - vAtena tatprajanaM mUcrcchanam / ogha0 216 / vAtika - dhUrtaH / sUtra0 113 / vAtiga- vikaTam / bR0 tR0 206 mA / vAtita-vAtikaH- vAto nidAnamasyeti / ThANA0 vAtINa-vAtInaM vAtopahataM vAtena pAtitam 265 / jIvA0 187 / vAtolI- vAtaH / AcA0 / vAtamaNDalI / prajJA 2 30 / maNDalIkavAtaH / utta0 664 / vAttamAnika- abhUtapUrva ityarthaH / ThANA0 494 / vAtsya - varasApatyam / (?) / yAda- jalpa: : ThANA0 365 | vAdaH - tatra matamabhyupagamya pAvayavena vyavayavena vA vAkyena yattatsamarthanaM sa chalajAtivirahito bhUtArtho'nveSaNaparo vAdaH / sama0 24 / vAda:- pramANatarkasAdhanopAlambha: siddhAntAviruddhaH pazvAvayavopapannaH pakSapratipakSaparigrahaH vAdaH / sUtra0 226 / vAda - vikalpana- vAto vA / ThANA0 372 / vAdati-trAtapUriyo / ni0 cU0 dvi0 77 A / vAdana -karaDaDimakiNikakaMDayAnAM vAdanam 1 52 / vAdo vAdalabdhisampannaH / bodha0 16 / bAdu-dhAvanam / ni0 cU0 dvi0 70 a / vAdhiraM vadhitum Ava0 538 / vAnamantara- bhavanapativizeSaH / ja0 pra0 385 / vAnaraa-vAnarakaH / Ava0 262 / vAnarajUhavai-sAdhvanukampA labdhasamyaktvaH | mara0 I / ja0 pra0 545 / vAnaraSi: vAnaravidyA-vidyAvizeSaH / prazna0 89 / bAntA - patitA / daza0 106 / vApI - samavRtA / ni0 cU0 dvi0 70 | vAmaNasaMThANa ( 958 ) rAja * 276 / bAbAhA - vyAbAdhA / jJAtA 67 / vyAbAdhA / ja0pra0 124 / A / jIvA0 vAma - kAmastatpravRttiH / ni0 0 pra0252 a / vAma:vAmaparzvavyavasthitatvAt pratikUla guNatvAdvA / ThANA0 216 / pratIpam / prazna0 31 / dhAmaNa - vAmanaM yalakSaNayuktaM koSTha caturazralakSaNopetaM provAdyavayavahastapAdaM ca tadvAmanam / sama0 150 / vAmana:kAlAnaucityenAtihrasvadehaH prazna0 25 / maDahakoSTha yatra hi pANipAdAzirogrIvaM yathoktaM pramANopetaM yatpunaH zeSa koSThaM tanmaDabhaM - nyUnAdhikapramANaM tadvAmanam / ThANA 0 358 / vAmanaM - lakSaNayuktamadhyaM grIvAdI hastapAdayoravyAdilakSaNanyUnaM saMsthAnam / maga0 650 / vAmanaM - caturthaM sasthAnam / jIvA0 42 / vAmanaH - khavaMzarIraH / prazna0 160 I yatra punaruruudarAdipramANalakSaNopetaM hastapAdAdikaM hInaM tadvAmanasaMsthAnam / prajJA0 412 / vAmanaM maDabhakoSTha saMsthAnam / Ava0 337 / yatra hRdayodarapRSTha sarvalakSaNopetaM zeSaM tu honalakSaNaM tat vAmanam / anu. 102 / vAmaNaga- vAmanakaH hona hastapAdAdyavayavaH / vya0 pra0 231 A / vAmaNasaMThANa - vAmana saMsthAnam / prajJA0 472 / Page #212 -------------------------------------------------------------------------- ________________ vAmaNi ] alpaparicitasaiddhAntikazambakoSaH, bhA0 4 [ vAyapalikkhoma vAmaNi-vAmanikA-atyantahrasvadehAH hrasvonnatahRdayakoSThA / | vAyakaraga-vAtakarakaH-jalazUnyaH karakaH / rAja0 71 / ja0 pra0 161 / dhAtrivizeSA / jJAtA.37 / jalazUnyaH karakaH / ja0pra0 58 / vAtakarakaH-jalazUnyaH vAmaNI-bAmanI-atyanta hrasvadehA hrasvonnatahadayakoSThA | karakaH / jIvA0 214 / vAtakarakaH / ja0pra0 410. / vA / aupa0 57 / svAdimahaNo / ni. cU0 pra0288 A / vAmaddaNa-vAmamaInaM-parasparasyAGgamoTanam / aupa0 65 / vAyakUDa-paJcasAgaropamasthitikaM devavimAnam / sm010| vyAmaInaM-paraspareNAGgamoTanam / bhaga0 542 / vAyaga-vAcaka:-pUrvavid / prajJA0 5 / vineyAn vAcavAmana-sarvagAtrahInam / ni0 dvi0 43 A : yatIti vAcakaH / naMdI. 50 / vAcaka:-AcArya: / bR0 vAmavakA-hInahastapAdAvayavA / vyava0 pra0 285 a / pra0 276 aa| vAcakaH-upAdhyAyaH / pAva0 61 / vAmanA-hrasvazarorA dhAtrI / jJAtA. 41 / vAcakaH-pUrvadharaH / Ava0 532 / vAmabhuyaMta-vAmabhujAnta:-vAmapArzvaH / sUrya0 287 / / | vAyajjhaya-paJcasAgaropamasthitikaM devavimAnam / sama0 vAmalokavAdI-vAma-pratIpaM lokaM vadati yaH satAM lokavastUnAmasatvasya pratipAdanAsa vAmalokavAdI / prabha. | vAyagatta-vAcakatvaM-AcAryatvam / Ava0 293 / vAyaDA-vyAkRtA-spaSTA prakaTArthA, asatyAmRSAbhASAbhedaH / vAmA-pArzvanAthasya mAtA / sama0 151 / / daza0 210 / vAmAva-vAma cIvaTTatisi vivarIyakArI / ni0 cU0 vAyaNa-vacanaM-pratipAdanam / ThANA0 428 / tR. 80 A / vAyaNapaDisuNaNA-vAcanA-sUtrapradAnalakSaNA tasyAH prativAmAvarta-yathA bhaNyate tathA akurvANa: / bR0(1)128 a / zravaNa-pratibhavaNA vAcanApratiSavaNA / Ava0 264 / vAmIrA-marAkaDaNaM / ni0 cU0 pra0 168 mA / vAyaNA-vAcanaM vAcanA vineyAya nirjarAya sUtradAnAdi / vAmattaga-vAmottakaH / ja0 pra0 105 / ThANA. 190 / vAcanA-sUtrArthapradAnalakSaNA / sama. vAmei / bhaga0 81 / 108 / vAcanA-sUtrArthapradAnam / nadI 210 / vAcanAcAmeti-vamati-vamanaM karoti / bhaga. 189 / ziSyAdhyApanalakSaNA / anu0 16 / ziSyaM pratiguro vAmottao-vAmottaka:-bhUSaNavidhivizeSaH / jIvA0 268 / / prayojakabhAvo vAcanA-paThanam / utta0 584 / vAcanAvAyatiu-vAcA antaHparicchedo bAgantastena / paJcamA parijJA / vya0 dvi0 361 a / vAcanAvAgantika:-AbhavanavyavahAraH / bya0 dvi0 94 a|| sUtragrahaNam / prabha0 126 / vAcanA-sUtrapradAnalakSaNA, vAyativavahAraM-svasvakulabhamatvena vAgantikavyavahAraM vA. Ava. 264 / vAcanaM vAcanA parataH zravaNam, adhigamaH govAntaH pArasamApti vAgata sUtrabhavo vAgantakaH sa cAso upadezazca / Ava0 377 / vAcanA-ziSyasyAdhyApanam / dhyavahArazca taM kuruta / vya0 dvi 3. aa| daza0 32 / pAtanA-jovasya bhraMsanA / prazna0 6 / vAya-paJcasAgaropamasthitika devavimAnam / sama: 10 vAyaNAe-vAcanAyai-vAcanArtham / jJAtA0 61 / pAka:-svinnatArUpa: / anu0 143 / vAyaNAyarie- / ThANA0 240 / vAyae-vAcaka:-pUrvagatazrutadhArI / bR tR0 217 a| vAyaNAyariya-vAcanAcArya:-AcArya vizeSaH / daza0 31 / vAyakaMDaga-vAtakaNDaya:- jaGghAyA vAtakaNTakaH / bR0 dvi0 vAyanisagga-apAnena pavananirgama:-vAtanisargaH / Ava0 123 A / 779 / vAyakaMta-paJcasAgaropasthitika devavimAnam / sm010| vAyapalikkhobha-vAto'trApi vAtyA tadvadvAtamiyatvAt vAyakamma vAtakarma / ogha. 198 / ..parikSobhazca parikSobhahetutvAt sA vAtaparikSobhaH, kRSNavAyakarae-bAtakaraka:-jalazunyaH ka rakaH / jIvA0 214 / rAje ma / 271 / (959) Page #213 -------------------------------------------------------------------------- ________________ vAyappabha AcAryazromAnandasAgarasUrisaGkalita: [ vAragaM vAyapabha-paJcasAgaropamasthitikaM devavimAnam / sama. 98 / vyAyAmaH-tiryakapasAritobhayabAhupramANo mAna. 10 / vizeSaH / ja.pra. 242 / vyAyAmaH-vyApAraH / ThANA. vAyaphalihA-vAto'trApi vArayA tadvadvAtamizrasvAt pari- 20 / ghazca dullaGghaghatvAt sA vAtaparidhaH, kRSNarAjinAma / vAyAmaNa-vAyAmanaM-vyAyAmakaraNam / jIvA. 122 / bhaga. 271 / vAyAdhaNa |bR0 pra0 165 / vAyamaMDaliyA-vAtamaNDalikA-bAtolI / bhaga. 196 / vAyAvattaM-paJcasAgaropamasthitika devavimAnam / sama0 vAtamaNDalI-vAtolI / prajJA0 3, / 1. / vAyara-vihAraH / ni* cU0 pra0 146 A / vAyAviddha-vAtAdviSaM arvAk zuSkam / bR. dvi0 244 vAyAliya-vyAlezcaratIti vaiyAlikaH / prazna. 37 / aa| vAyalesa-paJcasAgaropamasthitikaM devavimAnam / sama0 vAyAviriya-vAgvIyaM-vAcivIyaM-vAcAlatA / utta0 10 / 267 / vAyavaNNa-paJcasAgaropamasthitikaM devavimAnam / sama vAyAhaDa-vAtAhata:-AkasmikaH / bR0 tR. 133 a / vAtAhRtaH-AgantukazaikSaH / bR0 tR* 36 baa| vAyavikkhaliaM-vAgaviskhalitaM-liGgabhedAdiskhalitam / vAyAhayaga-vAtAhataM vAyuneSacchoSamAnotam / upA0 daza0 236 / 42 / vAyava-vAyurdevatA vAyavyA dig / bhaga0 463 / vAyavya:- vAyu-vAyu:-paJcamamuhUtrtanAma / sUrya0 146 / vAyurasyAstIti vAyavo vAtikaH / vipA0 35 / vAyubhavikhaNo / niraya0 25 / vAyavvA-SaSThI dizA / ThANA0 133 / vAyavo / Ava0 vAyubhUti-vAyubhUti:-camarasya vikurvaNAviSayakoddezake ana. 215 / gAraH / bhaga 156 / vAyasa-vAyasaH-kAka:-lomapakSivizeSaH / jIvA* 41 / vAyUpaka- / vya0 di0 241 A / vAyasaH-calacitaH, kAkaH / Ava0 768 / lomapakSi. vAraMvAreNa / jJAtA0 213 / vizeSaH / prajJA0 46 / vAra-paGkaprabhAyAM mahAnArakaH / ThANA0 365 / vAraH / vAyasaparimaMDala-vAyasAdInAM pakSiNAM yatra sthAnadiksva- Ava0 559 / velA / Ava0 514 / vaar:-hstcyutH| rAzrayaNAta zubhAzubhaphalaM cintyate tat vAyasaparimaNDalam / niraya0 18 / vArakaH / 70 pra0 219 A / sUtra0 319 / bArae-vAraka:-azuddhapAThaniSedhakaH / bhaga0 112 / vAra. vaaysyvihNg-vaaysvihNg:-kaakvihnggH| prazna0 8 / ko'zaddhapAThaniSedhakaH / jJAtA. 110 / vaaraak:-gkH| vAyasiMga-paJcasAgaropamasthitikaM devavimAnam / sama0 upA0 40 / vArao-vArakaH / Ava0 63 / bArako-prazravaNavyutsabAyasiTa-paJcasAgaropamasthitikaM devavimAnam / sama0/ janAntaramudakasparzanAthaM bhAjanam / bR0 di0 253 maa| vAraka-laghughaTaH / naMdI0 62 / anu. 152 / gaNDaH / vAyassio-vAgAzritaH / Ava0 676 / ja0 pra0 57 / vArakaH / Ava0 103 / vAraka:vAyA-vAcA-abhilApaH / Ava0 524 / laghurghaTa: / piNDa0 10 vArakaH / bRdvi 61 / vAyAiddha-akAlenaiva zuSka saGkucitam valIbhRtam / vAraga-parivADo / ni. cU0 pra. 72 aa| vanaspatikhogha. 211 / vizeSaH / prajJA0 33 / vAraka:-marudezaprasiddhanAmA vAyAma-laguDibhamADaNaM, uvalayakaTTaNaM / ni0 cU0 pra. ' mAGgalyaghaTaH / ja. pra. 10 / / ( 960) Page #214 -------------------------------------------------------------------------- ________________ vaarddiy| alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [vAla vAraDiya raMgayuktAnAm / ga0 / papAtikadazAnAM prathamavargasya paJcamamadhyayanam / anutt01| vAraNa-doSebhyo nivAraNam / bodha. 158 / vAriseNA-vAriSeNA-vApInAma / ja0 pra0 370 / vAraNA-vAraNa-niSedhaH, pratikramaNasya caturthaM nAma / SaD. caturthI shaashvtjinprtimaa| ThANA. 230 / vAriSeNAbhedabhinna pratikrapaNameva / Ava0 552 / vAraNA- vAriSeNapratimA / jIvA0 238 / saptamI dikkumArI anAcArasya pratiSedhanam / vyA. dvi0 72 a / mahattarikA / ja0 pra0 388 / vAriSeNA-dikkumArI. vAratta-savega udAharaNam / Ava 706 / vAratra:- nAma / ja0 pra0 356 / vAriSeNA-udvaMlokavAstaantakRddazAnAM SaSThavargasya navamamadhyayanam / anta. 18 / / | vyA dikkumArI / A. (?) / . vAratraka:-saMvegodAharaNe'bhayasenAmAtyaH / Ava0706 / | vAro-gajabandhanam / mara0 / hastipAzavizeSaH / ogh| vArattaka-maharSivizeSaH / bra0 pra0 3.6 A / chadita. doSadRSTAnte'mAtyaH / piNDa0 166 / vArIvasabha-vArIvRSabho-pravahaNam / Ava. 708 / vArattaga-vArattapuraM nagaraM, tattha ya abhayaseNo rAyA tassa | vAruNa-vAruNaH-vAruNasamudraH / jIvA0 198 / AamaJcago / ni0 cU0 tR0 54 a| mUlAdinakSatraprabhavam / anu0 216 / vAruNaH / ja. vArattathalIe- |ni0 cU0 dvi0 109 baa| / pra. 461 / vArattapuraM-vArakapuraM-saMvegodAharaNe nagaram / Ava0 vAruNi-suvidhinAthasya prathamaziSyA / sama0 152 / 706 / chaditadoSadRSTAnte nagaram / piNDa0 169 / surA / ThANA0 288 / abhayase Na gayanagaraM / ni0 cU0 tR. 54 A / vAruNivara-varavAruNI / jIvA0 350 / vAradhoaNa-vArakadhAvanaM-guDaghaTadhAvanam / daza0 177 / vAruNI-paJcamI dizA / ThANA0 133 / varuNo-devatA, vAranaka-rajoharaNamukhapotikAdiliGgadhArI / bR0 pra0 vAruNIdig / bhaga0 493 / vApInAma / ja0 pra0 276 thaa| 271 / uttararuvakavAstavyA caturthI dikkumArI mahavAravAra-vAra:vAraH / Ava. 143 / tarikA / ja. pra. 361 / pazcimadika / Ava0 vArabANa-kaJcUkaH / bhaga0 460 / 215 / vyktmaataa| Ava. 255 / vAruNI-uttararucakavArANaso-purIvizeSaH / utta0 376 / vAstavyA dikkumArI / Ava0 122 / surA / Ava0 vArAha-paJcamabaladevapUrvabhavanAma / sama0 153 / vArAhaH- 798 / AnandabaladevapUrva bhavaH / Ava0 163 TI0 / vAruNoda-vAruNIrasAsvAdasamudravizeSaH / anu. 90 / vAri-pAnIyam / utta0 506 / vAruNodaya-vAruNasamudraH / prajJA0 28 / pArio-vAritaH / Ava0 420 / vArita:-ahitAni vAreja-vivAhaH / anu0 138 / ttitaH / Ava. 793 / vAtika-yadekasmin pade yadarthApannaM tasya sarvasyApi bhASabAripavesaNa-vAripravezana-jale kSepaH / prazna. 22 Nam / bR0 pra0 32 A / vAribaMdha-hasthiggahaNo / ni* cU0 pra0 275 a / / vArddha ki / AcA0 106 / bAribhaddagA-vAribhadrakA:-abbhakSAH saivalAsino nitya / vArdvAnI-galantikA / jIvA0 266 / snAnapAdAdidhAvanAbhiratA vA / sUtra. 154 / vAlaMbhA-vAgalolaiyA / ni0 cu0 pra0 254 aa| vArimajhacchUDha-vArimadhyakSiptaH / Ava0 346 / / vAla-vyAlaH / ni. cU0 pra0 32 a / pAla:-zvApada. vAriseNa- / ThANA0 476 / airavate tIrthakRta / bhUjagaH / bhaga0 121 / vAla:-kezaH / naMdI0 165 / sama0 153 / vAriSeNa:-antakRddazAnAM caturthavargasya | vAla:-camaryAdinAma / daza. 193 / vyAla:-zvApadaH / paJcamamadhyayanam / anta0 14 / vAriSeNa:-anuttaro- 'jJAtA0 78 / vyAla:-zvaprabhRtikA / vya0 dvi. 159 ( alpa0 121) (961) Page #215 -------------------------------------------------------------------------- ________________ bAlagaM] AcAryazrIAnandasAgarasUrisaGkalitaH [ vAlugAvarahao a / duSTasarpaH / bR0 dvi. 5 a / vyAlaH / Ava0 273 / vyaalH-srpH| vize0 843 / vyAla:-zvApada. vAlavarisa-kesabarisaM / ni0 cU0 tR0 70 a / bhujnggH| rAja0 28 / pyAla:-zvApadabhujaGgaH / jJAtA0 vAlavAyaja-vaiDUryam / ja0 pra0 193 / 14 / vAla:-kezaH / prabha08 / vyAla:-zvApadabhujaGga- | vAlavI-dhyAlapI-vyAlAn-mujaGgAn pAntoti vyAlapAste lakSaNaH / bhaga 471 / vyAla:-zirojaH / jIvA0 . vidyante yasya sa: / prazna 17 / 274 / uNiyavAsAkappeNa pAsto aDati / ni0 cUka | vAlavoaNI-vAla vyajanI-cAmaram / ThANA. 304 / pra0 354 a| vAlA-kazyapagotre bhedaH / ThANA0 390 / vAlagaMDa-bAlagaNDa-cAmaram / ja. pra. 529 / vAli-kikindhapurAdhipatiH / prazna0 86 / vAlaga-vyAla:-zvApadabhujagaH / jIvA0 166 / gavAdi-vAliya-paloTTatitaM / ni0 cU0 pra. 125 A / vAladhivAlaniSpannacAlanakaH / sugharikAgRhako vA / vAlihA-vAladhAno-zakapuccham / jJAtA0 62 / Ava0 347 (?) / vAlihANa-vAlidhAnaM-puccham / ja0 pra0 526 / vAli. vAlaga-vAlAgram / bhaga 275 / vAlAgraM-kurunara ghAna-puccham / upA0 44 / vAladhAnaM-puccham / bhaga0 romam / ja0 pra0 65 / 459 / cAlagagakoDo-vAlAgrakoTI-vAleSu videhana ravAlAdyape. vAlu-cirbhaTam / anutta0 66 / kSayA sUkSmasvAdilakSaNopetatayA'grANi-zreSThAni vAlAgrANi | vAluMka-vAluGka-khAdyavizeSaH / piNDa0 172 / kurunararomANi teSAM koTyaH-anekA: koTAkoTopramukhAH | vAlaMki-vanaspativizeSaH / bhaga0 504 / saGkhyA : / ja* pra. 95 / / vAluMkI-gucchAvizeSaH / prajJA0 23 / vAlaggapoiyA-vAlAgrapotikA-jalasyopariprAsAdaH / ja. vAluMDayacammakosa-antyajacarmakotthalaH / tN0| pra0 121 / (dezIpadaM) valabhIvAcakam / utta0 312 / vAlu-vAlu:-dvAdazamaparamAdhArmikaH / sUtra0 124 / vAlaggapotiAsaMThio-vAlAgrapotikAsaMsthitaH taDAgo- vAluajala-vAlukAjalaM-yadvAlukAyA upari vahati / pariprAsAdasaMsthitaH / jIvA0 279 / ogha0 32 / vaalggyotiyaa-vaalaagrpotikaa(deshiishbdH)| sUtra0 70 / / vAluappabhA-vAlukAyA vAlikAyA vA-paruSAMzUtkararUpAvAlAgrapotikA-taDAgAdijalasyopari prAsAdaH / jIvA0 yA prabhA svarUpAvasthitiyasyAM sA vAlukAprabhA vAlikA. 276 / prabhA / anu0 86 / vAlaggapotiyAsaMThiya-vAlAgrapotikAzabda: AkAzataDA. vAlue-yaH kadambapuSpAkArAsu vajAkArAsu vaikriyavAlUgamadhye vyavasthitaM krIDAsthAnaM, laghuprAsAdaH tasyA iva kAsu saptAsu caNakAniva tAnu pacati sA vAlukA / saMsthitaM-saMsthAnam / sUtra0 7. / / sama0 26 / vAlaciya-bAlacitaH lomazaH / piNDa0 120 / vAluka-mUlavizeSaH / jIvA0 136 / vAlukaM-cirbhaTam / vAlajukavaNijaka:- / sama0 5 / / prajJA0 37 / vAlukaM-pAlaka-gajalakSaNapratipAdaka zAstram / vAlajukAvibhAtavaNijaH- / ogha075 / utta0 417 / / vAladhi- puccham / uttaH 551 / vAlukAjalaM-yadvAlukAyAH upari vahati / ogha0 32 / vAlapubha-cAmaram / ja0 pra0 530 / vAlugA-vAlukA-pRthivIbhedaH / AcA0 29 / vAlukAvAlabaMdha / jJAtA0 230 / grAmaH / Ava0 218 / vAlaya-valkajaM zaNaprabhRtiH / anu0 35 / vAlugAvarahao-vAlukAdabaraka:-autpattiko dRSTAnte mukhyacAlarajjuya-vAlarajjUka:- gavAdivAlamayoranjuH / prazna. vastuH / Ava0 416 / ( 962) Page #216 -------------------------------------------------------------------------- ________________ vAluGko ] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [vAsa vAluDo-vallIvizeSaH / pAcA0 3. / vallIvizeSaH / | vAvADa-vyAvRtaH-AkSaNikaH / ni0 cU0 pra0 333 thaa| bhaga. 3 6 / vAvAra-vyApAra:-indriyavyApAraH / Ava. 652 / vyAbAluJjakaprAya-vANijyakaH / ogha0 86 / pAraM-kiciditi karmayogma / ogha, 199 / vAluyappabhA-vAlukAprabhA, tRtIyanArakaH / prazA0 43 / vAvArita-vyApArito-niyuktaH / utta0 286 / vaaluyaa-vaalukaa-siktaa| jIvA0 23 / vAlukA- vAvi-vApi:-caturasrojalAzayavizeSaH / bhaga0 238 / sikatA / jIbA0 140 / vAlukA-sikatA / prajJA | vApI-niSpuSkarA vRttA vA / prabha0 8 / vApI-caturasrA27, 19 / vAlukA-sikatA / jIvA0 175 / kaaraa| jIvA0 188 / caturasrAkArA / ja0 pra0 30 / mAlayAkavala-vAlakAkavalaH / utta0 327 / vApI-caturasro jalAzayaH / anu. 159 / vAluyAjala / ni0 cU* dvi. 76 a / vAviddhasoyA-vyAdigdhaM vyAvikhaM vA vAtAdivyAptaM vAlU-vAluka:-narake dvAdazamaparamAdhArmikaH / aav0650| vidyamAnamapyupahatazaktikaM zrota: uktarUpaM yasyAH sA dvAdazamaparamAdhArmikaH / utta0 614 / vyAviddhazrotA vyAdigdhazrotA / ThANA0 313 / vAlhIkA-dezavizeSaH / AcA. (?) 5 / vAviyA-sakRddhAnyavapanavatI / ThANA. 276 / vAva ityayaM nipAtaH / vize0 832 / vaavii-vaapii-ctusskonnaa| prabha0 160 / vaapii-ctursraa| vAvaTTa-, |ni* cU0 dvi0 61 a / aupa0 8 / vApI-caturasrajalAzayaH / bopa0 63 / vAvaNNa-vyApana-zakunyAvibhakSaNAdvibhatsatAM gtm| jJAtA0 | vApI-caturasrAkArA / prajJA0 267 / vApI / prajJA. 173 / vyApannaM-vizarArubhUtam / jIvA0 107 / / 72 / vApI-caturasrAkArA / ja0 pra 41 / vApIvAvatta-vyAvRtta-avagatam / jIvA0 256 / caturasrA / jJAtA0 63 / / vAvatti-vyApatti:-guNAnAM bhraMzaH / abrahmaNaH saptaviMzati- vAvIra / ThANA0 26 / tamaM nAma / prabha0 66 / / vAsaMti-varSati / utta0 463 / vAvattI-vyAvarttanaM vyAvRtti:-kuto'pi hiMsAdyavanivRtti- vAsaMtiAgummA-dAsantikagulmA / ja0 pra0 68 rityarthaH / ThANA0 174 / jJAtA. 156 / vAsaMtiyamaula-vAsantikAmukula-vAsantikAlikA / vAvadUko-mahAvidvAn-krIkAraH upahAsapUrvakaH / 60 pra0 jIvA0 276 / 56 a / vAsaMtiyA-vAsantikA-vanaspativizeSaH / prabha. 84 // vAvanna-vyApannaM-vinaSTam / bhaga0 88 / vAsaMtiyApuDa-puTavizeSaH / jJAtA0 232 / bAvanakudaMsaNavaNA-darzanazabdaH pratyekamabhisaMbadhyate vyA- vAsaMtilayA-latAvizeSaH / prazA0 32 / panna-vinaSTaM darzanaM yeSAM te vyApannadarzanA:-nihnavAdayaH, vAsaMtI-gulmavizeSaH / prajJA0 32 / tathA kutsitaM darzana yeSAM te kudarzanA:-zAkyAdayasteSAM vAsaMvidAvo |ni0 cU0pra0 67 A / varjanaM vyApannakudarzanavarjanam / prajJA0 56 / vAsa-varSAkAlaH / ni0 cU0 pra0 334 A / vAsaHvAvadasaNA-vyApanadarzana:-vinaSTasamyagdarzanaH / Ava0 avasthAnam / utta0 43, / varSa-bharatAdiH / anu0121 / 530 / vyApanna-vinaSTa-darzanaM yeSAM te dhyApanadarzanA:- vAsa:-rAtrau zayanam / bhaga0 37 / varSa:-alpataraM varSa. nihnavAdayaH / prajJA0 60 / vyApanadarzana:-vyApanna- jam / bhaga0 200 / varSA-prAvaTa kAlaH | ja0 pra0 vinaSTaM-darzanaM yeSAM te vyApAnadarzanA:-paravApyApi samyagtvaM 150 / vaSa:-kSetram / jJAtA. 11 / vrsso-jlsmuuhH| tathAvidhakarmodayAdvAntaram / utta0 566 / jJAtA0 25 / vAsaH-zarIrAdivAsanam / prazna0 137 / cAvannasoyA-vyApanna-vinaSTaM rogataH zroto-parbhAzayazchi- vrss-bhrtaadiH| prajJA 71 / vAsa-varSAkalpam / oghA dralakSaNaM yasyAH sA vyApanazrotA / ThANA0 313 / 65 / varSa-pAnIyam / sUrya0 172 / varSa-varSArUpa. (963 ) Page #217 -------------------------------------------------------------------------- ________________ vAsae] AcAryadhoAnandasAgarasUrisaGkalitaH [ vAsigamataM vApkAya: / ogha0 31 / varSa:-kSetraH / niraya0 4 / / vAsaso-Arasasi / utta0 138 / vAsae-AvAsagadAraM / ni0 cU0 pra0 48 aa| vAsahara-varSadharaH-varSe ubhayapArzvasthite kSetre dharatIti vAsakaparama jIvA. 191 / varSadharaH, kSetravasImAkArI giriH / ja0 pra0 282 / vAsaga-AvAsa:-noDa: / vya0 pra0 147 a / varSadharaH-himavAdAdiparvataH / prazna. 15 / varSa-kSetravAsagaNiyA-strIvizeSaH / bhaga0 460 / vizeSaM dhArayato-vyavasthApayata iti varSadharaH / ThANA. vAsagA-vAsantIti-vAsakA: bhASAlabdhisampannA dvIndriyA- 7. / varSadharaH / jJAtA0 121 / dayaH / AcA0 237 / vAsaharapakvae-varSadharaH himvaadaadiprvtH| prajJA0 71 / bAsagga-varSAna:-varSalakSaNaM kAlaparimANam / utta0 78 / vAsaharapadhvayA-vaSaMgharaparvatA pramANAGgulaprameyAH / anu0 bAsaghara-vAsagRham / Ava0 116, 350 / vAsagRham / / 171 / dsh068| vAsaharA varSadharA:-pramANAgulapramevAH / anu0 171 / vAsaNa-rayaNappadIvAdiNA ujjhovitaM / ni0 cU0 pra. vAsA-varSA RtuvizeSaH / ogha0212 / varSA-varSAkAlaH / 232 a / vAsanaM prati kavelukAdyAcAravat sukhena pATalA- sUrya. 133 / varSaparvatAH / piNDa0 12 / ni. cU0 kusumAdibhivasyimAnatvAt / daza0 100 / pra0 236 a / varSAkAlaH / ni0 cU0 pra0 58 / vAsattANa varSAtrANaM-varSAkalpam / ogha 31 / varSAtrANaM- varSAkAlaH / ogha* 118 / varSa-kSetram / ThANA0 68 / varSAkalpam / ogha0 1 / bAsAkappa-varSAkalpa:-kambalaH / Ava0 734 / tANapaNaga-votrANAno paJcaka-vAla-sUtra-sUcImaya-vAsAratI-visArayati-vistArayati / utta0 493 / kuTazIrSaka-chatrakarUpam / vR0 dvi. 253 a / ni.! vAsaratta-assookattiyao, bhaddavaoassoo vaa| bR0 cU0 50 180 A / dvi0 77 A / varSArAtraH Ava0 513 / varSArAtraH / vAsaghara-varSadharaH himavadAdiH / anu. 121 / Ava0 186 / varSArAtra:-bhAdrapakSAzvayujI / jJAtA. vAsanA-bhAvanA / Ava0 565 / avicyUlyA''hitaH 160 / saMskAraH / naMdI. 168 / dhAraNAbhedaH / daza. 125 / / vAsAvAsa-varSAvAsam / Ava 115 / varSAkalpam / vAsantikalitA-latAvizeSaH / jIvA0 182 / Ava0 630 / varSAvAsam / Ava0 721 / paDhamasavAsantIlatA-nATyavizeSaH / ja0 pra0 414 / mosaraNaM / ni0 cU0 pra0 336 A / varSAsu vAsa:vAsapaDAgA-mukulI-ahibhedavizeSaH / prajJA0 46 / / cAturmAsikamavasthAna, varSAvAsam / bhaga0 663 / varSAyAM vAsabhavana-maithunasevA tatpradhAnaM gRhakam / ja0 pr045| vAso varSAvAsa: tasmin vA yo vAsakalpaH / ogha0 vAsava-vAsava:-devarAjaH / Ava. 504 / 62 / varSamAne-varSAkAla nivasanam / ni0 cU0 pra0 vAsavadatta- vaasvdtt:-vijypurngrnRptiH| vivaa065| 334 A / varSAvarSaH-varSAsu-varSAkAle varSoM-vRSTiH varSAsu bAsavadattA-zikSAyogadRSTAnte pradyotarAjJaH putrI / Ava0 / vA AvAsa:-avasthAnaM varSAvAsastaM, sa ca jaghanyata: 673 / caNDapradyotaduhitA / utta0 142 / AkAttikyA: dinasaptatipramANo madhyavRttyA caturmAsavAsabaddala-varSudvadalakam / Ava0 716 / pramANa: utkRSTataH SaNmAsamAnaH / ThANA. 310 / vAsavaddalaga-varSapradhAna vAdalakaM varSavAdalakam / rAja0 vAsi-vAsiH / AcA0 61 / vAsikI-vArSikI-varSAkAlabhAvI / sUrya0 219 / vAsasae-varSAzatam / bhaga0 210 / bhaga0 888 / vAsiga-vArSika varSAkAla: pAnIyarakSaNArtha yat kRtam / vAsasayasahassa-varSAzatasahasram / bhaga0 210 / ja. pra. 26 / bAsasahassa-varSAsahasram / bhaga0 210 / vAsigabhattaM-payusitabhaktam / Ava0 195 / ( 964 ) Page #218 -------------------------------------------------------------------------- ________________ vAsi ! alpaparicita seddhAntikazabdakoSaH, bhA0 4 vAsi - vAziSThaM - punarvasugotram / ja0 pra0 500 / mUla- vAsudevatA - RddhivizeSaH / ThANA 332 / gotrabhedaH / ThANA0 360 / vAsiguttA| AcA0 421 / vAsihagotta-vAziSTha gotraM punarvasu nakSatragotram / sUrya 150 / vAsita bhUtam / vize0 150 / vAsitA varSitA pravarSaNakArI, varSako'bhyupagata sampAdakaH / ThANA - 270 / vAsiya vAsitam / daza0 106 / vAsiya bhatta-vAsikabhaktaM doSAnnam | ogha0 23 / vAsI - apakArikA / prazna0 157 / vAsI - sUtradhAra zastravizeSaH / ja0 pra0 150 / vAsI - zastravizeSaH / Ava0 831 / vAsIcaMda kapa-chedavilepanasamavicAraH / ( sara0 ) / vAsI candana kalpaH - upakAryapakAriNormadhyasthaH / Ava 799 / vAsyAM candanakalpo yaH sa tathA / jJAtA0 104 / vAsI candanakalpa:- anena samazvameva vizeSata Aha-vAsIcandanazabdAbhyAM ca tadvaya pArakapuruSAvupalakSito, tatazca yadi kilaiko vAsyA takSNoti anyA gozIrSAdinA candanenAlimpati tathApi rAgadveSAbhAvato dvayorapi tulyaH / utta0 465 / vAsomukhA trAsIkAramulA / utta0 665 / vAsudevo vAsudeva:- dvArikAyAH rAjA / Ava0 272 // vAsudeva:- pUrvabhave rAjalalitajIvaH / Ava0 358 / vAsudeva:- vainayikI buddhimAn / Ava0 424 / vAsudeva:kRtika dRSTAnte kRSNaH bhAvakRtikarma / Ava0 513 / vAsudeva:- yo azvApahRtaH / utta0 115 / vainAyakIbuddho dRSTAntaH / naMdI0 161 / duSTamadhikRtya kAmakathAvarNane rukmiNIpatiH / daza0 110 / bhaga0 36 / AgAmIcaturdazatIrtha kRnnAma / sama0 154 / vAsudeva:saptaratnAdhipaH ardha bharataprabhuH / Ava0 48 / trikhaNDasvAmI / jJAtA0 20 / dvAravatyAM rAjA / vize0 619 / baladevAnujaH pravrajyAM na nivArayAmItyabhigrahagrAhakaH / pi0 66 vAsudevaghara - vAsudevagraham / bAva0 205, 201 vAsudevA - RddhiprAptAryA / prajJA0 55 / vAsupUjja - SaSThI zata puruSa sahadIkSA grAhako tIrthaMkRt / sama 103 / vasUnAM devAnAM pUjyaH vAsupUjyaH, dvAdazo jinaH, yasmin garbhagate vai zramaNo'bhIkSNaM 2 tadrAjakulaM rasteH pUrayatIti, devarAjA'bhIkSNaM 2 jananyAH pUjAM karoti vA / Ava0 504 / [ vAhaya vAjasAmI vAsupUjyasvAmI, yasya pAdamUle mithilAyAstaruNadharmapadmaratho rAjA campAyAM pravrajitumAgataH / Ava0 391 / vAseNA / ni0 cu0 pra0 6 A / vAsoggaha uubaddhoggaho / ni0 cu0 pra0 239 a / | Ava0 270 / vAstavya: vAstula- haritavizeSaH / prajJA0 31 / vAstulaka-patrazAkavizeSaH / ja0 pra0 244 / vAha vAhaH vAhyatIti zAkaTikaH / sUtra0 72 / vyAdhaHlubdhakaH / prazna0 14 / vyAdhaH - lubdhakaH / vya0 pra0 285 a / vAhaH - aSTAzatADhakaniSpakSamANaH / anu0 151 / vAhae - vAhakaH azvandamaH / utta0 62 / vADA-ghrAtA / bR0 tR0 76 vAhaNaM - NAvaNNata raNapagAreNa nayaNaM vAhaNaM maNNati / ni0 cU0 pR0 63 A / vAhanaM zakaTAdi / prazna08 / vAhanaM zakaTAdyAkarSakarSaNam / prazna0 38 | vAhanaM yAnapAtram / prazna0 92 / vAhanaM vegasarAdikam / aupa0 27 | vAhanaM - gajAdi / opa0 54 / vAhanaM - gavAdi // aupa0 60 / vAhanaM- zibikAdiH / jaM0 pra0 397 // pravaNam / Ava0 304 / vAhanam / Ava0 354 | vAhanaM vegasarAdi ThANA0 173 / yAnapAtram / upA0 4 / vAhanaM - gillithivyAdirUpam, gajAzvAdi / 438 / vAhanaM - azvAdi / bhaga0 135, 113 / vAhaNagamaNa vAhanagamanaM zakaTAdyArohaNam / jJAtA0 191 // vAhana - yAnam / naMdI0 154 / utta0 vAhamokkha- azru vimocanam / jJAtA0 240 / vAya- dhyAhRtaM yatra pUrveNa paraM vihanyate / anu0 265 // vyAhataM yatra pUrveNa paraM vihanyate tat sUtradoSavizeSaH / ( 965 ) Page #219 -------------------------------------------------------------------------- ________________ [ ] AcAryazrI AnandasAgarasUrisaGkalitaH Ava0 374 / vAhayati sukhazIlatayA''rohati / utta0 436 / varaharai - vyAharati / Ava0 211 / vAharaha- vyAhara- kathaya / ogha0 106 / vAhA / Ti0 pU0 dvi0 43 mA / vyAdhA: - lubdhakAH / vya0 pra0 231 A / vAhADa - prabhUtam / bR0 tR0 75 va / vAhADA-vAhADitA - nyUnabhAjanAH / bR0 tR0 58. a / vAhADiyA - garbhiNI | bu0 dvi0 208 ma / vAhita - vyAhRtaH zabditaH / utta0 55 / vAhi-vyAdhiH- sthirakuSThAdiH / bhaga0 306 / viziSTA adhiryasmAt sa vyAdhiH- sthira rogaH kuSThAdiH / jJAtA0 180 / vAhia-vyAdhimAnu - atyantamazaktaH / daza0 205 / vAhio - aprasUtA dhenavaH / bR0 pra0 317 a / vAhitaHvipralabdhaH / utta0 465 / vAhigghattha vyAdhigrastaH / bhakta0 / vAhijjaMtu - vyAhiyatAm / Ava0 66 / vAhima - vAhyaH - sAmAnyena sthayogyaH / daza0 217 // bAhaya - zyAdhitaH / jJAtA0 178 / vyAdhito rogI / . ThANA 164 / vAdhitaH hataH / jJAtA0 166 / vAhita:AitaH / jIvA0 166 / vAhiyakula - vAhikakulam / Ava0 677 / vAhiyAlivAhyAlI / Ava 0 261 / vAhiritta - vyAhRtaH / Ava0 310 / vAhI - vyAdhiH- kuSThAdiH / prazna0 16 / vyAdhiH- kuSThAdi: / prazna 16 / viziSTA vA AdhiH- manaHpIDA / prazna0 25 vyAdhiH- cirasthAtA kuSThAdiH / prazna0 117 / vyAdhiHviziSTacittapoDA cirasthAyI gado vA / prazna0 162 / vyAdhiH- cirasthAyI kuSThAdirUpaH / vipA0 76 / vyAdhiH / jIvaro 276 | vyAdhiH / daza0 234 / vyAdhiHatIva bAdhAhetuH kuSThAdiH / utta0 454 / vAhaka- bhAravahaH / utta0 581 / vAhesia -vAhitavAnu, vyaMsitavAn / utta0 380 / vAhuya vyAhRtam / opa0 77 / [ viA vikaTae - vRzcikakaNTakaH- vRzcikadaMzaH / jIvA0 107 / vichuyA - caturindriyavizeSaH / prajJA0 42 / vijjh| ni0 cU0 tR0 79 ma / vibha - vindhya:- gacchapradhAnaH zrAvakaH / Ava0 308 / vindhya :- aSTame karmapravAdapUrve karmaprarUpaNam / Ava0321 / * vindhyaH - parvatavizeSa: / Ava0 348 / vindhyaH / uta0 174 / vijhagiri - vindhyagiriH / bhaga0 171 / yatra bibhelakasannivezaH / bhaga 658, 664 / viTThAI - vRntasthAyo / Ava 0 122 / biTaliyA - kArmaNAdIni / 0 viTiyA viNTikA / ogha0 118 / viSTikA / utta 87 / vita- vRntaM - adhobhAgavattiH / ja0 pra0 390 / viddha-NAto / ni0 cU0 dvi0 66 a / vidhati-vidhyati | Ava0 217 / vidhejjA- vindhyet-tADayet / AcA0 15 / vizatiHvihaNijja - bRMhaNIyam / au0 65 / vi-kutsAyAm / ogha 18 / viTa- viSTA / prazna0 / Ava0 115 / 105 / tasyAH viaMti- vyakti:- antikriyA / AcA0 279 / viaMtikArae - vizeSeNAntiyaMntiH - antikriyA kArako vyaktikArakaH / AcA0 276 / vyantikArakaHkarmakSayavidhAyI / AcA0 282 / viakkA - vitarkA / daza0 50 / triaDa - vikaTaM - shuddhodkm| daza0 165 | vikRtaM - prAsuko - dakam / daza0 206 / viaDA - vikaTA - vizAlA / ja0 pra0 111 / viaDAvaI - vikaTApAti / ja0 pra0 302, 305 // viaNusaya- anuzayavajitaH / ga0 / viatta vyakta:- dravyabhAvavRddhaH / daza0 195 / viaraga - vidarakaM gartA / ja0 pra0 391 / triala - vijalaM - sakardamam / vya0 pra0 47 A / viA vyaktA - alallA / daza0 235 / ( 966 ) " Page #220 -------------------------------------------------------------------------- ________________ viAlae ] / sama0 32 / biAlae vikAlakaH / ja0 pra0 534 / viAvattaviAha - vyAkhyA, vivAhaH, vivAdhaH vividhA- jIvAjIvAdipracuratarapadArthaviSayAH A - abhividhinA kathavinikhilajJeya vyAptA maryAdayA vA parasparAsa kIrNalakSaNAbhidhAnarUpayA khyAnaM pratipadArthaM pratipAdanaM, vividhatayA vizeSeNa vA AkhyAyante vyAkhyA-abhilApyapadArthavRttiH, arthakathanaM vA vivAha: - vividhaH arthapravAhaH nayapravAhaH, viziSTavAhaHnayapravAhaH, vivAhaH viziSTaH santAno vA pramANAbAdhitaH / vyAkhyA - abhilApyapadArthaM vRttiH / vyAkhyA - arthakathanam / vyAkhyA-arthapratipAdanam / bhaga0 2 / vivAhaH - viziSTa santAnaH / bhaga0 2 | vividhaH / bhagaH 2 / viAhapanna tti - vyAkhyAprajJaptiH - vividhA jIvAjIvAdipra curatarapadArthaviSayA: A-abhividhinA kathavinikhilajJeyavyApyA maryAdayA vA khyAnAni - praznitapadArtha pratipAdanAni vyAkhyAstAH prajJApyante- prarUpyante bhagavatA sudharmAsvAminA jambUnAmAnamabhiyasyAM sA / bhaga0 2 / vyAkhyAprajJasi:vyAkhyAprajJAptirvA, vyAkhyAnAM - arthapratipAdanAnAM prakRSTA prajJAptayaH - jJAnAni yasyAM sA / bhaga0 2 / vyAkhyAprajJapti:- vyAkhyA prajJAtirvA vyAkhyAyA:- arthakathanasya prajJAyAzca taddhetubhUtabodhasya vyAkhyAsu vA prajJAyA Apti:prAptiH attirvA AdAnaM yasyAH sakAzAdasI vyAkhyAprajJAptiH vyAkhyAprajJAtirvA / bhaga0 2 / vyAkhyAprajJAptiH 1 vyAkhyAprajJAttirvA vyAkhyAprajJAt-bhagavataH sakAzAdApti rAttirvA-gaNadharasya yasyAH sA / bhaga0 2 / vivAha prajJaptiH - vividhA artha pravAhAH prajJApyante prarUpyante prati bodhyante yasyAM sA / bhaga0 2 / vivAhaprajJApti:vivAhA: viziSTasantAnAH prajJAH Apyante yasyAH sA bhaga0 2 / vivAhaprajJAptiH / vivAdhAH - pramANA'bAcitA: prajJA: Adhyante yasyAH sA / bhaga0 2 / viiMteti - vikRtantati - chinatI / jJAtA0 187 / viigicchA - vidvajjugupsA - vidvAMsaH sAdhavo vidita saMsArasvabhAvAH parityaktasamastasaGgAsteSAM jugupsA - nindA alpaparicita saiddhAntikazabdakoSaH, mA0 4 AcA0 221 / viiNNa - anujJAtaH / vya0 pra0 257 / [ viuTThita viiNNa vicAra - vitIrNo - rAjJA'nujJAto vicAra:- avakAzaH yasya vizvasanIyatvAt aso vitIrNavicAraH sarvakAryAdiSviti prakRtam / jJAtA0 12 / viinna vikoNaM vyAptam / bhaga0 37 / viiya-viditaH pratItaH / utta0 508 / viDaMjati- vividhaM vyApArayati / Ava0 386 | viu vidvAnu-saMyamakaraNekanipuNaH / sUtra0 46 / vidvAnusadvidyopetaH / sUtra 268 / anantakRddazAnAM tRtIyavargasya caturthamadhyayanam / anta0 3 / vidvAn- gItArtha: / prazna0 118 / viukasma - vyutkramya vizeSeNollaGghaya / utta0 247 / viukkaMti vyutkrAnti - utpattiH / bhaga0 86 upavakrAnti:- maraNam / bhaga0 46 / viukkamai-vyutkrAmati utpadyate / jIvA0 106 / viukkamati - cyavate | ThANA0 122 / vyutkramati - vinazyati / bhaga0 142 / vyutkrAmati garbhatayotpadyate // prajJA0 228 / vyutkrAmati-utpadyate / jIvA0 110 / ara krAmati - vinazyati / ThANA0 122 / viukkasa - vyutkarSayeyuH zlaSAM kurvate / vAcA0 252 / viukkassa - vividhamutkarSo - garvaH vyutkarSaH mAnaH / sUtra 0 34 / viujjhAemANa - vyudubhrAjamAnaH - zobhamAnaH / vijRmbhamANo vA vyudbhrAjayannu vA / bhaga0 175 / viuTTaNa-salludharaNam / ogha0 225 / viukRti-vyAvarttayati-vyaparopayati vikukRti vA chindati vA / AcA0 48 / varttate - samutpadyate / sUtra 354 / viuTTAhi vitroTanaM anubandhacchedanam / jJAtA0 106 / viuTTittae-vyativattayituM - vinoTayituM vikuTTAyatu vA.. acirAnubandhaM vicchedayitum / ThANA0 57 / viujjA- vitroTanaM tadadhyavasAyavicchedanam / ThANA0 137 / biuTTha-vivRtaM prasAritam / ja0 pra0 261 / viuTThita-yutthitaH paratIrthaMko gRhastho vA / mithyAdRSTiH // saMyamAduSTo vA / sUtra0 245 / ( 967 ) Page #221 -------------------------------------------------------------------------- ________________ viutthAnaM ] AcAryazrI AnandasAgarasU risaGkalita: viutthANaM- udumaraM / ni0 cU0 pra0 164 AA / viurUTivaUNa - vikRtya / utta0 318 / viula - puSkalam / bhaga0 127 / zarIravyApakam / bhaga0 231 / vipulaM - siddhigamanatIrtham / anutta * vipulam / anutta 7 / vipulaM - vipulakAlavedyam / prabha0 156 / vipulaM - pracuram / bhaga 135 / vipulaM vipu lAbhidhAnam / bhaga0 127 / vipulaM vistIrNam / bhaga0 125 / rogavizeSaH / bhaga0 484 / vistIrNaM / jJAtA0 74 / niraya0 20 / vipulaM vahu | ThANA0 421 / viulaTTAna - vipulasthAnaM - saMyamasthAnam / daza0 195 / viulamaI - vipulamati - manovizeSagrAhimanaHparyAyajJAnI / prabha0 105 / vizeSagrAhiNI matiH vipulamatiH / naMdI0 | viusijjA108 / vipulA-bahuvidhavizeSaNopetamanyamAnavastugrAhitvena viussagapaDimA - vyutsargapratimA- kAyotsargakaraNam / aupa0 vistIrNAmatiH- manaH paryAvajJAnam / aupa0 28 / vizeSa / AcA0 350 / grAhimatimAnu / naMdI0 108 / vijalamati- vipulA - vizeSagrAhiNI matiH vipulamatiH / ThANA0 50 / 1 / viutA vipulA bahudinatvAt / ThANA0 247 / vipulA zarIravyApakatvAt / jJAtA0 64 / vipulA - vizeSanA hiNI matiH / naMdI0 108 / vipulA - sarvazarIrAvayavavyApinI / prazna0 17 / vipulA vistAravatI ekapadenAdevageraNI matiH / Ava0 414 / vipulA - vizeSagrAhiNI | ThANA0 50 / viulleti vyAkulayati / utta0 148 / viDavAya - vyatipAtaH- prANavyaparopaNam / sUtra0 364 / viuvva - vikurva- ityayaM dhAtuH sAmAyiko'sti vikurvaNetyA. diprayogadarzanAt / bhaga0 155 / [ vikaMpaI viusagga- abhyantaraprAyazcite SaSTho bhedaH / bhaga0 622 / vyutsargo - nissaGgatayA dehopadhityAgaH / bhaga0 926 / viusaggapaDimA - vyutsargapratimA - kAryotsargakaraNam 1 ThANA0 65 / biusaggAriha- vyutsaryAhaH - kAyotsargaH / pa0 42 / viusamaNa - vyavazamanaM - puMvedavikAropazamaH / bhaga0 576 / viusa maNaya-vyavaza manatA - parasminu koddhAnnivattaMyati sati krodhojjhanam / bhaga0 727 / viusavittA- avazamayya / bR0 dvi0 67 a viusaviya - vyasRSTam / ni0 0 pra0216 a / viusa veDaM| bR0 dvi0 209 A / 32 / viussagga - kAyotsarga: / ThANato 195 / vyutsargaH / ThANA0 200 / vyurasargaH - niHsaGgatayA dehopadhityAgaH / aupa0 45 / kAyAdInAM vyutsargaH / abhiSvaGgatA / bhaga0 100 / vyutsargaH - niHsaGgatayA dehopadhiyAyaH / ThANA0 192 / vyutsargaH - dravya bhAvabhedabhinno vividha utsargaH, yogasaMgrahe paJcaviMzatitamo yogaH / Ava0 664 / viussaggAriha-dazadhA prAyazcitte paJcamam / bhaga0920 / viussati- vidvasyate vidvAnivAcarati / sUtra0 37 / viussiya- vividhaM - anekaprakAraM ut prAbalyena zrita:sambaddhaH / vyusito vA saMsAre vA usitaH saMsArAntavartIti / sUtra0 37 / viuhittANa - vyUhya - preyaM / daza0 167 / vio - vido vidvAMsaH / bR0 pra0 42 a / viogapaNihANa-viyogapraNidhAnaM-viyoge dRDhAdhyavasAyaH / viuvaNa - vikurvaNaM - maMDanam / bR0 tR0 73 A / viuvvaNaya - vikriyA nAnArUpA | bhaga0 604 / viuvvA gucchAvizeSaH / prajJA0 33 / 222 A / viuTiva - vikriyAmApannaH / ogha0 121 / viudhiya- vividha - viziSTaM vA kurvanti taditi vaikuvi viosiyaM vividhamavasitaM paryasitamupazAntam / sUtra0 kam / ThANA0 295 / 234 / viubviyA kriyA- udbhUtarUpA / 0 92 / ni0 vikathaijjA - vikatthayet - atyantaM camaDhayet / sUtra0 250 cU0 pra0 80 A / vikaMpaI - vikampya-vimucya / sUrya0 8 / ( 768 ) Ava0 585 / viosa vittae -vitoSayitu N -upazamayitum / vya0 dvi0 Page #222 -------------------------------------------------------------------------- ________________ vikaMpaNa alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [vikoe vikaMpaNa-vikampanaM-svasvamaNDalAdahiravaSkaNamabhyantaraprave vikaraNakaraNa-vikSepaNakaraNam / jJAtA0 152 / vikaraNa zanaM vA / sUrya0 33 / karita-aNegakhaDakaretA / ni0 cU. dvi0 149 a| vikaTa-vikRta-prAzukIkRtam / bR0 di0 172 a / vya. vikarAla-bhayAnakaH / utta0 358 / pra. 166 a / vikala-vikalaM-asampUrNam / bhaga0 308 / vikaTati-vikarSayati / Ava. 703 / vikahA-viruddhA-saMyamabAdhakatve kathA-vacanapaddhati: vikthaa| vikaTApAto vattulavijayA parvataH / prabha0 66 / / ThANA. 210 / vikathA-virUpA kathA, athavA strIbhaktavikadu-vizeSeNa kaTukaM vikaTuka auSadham / bR0 pra0 caurajana padakathA / ogha0 55 / kahAvivakkhabhUtA vikahA / ni0 cU0 tR. 1 A / vikathA parivAdarUpA / vikaTubha - parimanthaH-anAcINaMm / bR* pra0 164 a / prabha0 120 / viruddhA vinA vA kathA vikathA / zAlanakam / bR0 pra* 165 aa| vIDako sAlaNaM vaa| Ava058 / vikathA-strokathAbhaktakathetyAdikA / daza. ni0 cU. dvi0 144 a / 114 / vikathA-anArAdhanA vAgvRttiH / bR0 di0 40 vikaTTaNA-bAhvo gRhItvA''karSaNam / bR0 tR0 113 (1) / vikattA-vikaritA-vikSAkaH / utta0 477 / vikahANuoga-vikathAnuyogo- arthakAmopAyapratipAdana paraM vikatthai-vikatthate-zlAghokaroti / daza0 253 / / kAmandakavAtsyAyanAdi / sama0 49 / vikatthaNA-vikatthanA-prazasA / piNDa0 50 / vikAsiyadhAra-vikozitasya / (?) vikatthate-janasamakSa muskIrtayati / u0mA gA0 71 / / vikiMcaNayAe-vivecanA nirjarA / ThANA0 441 / vikatthana-paraparivAdaH / ThANA. 26 / vikiNiyA-pAriSThApanikI / Ava0 853 / vikatthA-slAghA / daza0 cU0 136 / vikiJcikA- / ni0 cU0 pra0 188 aa| vikada-asaMguptadvAram / vya. di. 420 a| vikiNNa-vikIrNa:-vyAptaH / jIvA * 227 / vikappa-vikalpaH-sasyaniSpattiH / vaprakUpAdidevakulabhavanA- vikirikhamANa-itastato viprakIryamANaH / ja0 pra0 36 / divizeSaH / ThANA0 210 / vikalpa:-prAsAdabhedaH / vikujiya-vikujAni kRtvA / AcA0 381 / prazna. 8 / therakappiyA jati tiNi atthuraMti NikkA- vikuruDa-kuNAlAyAM sthitaH dvitIyo muniH / utta0 204 / raNato vA taNabhogaM kareMti to| ni0 pU0 pra. 161 | vikurva-siddhAnta prasiddho dhAtuH / sUrya0 267 / vikurvthaa| yAni punastriprabhRtIni saMsArake prastArayati esa vikriyA / jIvA0 119 / vikalpaH, yacca akAraNe-kAraNamantareNa tRNAbhAMbhoyaM vikuvitaM-veNTakAdyAbharaNevAlaGkRtam / vR0 pra0 105 a / kriyate eSo'pi vikalpaH, yatpunaH kArya muSirANi amu. vikumvaNA-vikurvaNA-bhUSAkara gam / ThANA0 104 / SirANi vA gRhNAti eSa bhavati vikalpaH / vya0 dvi. vikusa-vikuza:-balva jAdayastRNavizeSaH / ja0 pra0 98 / 287 a / vikuza:-balba(la)jAdika: / aupa0 9 / vikuzaH balvavikapaNA-kalpanA-vikalpA: klUptibhedAH / jJAtA0 jAdiHtRNavizeSaH / bhaga0 278 / jIvA0 145 / / 218 / vizeSeNa chedana vikalpanA / utta* 638 / | vikUie-vikirataH / Ava 2.5 / vikappakhittakaTThA-vikampakSetrakASThA / sUrya0 140 / vikUDa-vikUTayed-pratihanyAt / vize0 139 / vikayA-vikRtA-kRtavraNA / ja. pra. 170 / vikRtatvaka-sphuTitacchavi: / prazna. 4 / vikaraNa-kalakasya pArzvataH sthApanaM / UvakaraNaM vA vikRtapizAca-vetAlaH / prazna. 52 / tRNeSu saharaNaM ekatramIlana, kambikAsu bandhanachoTanam / | vikRtya |nNdii. 167 / bR0 tR0 31 aa| vikoe-vikocaH / bhaga* 236 / (alpa0 122) ( 969) Page #223 -------------------------------------------------------------------------- ________________ vikopaNa } AcAryazrIAnandasAgarasUrisaGkalita: [vikkhevaNI vikopaNa-vikopanaM-prakopanaM jhaTiti tattadarthavyApakatayA 'bAhalyam / sUrya0 8 / viSkambhaH-vistAraH / jIvA0 prasarIbhavanam / piNDa 0 27 / vikopana-vipAkaH / 40 / viSkambhaH- udarAdivistAraH / prajJA0 427 / ThANA0 447 / viSkambhaM-pramANAGgulaprameyaH / anu0 171 / viSkambhaHvikovida-jo vA bhaNio ajjo jai bhujo 2 sevi. AkramaNam / vR0 pra0 257 A / hisi to te chedaM mUlaM vA dAhAmo, eso vikovido vikkhaMbhaittA-viSkambhya / Ava 0 222 / bhaNNati / ni* cU0 tR0 121 a / vikkhaMbhI-vikammata:-vistAramadhikRtya / prajJA0 275 / vikosaMta-vikrozan-parAnAkrozan vigatakozAnto vA / vikkha bhavaDI-viSkambhavRddhiH / sUrya0 38 / praznaH 80 / vivakhaNaM-visUraNaM / ni0 cU0 dvi0 122 A / vikosAyaMtaM-vigatakozam / prazna. 80 / vikkhattaM / ni0 cU0 pra0182 a / vikosiyadhArAsi-vikozitasya-apavItakozakasya nirA- vikkhaya-vikRtaM-kRtavaNam / bhaga0 308 / varaNasya dhAraH-dhArApradhanakhaDga: / jJAtA0 133 / vikkharikhamANaM-vikoryamANaM-itastato viprakIryamANam / vikkaMtajoNi-yutkrAntA-apagatA yoniH svayameva yaH jIvA0 192 / / pRthivIkAyo vA / ogha0 130 / vikkhiNaM / ogha0 166. vikkaMti-vikranti-vikrama kAnti-prabhAm / jJAtA0 11 // vikkhitta-dharmakathanAdinA vA vyAkSiptaH / ogha 176 / vikka-vRkaH / jIvA0 282 / / vikIrNa gokhurakSuNNatayA vikSipta dhAnyam / ThANA. vikkama-vikrama:-cakramaNam / ja0 pra0 110 / vikramaH 277 / vikSiptam / Ava0 262 / / jIvA. 137 / vikramaH-parAkramaH / jIvA0 270 / vikkhittA-vikSiptA-vikSepaNam / uta0 54 / vikramaH-pAdavikSepaH / jaM0 pra0 526 / vikramaH-caGkama vikSiptA / ogha0 106 / nnm| prazna0 77 / vikrama puruSakAravizeSaH / prazna. 46 / vikkhinna-vikIrNa-prasAritam / bhaga0 631 / vikramaH-saJcaraNam / sama0 158 / vikramaH-viziSTaM vikkhirijai-vikIryate / Ava0 625 / kramaNaM-kSetralajanam / bhaga0 480 / " vikSireja-vikIret-prasArayet / bhaga0 631 / vikkaya-vikriyaH / AcA0 32 / vikkhirejA-vikirena-itastato vikSipet / upA. 42 / vikkavayA-viklavatA-tacchokAtireke gAhArAdiSvapi nirA. vikkhuNa-akSANakaH / ni0 cU* dvi. 122 A / pekSatA, asamprAptakAmabhedaH / daza. 194 / vikkheva-vikSepaH-aprayatnena racito ityAdi sapAdazloka. vikkAna-vikrAma:-parAkramaH / aura0 20 / catuSTayoktalakSaNaH / prabha. 140 / vikSepaH-adharmadvAravikkhaMbha-viSkambha:-vistaraH / bhaga0119 / visskmbhH| syekaviMzatitamaM nAma / prazna. 43 / vikSepa:-yatra anu0 180 / viSkambha:-vistaraH / prajJA0 561 / vastrasyAnyatra kSepaNa vastrAJcalAnA vA yatroddhaM kSepaNam / viSkambha:-vistAraH / ThANA0 69 / vimbha:-dvArazA- ogha0 110 / khyorntrN| ThANA0 227 / viSkambham / naMdI, 91 / vikkheNi-vikSepaNI-vikSipyate'nayA sanmArgAta kumArga visskmbh:-vistrH| ThANA0 450 / viSkambha:-pRthutvam / kUmArgAdvA sanmArge zroteti vikSepaNI, dharmakathAyA dvitIyo ThANA. 476 / viSkambha:-pRthutvam |tthaannaa068|| bhedaH / daza0 110 / viSkambho-vistAraH / sama0 114 / viSkambho- vikkhevaNI-vikSipyate-kumArgavimukho vidhIyate zrotA vistAraH / ja. pra. 27 / viSkambhaH-vistAraH yA kathayA sA vikSepaNo / aupa. 46 / vikSipyatezarAparaparyAyaH / ja0 pra0 67 / vyAsaH / ja0 pra0 sanmArgAta kumArge kumArgAdvA sanmArge zrotA'nayeti 19 / viSkambhaH-vistAraH / prajJA0 48 / viSkambhaH- vikSepaNI / ThANA0 210 / (970) Page #224 -------------------------------------------------------------------------- ________________ vikrAntabhATa ] vikrAntabhATa - zUraH / daza0 238 / vikriyA - vikAro - vikRtiH vikaraNam / ( ? ) / vikramaH - vihAreNa prabhUta kSetravyAptiH / (?) vikSepa tasyaivAbhidheyArthaM pratyanAsaktatA / sama 0 64 / vikhuDatI-: - kra Dati / Atra0.710 / vigaMcaNa - vikivaNaM tyAgaH / ogha0 142 / diga vRkam | AcA0 338 / vRru: - IhAmRga: nAkhara izeSaH / praznaH 7 / vRkaH- nAkharavizeSaH / prazna 0 53 / vRkaH- ihAmRgaH / ja0 pra0 124 / vRkaH - IhAmRga: / prazna0 162 / vigai - vikRtimaM / daza 28 / vikRtiH - vikAraH / alpaparicita saiddhAntikazabdakoSaH, bhA0 4 bhaga0 87 / vigaigaya - vikRtigatam / daza0 28 / vigaipaDibaddha vikRtipratibaddhAM anupaghAnakArI / bR0 tR0 104 A / biga sahAvA - vikRtasvabhAvA / daza 28 / vigaI vikRtiH / Ava0 852 / vigaIgao - vigatigataH - vigatijAtaH / Ava 0 538 / vigaI vivajjiyAhAra - vipatibhirvajita AhAro yasya saH / Ava0 568 / vigaDa - mRtaH, dehaH / jIvA0 106 / vikaTa sthUram / vya0 pra0 167 A / vigaDaNA-AloyaNANupavvo / ni0 cU0 tR0 135 A / vigata - vikRtaH - utvalRptaH - pRthakkRtaH / prazna0 21 / vigatamosatA - satyAmRSAyAM dvitIyo bhedaH / ThANA0 460 vigatarasa - virasaM purANadhAnyodanAdi / ThANA0 295 vigati - vikRti:- vikAraH / bR0 dvi0 216 mA / vigatikaya-vAti vigatIe kaMtaM / ni0 cU0 pra0 166 ma / vigatigata vigatI vA jami davve gatA taM / ni0 cU. pra 0 342 a / vigato - trigAro / ni0 cU0 pra0 212 a / khorAtiyaM bobhacchA vikRtA vA gatI, vividhA gatI saMsAre, asajamo / ni0 0 pra0 342 a / [ vigayavisayA jigamiya vRkaiH - zRgAlairvA ISad bhakSitam / AcA0 349 / vigaddhayA dhvajA | jIvA0 215 / vigappa-vikalpo vyAhatiH / vize0 856 / vikalpa:deza vikalpa:, dezasambandhI zasyaniSpattyAdivicAraH, dezakathAyAH tRtIyo bheda: / Ava0 581 (?) / vigappaniyama vikalpo vyAhatiH, niyamo - nizcayaH, tatazca pUrvapadavikalpopalakSita uttarapadaniyamo yatrAsau vikalpaniyamaH / vize0 886 / vigavigappa-vikalpavikalpaH - vikalpayukto vikalge yatrAsI / vize0 887 | vigama - vigamaH - vinAzaH / Ava0 282 / fare vigama: - vastuno'vasyAntarApekSayA vinAzaH / bhaga 18 / vikRtaM - bIbhatsam / bhaga0 308 / vigata - oghatazcetanAparyAyAdacetanatvaM prAptaH / prazna 0 vikRtaM - bIbhatsam | anutta0 6 / vigataM pranaSTam / jIvA * 107 / vikRtaH / upA0 20 / vRkaH - varUkSaH / jJAtA0 108 65 farmerpayanibha - vikRto yo'laJjArAdInAM kalpa eva kalpaka:-chedaH khaNDaM karpUramiti tAtparyaM tinnibhaM tatsadRzamiti / upA0 20 / vigaya giddha - vigatA gRddhiviSayeSu yasya saH vigatagRddhi: - AzaMsAdoSarahitaH / sUtra0 115 / vigayajovakalevara-samucchanna manuSyotpattisthAnam / prajJA0 50 / vigamadhUna vigatadhUma - dveSarahitam / prazna0 112 / vigayabhayA vigatamayA ajJAtodAharaNe vinayapatimahattarikA ziSyA / Ava0 666 / vigayabhuggabhumaya - vikRte-vikAravatyau bhugre - bhagne ityarthaH / jJAtA0 133 / vigayamissiyA- kasmizcid grAmAdikaM UneSvadhireSu vA mRteSu manuSyeSu dazamRtA asminnadyetyAdikathana vigatamizritA prajJA0 256 / vigatlaga - vikartakaH - prANInAmajinApanetA | sUtra 329 / vigaya mohu - vigatamoha:- vigatavaicittyaH / utta0 451 / vigattA - vikartA vikartayitA / bhaga0 777 / vigayavisayA - vigataviSayA-satyAmRSA bhASAbhedaH / daza * ( 971 ) Page #225 -------------------------------------------------------------------------- ________________ vigayasatya ] 206 / 'vigaya satya - vigata svAsthyam / jJAtA 166 / vigayatogAo / ThANA0 80 / vigaraNa - vikaraNaM khaNDazaH kRtvA pariSThApanam / bR tR0 AcAryazrI AnandasAgarasUrisaGkalitaH 150 A / 'vigaraNaruva-vikaraNarUpa:- liMgavivekaH / bR0 tR* 90 a / trigala - vikalaH - niruddhendriyavRttiH / prazna0 41 / vigalanA - AloyaNA / ni0 cU0 tR0 22 a / vigalidie - ekadvitricaturindriyaH / ThANA0 vikalAnyasampUrNAni indriyANi yeSAM te vikalendriyA: 316 / ekadvitricaturendriyAH / vya0 pra0 5 A / bigalidiyatA- vikalAni rogAdibhirupahatAnIndriyANi yeSAM tadbhAvo vikalendriyatA / utta0 337 / vigaladiyA-vikalendriyA - apaJcendriyA / ThANA0 107 / hatpapAyAiha chiNNA uTThiya Na NayaNAya / daza0 cU0 135 / vigali araNyam / mara0 / vigaliteMdia - vigalitendriya:- apanItanAsikAdIndriyaH, - pAradArikAdiH / daza0 248 / bigahA - vikayA: padavismApaka viviSollAparUpA / uta 710 / vikathA / Ava0 102 / vigica-vevizva - pRthakkuru svaja / AcA0 127 / tyajApanaya pRthakkuru / Ava 0 160 / vivizva - vevigdhi pRthakkuru / utta 186 | vigacai tyajati / ogha0 53 / vigicae - parityajyate / ogha0 166 / vigicaNa - vizvitaM parisyAgaH / oSa0 48 pariSThApanam / mo0 165 pariSThApanam / bR0 dvi0 94 A / zyAga: / Ava 0 628 / fafraNayA-vivecanikA - pariSThApanikA / bR0 pra0 80 / viciNA - viveka: / Ava0 641 / vigicatu - vivecayatu / Ava 0 857 / vigicana - sarva pariSThApanaM pariSThApanasparza nadhAvanAnAM sakRskaraNaM vA / bR0 tR0 153 a / vigvimANa-vivecayat sarvaM pariSThApayatu / ThANA0 326 / vigiciva - vikivitavyaM parityAjyam / daza0 39 / bigi ciuM- pariSThApanArtham / oSa0 197 vigiciuNaM - pariSThApya / piNDa0 65 / vigici tyajyate / Ava 0640 / vigiciya- parityaktaH / vya0 pra0 210 a / farajA - vibhAgena vibhajeta - nirUpayet / ogha0 169 / vigiTTha - aSTavarSaparyAya: / vya0 pra0 240 / vizativarSANi / oo o 241 / paJcAnAM varSANAmupariparyAyaH vikRSTaH / dvi0 454 a / vikRSTam / bogha0 88 / vigata - vikRSTatapa:- yadaSTamAdArabhya jAyate tat / ogha0 161 / vigiTThA - vikaTThA - nagaryA durvattanI bahirvattanI / rAja0 2 / vibhinna-vikIrNaH - vyAptam / prajJA0 87 / vigotagotra - anagAraH / sUrya0 4 / viguttA- nilaMjaH / ni0 cU0 pra0 110 mA / viguruvivayA - vikuvitA - vastrAdyalaGkRtA / vR0 dvi06 mA / viguvtraNA - vikurvaNA - vaM kriyakaram / ThANA0 356 / vigovio - vigopitaH - laghUkRtaH / Ava0 703 / vigovita-vikovido vizeSeNa sAdhusAmAcArIkuzalaH / bR0 dvi0 194 mA / viggaha-vigrahaH- vakram | bhaga0 85 / vigrahaH AkRtiH / bhaga0 145 / vigrahaH-zabIraM, AkAraH / bhaga0 249 / vigrahaH- va laghu saGkSiptam / bhaga0 616 / vigrahaH / Ava 102 / vigrahaM kalaham / vize0 633 / vigrahaH vakrAmataH / ThANA0 177 / vigrahe vakragatI ca tasya sambhavAd gatireva vigrahaH, viziSTo vA graho - viziSTasthAnaprAptihetubhUtA gativigrahaH / bhaga0 956 / vigrahaHkramariva gantavyakSetrAtikramarUpaH / ja0 pra0 402 / viggahakaMDae - vigraho - vakra kaNDakaM avayavo vigraharUpaM vigrahakaNDakaM brahmaloka kupparaH / bhaga0 616 / viggahagaDa-vigrahagatiH vakragatiyaMdA vizreNi vyavasthitamutpattisthAnaM gantavyaM bhavati tadA / ThANA0 56 / vakraH tat pradhAnA gatiH vigrahagatiH / bhaga0 85 : vigrahapatiHgatibhedaH / bhaga0 287 / ( 972) [ viggahagai Page #226 -------------------------------------------------------------------------- ________________ viggahagaya ) alpaparicitasaiddhAntikazabdakoSaH, mA0 4 . [vicittAusaNNakiNNa vigmahagaya-vigrahagataH / vize0 244 / vicArita-paribhAvitaH / naMdI. 156 / viggahAti-. ThANA. 86 / / vicAla-antarAlaH / ja. pra. 182 / viggahiya-vaigrahikaH zarIrAnurUpaH / prabha0 83 / vicitiya-vicintitaM kRtam / utta0 384 / viggahiyA-vigrahitA-muSTigrAhyA / jIvA0 277 / / vicikitsaa-cittviplutiH|aacaa0 221 / vicikitsAviggha-vyAghraH-nAkharavizeSaH / prabha07 / zaGkA / AcA0 223 / vicikitsA-mithyAduSkRtam / vigghamaDe-vyAghrataH / jIvA0 106 / Ava0765 / vigghaya-vaiyAghraH-vyAghrApatyam / prabha0 21 / vicikitsita-phala prati zaGkopetaH / ThANA0 176 / vigghiya bRhitaH / bR* tR. 65 a / phala prati zaGkamAn / ThANA, 247 / vigraha-avagrahaH / tatvA0 2,28 / vizeSeNa gRhahyate'ne vicikila-malikA / ja. pra. 265 / mallikA / ja. nASTaprakAra kAmaM / (?) / vigrahaH / naMdI0 104 / pra. 528 / vigrahaH-zarIram / Ava0 240 / vicitta-veNudAledvitIyo lokapAlaH / ThANA0 197 / vighAo-vighAtaH guNAnAM, abrahmaNastrayodazamaM nAma / caturindriyajIvavizeSaH / utt0696| vicitra:-vicitraprabha0 66 / varNopetaH / jIvA0 267 / vicitra:-vicitrakUTa: parvatavighATayati-vighATya / jIvA. 254 / vizeSaH / prazna0 96 vicitra aalekhH| jIvA0 196 / vigharA-vigrahA / Ava0 262 / vicitrakUTaH / bhaga0 654 / ussuttaM panaveMto vi esa vighuTuM-vidhaSTa-virupaghoSakaraNanu / prabha0 46 / bujamANaM / ni0 cU0 dvi0 25 a / nAnAvarNaH / ni0 vighaTpaNivaNaM-viSTAnAM ete pApAH prApnuvanti svakRtaM cU0 pra0 226 a / vidIptaM-vicitram / upA0 29 / pApaphalamityAdi vAgbhiH saMzabditAnAM, praNayanaM vadhya- dohi tihiM vAsavvehi / ni0 cU0pra0 253 a / bhUmiprApaNa vighuSTapraNayanam / prazna0 17 / | dhicittakUDa-vicitrakUTaparvataH / ja. pra. (?) / vighnavidrAvaNa-maGgalaM-zAntiH / vize0 22 / vicittaNevattha-vicitranepathyaH / Ava: 358 / vighnavinAyaka: / vize0 2 || vicittapakkha-venudevasya caturthoM lokapAlaH / ThANA. vighnAH -rAkSasabhedavizeSaH / prajJA0 70 / 197 / vicittpkkho-vicitrpkssHcturindriyjntuvishessH| vickil-maalyyogvishessH| AcA061 / jIvA0 32 / vicitrapakSaH caturindriyavizeSaH / prajJA. vicanI-vicikA-vipAdikA / bR* dvi0 101 a / 42 / vicaya-nirNayaH / ThANA. 491 / / vicitrapaTTaka-bhAjanavidhivizeSaH / jIvA0 266 / vicaraNa-arthAd vyaJjane vyaJjanAdarthe tathA mana:prabhR- vicittamAlA-vicitramAlA-kusumasraka / bhaga0 132 / tonAM -yogAnAmanyatarasmAdanyatasmiAnnati vicAraH / vicittavatthAbharaNa-vicitrANi vastrANi AbharaNAni ca ThANA0 161 / yasya vastrANyeva vA''bharaNAni-bhUSagAni avasthAbharaNAnivicarita-itastataH svecchayA pravRtaH / jIvA0 123 / avasthocitAnItyarthoM yasya sa tathA / ThANA0 418 / vicikA-kSudrakRSTham / AcA0 235 / kSudakuSTham / vicittavoNA-vAdyavizeSaH / jJAtA0 229 / prazna0 41 / saptamaM kSudra kuSTham / prazna* 161 / vicittA-vicitrA-SaSTho dikkumArI / ja0 pra. 383 / vicAra -vivAraH avakAzaH / rAja. 116 / vicitrA-vivivA viviktA / prazna. 139 / vipitrAvicArabhUmi-vihArabhUpI-purISotsargabhUmiH / vya. dvi0 urddhalokavAstavyA dikkumArI / Ava0 122 / kappa 6 a / vicArabhUmiH-spaNDilabhUmiH / Ava0 765 / / DiyA / ni0 cU0 tR. 4. aa| vicArabhUmI / vize0 139 / 'vicittAusaNNakiNNa-vicitrA ekAntasaMvignA kintu ( 973 ) Page #227 -------------------------------------------------------------------------- ________________ vicitrakUTa ] AcAryazrImAnandasAgarasUrisaGkalitaH [vijae avasantakorNo'vasannaNyApUH / vya0 dvi 19 A / vicchinnAvadhiH / prajJA0 542 / vicitrakUTa- / ThANA0 74 / ThANA0 326 / / vicchippamANa-vizeSeNa spRzyamAnaH / bhaga. 483 / vicitrasUtratA-svaparasamayavividhotsargApavAdAdiveditA / / vicchuo--vRzcikaH / Ava0 417 / utta0 36. vicchubha-vikSipa niSkAzaya / prazna0 20 / viJca-madhyam / bR* tR. 148 a / augha 182 / / vicchupa-vRzcika:-caturindriyajantuvizeSaH / jIvA0 32 / viJcA / ni0 cU0 pra0 162 a / vRzcikaH-vRzcikapradhAnA vidyA / Ava0 318 / viccAmelaNA-(desIbhASA) marahaTTavisaye coTi / ni* cU0 | vicchrapaDa ka-vRzcikaDaGkaH-tatpucchakaNTakaH / prazna * 16 / pra0 264 aa| vRzcikakaNTakaH / jJAtA0 204 / viccAmeliya-padavAkyAvayavarUpA bahavaH pallavAstavimitraM vicchuyalaMgolasaMThie-vRzcikalAjamaMsthitaM-mUlanakSatrasaM. vyatyA meDitam, athavA asthAnacchinna grathitaM vyatyAneDitam sthAnam / sUrya0 130 / / vize0 406 / vyatyADitaM-yadasthAnena paTTaghaTanam / | viccharita-kanakakhacitam / jIvA0 253 / khacitam / bR0 pra0 46 a| ja0 pra0 275 / viccha -vikSitaH. vividha-anekaprakAreNa kUTapAzAdinA | viccheda-vividha prakAro vA cche : / nicU0pra0 256aa| kSata:-paravazIkRtaH, zrama vA grAhitaH / suutr072|| vije-nminaathpitaa| sama0 151 / tatoyacakIpitA / vicaDDaittA-vicchardayitvA-bhAvataH parityajya / rAja. sama0 152 / ekAdazamacakropitA / sama0 152 / ' 122 / AgAmInyAmutsapiNyAM tIrthakRta / sama0 154 / baladeva. vicchaDDiya-vicchadditaH-tyaktaH / rAja0 146 / viditaH- vaasudevpuurvbhvnaam| sama0 154 / vijayaH-mRgagrAmanagare dhyaktaH / ja0 pra0 232 / viditaM-vividha- kSatriyo raajaa| vipA0 35 / vijayaH-zAlA'TavyAM caurapamujjhitaM bahulokabhojanata ucchiSTAvazeSasambhavAt viccha. lyAM caursenaaptiH| vipA056 / vijayaH-jaya eva viziSTa ditaM vA vividhadicchittimat / bhaga. 135 / taraH prcnnddprtipthaadivissyH| opa024 vijyH-pre| vicchadita-parizATitam / prazna0 154 / / SAmasaha nAnAnAmabhibhavotvAdaH / jovA0 243 / vijayaHvicchavi-vicchaviH-vigatacchAyaH / jovA0 114 abhyudayaH / prajJA0 66 / vijayaH-saptadazamamuhUrtanAma / vicchANI-vallIvizeSaH / prajJA0 32 / sUrya0 146 / vijayaH-samRddhiH / ThANA0 491 / vicchidaNaM-bahubAra suThu vA chidaNaM / ni0 cU0 pra0 vijayaH-abhyudayaH / sUrya0 263 / cambUpUrvasyAM dvAram / 186 a / ja0 pra0 47 / vijayaH-lokotarIyatRtIyamAsanAma / vicchidejA-vicchindyAd-vividha prakArezchedaM kuryAd / / ja0 pra0 460 / vijayaH-muhUrtanAma | jaM0 pra0 46 / upA0 42 / urddha loke bAdarapuDhavIkAyasthAnam / prajJA0 71 / vijayaHvicchie-vRzcika:-caturindriyabhedaH / utta0 666 / / dvitIyo baladevaH / Ava. 156 / vijayaH-pranantajinavicchiAtta-bhaktiH / jIvA0 376 / prathamabhikSAdAtA / Ava. 147 / vijy|-nmipitaa| vicchatti-vicchinna karoti dUre vyavasthApatItyarthaH / / Ava0 16 / vijaya:-jayacakripitA / Ava0 162 / ThANA0 305 / rAjagRhe taskaraH / jJAtA0 76 / vijayaH-abhibhavo. vicchinna vistINaM uddharvAdhopekSayA / jovA0 271 / / tpAdaH / rAja. 23 / siMhaguphAyAM caurazenApatI / vicchinnatarA- vakambhata / bhaga0 6.5 / jJAtA0236 / vicIyate-nirNIyate / ThANA0 160 / vicchinnasasAraveyaNija-vyucchinnacaturgatigamanavedyakarma vijaya:-dvitIyo baladevaH / sama0 84 / vijaya:byucchinna mArava nAyaH / bhaga0 111 / pRthivIsAdhanavyApAraH / sama.65 / (974 ) Page #228 -------------------------------------------------------------------------- ________________ vilao ] vijao - vijaya: - candrasUryayogAdiviSayo nirNayaH / sUrya 0 vijaya: - abhyudayaH / vaijayantInAM pArzvakaNikA / jIvA0 175 / vijaya: - abhyudayaH / jIvA0 379 / vijaya:-lavAlavodAharaNe AcArya ziSyaH / Ava0 721 / vijayo- strizato muhUrtAnAM madhye mUhUrtaH / jJAtA0 133 / vijaDha- parityaktaH / jIvA0 67 | rahitaH / vya0 pra0 67 a / parityaktaH / bR0 tR0 47 a / parityaktaH / ogha 103 / vijaNA - janasampAtarahitaH / bR0 tR0 169 a / vijata - vijaya - samRddhiH / ThANA0 491 / vijayaMtA - vaijayantI - aSTamA rAtrI / sUrya0 147 / vijaya- abhyudayastatsaM sUcikA vaijayanyabhidhAnA yA patAkA / vaijayantInAM pAzvaM kaNikA / jIvA0 195 / zAstrIyatRtIyamAsanAma | sUryaM 0 153 / gAthApativizeSaH / bhaga0 662 / vijaya:- polAzapurAdhipatiH / anta0 23 / jambUdvIpa vijayadvArAdhipadevaH / ja0 pra0 273 / jambU dvipe prathamaM dvAram / sama0 88 vijaya:- abhyudayaH / jovA0 209 / abhyudayaH / ja0 pra0 54 / vijayo nAma sarvakArya prasAdhako yogaH / ja0 pra0 274 / abhyudayaH / rAja0 69 / jambUdvIpasya prathamaM dvAram / ThANA0 225 / anantanAtha prathama bhikSAdAtA / sama0 151 / vittayaH - nirNayaH / bhaga0 926 / vicIyate mRgyate vicayaH / sUtra0 318 / cakravartivijetavyaH kSetrakhaNDa: / 121 / gandhahastivizeSaH / jJAtA0 101 / tAlodghATinyavasvApinyAdibhirUpetaH coraH / vya0 pra. 240 a / coravizeSaH / vya0 pra0 240 vijaya: - coraH / jJAtA * alpaparicita seddhAntikazabdakoSaH, bhA0 4 vya0 pra0 295 A / vijayaghosa - vijayaghoSaH - brahmaguNanirUpeNa jayaghoSavipra jJAtA0 254 / vijaya bAnaguru AnandavimalasUripaTTabhUSaNaH / bhrAtA / utta0 520 / vijayacora - mAkandIjJAto corAH / jJAtA0 156 / vijayaDhakkA -yasyAH zabdaH samastanagaravyApI samastaSkandhAvAravyApI ca sa / prajJA0 300 / vijayate - vijayaka:- puNDarIkiNyAM ko'pi rAjakumAraH / vipA 64 / vijayadazamI - jJAtAdharma hathATIkAyAH pUrNatA darzakA tIthiH / ( 975) [ vijayavejayaMtI - 543 / vijayadUra - vijayadRSya - vitAnakarUpaM vastram / ThANA0 232 / vijayadRSyaM - vastravizeSaH / jIvA0 210 / vijayadRSyaM vitAnakarUpo vastravizeSaH / ja0 pra0 55 / vijayaduSyaM vastravizeSaH / rAja0 38 / vijayadevasUri - vijayasenasUripaTTayuvarAjaH / ja0 pra0 545 / vijayadevA - maNDikamauyaM putramAtA / Ava0 255 / vijayadvAra-jambUdvIpa sambandhinaH / pUrvadigvyavasthitaH dvArAH / sama0 16 / ThANA0 74 / vijayapura - kanakaratha rAjadhAnI | vipA0 75 / nagaraM vAsavadatta rAjadhAnI / vipA0 95 / sumateH prathamapAraNakasthAnam / Ava 146 | padmAvatIvijaye rAjadhAnI / ja0 pra0 357 ThANA0 80 vijayamitta - vijayamitraH - vaNiggrAme sArthavAhaH / vipA 46 | vijayamitra:- varddhamAnapure nRpatiH / vipA0 88 // vijaya mitra : - vaNiggrAme sArthavAhaH / vipA0 51 / vijayavaddhamANa- vijaya varddhamAnaH- zatadvArana gare kheTa vizeSaH / vipA 36 | vijayavarddhamAnaH- varddhamAnapure udyAnam / vipA0 88 / vijaya vijaya-vijayarvajayiko atizayena vijayo vijayavijayaH saprayojanaM yasyAM sA / ja0 pra0 194 / vijayavejaiya - atizayena vijayo vijayavijayaH sa prayojanaM yasyAH sA bijayavaijayikI / bhaga0 545 / vijayave jayaMti - vijayavaM jayantI:- patAkAvizeSaH / sUrya 0 263 / vijayavejayaM to - vijayaH - abhyudayastassaMsUcakA vaijayansya* bhidhAnA yA patAkA, athavA vijaya iti vaijayantInAM pArzvakaNikA ucyante taspradhAnA vaijanyantyo vijayaveja, yantI patAkA / jIvA0 175 / vijayavaM jayantI - vijayaH abhyudayastasaMcikA vaijayanyabhidhAnA patAkA vijaya :vaijayantI vijayA vaijayantInAM pArzvakaNikA patAkA eva pradhAnA vaijayantI vijaya ve jayantI / jIvA0 379 / patAkA / ja0 pra0 54 / ja Iao Page #229 -------------------------------------------------------------------------- ________________ vijayasena sUri ] AcAryazrI AnandasAgarasUri saGkalita : 198 / 392 pra0 vijaya sena sUri-hIravijaya sUripaTTadharaH / ja0 pra0 544 / vijayA - iGgAlamahAgrahasya prathamAtpramahiSI ThANA0 204 / aJjanakaparvate puSkaraNI ThANA0 231 / padmaprabhokSA sivikA / sama0 151 / paJcamacakrINo strIratnam / sama0 152 / khAdyavizeSaH / jIvA0 278 | uttaradigbhavyajana parvatasya pUrvasyAM puSkariNI / jIvA0 364 / vaijayantInAM pAzvakaNikA / jovA 376 / anuttaro papAtike ekabhedaH / prA0 66 / vaijayantInA pArzva kaNikA / ja0 pra0 14 / vapravijaye rAjadhAnI / ja0 pra0 357 | paurastyarUcakavAstavyA pacamA dikku | vijjaya-vaidyakam / mArI / jaM0 | rAvernAma / ja0 pra0 vijjala kardamaH / AcA0 338 / picchlm| AcA0 461 / gAthApatinAmagra mahiSI / ja0 pra0 532 / 41 | kardamaH / Ava0 274 / vijala:- vigatajala:saptamI rAtrI / sUrya0 147 / vaijayantInAM pArzvakaNikA / kardamaH / daza0 164 / siddhinkrddmo| ni0 cU0 pra0 112 sUyaM 0 263 / pUrvAdigurucakavAstavyA dikkumArI / A / udagavilippilaM / ni0 cU0 dvi0 126 a / vijalaMAva0 122 / pAzrvAstevAsino pravrAjikA / Ava0 snigdhakardamA vilasthAnam / ja0 pra0 124 / vigataM jalaM / 207 / auSadhivizeSaH utta0 490 / vijayaparvatA ni0 cU0 pra0 114 a / kardamAkulam / bR0 0 71 pramANAGgalaprameyA / anu0 171 / paJcamabaladevamAtA / a / paMkilam / bR0 pra0 148 a / sama0 152 / iGgAlasya prathamA'gramahiSI / bhaga0 505 / vijjA-vidyA- tatvaparicchetrI / AcA0 159 / vidyA. vaijayantInAM pazyaM kanikA / jIvA0 206 / vijayAzrutam / bhaga0 794 / vidantyanayA tattvamiti vidyA ajita mAtA | bAva0 160 vijayA-sudarzana baladevamAtA | vicitramantrAtmikA / utta0 267 | vedanaM vidyAbAba0 162 / vijayaH AzrayaH / daza0 204 / auSadhi tattvajJAnAtmikA / utta0 262 / vidyA sacchAstrAtmikA / vizeSaH / utta0 460 / vaijayantInAM pArzvakaNikA / utta0 362 / vidyate'nayA tattvamiti vidyA- zrutajJAnam / rAja0 66 / uta0 442 / vidyA- prajJaptyaH didevatAdhiSThitA varNAnupUrvI / jJAtA 7 / vidyA- prajJAptyAdikA / prazna0 116 / vidyA prajApatyAdikA / aupa0 33 / vidyA, yatra mantre devatA kho sA vidyA sasAdhatA / Ava0411 / vidyA- jJAnaM atyantApakAribhAvatamobhedakam / daza0 110 / vidyAstrIrUpadevatAdhiSThitA, sasAdhanAvA'kSara vizeSapaddhatiH / piNDa0 121 / hAdiyAsa uNarUyapajjhavasANA bAbatarikalA to vijjA, isvipurisAbhihANA vijjAmaMtA, sasAhaNA vijjA | ni0cu0dvi0 44 a / vidyA- samyak zAstrAvagamarUpA / utta0 344 / sasAdhanA strIrUpadevatAdhiSThitA vAkSarapaddhatirvA vidyA / piNDa0 141 / viditvA / utta0 337 / vidvAnu-jAnan / utta0 446 / 1 vijayAi - khAdyavizeSaH / ja0 pra0 118 / vijayAto / ThANA0 80 / vijayeja - vijayena: pareSAmasahamAnAnAmabhibhAvakatvarUpeNa / ja0 pra0 157 / vijala - vigayaM jalaM jattha cikkhallo / daza0 cU074 / vijahaNA - vijJAna-parityAgaH / ThAnA0 140 / vijio- vijitaH - parAjitaH / AcA0 84 / vijitasamara - AdhA pratizravaNadRSTAnte guNasamRddhanagare mahA. balarAzo jeSThakupAra: / piNDa0 47 / vijAyate-adhigamadvAreNa paricatA kriyate ThANA0 160 / vijjaM pila - bIjamiva pau0 11-36 / bijja vaMdya:- vaidyazAstre cikitsAyAM ca kuzalaH / viSA0 vijjAaNuppavAya yatrAnekavidhA vidyAtizayA vaNyaMnte (976 ) [ vijjAaNuppavAya 40 / vedaH - Agamo - laukikalokottarikkuprAvacanikabhedabhinnaH / rAja0 118, 119 / vijjuI vidyate ghaTate / daza0 40 / vijjae-vidyate / daza0 125 / vijJakumArA vidyutkumArAH somasyAjJoparAta va vananirdezavartinA devAH / bhaga0 195 / vijJaguvAyaM dazamaM pUrvam / ThANA0 199 / vijjaputa - vaidyaputraH - vaidyazAstracikitsA kuzalasya vipA0 40 / putraH / Page #230 -------------------------------------------------------------------------- ________________ vijjAisaya ] alpaparicitasevAntikazabdakoSaH, bhA0 4 [ vijjala tadvidyAnupravAdam / sama0 26 / vijjugAhAvatI-AmalakalpAyAM gAyApativizeSaH / jJAtA0 vijjAisaya-vidyAtizayaH / daza. 185 / 251 / vijjAcAraNa-vidyAcAraNaH vishissttaakaashgmnlbdhiyuktH| vijutA-vayaroyaNendrasya tRtIyA'yamahiSI / ThANA prazna0 1.6 / atizayacaraNasamarthaH / prajJA0 425 / / 204 / vijjAcAraNaviNicchao-vidyAcaraNavinizcaya:-jJAnaca. vijjudaMtadova -antaradvIpaH / ThANA. 226 / ritraphalavinizcaya pratipAdako pranthaH / naMdI. 205: vijjudaMtA-vidyudantanAmA antaradvIpaH / prajJA0 50 / vijjAcAraNA-vidyA-zrutaM taca pUrvagataM tatkRtopakAza- vijjudAriyA-vijjugAyApatidArikA / jJAtA0 251 / zAraNA vidyAcAraNAH / bhaga0 793 / / vijjudeva-vidyuddevaH / AcA0 386 / vijANuoga . sama0 46 / sa: vakSaskAraH / ja0 pra0 355 / vijANuppavAya-vidyA-anekAtizayasampannA anupravadati- vidyutprabhaH- parvatavizeSaH / prajJA0 156 / vidyutprama:sAdhanAnukUlyena siddhiprakarSeNa vadatIti vidyAnupravAdam / dahanAma / ja0 pra0 302 / vidyatprabhaH drahanAma / ja. naMdI0 241 / pra0 355 / ThANA0 71, 226, 326 / vidyutprabhaMvijApurisA-vidyApuruSA:-vidyApradhAnA: puruSAH / utta0 | vakSaskAraparvataH / ja0 pra0 308 / 263 / vijjupabhakUDa-vidyutprabhavakSaskAranAmakUTaH / jaM. pra. vijjAmaMtacigicchagA-vidyAmantracikitsakA:-vidyAmantrA- 355 / bhyAM uktarUpAmyAM vyaadhiprtikaarH| utta0 475 / vijjuppamadaha / ThANA0 326 / vijAvalio-vidyAbalI / bhAva0 318 / vijjuppabhA / ThANA0 80 / vidyAsiddha-vidyAsiddhaH / Ava0 4.1 / vidyAsiddhaH- vijjubhavaNa-vidyubhavanam / Ava0 735 / AryakhapuTavat / daza0 103 / vijApabhAveNa sAvANu- vijjumaI-vidyunmatI-goThIdAsI / Ava0 20 / ggahasamattho / ni0 cU0 dvi 100 a / vidyunmatI citrasya laghuduhitA brahmadattapatnI / utta0 vivAhara-vidyAdharaH-prajJaptyAdivividhavidyA vishessdhaarii|| 379 / aupa0 29 / vijjumAlA-vidyunmAlA-citrasya jyeSThA duhitA brahmavijjAharajamalajuyala-vidyAdharayamalajugalam / jIvA0 / dattapatnI / utta0 376 / 191 / vijjumAlI-vidyunmAlI-paJcazailAdhipatiya'ntaraH / Ava0 vijjAharaseDhoo-vidyAdharazreNI-vidyAdharANAM Azraya- 266 / akkho / ni0 cU0 pra0 345 a / bhUtaH / ja0 pra0 74 / vijjumuha-vidyunmukhanAmA'ntarIpaH / prajJA0 50 / vijjAharA-vidyAdharA-vaitAtyAdivAsinaH / ThANA0357 / vijjumuhadove-ThANA0 226 / RddhiprAptavizeSaH / prajJA0 55 / vijjumeha-vidyutpradhAna eva jalavajita ityarthaH, vidyunivijju-asurendrasya caturthI agramahiSI / bhaga0 503 / pAtavAn dA vidyunnipAtakAryakArI lanipAtavAn vA medhaH vizeSeNa dyotate dIpyate iti vidyut / utta0 490 / bhaga0 3.6 / vijjuka-vidyut / mogha0 201 / | vijjuya-vidyut prasiddhaH / bhaga0 165 / vijjukumArA-vidyutkumAra:-bhuvanapaterbhedavizeSaH / prajJA | | vijjuyA-dhamakathAyAH tRtIyavarga adhyayanam / jJAtA. 25 / / vijjukumArio-vidyutkumArya:-izAnasyAjJopapAtavacananiH | vijjuvAittA-vidyutkartA / ThANA0 270 / dezattinyo devyaH / maga0 165 / vijjula-kAmikatIrthavRkSavizeSaH / vize0 410 / (alpa0 123 ) ( 977 ) Page #231 -------------------------------------------------------------------------- ________________ bajjalayAcazcala ] AcAryazrIAnandasAgarasUrisaGkalitaH [viDurI vijjulayAcaJcala-vidyullatAcaJcala: / utta0 326 / ghiTo-viSTiH, karaNavizeSaH / jaM0 pra0 463 / vijjulayAcazcalaggajohAla-vidyullateve caJcalA'grajI hA viddNg-vittngk:-kpotpaalii| prabha0 8 / viTaGka:-kapota yasya saH vidyullatAcaJcalAgrajovhAkaH / Ava0 566 / pAlo / jIvA0 269 / viTaNka:-kapotapAlo / ja. vijjudhArati-vidyutaM karoti / jIvA0 248 / pra0 107 / vijjusiribhariyA-dijjugAthApaterbhAryA / jJAtA0 251 / viDaMbaga-viDambakaH vidUSakaH-nAnAveSakArI / jIvA0 vijjU-IzAnedrasya caturthA agrahiSo / ThANA0 204 / / 281 / viDambaka:-vidUSakaH / aupa0 3 / somadevendrasya cturthaa'grmhiss|| bhaga0 505 / vidyut viDaMbiya-viDambita-vivRtaM zobhitam / ja0 pra0 527 / jIvA0 29 / vidyut / prajJA0 26 / viDabei-viDambyati-vivRtaM karoti / bhaga0 175 / vijjUkhAya-agaDo bhaNNai / ni0 cU* dvi0 52 a| | viDa / ni0 cU0 pra.269 aa| vijjhaDiya-mizritaM-dhyAptam / ja0 pra0 170 / mizritaM. viDaolaNa-ghADiH / ogha0 44 / / dhyAptam / bhaga. 308 / viDaka-viTaGka:-kapotapAlo varaNDikAdhovartI astaravivijjhaDiyamacchA-matsyavizeSaH / prajJA0 44 / zeSaH / jJAtA0 12 / vijjhala-vihvalaM-ardavitaIm / bhaga0 308 / viDaputta-bR0 pra0 165 a / vijjhavijjA-vidhyApayet upazamayet / utta0 63 / / viDaruva-viTarUpam / Ava. 218 / vijjhahiti-vidrAvyati vinaMkSyati / bR0 tR0 44 a / viDasa-viDasa NAma AsAdeto thovAthovaM khAyati / ni0 vijjhAtisayA-vidyAtizayAnAma vizeSA ya AkAzaga- cU0 dvi0 142 A / mAdIni bhamanti te vA / vya. dvi0 4 a / viDasai-vividhehiM pagArehi Dasati viDasai / ni0 cU0 vijjhAya-vidhvAsa:-agne prathamo bhedaH / piNDa0 152 / / dvi0 123 A / vijjhAyai-vidhyAyati-jJAnadarzanaprakAza bhAvarUpaM vidhyA. | viDasaNa-vidazana-vividhaM darzanaM-bhakSaNaM lIlA ityarthaH / namavApnoti / utta0 593 / bR0 pra0 163 / vijjhAyate-vidhyAyati / bAva. 366 / viDasaNA-nakhapadAni dadatItyarthaH, esA vA viddsnnaa| vijbhAvio-vidhyAtaH / Ava0 205 / ni0 cU0 dvi0 124 a / AsAto thova thovaM khaayi| vijjhAsiddha-vidyAgrahaNAt vidyAsiddhaH / dhya0 pra0 19 70 pra0 163 A / ni0 cU0 tu. 23 a / viDasAviyA-viTAvikA / Ava0 685 / vijjhohAmi- / ogha 180 / viDibha-viTapa:-vistAraH / ja. pra. 29 / viTapa:vijJAna-kauzalam / naMdI0 164 / vistrH| aupa0 53 / viTapI-prazAkhAvAn vRznaH / viTapa-vistAraH / jIvA0 187 / daza0 218 / viTapaH-vRkSamadhyabhAgo vRkSavistAro vA / viTTidAla-suha divasaM kahaMti, AvAho / ni0 cU0 aupa0 7 / 62 aa| viDimA-zAkhA / jIvA0 278 / zAkhA / jovA. viTTo-viNTikA / ogha0 127 / vattiH-ekarUpA / 363 / bahumadhyadezabhAge UdvavinirgatA zAkhA rAja0 61 // prajJA0 33 / . bahumadhyadezamAge udavaM vinirgatA zAkhA / jIvA0 220 / viTTayA-pratiSThitA / ni0 cU0 pra0 346 A / baiThakA / / je sAlAhito niggayA / daza0 cU0 11 / bR0 pra0 302 A / viDa-vrIDA'syAstoti broDa:-lajjAprakarSavAnu / bhaga viTAlita-bhraMzita: / ni0 cU0 pra0 343 A / 681 / zAtA0 202 / viTTiya-visthitaM-viziSTA sthitiH / bhaga0 469 / 'vidurI-sphaTATopaH / u0 mA0 gA0 436 / ( 978 ) Page #232 -------------------------------------------------------------------------- ________________ viDDera ] viDDera-viDDaram / vize0 1294 | apadvAraM nakSatram / gaNi0 / viDara- gRhasthaprayojaneSu kuNTala viSTalAdiSu vA pravarttanam / vya0 pra0 246 A / vidattaM upArjitam / utta0 210 / viDhapite ajite / utta0 441 / viDhavAvemi-upArjayAmi / Ava0 822 / bicio-arjitaH / daza 35 / viDhavijja-upArjayAmi / Ava 0 342 / viDhaveuNa - alpaparicita saiddhAntika zabdakoSaH, mA0 4 | ogha0 viNaa-vinataM vinamanaM vA / utta0 19 / vandanAdilakSaNaH / vize0 626 / viNae - vinaya:- kammapanayanopAyaH / bhaga0 vinayaH- padaghAvanAnurAgAdi: / Ava0 466 viNao vinaya :- aJjalipragrahAdiH / vAva0 361 / vinayanaM vinayaH- karmApanayanaM, vinIyate vADanenASTaprakAraM karmeti vinayaH / Ava0 511 / viziSTo vividho vA nayaHnItiH vinayaH sAdhujanAsevitaH samAcAraH vinayaH / utta0 16 | bhaga0 e22 / vinayaH - karmavinayana hetu pAravizeSa: / aupa0 41 / viruddho nayaH vinayaH - asa mAcAra iti / utta0 20 / vinayaH - abhyutthAnAdyupacAraH / prazna0 132 / vinayaH - abhivandanAdilakSaNaH / Ava0 100 / - - 186 / vinayo 625 / [ viNassaI viSaya-vinayaH / bhaga0, 122 / vinayaH - omitvAdirUpaH / jaM0 pra0 169 | vinayaH - abhyutthAnAdi / Ava0 604 / abhyutthAnapadaghavanAdiH / daza0 104 vinayaH - AcAraH / sUrya0 297 / viSayaNaM / ni0 cU0 pra0 14 a / viziSTo nayaH vinayaH - pratipattivizeSaH / ThANA0 154 / vinayaH- bhaktyAdikaraNam / ThANA0 408 / vinayaHjJAnAdiviSayaH / dazamaM sthAnakam / jJAtA0 122 / vinayaH / Ava 0 793 / vinayo'bhimukhagamanA''sanapradAnaparyupAsya biddhAnuvrajanAdilakSaNaH / vize0 439 / viNapaNaM viNayo / ni0 cU0 pra0 14. a / vinayaHvinayazuddhiH / pratyAkhyAnazuddhaghAstRtIyo bhedaH / Ava0 647 | vinayaH - zuddhoyogaH / daza0 213 / vinayaHabhyutthAnAdirUpaH / daza0 235 / vinayaH- AsevanA zikSA bhedabhinnaH / daza0 242 / vinayaH- zikSA / vya0 pra0 133 A / viNayanna- vinayo- jJAnadarzanacAritraupacArikarUpastaM jAnAtIti / AcA0 132 / viSayapaDivatti-vinayapratipattiH - ucita karttavyakaraNAGgI kArarUpAH / utta0 578 / vinayabhaMsI - vinayabhraMzI / Ava 0 102 / vijayayA vinayatA- arhadAdInAM namaskArArha tve hetuvizeSaH / Ava0 353 | vinayatA- upadhyAyAnAM namaskArArhasve vinayahetuH / Ava0 383 / viNaovae- vinayopaya:- vinayavAn na mAnakArI / yoga triNayavaI - vinayamatiH / ajJAtodAharaNe mahatarikA / saMgrahe paJcadazo yogaH / Ava0 664 | vinnosNpdaa| ni0 0 pra0 249 a / virg - vinaSTaM uzvavanazvAdivikAravat / jJAtA0 173 / vinaSTa:- ucchUnAvasthAM prApya sphuTitaH / jIvA0 107 / viTTateya - vinaSTatejaH - niHsattA kI bhUtatejaH / bhaga0 684 / viNataM - ekonaviMzatisAgaropamasthitikaM devavimAnam / sama0 37 / vinayanaM vinayaH pravarttanam / ThANA 0 406 / viNami zroRSabhasvAmimahAsAmanta mahAkaccha sutaH / ja0 50 252 / vinami:- mahAkacchaputraH / Ava 0 151 / viNamiya- vizeSeNa puSpaphalabhareNa namitamitikRtvA vina mitam / bhaga0 37 // Ava0 669 / vijayasamAho - vinaye vinayAdvA samAdhiH vinayasamAdhiH paramArthataH Atmano hitaM sukha - svAsthyam / prathamaM vinaya samAdhisthAnam / daza0 255 / viNayasuddha - vinayazuddha-kRtikarmaNo vizuddhi yo'hInAtiriktaM prayuJjIta manovacanakAya guptastat vinayazuddham / ThANA0 349 / viNayasuya uttarAdhyayane prathamamadhyayanam / sama0 64 / vinayazrutaM - uttarAdhyayaneSu prathamamadhyayanam / utta0 / viNassaI- vinazyati - itastataH paryaTanena muktimArgAdvizeSeNa dUrIbhavati / utta0 562 / ( 976 ) Page #233 -------------------------------------------------------------------------- ________________ viNassau] AcAryazrIAnandasAgarasUrisaGkalitaH [viNIya viNassau-vinazyatu kvathitatvAdinA svruuphaanimaapnotu| | nizcayaH-sAmAnyaM, vigato nizcayo vinizcayaH-ni:sAmAnya. utta* 363 / bhAvaH / Ava. 283 / viNADikA / ni0 cU0 pra. 216 aa| viNikchiyaDhe aidamparyopalabhyAt / jJAtA0 109 / viNAsa-vinAzaH-antaH / vize0 1307 / vinAza:- viNicchi paTTA-prabhAnantaraM ata evAbhigatArthaH / bhaga prANAnAM vinAzaH / prANavadhasya saptaviMzatitamaH paryAyaH / 543 / aidamparyArthasyopalambhAt / bhaga0 135 / prazna. 7 / | viNijja-uccinuyAt / Ava0 342 / viNAsaNa-vinAzanaM-zaileSayavasthAyAM sAmastyena karmAbhAvA- viNiTu-vinaSTaM ucchUnasvAbhirvikAraH / jJAtA0 129 / pAdanam / AcA0 268 / vinAzanam / daza0 53 / viNiyati-vinayati-apanayatItyarthaH / jJAtA0 25 / viNAsiyaM-vinAzitaM-bhasmIbhUtapavanavikIrNadAviva nissa- viNivaNA-vinivartanA-viSayebhyaH-manaHparAGmukhIkarattAkatIM gatam / prazna0 134 / jijJAsitam / Ava Nam / utta0 587 / 419 / parIkSitam / Ava0 723 / / viNivAya-vinipAta duHkhaH / ogha. 47 / viNiti-vinayanti-apanayantItyarthaH / jJAtA0 28 / viNiviTTha-vinaSTaH-vigatasvabhAvaH / zAtA0 63 / viNiA-vinItA-abhinandanasvAmijanmabhUmiH / Ava0 | viNiviTThacitta-viniviSTaM cittaM yasyA'sau viniviSTa cita:- gAddharyamupagataH / AcA0 234 / vividha-anekadhA viNiutta-viniyukta:-karNayonivezitaH / jJAtA0 35 / viviSTa sthitamavagADhamarthopArjanopAye mAtApitrAdyabhisvavyApAritam / vya0 pra0 66 A / ne vA zabdAdiviSayopabhoge vA cittaM-antaHkaraNaM yasya viNiuttaga-viniyuktaka:-kaTyA niveshitH| jJAtA0 31 / / sa tathA / AcA0 102 / vinniuttbhNddi-sesbhNddovkrnno| ni0 cU0 tR0 103 | viNihaya-vinihata:-vinihatacakSuH / prazna. 162 / viNIabhUmI-vinItAbhUmiH / Ava0 114 / viNioga-vinioga:- kriyAkaraNam / Ava0 602 / viNiaviNao-anekadhAprApitavinayaH vinItavinayaH / viNiogAMtara-viniyogAntara:-upayogAntaraH / vize0 Ava. 261 / 976 / vinniiaa-viniitaa-Rssbhprbhuutirgmnpurii| Ava0 137 / viNigRhaI-vinigUhate-AcchAdayati / daza0 187 / vinItA-bRhatpuruSavinayakaraNazIlA, vijitendriyA vA / viNiggayajIha-vinirgatajihvaH / utta0 274 / ja0 pra0 118 / viniitaa-ayodhyaa| ja0 pra0 179 / viNighAta-vinighAta-dharmabhraMzam / ThANA0 247 / / viNoe-gurusevAguNAt vinItaH, rohanAmANagArapuMgavaH, viNighAya-vinighAta-maraNaM mRgAdivat / ThANA0 292 / guNaH / bhaga0 81 / vinIta:-vizeSeNa nIta:-prApitaH vinighAta:-srotasi pratisvalanam / anu. 162 / merakacittAnuvartanAdibhiH zlAghAditi vinItaH / utta viNicchao vinizcayaH / Ava0 502 / 46 / vinIta:-yatheSTakaTakAdiprakArasampAdanena vinItaH viNicchaya-sAragrahaNam / u0mA0 gA0437 / vinizcaya:- daza0 263 / nirvAhaH / bR0 dvi0 248 a / vigatasAmAnyAnAM viNIya-vinIta:-avAptaH vinayo yena sa / jJAtA0 232 / vizeSANAM nizcayo vinizcayaH / adhikazcaya: nizcayaH / / vinIta:-vinayavAn / utta 442 / vinIta:-Atmani vize0 906 / prApitaH / prazna. 107 / vinIta:-abhyutthAnAdibAhyaviNicchia-vigato nizcayaH vinizcayaH vizeSeNa nizcayo ! vinayavAn / bR0 pra0 246 A / vinota:-vizeSatA vaa| anu0 265 / prApitaH / jIvA0 275 / vinIta:-bahatpuruSavinayakaravicchiya-ni:-Adhikyena cayanaM cayaH adhikozcayo NazolA / jIvA0 278 / ( 980) Page #234 -------------------------------------------------------------------------- ________________ viNoyanayarI] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 / vitatapakkho a| viNIyanayarI-vinItanagarI / Ava. 128 / | viNNAsaNa-vinyAsanam / Ava0 263 / viNoyabhASA-kAsagamana bhaassaa| u mA0 gA0 485 / | viNNAsaNattha-parikSA / ni0 cU0 pra0 348 a / viNIyavigae-vinItavinaya :-svabhyastagurvAcitapratipa. viNNAsiuM-parIkSya / pAva0 850 / tiH / utta0 656 / viNNAsio-vinyAsitaH / Ava0 214 / jijJAsita:viNIyA-vinItA-bharatarAjadhAnI / Ava0 161 / parikSitaH / Ava0 364 / vinItA-ArAdhanAviSaye bharatarAjadhAnI / Ava0724 / viNhAvaNaya-vividha mantramUlAdibhiH saMskRtajalaiH snAviNeuNa-( dezIvacanametata ) sAmpratakAlonapuruSayogyaM | pakaM visnApanakam / prazna. 39 / vinayisvetyarthaH / prajJA0 5 / / viNhuaNagAro- |ni0 cU0 pra0 100 aa| viNeti-vinayati-prerayati-ativAhayati / prazna0 64 / viNhupuMgava-vRSNipuGgavaH-yadupuGgavaH-yadupradhAnaH / jJAtA0 viNNae-vinayita:-zikSA grAhitaH / ThANA0 516 / / 211 / viSNate-vinayita:-zikSA grAhitaH / ThANA0 516 / viNha-zreyAMsanAthapitA / sama* 151 / viSNu:-zreyAMsaviNNatti-vizeSeNa zapanaM vijJaptiH, vijJAnaM vA vijJaptiH- mAtA / Ava0 160 / sama0151 / vissnnu:-shreyaaNspitaa| paricchittiH / Ava0 46 / Ava0 161 / antakRddazAnAM prathamavargasya dazamamadhyayanam / viNNavaNA-paDisevaNA-pacchaNA vA / ni. cU. tR. 3 anta0 1 / vissnnukumaarH| vya. di. 282 aa| viNDaH / ni0 cU0 pra0 276 a / viNNavayati-vijJapayati / vR0 dvi0 143 / vita jita-vyaJjitaH-vyaktikRtaH / ThANA0 308 / viSNaviyAra-vijJApitA-rAjJo lokaprayojanAnAM niveda-vitakka-vitarka:-vikalpaH pUrvagatazrutAlambano naanaanyaa| yitaa'| jJAtA0 12 / nusAralakSaNaH / ThANA0 161 / viNNANa-vijJAnaM-arthAdInAM heyopAdeyatvavinizcayaH / vitakkA-egamatthaM aNegehi pagArehiM takkayati-saMbhAva. ThANA0 156 / viziSTa jJAnaM vijJAnaM kSayopazamavizeSA- yati / daza. cU0 54 / devAvadhAritArthaviSaye eva tIvrataradhAraNAhetaboSavizeSaH / vitaNDA-jalpa eva prtipksssthaapnaahiinH| satra 226 / naMdI. 176 / cittaM manazca / anU. 31 / vijJAnaM yatrakasya pakSaparigraho'sti nAparasya sA dUSaNamAtrapravRttA caitanyam / vize0 11 / vijJAnaM-jJAnadarzanopayogaH / / vitaNDA / sama. 24 / / vize0 682 / vividhaM jJAna vijJAnam / daza0 125 / vitataM-mRdaGganandIjhallaryAdi / AcA0 412 / tatavi. guruvada seNa jAmatItaM, mati ceva / ni0 cU0 tR. 81 lkssnnN-tnyaadirhitm| ThANA063 / vitataM-paTahAdi / A / vijJAnam / daza0 53 / / prazna. 8 / vitatIkRtam / jIvA0 186 / vitataMviNNANadhaNNa-viziSTa jJAna vijJAnaM-jJAnadarzanopayoga vAdinnavizeSaH / ja0 pra0 412 / vitatIkRtaM-tADitam ityarthaH, tena vijJAnena mahAnanyabhUtatvAdekatathA ghanasvaM ja0 pra0 31 / vitataM-vINAdikam / jIvA0 247 / nivihatvAno vijJAnaghana: jIvaH / vize 652 / vitataM-paTahAdikam / jIvA0 266 / vitata: mahAgrahaH / viNNAya-vi'vadhakArI:-dezakAlAdivibhAgarUpaMti bi. | ja0 pra 535 / vitataM-paTahAdikam / ja0 pra0 102. jJAtam / bhaga 65 / vizeSataH jJAta vijJAtam / bhaga0 ujjhavisesaM / ni0 cU040 1 a / vistAritam / 316 / 'vajJAta tattvabhedaparyAya rasmAbhirasmAttIrthakareNa jJAtA0 134 / vA / AcA0 186 / vitatapakkhI-vitatapakSI-manuSyakSetrahivartI pkssivishessH| viNNAsa-vinyAsa:-jijJAsA / daza. 93 / / prazna. 8 vitatI-nitya zcitI pakSI yasya saH viNNAsau jijJAsatu-para kSatAm / Ava0 704 / / vitatAkSo / jIvA0 41 / (981) Page #235 -------------------------------------------------------------------------- ________________ vitatapakSI ] vitatapakSI - khacare caturthI bhedaH / sama0 135 / vitatabaMdhaNa - vitatabandhanaM- pramaditaba hujaGghA zirasaH saMyantraNam / prabha0 56 / vitattha - aSTasaptatitamamahAgrahaH / ThANA0 79 / vitatha - anRtam / ThANA0 500 / vitathaH vedaH / utta0 525 / vitathamuNI - dravyamuniH bhAvazrAvakaH / mara0 / vitappa - vikalpam / Ava0 662 / vitaya-vitataM - paTahAdikam / bhaga0 216 / vitaraNa - dAnam / Ava 0 846 / vitarati - anujAnAti / bR0 tR0 52 A / vitareyuH - anujAnIyuH / vya0 pra0 128 a / vitakka saMdehaH / vya0 24 a / vitaha - vitatha - anyathA | Ava0 263 / vitathaM - atathyam / daza0 214 / vitathaM Agantukata dusya janturahitam AcA0 263 / / AcAryazrI AnandasAgarasUrisaGkalita: vitahApaDivattI vitathApratipattaH- parasyAbhAvyamapi zaikSAdikamanA bhAvyatayA: pratipadyate / bR0 dvi0 70 A / vitahAyaraNa - vitathAcaraNaM anyasAmAcAryA AcaraNaM / ogha0 120 / vitAnaM | vize0 866 / vitArayati - pratArayati vacayati / ThANA0 43 / vitAla - tAlAbhAvaH / jIvA0 163 / vitikiSNa-vyatikIrNam / bhaga0 153 / viprakoNam / ni0 cU0 tR0 13 a / viti 'gaccha - vicikitsati-vimarSati mimAMsate / sUtra0 324 vitigichA - vicikitsA-jugupsA / AcA0 332 / vitigicchA-vimarzaH / ni0 cU0 pra0 308 A / vitimicchA - vicikitsA - mativibhramaH - phalaM prati saMzayaH / prajJA: 67 / vicikitsA - vidvajjupsA sAdhunindA | Ava0 811 sAdhunindA | Ava0 815 / vici. - kitmA mativibhramaH / daza0 102 / vicikitsAkala prati sadehaH / uta0 567 / vicikitsA AzaGkA parasparato bhayaM lajjA vA / AcA0 165 / vicikitsA - saMzayAt sA nimittanimittinorabhedAdvici kissA | ThANA0 174 / vicikitsA - mativibhramaH / vya0 pra0 18 A / vicikitsA phalaM prati zaGkA / jJAtA0 94 / vicikitsA-cittaviplutividdhajugupsA vA / sUtra0 186 / vicikitsA-mativibhramaH - phalaM prati sammohaH / Ava0 815 / vitimicchAmittagA - vIti- vizeSeNa vividhaprakArava cikitsAma-pratikaromi nirAkaromi garhaNIyAn doSAnitItyevaM vikalpAtmakA ekAnyA ga / ThANA0 215 / vitimicchAsaNNA - vicikitsAsaMjJA-cittaviplutirUpA / [ vitta AcA0 12 / vitigicchie vicikitsitaH / bhaga0 112 / vititthaM sAraNI sedhI / ni0 cU0 tR0 133 A / vitiparikkhitta-vRttiparikSiptaH pareSAmanAllokavata ityarthaH / jJAtA0 204 | vitimira-brahmaloke vimAnaprastaTaH / ThANA0 367 / vitimiraM - AhAryAndhakArarahitam / sama0 140 / vi. timiraM- apagatAjJAnatimirapaTalam / jJAtA0 55 / vitimiraH karmatimivAsanApagamAt / prajJA0 610 / vitimira:- tIrthaMkara garbhAdhAnAnubhAvena gatAndhakAraH jJAtA0 124 / " vitimirakara - vitimirakara :- nirandhakArakiraNaH | ja0 pra0 102 / vitimiratara - vigataM timiraM timirasampAdyo bhramo yatra tat vitimiraM / idaM vitimiramidaM vitimiramanayoratizayena vitimiraM vitimirataram / prajJA0 356 / vitiricchamuhaM - / bhaga0 173 / viTThayet - pratiSedhayet / vR0 pra0 43 a / vitoya pota-vitoyapota:- vigatajalayAna pAtraH, viyogapotaH vigatasambandhana bodhisthaH / prazna0 50 / vitta vRttam / Ava0 92 / vinItavinayatayaiva sakala-guNAzrayatayA pratIta: - prasiddhaH / utta0 64 vRttaM -kAvyaM caritraM vA / ja0 pra0 421 / vetraH jalajavaMzAtmakaH / utta0 364 / vRttaM zIlam / vize0 955 / vetra:jalavaMzaH / ja0 pra0 235 / ThANA0 394 / ( 982 ) Page #236 -------------------------------------------------------------------------- ________________ vittala ] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [ vidura vittala-vitralaM vicitrarekhopetam / vya. dvi0 234 a| vidama-supArzvanAthaprathamaziSyaH / sama0 152 / vidrbhH| vittasa-vittasati / ogha0 142 / bhaga0 621 / vitAsaNa-vitrAsaNaM-vikarAlarUpAdidarzanam / Ava0 vidarisaNa-vidarzana-virUpAkAram / umA0 34 / vida rzana vikRtaM rUpaM darzayati vidarzana-alagnameva loko vitti vRttiH-jIvikA / jJAtA0 37 / vRttiH-nivaahH| lagnaM pazyati / bR. f* 14 a / jJAtA0 17 / vRttiH-bhaktagrahaNaMyAtrAmAtrA vRttiH / vidarbhakanagara-sindhusauvIrajanapade udAyanarAjadhAnI / aupa0 37 / pra30 89 / vittie-vittika-vitta dravyaM tadasti yasya tat vRttikaM, vidalakaDa-vaMzazakalakRtaH / ThANA0 273 / vidalakaTaH / vRttaM vA''zritalokAnAM dadAti yattat vRttidam / aup05| Ava0 286 / vittikatAra-vRtti:-jivikA tasyAH kAntAraM-araNyaM vidArikA-mUlavizeSaH / daza0 176 / tadiva kAntAraM-kSetra kAlo vA vRttikAntAram / upA0 ! bidAlaNaM-vidAraNa-vividhaprakAradAraNam / prazna. 17 / vidita-pratItaH / jJAtA0 236 / vittI-vRtti:-bhikSAvRttiH / vya0 (?) / vRttiH-sUtraviva- viditatthakAyA-vidito'rthakAyaH-artharAziH zrutAbhidheyo raNa:-vyAkhyAnam / vize0 614 / dvAtriMzatkavalapari- yayA sA viditArthakAyA / prazna0 107 / mANalakSaNA vRttiH / AcA0 264 / vRttiH-jIvanam / viditvAsamuddezana-jJAtvA pariNAmikatvAdiguNopetaM ziSya anu0 130 / yad yasya yogyaM tasya tadeva samuddizati / upta0 39 / vittIkaMtAra-vRttikAntAraH / Ava0 811 / viditvoddezanaM-viditvA-jJAtvA pariNAmikatvAdiguNopetaM vittIkappa-pUrNaprAyaH / taM0 / ziSyaM yad yasya yogyaM tasya tadevoddizati iti vidi. vittIsaMkheva-vRttisaGkSapaH-gocaryAbhigraharUpaH / dsh0280|| tvoddezanam / utta 39 / vitthaDabahula-vistArabahulam / Ava0 337 / / vidinna-vitIrNam / bhaga0 621 / vitthAra-vistAra:-vyAsaH sakala dvAdazAGgasya nayaH paryA- vidisappainna-vidikpratIrNaH mokSasaMyamAbhisukhA dika locanam / prajJA0 58 / vistAra:-pRthusvam / ThANA0 tato'nyA vidik, tAM prakarSeNa tIrthoM vidikpratIrNaH / 187 / AcA0 212 / vitthAraruI-vistAraruciH-vistAro-vyAsastena ruciryasya vidisivAe-vidigvAtaH-yo vidigbhyo vAti / jIvA. sa / utta: 563 / dravyANAM paryAyA yathAyoga pratyakSA- 29 / dibhiH sarvezca negamAdiprakAraiH upalabdhA sa vistaarruciH| vidisIvAe-vidigvAto-yo vidigbhyo vAti / prajJA prajJA0 56 / vitthArarutI-vistAro-vyAsastato ruciryasya sa tatheti, vidu-viditvA / bR0 dvi0 280 aa| yena hi dharmAstikAyAdidravyANAM sarvaparyAyAH savaina yapra. vidugga-bahupahiM panvatehiM viduggaM / ni0 cU0 dvi0 70 mANarzAtA bhavanti sa vistAraruciH / ThANA0 503 / aa| vidurga-samudAya: / bhaga0 62 / vityiNNa-vistIrNam / ogha0 123 / vidupakkha-sAhupakkho, sAhuNopakkho / ni0 cU0 pra0 visthiyA-vistRtA-amUDhA / ja0 pra0 209 / 47 aa| vidaMDao-vidaNDaka:-kakSAprabhRtiH / ogha. 218 / vidura-ja jattha gamaNakammasamAraMbhAdisu aNabhihiyaM taM vidaMsaga-vidaMzaka:-vizeSeNa dazatIti zyenAdiH / utta. viduraM-vigavAram / ni0 cu0 tR. 66 a / jJAtA. 460 / vidaMzatIti vidaMzaka: zyenAdiH / prazna0 13 / / 208 ! (683) Page #237 -------------------------------------------------------------------------- ________________ bidU ] AcArya zrI AnandasAgarasU risaGkalitaH [ vidhasuta vidU - vidu: - duH- zAyakaH / Ava0 846 / sAhU / ni0 cU0 viddhaMsaNa-vidhvaMsanaM sarvagarbhaparizATanam / niraya0 21 / vidhvaMsanaM kSayaH / bhaga0 469 / vidhvaMsanam / Ava0 pra0 12 A / bidUle - / ni0 cU0 pra0 220 mA / vidUSaka - fasmbakaH / pa0 3 / vidUSakaH / ThANA0 203 / videzaH svakIyadezApekSayA / jJAtA 41 / videsaratha - videzastha :- videzaM gatvA tatraiva sthitaH / jJAtA0 115 / videsaparimaMDiya - ghAtrivizeSaH / jJAtA0 37 / videha - mahAvIraprabhoraparanAma | AcA0 422 / videhaHkSatriyaparivrAjake bhedaH / apa0 61 / videha: - brAhmastrI. vaMzyAbhyAM jAtaH / AcA0 8 / mithilAnagarIjanapadaH | jJAtA0 126 | videhaH - dravyupasarge dezavizeSa: / Ava 0 716 / janapadavideSaH / prajJA0 55 | videha:- janapadavizeSaH / utta0 296, 303 / 'videhajaMbU - jambvA:- sudarzanAyAH navamaM nAma / jIvA0 296 / videheSu jambUH videhajambUH videhAntaravato. ttarakurukRta nivAsatvAt / ja0 pra0 336 / videhajaJca - mahAvIraprabhoraparanAma / AcA0 422 | videhadizA - trizalAyA aparanAma / AcA0 422 / videhaputta - videhaputraH - koNikaH, campAnagaryAM rAjA / bhaga0 rAjavarakanyA | ThANA0 40 1 / videhasumAle - mahAvIra prabhoraparanAma / AcA0 422 / videhA-pizAcabheva vizeSaH / prajJA0 70 / videho - vaidehI- videho nAma janapadastatra bhavA vaidehA: nivAsino lokAste'sya santIti namIrAjA / sUtra095 / viddava - vidrava - vilayam / jJAtA0 157 / viddAyA vidrutaa| Ava0 66 / videsa - vidveSaH - matsaraH / prazna0 27 / viddegaraha pijja-vidveSo - matsaraH tasmAt garhate - nindati vidveSAd gahyaM te sAdhubhirvA yattat vidveSagarhaNIyam / dharmadvAre mRSAvAdasyASTamaM nAma / prabha0 26 / viddhaM saMti adhaHpolAn / bhaga0 254 | 785 / viddhaMsamo- utkramiSyAmaH / vya0 pra0 204 a / viddha-vRddhaH zrutaparyAyAdivRddhaH / utta0 622 / vidvattha - vidhvastA - aprarohasamarthA yoniH / daza0 140 / viddhI - vRddhi: - kuTUmbonAM vitIrNasya dhAnyasya dviguNAderbrahaNam / vipA0 39 | vRddhi: - vRddhihetutvAt / ahiMsAyA ekaviMzatitama nAma | prazna0 96 / vidyA vivakSitaH ko'pyAgamaH / vize0 380 | ThANA 0 315 / pravAlaH / prajJA0 27 / videharAya varakannA - videhajanapadarAjasya varakanyA videha vidvAn sAdhuviditasaMsArasvabhAvaH- parityaktasa mastasaGgaH / 25 / vidyAcAraNa vidyA vivakSitaH ko'pyAga mastatpradhAnazcAraNaH / vize0 350 / / Ava0 411 vidyAdhara - kulavizeSaH / Ava0 510 / vidyArAja:vidyujjIvha :- antaradvIpa vizeSaH / jIvA0 144 / vidyutprabha - vakSaskAra parvataH / ThANA 0 68, 74 / vidyutprabhaHvakSaskAraparyaMtanAma / prajJA0 73 / vidyutprabhaH - kadaM mAsighAnavailandharanAgarAjasyAvAsaparvataH / jIvA0 313 / vidyuddanta - antaradvIpa vizeSaH / jIvA0 144 / vidruma - zilArUpaM pravAlam / jIvA0 272 / vidrumaH Ava 0 815 / vidhai - vidhyati prAjanakArayA tudati / utta0 551 / vidhammaNA-viSarmaNA kadarthanA prazna0 56 / vidhAe vidhAtaH - audIcya paNapani kavyantarANAmindraH prajJA 98 / 1 vidhArae - vidhArayet - pratiskhalayet / yAcA0 247 // vighA reDaM - vidhArayituM - nivArayitum / piNDa0 41 / vidhiH- pratividhAnam / Ava0 74 / vidhAnaM prakAraH / Ava0 601 / vidhi:-maryAdA sImA, AcaraNA / Ava 63 / vidhiH-bhedaH / vya0 dvi0 136 a / vidhasutta - baMbhacerA / ni0 0 dvi 5 a / ni0 cU0 tR0 35 a / ni0 cU0 pra0 134 a / ( 984 ) 1 Page #238 -------------------------------------------------------------------------- ________________ vidhuvaNa ] vidhuvaNa - vItaNago / ni0 cU0 pra0 105 A / vidhUma - vidhUmaH - agniH / sUtra0 137 / vidhyApana - nirvApaNam / daza0 154 / vidhvaMsana - kSayaH / jJAtA0 146 / vitami mahAkacchasutaH / Ava0 143 / vinaya - gurusuzrUSA | Ava0 415 / vinayati pravrAjayati / vya0 dvi0 397 a / vinAyaka - rAkSasabhedaH / prajJA0 70 / alpaparicitasaddhAntikazabdakoSaH, bhA0 4 to nibhAe - vinidhyAyet vizeSeNa pazyet / daza0 166 / viniyoga: | naMdI0 72 / / naMdI0 205 / vinizvayaH vinIta saMsAra- naSTasaMsAra: / Ava0 546 / vineya - ziSyaH / naMdI0 63 / gurorniveditAtmA yo, gurubhAvAnuvarttakaH muktadyarthaM ceSTate so vineyaH / prajJA0 163 / vineyajana| prajJA0 118 || vindhya parvatavizeSaH / vize0 916 | AyaMrakSita ziSye pradhAna sAdhuH / vize0 1003 / vindhyam / piNDa0 32 / vindhyAdi - pariSadutthitaH / vize0 634 / vinavaNa - vijJApanam / Ava0 110 / vinavaNA- vijJApanA / sUtra0 70 / prArthanA pratisevanA vA / bR0 dvi0 45 a vijJApanA- vizatikA sapraNayanaprArthanA / jJAtA0 46 / jJAtA0 101 / vinnAe - vijJAtam / bhaga0 775 / vijJAna-vijJAnaM hitAhitaprAtipariharAdhyavasAyo vijJA [ vipulamanaH paryAyajJAnI bodhasvAdekaH / ThANA0 21 / vipaMci - vipazvI-vAdyavizeSaH / praznaH 70 / vipacI-vipaJcI | prazna0 156 / vipazvI-tantrI | jIvA0 266 / vipakka-supariniSThitaM - prakarSaparyantamupagatamityarthaH / udayA gatam / ThANA0 321 / vipaccata- vipratyayaH-apratItiH / utta 115 / vipajahaseNiyAparikamma - parikarme SaSTho bhedaH / sama 128 / vipaTTikumbaI - vipRSTataH karoti - parityajati / daza0 92 // virSANa rathena gacchatyAm / vya0 pra0 131 A / viparAmusAi - viparAmRzasi - pRthivokAyAdisamArambhaM ka roti / AcA0 141 / vipariNAma:vipariNAmaitA vipariNAmayittvA vinAzayitvA / prajJA0 503 / / AcA 55 / vipariNAmiya- vipariNAmaM nItaM sthitighAtarasaghAtAdibhiH vipariNAmitam / bhaga0 251 / vipariNAmeti vigatapariNAmaM karoti, vividhaiH prakArairAtmAnaM pariNAmayati / ni0 cU0 pra0 287 A / vipariNAmettae - viparItAdhyavasAyotpAdanataH vipariNA mayitum / jJAtA0 134 / viparIyaparUvaNA - viparIta prarUpaNA - anyathA padArthakathanA / Ava 573 / viparivasAvemANa- viparyAsAbhimAnaH / jJAtA0 175 / vipryy:| AcA0 150 vipaliuMciyaM vipalikuJcitaM yad arddhavandita eva dezAdikathAM karoti / kRtikarmaNi dvAviMzatitamo doSaH / Ava 0 544 / vipAka - vipacanaM vipAkaH- AyuSo parihANItyarthaH / ni0 cU0 dvi0 28 A / anubhAvaH / vize0 565 / nam / AcA0 183 / vinnANakhaMdha - vijJAnaskandhaH - rUpAdivijJAnalakSaNaH / prazna0 31 / rUpavijJAnaM rasavijJAnamityAdivijJAnaM vijJAna skandhaH / sUtra. 25 / vinnANemo- parIkSAmahe / daza0 107 / vinnAya - vijJAtaH / daza0 141 / vinnAsaNA- vividiSA / Ava0 225 / vinnAsiya- jijJAsitaM - parIkSitam / Ava0 665 / parI vipAdikA - sphuTitacchaviH / prabha0 41 / kSitam / uta0 192 / vipula -visAlaM, mokkho / daza0 0 86 / vizAlaH / vinnu - vidvAn -jinAgamagRhItasAraH / AcA0 utta0 273 / anekabhedatayA vistIrNaH / utta0 590 / vidvAn / Ava0 429 / vidvAnu vijJo vA tulya vipulamanaH paryAyajJAno - manojJAnI / Ava0 48 / 429 / ( alpa 0 124 ) ( 985 ) Page #239 -------------------------------------------------------------------------- ________________ vipula lohadaNDaka ] . AcAryazroAnandasAgarasUrisaGkalitaH [vipphuliMga vipulalohadaNDaka-vipulalohadaNDakaH-varavacam / ja0pra0 viSpariyAsa-viparyAsaM-paryAyAntaram / bhaga0 644 / 238 / vippariyAsiyabhUe-viparyAsIbhUtaH-adhyupapannaH / AcA. vipulavAhaNa-AgAminyAmutsapiNyAM ekAdazamaH cakrI / 331 / sama0 54 / vippalAittha-vipalAyitavantaH / vipA0 50 / vippa-viD-uccAraH / Ava0 47 / vipRTa-prazravaNAdi vippalAva-pralApo-nirarthaka vacanaM, vividho pralApa: binduH, 'vi' iti viSTA 'pra' iti prazravaNamiti vA / | vipralApaH / ThANA0 408 / aupa0 28 / vippasiya-viproSitaH-dezAntaraM gantu pravRttaH / jJAtA. vippairamANa-viprakiranta:-kSarantaH / jJAtA0 157 / / 79 / viproSita:-svasthAnavinirgataH / jJAtA0 115 / vipaoga-viprayoga:-viyoga / aupa0 43 / | vippavAsa-vizeSeNa pravAso'nyatragamanaM viprvaasH| vya0 vipaogassatisamannAgae-viprayogasmRtisamanvAgataH vi. pra. 53 a| yogacintAnugataH / aupa0 43 / / vipasaNNa-vizeSeNa vividharvA bhAvanAdibhiH-prakAra: vippaka-vippaka:-kuTTitastvarUpaH / 60 dvi0 203 a| prasannA, maraNe'pyahatamohareNutayA'nAkulacetasaH viprasannaH / vipakiTTa-viprakRSTaM-bRhadantarAlam / jIvA0 268 / utta0 244 / vipaJcaiya-sUtre caturthoM bhedaH / sama0 128 / viparitthA-viprAsarata / jJAtA0 101 / viSpajahaNA-viprahAnam / Ava0 641 / vizeSeNa-vi. vippasAyae-viprasAdayed-vividharupAyairindriyapraNidhAnAvidha vA prakaSaMto hAni-tyAgaH viprahANiH / utta0 pramodAdibhiH prasannaM vidadhyAd / AcA0 166 / 567 / vipaha-vipatha:-virUpamArgaH / utta0 548 / viSpajahaNA-viprahAnaH / prajJA0 606 / vippahaNe / jJAtA0 63 / vipajahe-viprajahyAta-parityajyeta / utta0 261 / / vippAraddha-vividhaM kharaparuSavacanai nivAritaH viprAraddhaH / vipaDivaNNA-vipratipannA / Ava* 313 / bR0 tR0 114 a / vippaDivanna-anAryakarmakAritvAdAryAnmAryAviruddha mArga | vippAsa-vipuSaH mUtrapurISAvayavA athavA vitti vit-viSTA pratipannaH vipratipannaH / sUtra0 283 / patti-prazravaNaM- mUtram / prabha0 105 / vipaDiveei-viprativedayati-paryAlocayati / AcA. vipita nAma jassa jAyamettasseva aMguSThapAdaseNI majjhi. 218 / mAhiM ca maDijjati / ni0 cU0 dvi0 34 a / vippamukka-vividhaH paroSahAsahanaguruniyogAsahiSNutvAtya vippusa- vidhruD-lavaH / piNDa0 72 / syAdibhiH prakAraH prakarSeNa muktaH vipramuktaH / utta0 20 / / vippekkhita-viprekSita-nirIkSitam / prazna0 139 / vipparikammAi-viparikramiSyAmi-parispandaM kariSyAmi | viSposahi-vipuDauSadhiH-mUtrapuroSayoravayavo viguDucyate, / AcA0 408 / anyetvAhuH-viD-uccAraH preti prasravaNam / vize0 376 / vippariNAmaNA-girisaridupalanyAyena dravyakSetrAdibhirvA viSposiya-viproSitaH dezAntare pravAsaM kRtavAn / sUrya karaNavizeSeNa vAvasthAntarApAdanaM vipariNAmanA / ThANA0 262 / 221 / viSphAlaNA-viyaDaNA / ni0 cU0 pra0 293 a / viSpariNAmadhamma-vividhaH pariNAmaH-anyathAbhAvAtmako | viSphAliya-visphAritaM-ravikiraNavikAzitam / jIvA. dharma:-svabhAvo yasya tat vipariNAmadharmam / AcA 206 / / 273 / vippariNAmANuppehA-vividhena prakAreNa pariNamanaM vipa. | viSphAlei-( dezIvacanam ) pRcchti| vya0 pra051 mA riNAmo vastunAmanuprekSA / ThANA0 188 / 'vipphuliMga-visphuliGgaH-ulkA / Ava0 752 / (986) Page #240 -------------------------------------------------------------------------- ________________ alpaparicita saiddhAntika zabdakoSaH, bhA0 4 vipratAraNa ] vipratAraNa- prapazvanam / prazna0 17 / viprayoga- vividhavyApAraH / utta0 582 / vipruDoSadhi - RddhivizeSaH / ThANA0 332 / vipluta - mUDhaH / daza0 266 / viphAliya-pATayitvA / AcA0 381 / viphAleti - pRcchati / ni0 cUH tR0 12 A / vibAhA - viziSTabAghA | bhaga0 218 | vibuddha-fabuddha:-vikasvara: / ja0 pra0 183 / vibuddhapaM kao - vibuddhapaGkajam / Ada0 192 | vibboaNa-upadhAnakaM ucchIrSakam / ja0 pra0 285 / vibboya - strIceSTAvizeSaH / jJAtA0 165 / viruboyaNa - upadhAnakaH / bhaga0 540 / vinbhama - vibhramo - bhUsamudbhavo vikAraH / jJAtA0 144 / bhrUyugAntayovibhramaH / prazna0 140 / vibhramaH - dhAtUpacayena mohodayAnmanasA dharme pratyasthiratvam / prazna0 141 / vibhramaH - bhrAntatvaM vibhramANaM vA madanavikArANAM AzrayatvAt / abrahmaNaH paJcadazamaM nAma / prazna0 66 / vimala-vihvalo - jaDaprakRtiH / Ava0 509 / vihvala:ardavitardaH / ja0 To 170 / vinbhalA- / vi0 cU0 dvi0 22 A / vibhaMga - viruddhA bhaGgAH - vastuvikalpA yasmistadvibhaGgaM tacca tajjJAnaM ca, athavA virUpo bhaGgaH avadhibhedo vibhaGgaH / bhaga0 344 / vibhaGgaH- guNAnAM virAdhanA | abrahmaNa zvaturddazaM nAma / prazna 66 / vividho bhaGgo vibhaGgaH vibhAgo - vicAraH / sUtra0 306 / vibhaGgaH -jJAnavizeSaH / sUtra0 318 / vibhaGgaH- vibhAgaH svarUpam / sUtra0 327 / vastubhaGgo vastuvikalpo yasmiMstad vibhaGgaH / ThANA0 383 / vibhaGgaH- mithyAdRSTeravadhiH / ThANA0 154 / vibhaGgaH- viparIto bhaGgo - paricchitti prakAro yasya tat / prajJA0 527 / vibhagannANa- vibhaGgo mithyAdRSTeravadhiH sa eva jJAnaM vibhAgaraiya-vibhAgaracitaH - vibhaktipUrvaka klRptaH / ja0 pra0 104 / vibhAgaudezika vibhAgAkhyo addezika dvitIya bhedaH / piNDa 0 vibhaGgajJAnam / ThANA0 154 / vibhaMgu - vanaspativizeSaH / bhaga0 802 / vibhaMga - tRNavizeSaH / prajJA0 33 / vibhaGgabAo - vibhajyavAdaH - pRthagartha nirNayavAdaH syAdvAdo [ vimAtiyA bhaga0 308 bA / sUtra0 25* / vibhakta - vibhaktaM dRzyamAnAntarAlam vibhakta:- bhojana vizeSarahitaH / ja0pra0 170 / vibhakta:vibhAgaH / utta0 305 / vibhakta:- bhojana vizeSarahitaH / bhaga0 308 / vibhaktaM pRthagbhUtam / AcA0 265 / vibhatti-vibhakti:- vijanaM viviktatA / jJAtA0 12 / vibhajanaM pArthakyena svarUpaprakaTanam / naMdI0 205 / vibhaktiH tattadbhedAdidarzanato'pi vibhAgenAvasthApanaM jIvAjIvavibhaktiH / utta0 671 / vibhattibhAva-vibhaktibhAvaM vibhAgarUpaM bhAvaM nArakatiyeMmanuSyAmarabhaveSu nAnArUpaM pariNAmamityarthaH / bhaga0 574 / vibhattibhinna-vibhaktibhinnaM yatra vibhaktivyatyayaH / anu0 262 / vibhattibhinnaM vibhaktivyatyayaH / sUtradoSavizeSaH / Ava0 375 / vibhattI - vibhajyate prakaTIkriyate'rtho'nayeti vibhaktiH / anu0 134 / vibhajanaM vibhaktiH evaMbhUtamanavadyamitthaM - bhUtaM ca sAvadyamityarthaH / daza0 14 / vibhajanaM - vibhattiHviSaya vibhAgakathanam / daza0 75 / vibhayati vibhajate- vilumpati / AcA0 123 / vibhayanaM dAnam / ni0 cU0 pra0 130 A / vibhvviprmukttthkkur| vize0 606 / vibhAga vibhAga:- vibhajanaM ucitasthAne tadavayavanivezanam / ja0 pra0 207 / vibhAga:- vizeSaH / daza0 162 / vibhAga:- bheda: / ogha0 120 / vizeSo bhinnatvam / vize0 64 / vyaktatApAdAnarUpaH / vize0 930 / aNuvAdI attho / ni0 cU0 tR0 146 a / vicchedaH / vize0 1339 | vittharo / ni0 cU0 tR0 146 a / vibhAga : - prakAra / vya0 pra0 213 A / vibhAga:paryAya: / vize0 837 / vibhAganiSpanna- dravyapramANe dvitIyo bhedaH / ThANA0 198 / 77 / vibhAtiyA jAmehi / ni0 ca0 pra0 263 A / ( 987 ) Page #241 -------------------------------------------------------------------------- ________________ vibhAva] AcAryazrIAnandasAgarasUrisaGkulita: [vimala - vibhAva-vijAo / Ava0 386 / daza0 237 / hANuvvalaNaujjalavesAdI / daza0 cU0 vibhAvae-vibhAvya-nirupya / ogha0 165 / 127 / vibhAvaNA-vibhAvanA-vistarataH prakAzanA / prajJA0 500 / vibhUsAvattie-vibhUSAM vatrtayitu-vidhAtu zolamasyeti savibhAga: padacchedaH / bR0 ta0 25 a| vibhUSAvartI / utta0 426 / vibhASakaH- / 60 pra0 34 a| vibhUsAvattiya-vibhUSApratyayaM vibhUSAnimittam / daza0 vibhAsae-vibhAsakaH-sAmAyikasya anekadhA'rthamabhidhatte / 206 / Ava0 96 / vibhUsiya-AbharaNAlaGkAreNa vibhUSitam / ja0pra0 420 / vibhAsA-mahAna dIvizeSaH / ThANA0 477 / vividhA vibhramavikSepakilikizcitAdivimuktatva-vibhramo-va. bhASA vibhASA paryAyazabdaiH tatsvarUpakathanam / Ava0 ktRmanaso mrAntatA vikSepaH-tasyaivAbhidheyArtha prayatnAsaktatA 86 / vividhA bhASA vibhASA-viSayavibhAgavyavasthA. kilikiJcitvaM roSabhayAbhilASAdibhAvAnAM yugapar3hA sakRtkapanena vyAkhyA / Ava0 508 / vibhASA-vyAkhyA / raNamAdizabdAnmanodoSAntaraparigrahastaivimuktaM yattattathA piNDa0 172 / vibhASA-vikalpaH / daza0 130 / / tadbhAvastattvam / ekonatriMzattamavANiguNaH / sama0 63 / vibhASA-bhAvanA / piNDa0 98 / vibhASA-vivighaM bhASa- vimaMsa-vimarza:-zikSakAdiparIkSaNam / bhaga0 616 / Nam / piNDa. 129 / vibhASA-AdezAnAdezAdibhedA. cittoddhvaM kSayopazamavizeSAtspaSTataraM sadbhatArthavizeSAdanekabhedA bhASA / uta. 43 / vibhASA-vyAkhyA- bhimukhameva vyatirekadharmaparityAgato'nvayadharmAparityAgatovividha prakArarbhASaNaM vibhASA-bhedAbhidhAnam / utta. 'nvayadharmavimarzanaM vimarzaH / naMdI0 176 237 / vibhASA-vikalpanA / ogha0 42, 53 / vividhA vimaNa-vimanA-vigataM-bhogakaSAyAdivaratI vA mano yasya bhASA'nekaparyAyaH zrutasya vyaktIkaraNaM vibhASA, vizeSato sa / AcA. 193 / vimanaska:-anyacittaH / daza0 vA bhASA vibhASA / vize0 613 / vakhANa / ni. 177 / aNavatto / daza0 cU081 / vimana:-zokA. cU0 dvi0 97 aa| vibhASA / vize0 593 / / kUlamanaH / ja0 pr0160| vimana:-vigataM mana:-citta. vibhAsiuM-vividhaM bhASituM vibhASitum / Ava0 67 / masyeti vimanaH / utta0 367 / vibhAsiyavvA-vibhASitavyA-vizeSeNa vyaktaM vaktavyAH / | vimaNovannaga-aveyakAnuttaralakSaNavimAnotpanna:-kalpAtIutta. 677 / taH / ThANA0 57 / vibhinna-vividhaprakArarUdva tiryakca avatIrNaH / utta0 vimattaga-mattagapamANAo hiinno| ni0 cU0 dvi0 111 aa| vibhinnamIsa-ISadvibhinnam / vize0 617 / vimattoya-vimAtrako-mAtrakAnmanAk samadhika unataro vibhulla-bhraSTaH / Ava0 108 / vA / vya0 dvi0 324 A / vibhUI-vibhUtI-parasampat / Ava 587 / vibhUtIvicchaI evaMvidhavistAraH / ja0 pra0 192 / mahAgrahaH / ThANA0 79 / ajItanAthapUrvabhavanAma / sama. vibhUtI-vibhUtiH sarvavibhUtinibandhanatvAt, ahiMsAyAH dvA. 151 / airavate bhAvItIrthakRt / sama0 154 / trayodazama viMzattamaM nAma / prabha0 66 / tIrthakRt / bhaga0 686 / vimalaH prabhA sA tabhivabandha. vibhUsA-vibhUSA- upakaraNagatA uskRSTavastrAdyArimakA / natvAt / ahiMsAyAH aSTapaJcAzattamaM nAma / prabha0 99 / utta0 426 / vibhUSA-karacaraNapAyUpasthamukhaprakSAlanA- vimala:-devavizeSaH / ja0 pra0405 / vimala:-vimAnadikA vastrabhANDakAdiprakSAlanAtmikA vA / aacaa047|| vizeSaH / aupa. 52 / vimavaH-svAbhAvikAgantukamalavibhUSA-rADhi : / daza0 2.6 / vibhuussaa-vstraadiraaddhaa| rhitH| jIvA0 267 / vimala:-kSIrodasamudasya pUrvAna (988 ) Page #242 -------------------------------------------------------------------------- ________________ vimalaghosa ] bhaga0 rddhAdhipatirdevaH / jIvA0 353 / vimalaH - Agantukamala rahitaH / jIvA0 272 / saptasAgaropamasthitikaM devavimAnam / sama0 13 / vizatisAgaropamasthitikaM devavimAnam / sama0 41 / vigatAgantukamalam / bhaga0 672 / Agantukamala rahitam / jIvA0 123 / vimalaMrajasA rahitaM kalaGkavikalaM vA / jIvA0 164 / vimalaMAgantuka malarahitam / jIvA0 168 / vigatamalo vimala: vimalaM vA jJAnAdIni yasya sa yasmin garbhagate mAtuH zarIraM buddhizvAtIva vimalA jAtA tena vimala:, trayodazamajina: / Ava0 504 / rajasA rahitaM kalaGkavikalaM vA / prajJA0 61 / AgAminyAmusarpiNyAM tIrthaMkRt / sama0 154 | vimala - svAbhAvikAgantukamalarahitaH / ja0 pra0 102 / vimalakUTaM - saumanasavakSaskASakUTanAma / ja0 pra0 353 / vimalaH - samyagdRSTo mahAbalasya rAjJazcitrakAraH / Ava0 706 / vindhyayiripAdamUle sannivesaH / niraya0 33 / vimala:- catuH sa satitamamahAgrahaH / ja0 pra0 535 / kSIrodasamudrapUrvArddhAdhipatirdevaH / jIvA0 353 / vimalaghosa - jambo atIta yAmutsapiNyAM paJcamakulakaraH / ThANA0 368 / bharate bhUtakAle paJcamakulakaraH / sama0 150 / vimalavAhana kulakaraH / zeSaH / naMdI0 242 / vimlhrssvaackH| ja0 pra0 545 / bimalA - navamI dizA / ThANA0 133 / dharaNendrasya dvitIyAgramahiSI ThANA0 204 / navamI dizA / ThANA 0 478 / sama0 151 / navamI dizA / bhaga0 463 // kAlavAlalokapAlasya prathamA pramahiSI / bhaga0 5.4 / gItaratasya dvitIyA'gramahiSI / bhaga0 505 / uvadik / Ava0 215 / saMzaya viparyayAnadhyavasAya malarahitA matiH / Ava0 414 | dharmakathAyAH pazcamavarge'dhyayanam / jJAtA0 252 / vimANa - prastaraikadezaH / bhaga0 221 / vimAnaM - vaimAnikanivAsaH / prazna0 70 / ekAdazamaM svapnam / jJAtA0 20 / vimAnaM - jyotiSka vaimAnikadevasambandhigRham / prazna0 15 / vimAnam / ja0 pra0 366 / vimAnaM - pramANAGgulaprameyaH / anu0 171 / vimANachidda- vimAna chidraH / prajJA0 77 / vimANaNa vimAnanaM - kadarthanam / prazna0 57 / vimANaNA- vimAnanA- kadarthaMnA / prazna0 97 / vimANa nivaDa - vimAna niSkuTaH / prajJA0 77 | vimalappabha - vimalaprabhaH - zrI rodasamudrasyAparArddhAdhipatirdevaH / vimANapatthaDa - vimAnaprastayaH / sama0 77 / vimAna-jIvA0 353 / vinalavaracinhapaTTa - vIrAtivIratA sUcakavastravizeSaH / ja0 pra0 219 / vimalavAhaNa - asyAmavasaraviNyAM prathamakulakaraH / ThANA 368 / prathamakulakaraH / samaH 150 / vimalavAhanaHprathama kulakara: / Ava0 111 / vimalavAhnaH - saptamakulakaraH / ja0 pra0 132 / devazenarAjJoH hastiratnam / ThANA0 459 / bharate AgAminyAsurasarpiNyAM paJcama kulakara: / sama0 104 / ThANA0 512 / tRtIyatIrthakRtpUrvabhavanAma / sama0 151 / airavate bhAvI prathamakulakaraH / sama0 153 / bharata bhAvI dazamacakrI | sama0 154 / gozAlakabhavaH / bhaga0 688 / vimala vAhanaH - zatadvAranagare nRpatiH / vipA0 95 / vimalavAhanaH - nAmavizeSaH / Ava0 110 / prastaTaH uttarAdhaMvyavasthitaH / sama0 26 / vimAnaprastaTaH / ThANA0 367 / vimAnaprastara: vimAnabhUmirUpaH / prajJA0 71 / vimAnaprastaTaH pramANAGgulaprameyaH / anu0 171 / vimANapavibhattI - AvalikApraviSTAnAmitareSAM vA vimAnAnAM vA pravibhaktiH - pravibhajanaM yasAM granthapaddhatI sA vimAnapravibhaktiH / naMdI0 55 / vimANabhavaNa - ekameva yatra vimAnAkAraM bhavanaM vimAna + bhavanam / athavA devalokAdyo'varati tammAtA vimAnaM pazyati yastu narakAt tanmAtA bhavanamiti / bhaga0 543 // vidhAnabhavanaM - ve mAnaM - devanivAsa: / Ava 0 178 / vimANavarapuMDarIya vimAnAnAM madhye uttamatvAt vimAna varapuNDarIkam / jJAtA0 31 / vimANavAsa - vimAnavAsa:- suralokaH / Ava0 543 / ( T86 ) alpaparicita saiddhAntika zabdakoSaH, bhA0 4 [ vimANavAsa 848 | kulakara vi. Page #243 -------------------------------------------------------------------------- ________________ vimANA ] AcAryazroAnandasAgarasUrisaGkalitaH [viyakkhamANa vimANA-vimAnAni-jyotiSkAdisambandha ThANA0 445 / vimohaH-AcAraprakalpe prathamazrutaskandha. nAntAni / Ava0 600 / sya saptamamadhyayanam / prazna. 145 / vimohaH-vimoha bimANAvaliyA-vimAnAvalikA-AvalikApraviSTaH-preve. ivA'lpavedAdimohanIyodayatayA vimohaH, athavA moho yakAdivimAnAni / prajJA0 71 / dvidhA dravyato bhAvatazca, dravyato'ndhakAro bhAvatazva mithyAvimANAvalI-vimAnAvaliH vimAnapaMGktiH / anu0 17 // darzanAdiH, sa dvividho'pi satataratnodyotitatvena samya. vimANovavaNNagA-vimAneSu-sAmAnyeSUpapannA vimAnopa- gdarzanasyaiva ca tacca sambhavena viyato yeSu te vimohaH / pannAH / sUrya0 281 / utta0 252 / vimohaH-AcArAGgasya saptamamadhyayanam / vimANovavannA-vimAnopapannaH-vimAneSu sAmAnyarUpeSu | utta0 616 / sama0 44 / / upapannaH / jIvA0 346 / vimAneSu-sAmAbhyeSUpapannA vimohAiM-vimohAni-vigato moho yeSu yeSAM vA yebhyo vimAnopapannAH / sUrya0 281 / vA tAni / AcA0 286 / vimAna-viviSaM mAnyate-upabhujyate puNyavadbhirjIvariti vimohAni-vigato moho yeSu tAni vimohAni, bhaktavimAnam / prazA0 70 / vizeSeNa-mAnayati upabhuJjati parizeGgitamaraNapAdapopagamanAni / AcA0 266 / sukRtina enamiti / utta0 701 / vimhAvaNa-vismayakaraNam / ni. cU0 dvi0 7 thA / vimaayaa-vimaatraa-vividhaamaatraa-vicitrprimaannaaH| utta0 viyaMgiyA-vyaGgitA-khaNDitA / prazna0 49 / / / 281 / viyaMgeI-vyaGgayati / Ava0 373 / vimukula-vikasitam / prazna0 56 / viyaMgeti-vyaGgayati-vigatakarNanAzAhastAdyaGgAn karoti / vimukulitaM-vikasitam / jIva0 267 / jJAtA. 185 / vimukkha-vimokSaH-parityAgaH / AcA* 260 / viyaMbhiya-vijRmbhitaH-prabalIbhUtaH / jJAtA0 65 / vimuttayA-vimuktatA dharmopakaraNeSvapyamUcha / daza0263|| viyaMbhiyA-vijambhitA / jJAtA0 157 / vimutti-vimUttiH-vikRtanayanavadanAditvena vikRtizaroga- viy-vyyo-vigm:-maanusstvaadipryaayH| ThANA0 346 / kRtiH / prabha0 121 / vicca-vijJAnam / ThANA0 465 / vidvAn-viditavedyaH / vimuttI-vimukti:-AcArAGge paJcaviMzatitamamadhyayanam / sUtra. 48 / utta0 617 / AcArAGga paJcaviMzatitamamadhyayanam / viyai-vigativigamaH / ThANA0 20 / sama0 44 / vimucyate prANI sakalabandhanemyo yayA sA viyakka-vitarka:-pUrvagatazrutAzrayo vyaJjanarUpo'rtharUpo vimuktiH| ahisAyA dvAdazamanAma / prazna0 99 / vimukti:- vA / ThANA' 191 / vitarkaH-pUrvagatazrutAzrayo vyaJjanaAcAraprakalpadvitIyazrutaskandhasya SoDazamamadhyayanam / prabha0 | rUpo'rtharUpo vA yasya tad / bhaga0 626 / vitarka:145 / vimuktiH-AcAraprakalpasya paJcaviMzatitamo bhedH| vikalpaH / aupa0 44 / vitarka:-pUrvagatazrutAzrayI vya. Ava0 660 / . anarUpo'rtharUpo vA vikalpaH / aupa0 44 / vitarka:vimRzyakArI-vinayaparAyaNo guruziSyaH / naMdI0 160, mImAMsA / sUtra0 365 / ThANA0 191 / 161 / viyakkA-vitarkA-mImAMsA svotprekSitAsatkalpanA / sUtra. vimoiya-vimocita-svasthAnAcAlitam / bR0 dvi0 219 | viyakhaNa-vicakSaNaH-caraNapariNAmavAnu / daza0 99 / vimoyaNA-vimocanA-kSapaNA / utta0 594 / viyakkhaNA-vajabhIruNo / daza0 cU0 41 / vimoha-mohasamuttheSu parisahopasargeSu pAdurbhUteSu vimoho | viyakkhamANa-vividhaM sarvAsu dikSu pazyan / ogha. bhavet tAn samyak saheteti yatrAbhidhote sa vimohaH / / 127 / ( 990) Page #244 -------------------------------------------------------------------------- ________________ viyacA ] viyaccA-vigateH prAguktatvAdiha vigatasya vigamagavato jIvasya mRtasyetyarthaH arcA-zarIraM vigatAca vivarcAviziSTopapattipaddhatirviziSTabhUSA vA / ThANA0 20 / viyacchetra - gatacchedA / de0 | viyaTTa - vyAvRttaM nivRttamapagatam / sama0 4 / mattaH / Ava0 716 / vikalaH / Ava0 673 / viyaTTai vyavataMte-ruSyati vA / ava0 567 / pramA dyati-skhalati / Ava0 701 / viyaTTachauma vyAvRttaM - nivRtta mapagataM chadma- zaThatvamAvaraNaM vA yasyAso vyAvRttachadyA / bhaga0 7 / viyadRcchauma- dhyAvRttacchadyA- vyAvRttaM nivRttamapagataM chadmazaThatvamAvaraNaM vA yasya sa tathA tena vyAvRttachadmaH / alpaparicita saiddhAntika zabdakoSaH, mA0 4 sama0 4 / viyaTTamANa-vivartamAno- vicaran / jJAtA0 69 / biyaTTitae - vivattattuM - Asitum / AcA0 365 / viyaTTha - vikRSTa-dUram / jJAtA0 1 / viyaDa - vikaTaM prAsukam / AcA0 305 / vikaTaMprakaTam / sUtra0 67 / vikaTaM prAsukodakam / sUtra0 162 | vikaTaM- vigatajIvam / sUtra0 181 / vikaTaMprabhUtam / sUtra0 312 / vivRtaM - anAvRtam / ThANA0 157 | samayabhASayA jalam ThANA0 313 / vikaTam / Ava0 354 / madyam / Ava0 834 / vikRtaMvayAdinA vikAraM prApitam / utta066 / vikaTaHvistIrNaH / jJAtA0 160 / ekapaJcAzattamamahAgrahaH / ThANA0 76 / vikaTaH - paJcAzattamamahAgrahaH / ja0 pra0 535 / vikaTaM- jAlam / bhaga0 668 / vikaTovistIrNaH / bhaga0 673 / pAnakAhAraH / ThANA0 136 / vavagayajIviyaM / ni0 cU0 pra0 116 a / ni0 cU0 pra0 101 A / vyapagatajIvam / ni0 cU0 dvi0 115 A / majjhataM / ni0 0 pra0 35 a / vyapagatajIvam / ni0 0 pra0 188 a / maMDavo / ni0 cU0 dvi0 69 A / vikaTo - vistIrNaH / upA0 25 / vikaTaM- zItodakalakSaNaM vikaTaM-jalam / sama0 40 / vikaTaM madyam / utta0 111 / vikaTa - madyam / piNDa0 81 / vikaTaM- sUkSma pratigamyatayA durbhedam / piNDa * 28 / [ viyaNa vikaTaH- vistIrNaH / jIvA0 271 / viyaDagiha- vitRtagRhaM - anAvRtaM gRham / bR0 dvi0 179 a viyaDaghaDa - citraghaTam / utta0 263 / viyaDajAja - vivRtayAnaM - tallaTakavajitazakaTam / bhaya0 547 / viyaDaNa - vikaTanaM AlocanA / bR0 tR0 14 a / viyaDaNA-AloyaNA / ni0 cU0 pra0 51 a / vikaTanAAlocanA | Ava0 765 / vikaTanA - AlocanA | ogha0 175 / vikaTanA-AlocanA | ogha0 225 / vikaTanA - AlocanA / piNDa0 126 / viyaData - vikaTayanu- samyagAlocanam / piNDa0 148 / viyaDapAo - vikaTapAdaH - parasparabahvantarAlapAda / piNDa0 125 / viyaDabhAva - vikaTabhAvaH - prakaTabhAvaH / daza0 233 / viyaDabhAvA- zuddhabhAvAH / ma0 / viyaDabhoi - vikaTe- prakaTaprakAze divA na rAtrAvityarthaH, divA'pi cAprakAzadeze na bhuGkte - azanAdyabhyapaharatIti vikaTabhojI / sama0 20 / vyAvRtte sUrye bhuGkte ityevaMzIlo vyAvRttabhojI pratidina bhojItyarthaH / bhaga0 118 / arAtrIbhojI / u0 16 / vikaTabhojI - prakAzabhojI Ava0 647 1 viyaDA-vivRtA viparItA ThANA0 122 / viyaDAvAi vikaTApAtI - vRttavaitADhyaH parvataH / jIvA o 326 / viyaDittA - prAvRtya / Ava 656 viyaDI - aTavI / jJAtA0 63 / viyaDIkaraNa - vikaTIkaraNaM, vikasita mukulitArddha mukulitA+ nAM bhedena vibhajanam / Ava0 562 / viyaDi - ( dezIvacanaM ) taDAyikA / utta0 138 / viyaDDagirivibhatta- vijayArddhagirivibhaktam / prabha0 73 // viyaNa - vyaJjanaM vAyUdIrakam / prazna0 8 / yuvatyAdivyatiriktazeSajanApekSayA vigatajanaM vijanam / Ava 0 562 / vyaJjanaviSayA vidyA yayA vyaJjanamabhimantraya tenAturo'pamRjyamAnaH svastho bhavati sA vyaJjanavidyA | ( 961 ) Page #245 -------------------------------------------------------------------------- ________________ viyaNAvibhANiyavva AcAryazrIAnandasAgarasUrisaGkalita: [viyArabhUmi dhya. dvi0 133 A / Ava. 385 / viyaNAvibhANiyanva-sUcitavacanAnyapyuktanyAyena sarvANi | viyarijai-vitIryate-dIyate / utta0 360 / bhAvanIyAni / sama. 144 / viyariya-vicaritaM-itastato yatam / jIvA0 188 / viyatI-vigativigamaH / ThoNA0 19 / viyala-vidalaH-vaMzAdaH / bhaga0 628 / viyatta-vyaktaH-bAlabhAvAniSkrAntaH / pariNatabuddhiH / viyalakila-vaMzAddhAnaM kaTam / bhaga0 628 / sUtra. 273 / vyakta:-bhAvato gItArthaH / ThANA. 200 / viyalA-vikalA-dvitricaturindriyalakSaNA vikalendriyAH / vizeSeNa-avasthAdyaucityena vizeSAnabhihitamapi dattaM- vize0 233 / vitIrNamabhyunujJAtam / ThANA0 200 / vyaktaH-caturtho viyavAsI-mlecchavizeSaH / prajJA0 55 / gaNadharaH / Ava0 240 / annapANe appaDibaddho / daza viyasiya-vikasitam / Ava. 686 / viyAiyA-prasUtA / Ava0 307 / viyattakicca-vyaktasya-bhAvato gItArthasya kRtyaM-karaNIyaM / viyANa-viziSTavibodhaH / AcA035 / aNegANaM saMghAtaM, vyaktakRtyaM-prAyazcitam / yatkiJcinmadhyasthagItArthena kRtyaM bahavA valireva viyANaM vitaNNata iti viyANaM / ni. anuSThAnaM tad vidattakRtyaM prAyazcitama / ThANA0 20. / syaktacAritraH / ni0 cU0 pra0 98 A / / | viyANAi-vijAnAti-gamayataH / bR0 pra0 225 a| viyattamaNasANaM / AcA0 424 / viyAyA-prajanitavatI / Aba 682 / vijAtA / utta0 viyattA vyaktAH-vayaHzrutAbhyAM pariNatAH / sama0 36 / viyattAe / AcA0 424 / | viyAra-cAlanetyarthaH / ThANA0 6 / vicAra:-arthavyaJjana. viyatthA-vastrA / Ava 206 / yogasaGkamaH / Ava 607 / uccArapAsavarNa / ni. viyatthi-vitastiH dvAdazAGgulapramANA / prajJA0 48 / cU0 tR0 18 a / vicAra:-prazravaNam / bR. pra. 306 viyadda-vividha-taItIti-vitardaH-hiMsakaH / AcA0 252 / a| saMjJAbhUmiH / bR. dvi0 2 a / vicAraNIyaMviyappANa-vidAtmA / mara0 / zobhanatayA nirUpaNIyaM paryAlocanIyaM vA / sUtra0 361 / viyayapakkho-vitatI-niyamanAkuJcitI pakSI yeSAM (to) vicAra:-purISotsargaH / Ava0 798 / vicAra:-ava vitatapakSI tadvanto vitatapakSiNaH / prajJA0 46 / kAzaH / jJAtA0 11 / vicAra:-arthAdvayaJjane vyaJjanAdarthe viyara-vidaro-nadIpulinAdau jalArthoM gataH / ThANA0 / aupa0 44 / vicAra:-arthAdvayAne vyaJjanAdarthe manaHpra283 / kSudranadyAkAge nadIpulinaspandajalagatirUpaH / bhRtiyogAnAM cAnyasmAdanyasmin vicaraNaM vicaarH| bhaga. jJAtA. 63 / vivaram / jJAtA069 | jJAtA0 226 / 626 / vicAra:-uccArAdipariSThApanam / vya. pra. prayachanA / ogha0 86 / 25 a / vicAra:-gamanazaktiH / piNDa0 163 / viyarai-dadAti / ogha0 16 / / viyArakkhamattaM- vicArakSamatvam / Ava0 364 / viyaraI-anujAnAti / jJAtA0 140 / vidhArajoggaM-bahirbhUmigamanayogyaH / mogha* 41 / viyrg-kuuviyaa| ni0 cU0 dvi0 171 A / vidarako viyAraNA-vicAraNA / ogha0 165 / / gartA vyAghAta: / bR. dvi0 17 a / viyAraNiyA tAneva vidaarytH| ThANA0 317 / vidAviyaraya-jalAzayaH, sa ca SoDazahastavistAraH / vyava0 raNI-vizatikriyA madhye trayodazamI / Ava* 612 / pra0 275 a / viyarayaH-SoDazahastavistAro nadyAM | viyArabhUmi-vicArabhUmiH-saMjJAvyutsargabhUmiH + AcA0 mahAgatayAM vA / vya0 pra0 222 A / viyarayaH- 324 / vicArabhUmiH-viSThotsargabhUmiH / AcA0 laghuzrotaH / vya0 pra0 222 A / viyarayaM-vitarakam / 333 / ( 992) Page #246 -------------------------------------------------------------------------- ________________ viyArio ] alpaparicita saiddhAntika zabdakoSaH, mA0 4 [ vizyana vicArabhUmiH -saJjJAkAyikAbhUmiH / ogha 0 82 / vicAra- viyogacittaNa- diyoga cintanaM viprayogacintA | Ava bhUmi:- bahirgamana bhUmiH / AcA0 376 | saNNAvosiraNaM / ni0 cU0 pra0 148 jA / vicArabhUmiH - purISotsarga bhUmiH / vya0 dvi0 8 a / vidyArio kaNNacaveDayaM / ni0 cU0 pra0 269 / viyArI - vibhaktI pariNAmena candrAdibhiH saha sAmAnAdhi 584 / viraMga - citravarNakaratvam / bR0 dvi0 120 A / virNgiti| ni0 cU0 dvi0 126 ba viraMcati vibhajati / bogha0 86 / viraiyauciya- viracita ucitaH / bhaga0 456 | virae- viraja:- saptatitamamahAgrahaH / ja0 pra0 535 / viyarao-laghubhotarUpo jalAzayaH, SoDazahastavistAraH / vya0 pra0 222 mA / viraktacetAH | AcA0 106 biraga - vidaraka: kUpikA / vR0 dvi0 10 a / virajjaM - pUrvapuruSaparamparAgataM varaM tattvaMrAjyam / tAtkAlikaveraM paragrAmAdidA hajaveraM, amAtyAdikaM mRtaproSitanRpaM vA rAjyam / bR0 dvi0 81 A / virata-brahmaloke tRtIyaH prastaraH / ThANA0 367 / virati jJAtvA'bhyupetyAkaraNam / tasvA0 7- 1 / virato - viratiH - vivRttiH pApAt / ahiMsAyAH aSTamaM nAma / prabha0 96 / virata viraktaM vigatarAgam / bAcA0 121 / virakta:sarvathA'nAcchAditattvAt / bhaga0 577 / viraktaH / sUrya0 234 / viraktaH - rati kvacidapyaprAptaH / prazbha0 41 / viraktaH - anAvRttaH / sUrya 0 234 / virattakAma-viraktaH - parAGgamukhIbhUtaH kAmaH - bamikASo'syeti viraktakAmaH / utta0 3633 viramaNa - anarthadaNDaviratiprakAra:- rAgAdiviratiH / ThANA0 236 / rAgAdiviratiH / sama0 120 / atItasthUlaprANAtipAtAdeviratiH / prajJA0 396 / viraya - virata: - vadhAdernivRtaH / bhaga0 265 / virataHatItasyaiSasya ca nindAsaMvaraNadvAreNa nivRttaH / Ava 0 762 / vividhaM - anekadhA dvAdazavidhe tapasi rataH virataH / daza0 152 / vistaM - agnisa pArambhAdenivRttaM vigatarataM vA / utta0 88 / yato nivRttaH hisAdibhyaH / tapasi vA vizeSeNa rataH virataH, virayo vA nirautsukyaH, virajaso vA apApaH / opa0 48 / virayaNa - viracanaM - nirUhAtmikamadhovireko vA / sUtra ( 963 ) 1 karaNyena yojanIyam / sUrya 272 / viyArei - jIvaM vicArayati asantaguNabhiH / bAva. 614 / biyAla - vikAsaH / AcA0 361 / vyAlaM hRpta-duSTamityarthaH / AcA0 338 / vyAlaM darpitam / AcA0 384 / sandhyA / jJAtA0 67 / vikAla :- sandhyA / vipA0 69 / saMjjhAvagayo / ni0 cu0 pra0 193 a / are farmo viyAlo, athavA saMjJAvayame, saMjJe athavA jaMsi kAle corAdiyA rajbhaMti sA rAtI saMjjhAvagamo / ni0 cu0 pra0 265 A / viyataH sandhyAkAlo'treti kRtvA vikAlaH / sandhyA - vikAlaH / sandhyAviyuktA rAtriH vikAsaH / vya0 dvi0 62 yA / vikAlam / Ava 0 166, 203 | vikAlaM- aparAhnaH / daza0 12 / vikAlaH / bAva* 426 / vikAla / daza0 58 / vikAlaH | Ava0 617 / viyAlae- dvitIyo mahAgrahaH / ThANA0 78 / vikAlaka:dvitIyamahAgrahaH / sUrya 0 264 / biyAlacArI - sandhyAyAM carata ityevaMzIyaH / jJAtA0 67 / . biyAlaNA- vicArayati / ogha0 68 / vicArayati / ogha0 66 / viyAlIbhUya vikAlIbhUtam / Ava0 485 / vidyAvaDa - vyApRtaH -Akula: / ogha0 138 / vyAvRtaH / Ava 0 259 / vidyAvaNa-nidhyApanam / ni0 cU0 dvi0 11 A / viyAvatta-ghoSasya dvitIyo logapAlaH / uANA0 168 / sUtre paJcadazamo bhedaH / sama0 128 / vaiyAvRttyaM - avyaktam / Ava0 227 / viyAhie - vyAkhyAtA | utta0 270 / vi trAhi // vyAkhyAtA / AcA0 161 / vitta-vicitra:- karburaH / jJAtA0 160 / ( alpa0 125 ) Page #247 -------------------------------------------------------------------------- ________________ 'virayati] AcAryazrIAnandasAgarasUrisaGkalitaH [viriciti 180 / kusumapallavAdiprasavaH, virahakavRkSAdiSu zravaNendriyajJAnasya virayati-viramati / jJAtA0 169 / dhyaktaM liGgamavalokyate / vize* 66 / viryaaviri-virtaavirtiH-deshvirtiH| Ava0 77 / virAemi-vidrAvayAmi / Ava0 100 / virayAvirae-viratAvirata:-zrAvakagrAmaH, bhUtagrAmasya virAo-vidrutaH / Ava0 101 / paJcamaM muNasthAnam / mAva0 650 / viraagyaa-viraagtaa-abhissvnggmaatrsyaabhaavH| sm046|| virayAviraya-viratAvirata:-zrAvakaH / Ava0 463 / virAgatA-lobhanigrahaH / paJcadazo'nagAraguNaH / Ava0 virala e-vistArayet / bhaga. 532 / virali / ni* cU0 vi061|| virADanagara-kRtakarAjadhAnI / jJAtA0 209 / viralI-viralikA-dvisarasUtrapaTI / bR. dvi0 220 / virAta-vilInaH / Ava0 304 / viralIkRtA-prasAritA / utta0 367 / virAma-virAma:-avasAnam / daza0 88 / viralla-vistAraNaH / vya0 dvi. 10 aa| virAla-biDAlaH / Ava0 366 / birallayati-vistArayati / 6. dvi0 26 mA / birAlA |shaataa065 / virahia-virallitaM-viralIkRtam / ja0 pra0 104 / virAliya-palAsakaM / daza0 cU0 86 / viralliA-vistAritA / Ava0 441 / virAlI-sAdhAraNabAdaravanaspatikAyavizeSaH / prajJA0 34 // virlie-virlit:-virliikRtH| prajJA0 306 / virAviya-baddham / mara0 / viralita-viralIkRtam / jIvA0 267 / bR* tR060 | virAvAma-bhakSayAmi / Ava. virAvemi-bhakSayAmi / Ava0 366 / A / virAvehiti-vidrayiSyati / bhaga0 307 / viralleti / ni0 cU0 pra0 122 / virAhaNa-virAdhanaM-khaNDanam / Ava0 580 / virAdhanaMviravaNa-bAkrandanam / Ava0 587 / paritApanam / prabha0 24 / / viraveti - |niry0 1 / / virAhaNA-virAdhanA-khaNDanA / sama0 6 / virAdhanAvirasa-virasa:-vipasarasaH / jJAtA. 111 / vigatarasaH / / khaNDanA prabha0 7 / virAdhanA-khalanA / ogha0 225 / bhaga0 484 / purANAdi / prabha0 63 / purANatvAd gata- virAdhanA guNAnAM / abrahmaNo'STAviMzatitamaM nAma / prabha. rasam / prabha. 106 / purANatvena vigatarasam / prabha0 66 / virAdhanA-jJAnAdInAM samyagananupAlanA / prazna. 163 / virasaM-vigatarasamatipurANodanAdi / dsh0-181| 143 / virAdhyante duHkhe sthApyante prANino'nayetti sabbhAvao vigata rasaM / daza. cuu053| virasaM-vigata- virAdhanA / Ava. 573 / virAdhanA-vidAraNA / rasaM zItodanAdi / daza. 187 / utta0 121 / virasameha-virasamegha:-viruddharasaH meghaH / (?) / virAhi-virAdhitam / Ava0 778 / virasAhAra-virasAhAra:-vigatarasaH puraanndhaanyaudnaadiH| virAhio-virAdhitaH-duHkhena sthApitaH / Ava0 373 / aupa0 40 / | virAdhita:-dezabhagnaH / bhAva0 776 / virasiMga-SaT sAgaropamasthitikaM devavimAnam / sama0 12 // virAhitti-nyakSyati / Ava0 262 / viraha-vijanasvam / vipA0 03 / virhH| dsh060| virAhiya-virASita:-sarvAtmanA khnndditH| prajJA0 405 // vijaNaM / ni0 cU0 pra0 78 a / egaMtaM / ni0 cU0 virAdhitaM-sutarAM bhagnam / Ava0 572 / pra0 206 a / ekAntam / bR. dvi07 a| vija- virAheddhA-virAdhayeta-vinAzayet / piNDa0 160 / nam / jJAtA0 79 / viricai-vibhajati / maraH / virahakavRkSa-kalakaNThodgINamadhurapaJcamo dvArazravaNAta sadyaH ' viriciti-viriJcati vibhajati / boSa0 75 / (994) Page #248 -------------------------------------------------------------------------- ________________ viriNa alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [ vilaipa viriaM-vIrya-vIryAntarAyakSayopazamasamutthA zaktiH / utta0 | viruya-ni0 cU0 pra. 88 / 144 / viruvruup-virupruup:-naanaaprkaarH| bAva. 36 / virUpa. virikka-virikto gRhItariktAdibhAgaH / vya0 dvi0 278 rUpa:-vividhasvabhAvaH / anta. 18 / virUpaM-bibhatsaM mano'nAlAdi vividha vA mandAdi bhedAda rUpa-svarUpa virikkao-viriktaH / zrAva. 555 / yeSAM te virUparUpaH / AcA0 245 / anekaprakAram / virikkA-parasparaM viraktI dhanaM viricya pRthaka pRthaka ogha 16 / jAtAvityarthaH / vya0 pra. 227 ba / viricya pRthak virUvA-vividharUvA / ni0 cU* tR0 43 a / pRSaka jaataa| vya0 pra0 280 a| virega vireka:-kSaNikaH / utta. 129 / virega:-vibhaviritovaggahie-vIryopagRhItaM-jIvavIryopasthApitam / janam / ogha0 56 / prajJA0 457 / vireDiya-viraktaH / bR* dvi0 200 a / viriya-vIyaM jIvaprabhavaH / prajJA0 463 / virata:- vireyaNa-virecanaM adhovirekaH / jJAtA0 181 / virecanaMvAtmazaktiH / utta. 267 / virekaH / Ava0 610 / virecanaM-koSThazuddhirUpam / viriyaladdho-vIryalabdhiH / bhaga0 89 / uttara 417 / virilI-caturindriyajIvabhedaH / utta0 696 / virelio-prasArita:-kSiptaH / jJAtA. 232 / viraMgaNa-vyaGganam / bR0 pra0 308 a / vyaGganam / | virellita-visAritaM - vAyunA punarapuJjI kRtaM dhAnyam / bR0 pra0 151 aa| ThANA. 277 / viruMgA- |ni0 cU0pra0 168 a / | virodha-parasparaparihAralakSaNaH / naMdI0 21 / viraMgio-upadrutaH / ni0 cU0 dvi0 58 a / virohati janmAntaropasthAnataH prAdurbhavati / utta0 361 / viruMgite-chinne / ni0 cU0 dvi0 132 a| vilaMka-zAlanakam / ni0 cU0 vi0 144 a / bR0 pra. virujjhaI-virudhyate-na samyak sampadyate / Ava0 492 / / 165 A / viruddha yathA nityaH zabdaH, kRtakasvAd ghaTavad / ThANA | vilaMba-vilambaH-javamo dakSiNanikAyendraH / bhaga0 157 / 463 / viruddho-akriyAvAdI paralokAnamyugamAt sarva- | vilambaH-vAyukumArANAmadhipatiH / prajJA064 / vilambavAdimyo viruddhaH / jJAtA. 163 / viruddhaH-akiyA. yad bhAsvatA paribhujya muktam / vize0 1294 / vilambaMvAdI / aupa0 90 / viruddhaH-akriyAvAdI / anu0 25 / / parimantharam / ThANA0 397 / viruddhakAraNAnupalammAnumAna-anumAnavizeSaH / ThANA. vilabati-vilambati-dhArayati / sUtra. 157 / 263 / vilaMbaNA-vilaMbanA-vilambamam / ogha. 23 / viruddhakAryolambhAnumAna-anumAnavizeSaH / ThANA0 vilaMbanA-viDambanA-nivartanA / anu0 136 / 262 / vilaMbi-yat sUryeNa paribhajya muktam / vya0 pra0 61 a / viruddha rajja-parasparavaNiggamanAgamanarahitaM rAjyam / bR0 | vilaMbia-vilambitaM-parimantharam / anu0 133 / dvi0 82 mA / AcA0 377 / ni. cU0 dvi0 10 vilaMbiya-vilambita: / Ava0 650 / a| vilaMbI-jaM puNa piTuto sUragatAto taM titaM vilaMbI, sUrassa viruddha rajjAikkamaNa-viruddhanRpayoryad rAjyaM tasyAtikramaH- piTuto aNaMtaraM taM vilaMbo / ni0 cU0 tR. 66 a / atilaGghanaM viruddharAjyAtikamaH / Ava0 822 / vila-bhagaH / bR0 tR. 203 A / viruddhAnupalambhAnumAna-anumAnavizeSaH / ThANA0 263 / | vilaita-vilagitam / Ava0 350 / viruddhopalambhAnumAna-anumAnavizeSaH / ThANA0 262 / 'vilaiya-vilagitaH / Ava0 343 / ( 965) Page #249 -------------------------------------------------------------------------- ________________ calaulIkAraka ] AcAryazrAmAnandasAgarasUrisaGkalitaH [vilehaNa vilaulokAraka-viTapollakakartA-vilokanAkArako vaa| rasavizeSaH / prabha0 139 / vilAsa:-zubhalIlA / sUrya. prazna. 58 / / 294 / viziSanepathyaracanAdiH / utta0 626 / vilaetti-Arohayati / pAva0 408 / vilAsio-vilAsitA-vilAsasaJjAtaH asyeti vilA. vilaola-(dezI.) luTAkaH / bR0 dvi0 105 a / sitA / jIvA. 270 / vilaolagA-luTAgA / ni0 cU* dvi0 21 a / vilAsiya-vilAsitaH-jAtavilAsaH / zAtA0 232 / vilakkha-vilakSaH / Ava0 693 / vilipai-anekazo liMpai / ni. cU* dvi0 76 aa| vilakkhokao-vilakSIkRtaH / daza018 / vilia-vyaloka-vailavyaM dainyam / ja0 pr0245| vilaga-vilagaM gaNDaH / bR. pra. 263 a / vilie-vyalIkRtaH-saJjAtavyalokaH / bhaga0 681 / vilagga-vilagna:-pArUDhaH / Ava0 437 / vilikhana-lekhanyA mRSTaM kurvANaH / anu0 223 / vilaTThI-viSTiH-AtmapramANAcaturagulamyUnA / ogha0 | vilijjati-visIyate-vinAzamupayAti / Ava0 61 / 217 / viliyA-vinijaMgAmaH / piNDa0 93 / vIDitA-akavilapitazabda pralAparUpam / utta0 425 / smAttadarzanAmanitA / bR. dvi0 205 bA / vilambita-trayoviMzatitamaM nATyam / ja0 pra. 417 / vilivala- |ni0 cU* pra0 121 ba / trayovizatitamo nATyavidhiH / jIvA0 247 / vilihamANe-vilikhan / bhaga0 365 / vilaya-valaka:-dIrghadAruH, valaya:-valayAkAraH / jJAtA0vilIe |jnyaataa. 202 / viloma-vilInaM-jugupsitam / prabha0 16 / vilonaH / vilayA-vanitA / de| Ava0 274 / vilInaH-manasaH kalimalapariNAmahetuH / vilavaNayA-atisagAtibhUmibhUyattaNeNa vivitta cetaso jIvA0 197 / jugupsitaM saMjJAkAyikAdikam / bR. NAya phiTTANi vividhANi vilavai / daza0 cU0 15 / dvi0 286 baa| vilavamANa-vilapat-AttaM jalpan / zAtA* 157 / | vilInasaMsAra-kSINasaMsAraH / Ava0 546 / jJAtA0 240 / viloya-vyalokam / Ava0 578 / bilaviya-vilapitaH ArtasvarUpam / prabha0 16. / vilaMgayAma-nirgrantha:-akiJcanaH / vAcA. 329 / vilasiya-vilasitaM-netravikAralakSaNam / jJAtA0 165 / viluMcaNa-viluJcanaM-lomAdyapanayanam / prabha0 25 / vilasitaM-dratavatiH / ja. pra. 416 / vilupati-vilumpati-avicchindati / AcA0 123 / vilAva-vilApa:-ArtasvarakaraNam / prabha. 20 / vilApa: vilakka-viluJcanaM-vicchisyA vizavaraM vA luJcanam / zabdavizeSaH / prazna. 49 / piNDa0 76 / vilAsa-sthAnAsanagamanAdInAM suzliSTo yo vizeSo'so vilulite-luTite / ni0 cU0 dvi0 16 a / vilAsaH / bhaga0 478 / vilaas:-netrvikaarH| bhaga, vilepikA-randhitavastUvizeSaH / utta061 / 478 / vilAso-netraceSTA / jJAtA0 13 / netrvikaarH| vileva-viziSTaM-atisUkSmarandhrANAmapi syaganAta lepanaM. jJAtA. 57 / netrajo vikAraH / zAtA0 144 / lepaH jatvAdikRtaM vidhAnamuparivartate yena sa tathA vilepH| vilAsaH-netraceSTA / aupa. 13 / vilAsa:-kAntiH / / prjnyaa06.0| aupa. 56 / vilAsa:-netravikAraH gativilAsaH / bhaga vilevI-rabbA / Ava* 434 / 469 / shRnggaarH| utta0 429 / netraceSTA / ja0 pra0 vilevIyA-bilepikA kAlikA, udakavilepikA / . 116 / vilAsaH-sroNAM ceSTAvizeSaH / ja.pra. 116 / pra0 267 A / vilAsaH-netravikAraH / jIvA0 276 / vilAsa:-netrago 'vilehaNa-anekazI ghaTTanaM vilekhanam / daza. 152 / Page #250 -------------------------------------------------------------------------- ________________ vilola alpaparicatasaiddhAntikazabdakASaH, bhA0 4 [vivAna bilola-vyAta / mara0 / 72 mA / vipannam / Ava. 425 / vivarNam / Ava. vilolati-vilulati-luThatI / prazna0 21 / 742, 743 / vivarNa-vigatavarNamAmlakhalAdi / daza. vilolanayaNa-vilolanayana: / utta0 274 / 187 vilolio-vilolit:-mthitH| bAva0 667 / | vivatti-vipattiH-kAryasyAsiddhiH / vR0 pra0 158 mA / viloliyaM-viloDitam / paTha0 53-8 / vivattI-vyApatti:-visaMvAdaH / 1. pra. 46 a / vilovae-vilopaka:-yaH papi gacchato janAn sarvasva. vivattha-vivastraH-SaTsaptatitamamahAgrahaH / ja0 pra0 535 / haraNato luNTati / utta0 274 / vivadhana-vinAzaH / jJAtA0 69 / vivivA- nicUdi. 157 / vivannao-rukkho / bR0 pra0 37 bA / villahalA-sphotA / Ava0 566 / | vivannacchaMda-vyApannacchandA:-apetasvAbhiprAyaH / daza. vivaMci-vipaMcI-tantrI / ja0 pra0 1011 248 / vivakkha-vipakSaH vaidhaya'ma / ThANA0 13 / satyasya vivara-vigatavaraNatayA vivaram / bhaga* 776 / guhaH / sukRtasya ca vipakSaH / adharmadvArasya sataviMzatitamaM nAma / ja.pra. 144 / zeSajanavirahaH / vipA0 53 / vivaraMprazna. 27 / vaprakAzA / vRkSarahitabhUbhAgaH / ja00 117 / vidhakkhA-vivakSA prapaNA / vize* 917 / vivarakuhara-guhA-parvatAntaram / bhaga0 483 / vivakkhApUzva-vivakSApUrvaH-vivakSAkAraNaM-inchAhetuH / vivaratta-jasasthAnavizeSaH / jJAtA0 33 / daza0 46 / vivaraya-vivaSam / pAva0 123 / vizvAsa-viparyAsa:-mithyA / maga. 193 / vivarIuppAya-viparItotsAtaH-azubhasUcaka: prakRtivivivacchA-mahAnadIvizeSaH / ThANA0 477 / kAraH / prazna. 4. / vivajao-viparyayaH, adhyavasAyaHH / vize0 1106 / vivarIto suviNNo sui sugaMdhe mejjhaM mejjhe di? suviNe viparyaya:-atasmistadadhyavasAya: / Ava. 364 / phalaM mijha bhavati amejjhe diTTha phalaM se mejjhaM bhavati vivajayai-vivajayati-mokSaprApakatayA vyavacchezyati / esa vivarIto suviNo / ni0 cU0 vi0 86 thA / prazna0 102 / | vivarIyabhAsae-viparItabhASakaH / anu0 142 / vivajAsa-viparyAsa-vaiparItyabhavanaM aniSTaphaladAyakatayA | vivazakaraNaparicAre- |aacaa0 106 / pariNamanamityarthaH / vize0 436 / vivaraNa- / ni0 cU0 dvi. 61 ss| vivattiA -vivarya-tadanadhyavasAnataH parihatya / utta. vivasAmi-vyavasyAmi-nAzayAmi / utta0 219 / vivAio-vipAdita:-vyApAditaH / utta0 460 / vivaTTai-vivartate-samupadyate / sUtra0 358 / vivaito-vipAdito-vinAzitaH / utta. 460 / viNi-vipaNiH-vaNikapathaH haTTamArgaH / rAja. 3 / vivAo-vivAda:-vipratipattiH / prazna0 116 / vipaNi:-vaNikapathaH haTTamArgaH / aupa0 4 / daridvApaNAste vivAga-vipAka:-udayaH / sUtra. 141 / vipAka:-puNya vipaNyaH, ApaNasthitA vyavaharanti te vA vaNijaH / 70 pAparUpakarmaphalam / vipA0 33 / vipAka:-pariNAmaH / dvi0 154 aa| Ava0 588 / vipAka:- anubhAvaH / Ava. 598 / vivaNo-vipaNi:-haTTam / Ava. 223 / je viNA / vipAka:-karmaNAM phalam / ThANA0 190 / vipAka: AvaNeNa unmaTigA vANijja kareMti, avANiyagA / / zubhAzubhakarmapariNAmaH / sama0 126 / vipAka:-vipacyA ni0 cu0 tR. 45 a / mAnatA rsprkrssaavsthaa| bhaga0 456 / vipaak:-udyH| viSaNNaM-khadirakAkasamANaM rasagAdigaM ca / ni. utta0 335 / ( 997 ) Page #251 -------------------------------------------------------------------------- ________________ vivAgapatta ] AcAryazrIAnandasAgarasUrisaGkalita: [vivega - - - vivAgapatta-vipAkaprAptaH-viziSTapAkamupagataH / prajJA0 428 / viviktaM-stryAdyasaMsaktam / utta0 587 / 456 / vivittakUDa-devakurI vicitrakUTaparvataH / ja0 pra0 354 / vivAgasUya-vipAkaH-puNyapAparUpakarma phalaM tatpratipAdanaparaM vivittavAsa-viviktavAsa:-vivikto lokadvayAzritadoSavazrutaM-AgamaH vipAkazrutam / vipA0 33 / jito viviktAnAM vA-nirdoSANAM vAso-nivAso yasyAM vivANAya- |ni0 cU0 pra0 342 / sA viviktavAsa:-vasatiH / prazna. 127 / vivaad-viprtipttismuutthvcnm| bhaga0 572 / vaad:-vivittaa-viviktaa-jnynopssttmmaadikaarnnvrjaa| prbh0139| jallo vivAda: / ThANA0 365 / bhaDaNaM / ni0 cU0 viviktA / Ava0 189 / muSitA / ni0 cU0 pra0 tR. 35 a / 52 aa| vivAya-viruddho vAdo vivAdaH / AcA. 185 / vivAda:- | vivittAcariyA-viviktAcaryA-ArAmujjANAdisu yo pasu. vAkkalahaH / utta0 434 / paMDagavivajiesu jaM ThANaM / phalagAdINa ya gahaNaM taha vivAha-vyAkhyA-bhagavatI / ThANA. 513 / vyAkhyAyante bhaNiyaM esaNijjANaM / bhaga0 26 (?) / arthA yasyAM sA vyAkhyA / sama0 115 / byAkhyA- viviha-vividha-anekadhA / jJAtA0 66 / vividhaMbhagavatI / nadI0 2.6 / vivAhaH-pANigrahaNam / vicitram / Ava0 567 / prazna. 139 / vivAhaviSaye mUlaka, dvitIyo bhedaH / vivihaguNa-vividhaguNaH-bahuvidhaprabhAvaH / sama0 125 / piNDa0 142 / vivihatthA-vividhArthAH-bhASAgambhIrAH / sama0 124 / vivAhacUliA- vyAkhyA-bhagavatI tasyAzcUlikA vyAkhyA- | vivihamuttaMtarociyA-vividhA - vividhavicchittikAlatA cUlikA / naMdI. 206 / muktA-muktAphalAni antarA 2 ociyA-AropitA yatra vivAhacUliyA-vyAkhyA-bhagavatI tasyAzcUlikA vyAkhyA- tat vividhamuktAntarociyam / jIvA0 196 / cUlikA / ThANA0 513 / vivihavAhisayasannikeya-vividhavyAdhizatasaniketam / vivAhapanna-vyAkhyAprajJaH-bhagavAna / bhaya0 2 / utta0 326 / vivAhapannatti-vivAhaprajJaptiH-paJcamAGgam / bhg01| vivRtarUpA-yonibhedaH / AcA0 24 / vivAhaprajJaptiH-viziSTA vivAhA-vividhA viziSTA vA'rthaH | vivRtAGgI-nagnAGgI / naMdI0 132 / pravAhA nayapravAhA vA prajJApyante-prarUpyante prabodhyante | viveejjhA-gaccheyuH / vya0 pra0 127 A / .yasyAM sA vivAhaprajJaptiH / bhapa0 2 / viveka-dehAdAtmanaH Atmano vA savaM saMyogAnAM vivecanaMviviktazayyA-sAmAnyenai kaantshyyaa| utta0 628 / buddhayA pRthakkaraNam / ThANA0 192 / vivecanaM-vizoviviccamANa-vivicyamAnaH muSyamANaH / bR* dvi0 118 | dhanaM pratyupekSaNam / tattvA0 9-22 / vivekapratimA-paJcapratimAyAM tRtIyA prtimaa| sama096 / vivicya-tyaktA / bAcA. 332 / vivega-viveka:-azuddhAtiriktabhaktapAnavastrazaroratanmalAdivivitta-vivikta:-vikRtyAdirahitaH / utta0 587 / / tyAgaH / ThANA0 195 / viveka:-prAyazcitte caturtho bhedaH / vivikta-zobhanaM pracuram / AcA0 1.0 / kATikaH / ThANA0 200 / bAhyagranthityAgam / upA0 30 / 60 dvi0 131 a / viviktaM-doSavimuktaM lokAntarA- viveka:-parityAgaH / sama0 45 / vivekaH-azuddhabhaktA* saGkIrNam / bhaga0 543 / vivikta-pariSThApitam / dityAgaH / bhaga0 920 / vivekaH-pRthagbhAvaH / utta ..Ava0 036 / vivikta-stryAdidoSarahitam / prabha0 622 / vivecanaM vivekaH parityAgaH / ogha 15 / 120 / vivikta-itaravyavacchinnam / jIvA0 / / dehAdAtmanaH Atmano vA savaMsaMyogAno vivecanaM-buddhadhA vivitta.-rahasyabhUtastatrava vAstavyastryAdhabhAvAd / utta0 / pRthakkaraNaM-vivekaH / bhaga0 926 / viveka-vivecanaM ( 998) Page #252 -------------------------------------------------------------------------- ________________ vivegaTTha ] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 . [ viSNukumAra tyAgaH / ThANA0 65 / vivekaH-viziSTabodhaH / bhaga0 / vizeSayati-nayatyena sthApayati / anu0 266 / 100 / vivekaH-narakapAta nAdyapAyahetutvAt parityAgaH / vizeSalabdhyakSaraM |bR0 pra0 10 aa| daza. 36 / dehAdAsmana Atmano vA sarvasaMyogAnAM vizeSavacanaM-karaNaM apavAdazca / ja0 pra0 141 / vivecana-buddhayA pRthakkaraNaM vivekaH / aupa0 14 / vizeSasAmAnyArthAvagRha-aupacArikaH / avagrahe tRtIyo vivicyate'neneti vivekaH-prAyazcitam, viveka:-prabhAvaH / bhedaH / naMdI. 174 / AcA0 217 / vivekaH-aneSaNIyasya bhaktAdeH kathaJcita | vizeSA / ThANA. 13. gRhItasya parityAgaH / Ava0 764 / vivek:-prityaagH| vizodhana-uccArAdisvarahitopakaraNAdeH prakSAlanam / bR0 bR0 tR0 141 a / tR. 156 A / vivegaTU-vivekArtha:-syAjyatyAgAdikaH / bhaga0 100 / / vizodhikoTI- |bR0 pra0 180 a / daza0 231 / vivegapaDimA-vivecanaM viveka:-tyAgaH, sa cAntarANI | vizodhya / daza0 231 / kaSAyANAM bAhyAnAM ca paNazarIrAnucitabhaktapAnAdInAM vidhamaNa / Ava. 260 / ogha0 73 / tatpratipattivivekapratimA / aupa0 32 / vizrasA-jarA / utta0 390 / vivegabhAsA-vivekabhASI-mASAsamityupetaH / AcA0vidhAntabhAgadheyaH- |baacaa. 220 / 392 / vidheNiH Ava. 14 / vivegAriha-viveka:-azuddhabhaktAdityAgaH tadahaH / bhaga0 vidhotsik:-sndeh| / utta. 466 / 920 / vivekAha-azuddhabhaktAdivivecanam / bopa0 41 / vizvakamI-mAyApiNDadRSTAnte naTaH / piNDa0 137 / viveyaga-vivecakaH-pariSThApakaH / aogha* 191 / | vizvatomukhaM |bR. pra. 46 ba / vizvoyaNa-strINAmanAdarakRto vikAraH / jJAtA0 144 / vizvAvasava-gandharvabhedavizeSaH / prazA0 7. / vizAlazRGgaH-grahaNaMSaNAdRSTAnte parvataH / piNDa 0 146 / / viSa / bhaga0. 181 / . vizAlA-vApInAma / ja0 pra. 370 / kulavAlaka. | viSakara: / naMdI. 162 . bhaGganA purI / naMdI0 167 / viSamakaTabhinnaM bR0 pra0 1757 / vizAlApurI-yatra munisuvratasvAmipAduke / naMdI0 167 / viSamavelApattanastha glAno / daza0 182 / vishisstt| ThANA0 205 / viSayaH ogha0 157 / viziSTacchandakaH viSayagiddha-viSayagRddhaH-zabdAdiviSayAnuraktaH / Ava0 viziSTavarNAdiguNopeta-abhinavaH / jIvA0 121 / viziSTA-tIkSNA / ja0 pra0 527 / viSayarAga-zabdAdiviSayagocara aprazastapariNAmavizeSa: vizIrNaH / naMdI0 161 / Ava0 387 / vizucikA / AcA0 330 / viSANa-gajadantaH / ja0 pra0265 / vikSuddhikoTi / AcA0 271 / viSTara-Asanam / sama0 15 / vizudhyamAnaka / vize0 554 / biSThara-bhAjanavidhivizeSaH / jIvA0 266 / vizeSa-bhedaH / ThANA0 493 / vizeSa:-paryavaH / bhaga0 ThANA0 256 / 886 / ekonatrizadvizeSAH / vipA. 45 / vizeSaH- viSNukumAra-yojanalakSapramANazarIravikurvako maharSivi. paryAyo dharmazca / prajJA0 176 / zeSaH / utta0 204 / vissnnukumaarH| (?) 1.1.477 / vizeSataH apunarbhAvarUpatayA / prajJA0 3 / vizeSApagamena / . vakriyalabdho dRSTAntaH / vR0 di0 133 ba / nRpaziprajJA0 113 / kSAyAM dRSTAntaH / bR0 di0 134 pa / ( REE ) Page #253 -------------------------------------------------------------------------- ________________ viSNumitra] AcAryazrImAnandasAgarasUrisaGkalitaH [ visanaM viSNumitra-mAnapiNDodAharaNe gRhI / piNDa0 134 / / visagga-visargaH / bAcA 271 / visaMti-visaMkaTakena vidhyate / 60 pra0 148 a / | visaNa-visarjana-anujJA kriyate / vya0 pra0 151 v| visaMdhikappa-visandhikalpa:-ekapaJcAzattamamahAgrahaH / ja. visakhaNA-visarjanA-prAyazcittamutkalam | vya0 pra0 197 pra0 535 / visaMdho-tApazvazattamamahAgrahaH / ThANA. 79 / visaddhAvaga-netum / Ava0 365 / visaMbha-vizrambhaH / daza0 6 / / visaTTa-visarphat / bhakta / visaMbhaghAtI-vizrambhaghAtI-vizvAsaghAtakaH / jJAtA.76 / visaTTati-vikasati / jIvA0 266 / vikasati / ja. visaMbhettA-vizrambhayitvA-kenApyupAyenAtulAM prItiM kRtvaa|| pra. 100 / Ava0 662 / visaTTamANi-vikasanti-vidalantI / ThANA0 265 / visNbhog-vismbhog:-daanaadibhirsNvyvhaarH| ThANA. | vikasantI-vidalantI / bhaga0 342 / visagNA-vividha-anekaprakAra samA-magnAH viSaNNAH / visaMbhogikaH / DANA. 241 / utta0 267 / visaMbhotita-visAmbhogika-maNDalIbAhyam / tthaannaa030|| visata-viSayaH-dezaH / utta0 301 / visaMvaiyA-visaMvaditA / Ava0 64 / visatuMDa-upadravaH / ni0 cU0 di0 87 a / visaMvAyaNa-visaMvAdana-anyathA pratipannasyAnyavAkaraNam / | visanaMdo-prathamabaladevapUrvabhavanAma / sama0 153 / bhaga0 412 / visanigdhAyaNaheu-vinirghAtanahetu:-vinirdhAtananimivisaMvAyaNAjoga-visaMvAdanayogo vyabhicAradarzanAya vyA- tam / bhAva0 567 / pAraH / bhaga. 411 / visanetta-vRSasApArikam / vya0 pra0 255 / visaMsijai-vizasyate / bAva. 624 / bisanna-viSaNNaH-basaMyamaH / sUtra. 114 / viSaNma:visa-vizraH-AmagandhiH-kuthita iti / prbh016|kthmmii pravaNImaviSyantoti citayA vyAkukhitaH / utta0 viSa-kAlakUTam / prama* 8 / viSaM-veveSTi-vyApno-| 367 / toti tAlapuTAdi / utta0 318 / viSaM-garalam / visapariNata-visapariNatA-viSarUpApanaH viSaparipataH / utta0 426 / viSam / bAcA0 33 / veveSTi-vyA- ThANA0 261 / pnoti jhagityAtmAnamiti viSa-tAlapuTAdi / utta0 | visappa-paJcamaM kSudra kuSTham / prabha0 161 / visarpa svalpamapi bahu bhavati / utta0 666 / visapaMtIti visae-viSaya:-gocaro viSasyetigamyate / ThANA0 265 / / visarpa:-kSudrakuSTham / AcA0 235 / visapaMd-vistAragocaro-grAhyo'rthaH / bhapa. 357 / parvagavizeSaH / yAmIti hRdayam / jJAtA0 13 / prajJA0 33 / viSadA-spaSTatayA pratibhAsa mAnam / ja. visappamANa-visarpana viziSTasvapramANaH, saMcaranu vA / pra. 144 / prazna0 83 / visarpad-ullasat / ja0 pra0 186 / visao-viSayaH / Ava0 175 / viSayaH / Ava. visarpaH-vistArayAyi / jIvA0 213 / 355 / viSayaH-gocaraH / Ava0 589 / viSayaH / visabhakkhaNa-maraNavizeSaH / ThANA. 63 / Ava0 857 / viSayaH-mohaH / vya0 pra0 167 a / visabhakkho-viSabhakSI-paryantadAruNatayA viSopamaM phalam / visakara-viSakaraH / Ava. 425 / utta0 5.6 / visakuMbha-lUtA / ni0 cU0 pra. 48 a| visskumbhH| | visamaM bhUmI-bhUmIvisama-partA pASANAdyAkulo bhUbhAgaH / vya. dvi0 132 a / bR0 tR0 226 mA / (1.00 ) . Page #254 -------------------------------------------------------------------------- ________________ visama alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [ visase visama-viSamaH-asaMyamaH / sUtra0 6. / viSama:-gartapA. visayaMgaNa-viSayo- gRha-tasyAGgaNaM viSAyAGgaNam / SANAdyAkUlaH parvataH / ThANA0328 / viSamaH-viSama- utt0272| bhUmipratiSThitam / bhaga0 307 / gataMpASANAdivyAku visaya-viSayaH-aNDalam / prazna. 46 / viSadaH-nirmalaH / lam / bhaga0 683 / viSama-parvatAdidurgam / prazna jIvA0 207 / viSayaH-viSodatti-avabudhyate yeSu 42 / durgamatvAdviSamam / bhaga0 776 / viSama-prati- prANI iti viSayaH zabdAdi / daza. 86 / viSayaHkUlam / suutr065| viSama-gativartatAdyAkUlaM bhUmi- gRham / utta0 272 / viSayaM-rasalakSaNam / utta0 rUpam / bhaga0 174 / viSama-nimnaM duHsaJcaram / 272 / viSadaH-nirmalaH / jIvA0 274 / viza:Ava0 594 / viSama-nimnonnatam / daza0 164 / spaSTaH / ja0 pra0 527 / viSaya:-zabdAdiH / Ava. viSama unnatam / ogha0 127 / viSama-sarvapAdeSveva 568 / viSada:-nirmala: : ja0 pra0 52 / vissy:-deshH| viSamAkSaram / daza0 88 / viSama-durArohAvarohasthA- Ava0 673 / nam / jIvA0 282 / viSama-visamakAlam / sUrya visayalalaho- |ni0 cU0 pra0 251 aa| 172 / viSama-nimnonnatam / AcA0338 / viSama visayaTrA-mathunAdhyAsevanArtham / ogha0 183 / durgamatvam / bhaga0 776 / viSama-atidurlakSatayA'ti. visayaduTTa-vimayAsevI / ni. cU0 dvi. 40 a / viSayagahanaM visadRzaM vA / utta0 249 / NiNNoNNataM- duSTaH -sAdhvIkAmukaH / ThANA. 163 / nimnonnatam / ni. cu0 pra0 30 a / NiNNuNNataM / visayappasiddha-viSayaprasiddhaH / Ava0 738 / ni0 cU0 dvi0 129 a / viSama-nimnonnatam / ja0 visayametta-viSayamAtraM-kriyAzUnyam / bhaga0 155 / pra. 66 / viSama-durArohAvarohasthAnam / ja0 pra0 | visayaloluo-viSayalolupaH / Ava0 412 / 124 / viSamaH-udRGgAdiH / Ava0 797 / niNNo visayA-viSIdanti eteSa saktAH prANinaH iti viSayAH paNataM / ni0 cU0 pra0 88 a / tivrarohAdijanitA. indriyagocarA vA / Ava0 584 / viSodanti dharma turatvaM-viSamam / jJAtA0 79 / prati notsahante ete sviti viSayAH Ase banakAle madhurasvena visamacaukkoNasaMThie-viSamacatuSkoNasaMsthitaH / sUrya pariNAme cAtikaTakatvena viSasyopamA yAntIti vissyaaH| 36, 66 / utta. 190 / visamacauraMsasaMThANa-visamacaturasrasaMsthAnam / sUryaH | visaraMta-vizIyamANam / jJAtA0 157 / visariyA-saraDo / ni0 cU. pra. 127 a / visamacackavAlasaMThie-viSamacakravAlasaMsthitaH / / visanokaraNa-vigatAni zala yAni-mAyAdIni yasyAsI vizalyastasya karaNaM vizalyakaraNam / Ava0 776 / visamacakkavAlasaMThiyA-viSamacanavAsasaMsthitA / sUrya | visavANija-viSavANijya-viSavyApAraH / Ava0 826 / 66 / visavega-viSavegaH / Ava0 367 / visamacAri-viSamacAri-mAsavisadRzaM nAma / sUrya visasA-vizrasA-svabhAva: / ThANA0 152 / vizrasA172 / svabhAvaH / bhaga0 290 / vizrasA-niryAghAtaH / prajA. visamati-vizrAmyati / Ava0 832 / / 329 / vizrasA-svabhAvaH / jIvA0 265 / vizramAvisamapanvA-eka parvalaghu punabRhatpramANamityevaM yA viSa- svabhAvaH / Ava0 457 / vizrasA-svabhAvaH / ja0 maparvA / ogha0 218 / pra. ... / visameha-visameghaH-janamaraNahetujalameghA:-meghaH / bhaga0 visasAbaMdha-svabhAvasampannaH / bhaga0 394 / visaseNa vishvsenaa-shaantipitaa| Ava0 161 / vizva(alpa. 126 (1901) Page #255 -------------------------------------------------------------------------- ________________ visahanaMdI] AcAryazrIAnandasAgarasUrisaGkalitaH [ visujjhamANa senaH-zAntinAthacakripitA / Ava0 162 / 133 / visahanaMdI-vizAkhanandI-vizvanaMdIrAzaH putraH / Ava. visAlavaccha-vizAlavakSo-vistINoraHsthalam / jJAtA. 102. 133 / visA-viSA-paralokaphalaviSaye sAyarapotaduhitA / Ava0 visAlA-vizAlA-mahAvIrajananI / bhaga. 114 / vizAlA-vistIrNa sUdarzanAyAH SaSThaM nAma / jIvA. visAemANa-vizeSeNa svAdayan / bhaga0 163 / 269 / vizAlA-pazcimadigbhAvyaJjanaparvatasya dakSiNasyAM visAemANA / jJAtA0 37 / / pUSkariNI / jIvA0364 / vizAlA-vistIrNA / ja0 visAo-viSAdaH-denyam / prazna. 62 / viSAdaH-sne pra. 336 / aJjanakaparvate puSkaraNI / ThANA0 230 / hAdisamutyaH sammohaH / Ava0 626 / visAlisa-mAgadhadezIyabhASayA visadRzaM-svasvacAritravisANa-viSANaM-zRGgam / jJAtA0 104 / viSANa:- mohanIyakarmakSayopazamApekSayA vibhinnam | utta0 187 / zukaradantaH / upA. 47 / viSANaM-hastidantaH / prazna visAhadattA-vaizAkhadattA / utta0 380 / 8 / viSANa-zRGgaH / anu0 212 / / visAhabhUI-visAkhabhUtiH-rAjagRhAdhipativizvanandIrAjJI. visAme-vizramayeta-sthApayeta / pinndd013| bhrAtA. yavarAjA / Ava. 172 visAmaNA-vizrAmaNA / Ava 120 / / visAhA-caturdazaM nakSatram / ThANA0 77 / vizAkhA. visAya-vizatisAgaropasthitikaM devavimAnam / sama. vizAkhAparyantaM nakSatram / sUrya. 114 / vizAkhAnakSa38 / viSAda:-denyamAtram / sama0 127 / viSAda:- tram / sUrya0 130 / yatra bahuputrikAcaityam / bhaya. khedaH / anu0 137 / viSAdaH-vaklavyam / Ava0 737 / 611 / visiTU-dvitIyo dvIpakumArendraH / ThANA0 84 / viziSTaH / visAyaNa-vizAyana:-madyavizeSaH / prazna. 163 / jIvA0 171 / viziSTaH-dvIpakumArANAmadhipatiH / visArae-vizAradaH arthagahaNasamarthaH bahuprakArArthakathanasa- prajJA0 94 / viziSTaH / vize0 28 / viziSTaHmarthoM vA / sUtra. 237 / vizAradaH-paNDitaH / jJAtA. bhinnaH / vize0 1053 / viziSTaH- vyatiriktaH / vize0 868 / viziSTaH-vyaktIkRtaH / vi0 836 / visAraNa-vizAraNa-zoSaNAyAtape mocanam / piNDa visidiTThI-viziSTadRSTiH-pradhAna darzanaM-matam / ahiM. sAyA aSTaviMzatitama nAma / prazna. 16 / visArato-vinizcita:-jAnekaH / ni0 cU0 pra0 66 a| visiTThasikkhAbhAva-viziSTazikSAbhAvaH / utta0 223 / visAraya-vizAradaH-vipazcitaH / naMdI0 25. / visira-matsyabandhavizeSaH / vipA. 81 / visaal-ekonviNshtitmmhaagrhH| ThANA0 79 / dvitIya- visIbhati-viSIdatti-avaSadhyante / daza0 86 / kamindraH / ThANA0 85 / vishaal:-audiicykrnditvy-| visIla-vizIla:-virUpazIla:-atIcArakaluSitAtaH / ntarANAbhindraH / prazA0 98 / vizAla:-pitAmaha utta. 345 / pitRvyAdyanekasamAkulaH / Ava0 240 / trayoviMzatita- visubhiya-viSkambhitaH-mRtaH / vya0 pr0| 302 matIrthakarazIvikAnAma | sama0 151 / vizAla:-saptara saptatitamamahAgrahaH / jaM0 pra0 535 / aSTAdazasAgaro. visuavaNa-zoSaNam / ni0 cU0 pra0 131 ba / pamasthitikaM devavimAnam / sama0 35 / vizAla:- vijjhaI-vizudhyati-apagacchati / bAcA0 431 / samudraH / sUtra0 41 / visunjhamANa-kSapakaNi upezamazreNi vA samArohatA visAlakucchi-vizAlakukSo-vistIrNodaradezaH / jJAtA0 vizudhyamAnakam / prajJA0 68 / ( 1002) Page #256 -------------------------------------------------------------------------- ________________ visuNIya ] alpaparicitasaiddhAntikazabdakoSaH, mA0 4. [visIsaMNa visuNIya-vizeSeNa zruta:-vijJAtaH vizrutaH / prazna. 86 / / visUIyA-vidhyatIva zarIraM sUcibhiriti visUcikAvisuttiA-visrotasikA-cittaviktiyA / daza0 165 / / ajIrNavizeSaH / utta0 338 / visrotasikA apadhyAnam / Ava. 407 / | visUNiyaMga-uskRtAGga:-apagatatvak / suya. 17 / vimuttiyA-vizrotasikA-strIrUpAdismaraNanitA cittaH | visUNiyaMgamaMga-jAtasvapathukAGgopAGgaH / prabha0 21 / viluptiH / bR. dvi0 40 ba / / visUraMto- |ni cU0 pra. 141 / visuddha-vizuddha-rajomalakalpavAlAgravigamakRtazuddhatvApekSayA | visUra I-viSIdati / Ava0 115, 308 / lepakalpavAlAgrApahAreNena vizeSataH shuddhH-vishuddhH| bhaga* | visUraNa-aprApto manaHkhedaH, parasya vA manaHpIDA / prazna 277 / vizuddha-viyuktam / daza0 1 / vishuddhH-muktH|| 17 / vismaraNam / ni0 cU. di. 122 / daza 212 / brahmaloke SaSThaprastaraH / ThANA0 367 / visUraNA-cittakhedaH / prabha0 62 / vizuddhaH-trividhasamyagdarzanAdimArgapratipattyA atyantazuddhI-| visUreti / ogha069 / bhUtaH / prajJA. 610 / vizuddhaH-nirmalaH / jIvA0 | visUhiya-dvAviMzatisAgaropamasthitikaM devavimAnam / sama. 255 / vizuddhaH-zuciH / ogha. 128 / svAbhAvika- 41 / tamovirahAta sakaladoSavigamAt vishuddhH| sama0 14. / viseDho-viNivyavasthitaH zrotA'pi vizreNirucyate / jiNakappiyo paaurnnvjjiyo| ni0 cU.pra. 109 / / vize0 207 / / vizuddhaH-yathAvasthitaH / Ava* 415 / spaSTaH / ni0 | visesa-vizeSaH-prajJApanAyAH paJcama padam / prajJA0 6 / cU0 pra0 233 a / vizuddhaH-arajasvalatvAdi / jJAtA | vizeSa:-viziSTatva mAhAtmyam / utta0 366 / vizeSa:124 / vizuddha-rahitam / rAja 5 / / prakAraH / prabha0 63 / vizleSe kRte yo'vaziSTaH so visuddhpnnnn-vishuddhprjnyH-nirmlaavbodhH| utta0 268 / / vizleSaH / ja0 pra0 487 / vizeSa:-guNaH / sUrya visuddhaparihAriyA- |ni0 cU0pra0 338 aa| 50 / vizleSaH / sUrya0 155 / visuddhasiddhigata vizuddhA-rAgAdidoSarahitasvena nirmalA yA visesaNa-vizeSyate parasparaM paryAyajAtaM bhinnatayA vyavasiddhiH-kRtakRtyatA saiva gamyamAnasvAd gati: vizuddhasiddhi sthApyate aneneti vizeSaNam / vya0 pra0 13 vA / gatI-jIvasya svarUpam / prazna. 133 / visesa diTuM-vizeSato-dRSTArthayogAd vizeSadRSTam / anu. visuddhI-pApakSayopAyatvena jIvanirmalatAsvarUpatvAt vi- 16 / zuddhiH / ahiMsAyAH SaDviMzatitamaM nAma / prabha0 69 / visesaDhuMDhaNa-vizeSaluNThanaM nirmaryAdam / utta0 146 / vizuddhiH-viSayavibhASAvyavasthApanam / daza0 64 / visesA-vizeSA:-nityadraSyavRttayo'nsyasvarUpA vyAvRttyAvizuddhi:-kSapaNam / vize0 1143 / / kArabuddhihetavaH / vize0 865 / visuddhayamAna: ThANA0 53 / visesiya-vizeSitaM-nirdhAritam / piNDa 0 53 / visaddhayamAnaka-sUkSmasamparAye prathamo bhedaH / ThANA0 visottiyaa-visrotsikaa-shaa| AcA0 43 / vino324 / tasikA-apadhyAnam / Ava0 602 / visrotikA-vimA. ghisumariyaM-vismRtam / Ava0 828 / gaMgamanamapadhyAnam / vize0 1177 / / visuyAvie-vizodhitaH / vya. dvi0 163 aa| / visoddhi-vizuddhiH-doSANAmabhAvaH / utta0 583 / visuyAveU-zoSayitum / bR0 pra0 311 a / visodhemANa-vizodhayan-pAdAdilagnasya niravayavatvaM kurvan visUiyA-vizucikA / AcA0 362 / vizucikA / zocabhAvena veti / athavA sakRdvivecana bahuzo vizodha. Ava0 626 / visUcikA / Ava0 353 / visUcikA- | nam / ThANA0 330 / atiisaarH| utta0 16. / / visosaNa-vaSoSaNa-abhojanam / Ava0 61 / ( 1.03 ) Page #257 -------------------------------------------------------------------------- ________________ visosaNavireyaNosaha vihI ] AcAryadhAAnandasAgarasUrisaGkalitaH [vihaMsagA visosaNavireyaNosahavihI-vizoSaNavirecanauSaSiH- / vissaMbhara-vizvambharaH-bhujaparisarpaH tiryagyonikaH / jIvA. abhojanavirekoSadhaprakAraH / Ava0 610 / 40 / vizvambharaH-jIvavizeSaH / ogha0 126 / visohaNa-sparzanadhAvanakaraNaM punaHpuna: pariSThApanasparzana* vissaMbhiya-vizvaM-jagAd bitti kvacit-kadAcidutpattyA dhAvanavidhAnaM vA / bR0 tR. 183 a (?) / sarvajagAd vyApanenena pUrayanti vizvabhRtaH / utta0 181 / visohikoDI-vizodhikoTi:-vizodhiH / daza0 162 / vissaomuhaM-vizvato mukhaM pratisUtraM, caraNAnuyogAdyanuyovisohijutta-vizodhiyukta:-vizuddhabhAvaH / ja0 pra0 222 / gacatuSTayavyAkhyAkSamam / anu 263 / visohija-vizodhayet-tyajet / AcA0 380 / / vissanaMdI-vizvanandI-acalabaladevapUrvabhavaH / Ava0 163 visohittae-vizodhayituM-aticArapaGkApekSayA''tmAnaM vi. | TI0 / vizvanandI-rAjagRhanagare rAjA / Ava0 172 / malIkartumiti / ThANA0 57 / vizodhituM-pUyAdyapane vissabhUI-prathamavAsudevapUrvabhavanAma / sama0 153 / vizvatum / vipA0 81 / bhUti:-vizAkhabhUtiyuvarAjaputraH / mAva. 172 / dveSA. visoko-ko tatritraye krayaNakApaNAnamatirUpe vizodhiH vizodhikoTo / daza. 162 / vizodhanaM vizuddhiH- vissabhUti- |ni0 cU0 pra0 135 a / aparAdha malinasyAtmanaH prakSAlanam / Ava0 776 / vissariya-vismRtaH / Ava0 370 / vizuddhi:-karmamalinasyAtmano vizuddhiH / anu0 31 / vissavAtitagaNa-zramaNasya bhagavato mahAvIrasya SaSThI vizuddhiH-sAvadyaparihAreNetarasvarUpakathanam / daza0 14 / gaNaH / ThANA0 451 / vizuddhiH-Avazyakasya paryAya: / vize0 415 / vissasaNa-zAntinAthapitA / sama0 151 / visohIkaraNaM-vizodhIkaraNa-aparAdhamalinasyAtmanaH pra- vissaseNa-mallInAthasya prthmbhikssaadaataa| sama0 151 / kSAlanakaraNam / Ava0 776 / SaSThacakrIpitA / sama0 152 / vizvasenaH-mallijinasya. visohIkoDI-appataradoSadudhAta ni0 cU0 pra0 63 a / prathamabhikSAdAtA / Ava0 147 / visohelA vizodhanaM-AtmanaH cAritrasya vA aticAra- | vissahomuha-vizvato mukhaM aneka mukham / Ava0 376 / malakSAlanam / ThANA0 137 / . vissAyANajja-vizeSataH vizvAdanIyam / jIvA0 278 / visohehi-vizodhana-vratAnAM punarnavIkaraNam / jJAtA vissukittie-vizrutakItika-pratItakhyAti kam / jJAtA0 vistarAlaM vizAlam / sama0 142 / vissuyajasa-vizrutayazAH- khyAtakIttiH / jJAtA0 213 / vistoNa-praphullahRdayaH / ja0 pra0 211 / paragrAmadUtItva- vissoya-vizrotaH / AcA0 43 / doSavivaraNe dhanadattasya grAmam / piNDa0 127 / vispoyasigA visrotasikA / prajJA0 66 / vispandana-arddhanirdagdhaghRtamadhyakSiptatandulaniSpannam / bR0 | vihaga-vibhAga:-khaNDazaH kRtaH / prazna0 6 / pra0267 A / vihaMgama vihe-nabhasi gato-gacchati gamiSyati ceti visthApaka-indrajAlokaH ThANA0 265 / / vihaGgamaH / vihaMgamaH-viha gacchantyavatiSThante svasattA visrololitaM-luTitaM / ni0 cU0 dvi0 11 A / / bitti iti vihaGgamaH / vihaMgamaH-vihaM gacchantivissaMta-dizrAntaH-upazAntakacavaraH / jIvA0 355 / calanti savairAtmapradezariti vihaGgamaH / daza0 70 / vissaMdaNa-vigato vA gatA jammi dadhe taM dabvaM / ni. vihaGgama:-pudgalastu vihaM gacchatIti vihaGgamaH / daza. cU0 pra. 196 a / 71 / vissaMbhai-vizrambhati / Ava0 556 / vihaMmANo-vizeSeNa nan-tADayan / utta0 551 / vissaMbhaNA-visrambhaNatA-vizvAsApadam / baacaa0266| vihasaNA-vihaMsanA-viSarSaNA / utta0 160 / ( 1004) Page #258 -------------------------------------------------------------------------- ________________ viha] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [ vihANa biha-anekAhagamanIyaH panthAH / AcA0 378 / aTavI | 119 / viharati-Aste / jIvA. 163 / tiSThati / prAyo dorcA dhvA bhavet / AcA. 384 / aTavI- ja0 pra0 16 / prAyaH panthAH / AcA0 398 / vibhuJjati jovapudgalA. viharati-yathAyogaM paryaTati / AcA0 358 / yatantaH / niti vihaM-AkAzaH / daza066 / vihaH-panthAH / ogha0 | bAcA0 358 / Asate / ja0 pra0 47 / vihrti197| vizeSeNa hIyate-vidhIyate-kriyate / bhaga0 776 / tiSThati / ThANA0 237 / addhANa / ni0 cU0 pra0 137 aa| addhANaM aNegehiM | viharasi-vartase / jJAtA0 204 / ahehiM jaM gamai taM / ni0 cU0 tR. 35 A / ni* viharijA-vihareta-sAmAcArIpAlanaM kuryAt / daza0 cU0 pra055 a / adhvA / bR0 dvi. 56 aa| adhvA / bR0 pra0206 mA / vidhaH-bhedaH prakAro vA / anu0 2 / viharittae-vihattuM -sthAtum / ThANA0 57 / vihartuvihaga-pakSI / jIvA0 270 / vartitum / jJAtA0 112 / vihagagaI-vihagagatyA-pakSinyAyena parivArAdiviyogenakA. viharittA-vihartA-avasthAtA / utta0 424 / kino dezAntaragamanena ca yA sA vihagapatipravajyA / vihariya-vihRta:-kSuNNa:-AsevitaH / ogha 85 / ThANA0 276 / vihAyasi-AkAze gtivihaayogtiH| vihare-viharetu-avatiSThet / sUrya0 294 / vyahArSIt / daza0 70 / utta0 6. / vihagapavajje-vihagasyeveti dRzyamiti, vihatasya vA vihalAvIbhUo-unmattaH / ni0 cU0 pra0 345 a / dAridrayAdibhiraribhirveti pravrajyA / ThANA0 276 / vihaliyaga-bhraSTarAjyaH / dhATito vA / utta0 221 / bihaDai-pRthagbhavati / zrAva0 321 / vipatati-vizeSeNa | vihalla-vihallA zikSAyogadRSTAnte shrennikcellnnaaputrH| bhAva balApacayAdapaiti / utta0 338 / 676 / vihalla:-campAyAM kuNikarAjJo'nujaH / bhaga0 vihaDaI-vidhvasyate-jIvavipramuktaM ca vizeSeNAdhaH patati 316 / te zarIram / utta0 338 / vihava-vibhava:-sampattiH / ja0 pra0 4.3 / vihaNijjA-vihanyAta-ulaGghayet / utta0 110 / vihavA-raMDA / ni: cU0 pra0 267 a / vihatthi-vitasti:-dvAdazAGgulapramANA / anu0 156 / vihasiyaM-vihasitaM-arddhahasitAdi / jJAtA0 165 / vihatthI-dvAdazAGgulapramANA / bhaga0 275 / catvArya-dihA-vihagA-bhAraMDA / bR* tR0 108 aa| dvidhA / gulAni vitastiH / ogha, 214 / dvAdazAGgulAni Ava0 641 / vitastiH, dvI pAdau vitstiH| ja0 pra0 94 / | vihAe-dvitIya: prajJApanendreH / ThANA0 85 / vihammaNA-vimitAH / vize0 950 / vihADiya-vighaTTitaH / vize0 552 / / vihammasi-vihanyase-vividhaM bAdhyase / utta0 317 / vihADiyA-udghATitA / Ava0 556 / vihmmiyaa-vidhrmitaa-cyaavitaa| bR0 dvi0 255 aa| vihADei-utghATayati / rAja0 108 / vihammemANa-vidharmayanu-svAcArabhraSTAn kurvan / vipA0 vihADehi-vighATaya-sambandhIviyojya udghATaya / ja0 pra0 223 / viharaMtA- / ni0 cU0 pra0 314 a| vihADettu-vighATya-vidArya / prazna 16 / viharai-Aste / sama0 86 / viharati-AsmAnaM vAsaM vihANa-vidhAna-svarUpasya karatham / bhaga0 282 / bhedaH / yatiSThati / bhaga0 13 / viharati-Aste / bhaga0 bhaga>> 874 / vidhAna-vizeSaH kAlAdiriti / bhaga. 123 / viharati-avatiSThate / sUrya 262 / viharati- 20 / vidhAna-vizeSaH : jIvA0 19 / vidhAna-bhedaH pAste / vipA0 33 / viharati-avatiSThati / jIvA. prakAraH / Ava 26 / vivaktaM- itaravyavacchinnaM dhAna (1005 Page #259 -------------------------------------------------------------------------- ________________ vihANasaMguNiya ) AcAryadhoAnandasAgarasUrisaGkalita: [vihigahiya - - -- - poSaNaM svarUpasya yat tava vidhAna-vizeSaH / prajJA jJAtA0 113 / 501 / vidhIyate-vizeSAbhivyaktaye kriyanta iti vidhAnaM vihArakappa-viharaNaM vihAraH tasya kalpo-vyavasthA stha. bhedaH / utta0 231 / virakalpAdirUpA yatra vaya'te granthe sa vihArakalpaH / vihANasaMguNiya-vidhAnena-bhedaprakAreNa saMguNitaH / ogha0 naMdI0 206 / 26 / vidhAnena-bhevaprakAreNa sNgunnitH| jaM0 pra0 26 / | bihArakalpikaM / 60 pra0 11 mA / vihANasaTTANa-vehAnasasthAnaM mAnuSollambanasthAnam / vihAragamaNa-viharaNaM-kIDanaM vihArastena gamanaM-udyAyAcA0 411 / nAdI kroDayA gamanaM vihAragamanam / sUtra0 87 / vihANAdesa-vidhAnAdezo-yasamuditAnAmappekakasyAdeza-vihArageha-vihAragRham / Ava* 137 / nam / bhaga0 863 / bhedaprakAreNaikaikazaH bhaya0 874 / vihArajattA-vihArayAtrA-krIDArthamazvavAhanikAdirUpA / bihAyaMtI-vimAtA / Ava0 366 / utta0 472 / vihAya-labdhiziddhipratyayasyAkAzagamanasya janakam / vihAraThANa-vihArasthAnaM-AzrayasthAnam / vya0 pra. tattvA0 8-12 / vihAyagaI-vihAyagatistu spRzadgatiH / bhaga0 3816 / vihArabhUmi-vihArabhUmiH-svAdhyAyabhUmiH / AcA0324 / vihAyati-vihAyasA gatiH gamanaM vihAyogatiH / prajJA0 vihArabhUmo-vihArabhUmiH-svAdhyAyabhUmiH / AcA0 376 / 474 / asajjhAe sajjhAyabhUmI jA sA / ni0 cU0 pra0 148 vihAyagatI-AkAzena vihAyogati vihAyogati spRzad / aa| bhikSAparibhramaNabhUmiH / vya0 dvi0 365 a / gatyAdi, saptadazabhedabhinnAgatiH / prajJA0 327 / locanA-AlocanAvizeSaH / dhy.pr.48aa| vihAyogati-gateH paJcadazamo bhedaH / prajJA0 327 / | vihArAvadhI- vya0 di. 330 a / vihAra-vihAra:-viharaNaM-krIDanaM vA / sUtra. 87 / vihAraH | vihAriNa-mAsamAsena viharantaH / bR0 tR0 184 aa| voDAdhyAzrayaH / prabha0 8 / mAsakalpAdivihAraH / vihiMsaNa-vihiMsana-vividhavyApAdanam / prazra0 22 / Ava0 529 / nagaram / sama0 103 / vicitrkriiddaa| vihiMsA-vividha-anekadhA hiMsA-hiMsanazIlA, votiprabha0 69 / vihAra:-bhikSunivAso devagRhaM vA taspradhAno vizrabdhAvAnu sveSu sveSUtpattisthAneSvanAkulabhavasthitAna grAmAderapi / utta0 605 / vihaarH| Ava. 265 / jantUnu hiMsantIti vihiNsaa| utta0 194 / vighAtaH / vihAra:-vicaraNam / . pra. 124 / vihAra:-vasa- prabha0 6 / tAvasvAdhyAyike samutpanne sati svAdhyAyanimittamanyatra vihisiya-vihisitaM-na samyaga nirjIvakRtamiti / sUtra. gamanam / bR0 pra0 261 a / sajjhAyabhUmI / ni0 301 / cU0 pra0 143 a / vihAra:-caMkamaNam / 60 dvi0 | vihi-vidhiH-cakravAlalakSaNaH prakAraH / bhaga0 282 / 204 A / vihArArtham / ogh060| gocaracaryAdi- vidhi:-kauzalyam / bAva. 5.3 / vidhi:-kAyaM hiNDanalakSaNaH / ja0 pra0 11 / viharantyasminpradeza sAdhyam / prabha0 92 / vidhi:-pravacanoktaH prakAra: / iti vihAraH-pradezaH / utta0 544 / vihAra:-bhikSa. daza. 2 / vidhi:-vidhivizeSaH bhedaH / sama0 114 / nivAsaH, devagRham / utta0 605 / vihAra:-grAmAdi- vidhiH-viracanam / anu0 140 / vidhiH-anuSThAnamA. caryA / ThANA0 416 / viharaNaM vizeSeNa bhagavadabhi. sevanam / utta0 61 / vidhi:-kalne -kalpAne hitamArge parAkramaNaM bihAro vizeSAnuSThAnarUpaH / vize0 dvitIyatRtIyayorUddezayovidhiH / (?) vya0 dvi0 420 a / 10 / vihAra:-avasthAnazayanAdirUpaH / ja0 pra0 107 / vihigahiya-vidhigRhItaM-alubdhenodgamitam / Ava 0856 / vizeSAnuSThAnarUpa: / bR* pra0 221 mA / saadhuvttnH| vidhinodgamazeSAdirahitaM sArAsAra vibhAgena ca yanna kRtaM (1006) Page #260 -------------------------------------------------------------------------- ________________ vihiSNU ] pAtra ke tat vidhigRhItam / ogha 192 / vihiSNU - vidhizaM paJcacatvAriMzato devatAnAM ucitasthAna nivezanAce nAdividhijJam / ja0 pra0 207 / vihinnU - vidhijJa:- nyAya mAgaM praveda: / daza0 195 / vihippagAra : - vidhiprakAraH - pravRttiprakAraH - vidhibhiH - bhedaiH pracAraH pravRtiryasyAH sA / jJAtA0 38 / vihibhutta-kaTakacchedena prataracchedAdinA vA yadubhuktaM tat vidhibhuktam / ogha0 192 / vidhibhuktaM vidhinA kaTa pratarasahakhAditena bhuktam / Ava0 856 / vihiya vihitaM anuSThAnam / goSa0 4 / vihitaM -anu SThAnam / Ava0 616 / vrIhiH / Ava0 855 / vihitaM ceSTitam / jJAtA0 13 / vihI- vidhAnaM vidhiH- samyagjJAnadarzanayoryogapadyenAvAsiH / sUtra0 167 | nAma vitthAro / ni0 cU0 pra0 34 a / vikappo / ni0 cu0 pra0 210 bA / vithiH catuSpathaH / Ava0 673 | prakAraH / Ava0 610 / maryAdA | alpaparicita saiddhAntikazabdakoSaH, bhA0 4 Ava 0 639 / anujJA / Ava0 713 / vithI / ava0 421 / vithiH / utta0 276 / vidhiH- prakAraH / prabha0 38 / vidhiH / Ava0 401 / vidhiH / Ava0 581 / vihIe - vidhinA yatanayA / bodha0 62 / vihokaraNamUla - vIthIkaraNamUlaM - mnnddpikaa| bAva0 767 / vihuaNA - vighuvaNA-vIyaNao / ni0 cU0 pra0 54 mA / vihuNa - vidhUvanaM - vyajanam / daza0 154 vidhUvanaM - vyaja voi vIciH - hrasvakallolaH / bhaga0 711 / vIciHvicchedaH / bhaga0 625 / antarArthI rUDhaH laghuH / ThANA0 502 / vIciH- pratisamayamanubhavamAnAyuSo'parAparAyurdalikodayAtpUrvAyurdalika vicyutilakSaNA / bhaga0 625 / viviktasvabhAvAt vIciH / bhaya0 776 / vIciH-taraGgAkArarekhA / prazna0 83 / vIciH- urmiH / Ava0 601 / vIikkamai - vyutkrAmati - utpadyate / jIvA0 vyatikrAmati mudhyati / jIvA0 339 / vIijja - vIjayet / AcA0 345 / vIitthA - vIjitavAn / bhaga0 176 / 4. . 1 nam / daza0 226 / vihuNamANa- vidhUnayan / mara0 / bihu - vividha anekadhA dhUtaM apanItamaSTaprakAraM karmma yena vIidavvA pRthagbhAvaH - ekA dipradezanyUnam / bhaga0 644 / sa vidhUtaH / AcA0 168 / vIsaas - vyativrajati vyatikrAmati / bhaga0 35 / vihukapa - vidhUtaH karUpo yasya sAdhoH sa vidhUtakarUpaH / voivayati vyativrajati vyatikrAmati / bhaga0 95 / AcA0 168 / viyarayamalA- vidhUtarajamalAH- tatra rajazca malazca rajamalo vidhuto - prakampito anekArthatvAt vA apanItI rajamalo yaMste tathAvidhAH, tatra badhyamAnaM karma rajo bhaNyate pUrvabaddhaM tu malaM iti, athavA baddhaM rajaH nikAcitaM malaH, athaveryApathaM rajaH sAmprAyikaM malaM iti / Ava0 507 / vihara- vizvayaH - iSTajanaviyoga: / jJAtA0 79 / vidhuraHAtyantikAyAmApadi / bR0 pR0 250 a / viharayA-vidhuratA - vadhUrya - visadRzatA / ogha0 36 / vihuvaNa-vIjanakam / bR0 tR0 68 / vihUya - vidhRtaH kSuNNaH - samyag spRSTaH / AcA0 244 // vidhUtaH - prakampita:- apanIto vA / Ava0 507 / vihUyakappa-vidhUtaH - kSuNNaH samyagspRSTaH kalpaH- AcAro yena sa tathA / AcA0 243 | vihar-zuSkaH / mahApra0 / viheDayaMta - vihejyamAnaH-ba :- bAdhyamAnaH / prazna0 56 / viDayati - viThayato- vizeSeNa vividhaM vA bAdhyamAnaH vinAzayataH / utta0 370 / viheDio-apahRtaH / bhakta0 / vIIMgAla - vItaH - gataH aGgAraH - rAgaH yasmAsatu vItAGgAram / bhaga0 262 / [ vIIpaMthaThaccA vIkkamati-yutkrAmati - utpadyate / jIvA0 322 / voI paMthaThaccA - kaSAyANAM jIvasya ca sambandho vazabdavAcyaH, vIcimataH kaSAyataH, athavA vivicya - pRthagbhUya yathA'khyAta saMyamAt kaSAyadamanaparyAyetyarthaH, vicindraya rAgAdivikalpAdityarthaH, virUpA kRti:- kriyA sarAyatvAt yasminnavasthAne tadvikRti yathA bhavatItyevaM sthitvA, 'paMthe' ( 1007) Page #261 -------------------------------------------------------------------------- ________________ bIIe ] tti mArge / bhaga0 466 / bII bhae vigatA Itayo bhayAni ca yatastad votibhayam / AcArya zrI AnandasAgarasUri saGkalita: bhaga0 621 / bIIemA vyativrajet, atikrAmet pAraM labhedvA / jIvA 0 138 / atforI vIcipradhAnAni dravyANi ekA dipradeza nyUnAnItyarthaH / bhaga0 644 / vIjaNakaM vidhuvanam / bR tR0 68 A / valayati | ogha0 165 / vIDaka - vikaDubhaM / ni0 cU0 dvi0 144 A / viiddg| ni0 cU0 pra0 176 A / vIDie - vrIDitaH - lajitaH / jJAtA0 143 / vINati - gavezayati / ni0 cU0 pra0 206 mA / vINA - vINA - tantrI saGkhyAdikRto vizeSaH / jJAtA0 226 / vAdyavizeSaH / tataH / ThANA0 63 / vaitAlikI / jIvA0 163 / prazna0 156 | AtodyavizeSaH / prajJA 0 87 / tantrI / prajJA0 86 / vINAvAyaNa - vINAvAdanam / Ava0 268 / vINiyA / ni0 cU0 pra0 120 a / vItabhae - vItabhayaM nagara vizeSaH / Ava0 268 / vItabhayaMvigatidvAre udAyana rAjadhAnI / Ava0 537 / vItabhaya- sindhusauvIradeze nagaram / bR0 pra0 166 a / vItarAgasu- vItarAgazrutaM samyaktvaparAkramAdhyayanasyAparanAma, uttarAdhyayanasya ekonatriMzatamamadhyayanam / utta0 - vIcidravyANi 570 1 vItasoga- vItazokaH - aruNadvIpe mahaddhiko devavizeSaH / jIvA0 367 / vIti - vigatetikaH ghuNAdyakSarataH / ja0 pra0 114 / vItibhae- sindhusauvIre nagaram, yatra udAyaNo rAjA / 106 / vItivatitA vyativrajya-atikramya / jIvA0 218 / bhaga0 616 / vItibhaya - uddAyaNaraNNo nagaraM / ni0 cU0 dvi0 145 vIyaNaya vyajanam / Ava0 357 / a / nagaraM / ni0 0 pra0 346 A / bIti eGgA vyatiprajet - ullaGghya parato gacchet / jIvA0 vItivayaivyativrajati / Ava0 214 / vIthi | naMdI0 146 | atati Thio-vIthisaMsthitaH - mArgasaMsthitaH / jIvA0 276 / vIbhAvanaM - ehikapAratrikabhayotpAdanam / ni0 cU0 dvi0 [ viyabhaya 4 A / vImaMsaNA - mImAMsA / vya0 pra0 170 a / vImaMsA - vimarza:- paryAlocanAtmako mImAMsA vA mAtu - paricchetumicchA sA / sUtra0 35 / mImAMsA - ziSyAbhiprAyavicAraNA / bra0 pra0 239 a / vimarzaH / Ava 0 702 / vimarza: - zikSakAdiparIkSaNaH / dazamA pratisevA / bhaga0 619 / vimarza:- ziSyAdInAM parIkSA / dazamA pratisevanA / ThANA 484 / vimarza:- zikSakAdiparIkSA / ThANA0 485 / vimarza:- vimarzanaM vimarzaH, IhAyA uttaraH, prAyaH ziraH kaNDUyanAdayaH puruSadharmA ghaTanta iti saMpratyayo vimarzaH / Ava0 18 / vimarzana- vimarzaH apAyAvagIhAyAH pariNAmaH / naMdI0 157 / vimarzanaMvimarza:- yathAvasthita vastusvarUpanirNayaH / naMdI0 190 / vimarza - parIkSA | bR0 tR0 171 A / parIkSA / ni0 cU0 pra0 100 a / vizeSavimazaMdvAreNa mImAMsA-vicAraNA / vize0 170 / mAtumicchA mImAMsApramANajijJAsA / vize0 304 / vimarzanaM vimarzaH / vize0 226 / vimaM siya- prajJApitaH vicaritaH / Ava0 681 / vIya NUmaM / ni0 cU0 dvi0 70 yA vIyai - vikRtiH - kSIrAdikA / ThANA 0 247 / vIyakahA- vatsagotre bhedaH / ThANA0 390 / voyaNa - vyaJjanaM vaMzAdimayam / prazna0 152 / vIyaNaga-vya janakam / Ava0 688 / vIjanakaM vaMzAna dimayamevAntagrahmadaNDam / bhaga0 468 / vIyattA - prItikarA / bR0 pra0 174 A / vIyaduhiya bhRtam / ni0 cU0 dvi0 120 A / voyabhaya vItabhayaM sindhasovIreSu AryakSetram / prajJA." 55 / vItabhayaM - udayanadeva vasAgandhArazrAddhavAstavyaM nava( 1008 ) Page #262 -------------------------------------------------------------------------- ________________ vIyarei ] alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [ vIratthao pratipAdyate yatrAdhyayane tadvItarAgazrutam / naMdI0 205 / 486 / vora:-avagatasaMsArabhayastIrthakRd / AcA0 128 / voyareha-vINayati-zodhayati / pAva. 714 / vIraH-UrasabalavAn / vya0 pra. 230 a / vIra:-karmavIyasoga-paJcazaptatitamamahAgrahaH / ThANA0 09 / vIta. vidAraNAda, paJcamahAvratabhArArohaNonnAmitaskandhaH / zoka:-trisaptatitamamahAgrahaH / ja0 pra0 535 / AcA0 128 / vizeSeNe rayati-prerayati aSTaprakAraM kammobIyasogA-salIlAvatIvijaje nagarI / jJAtA. 121 / riSaDvagaM veti vIraH-zaktimAn / Ava. 143, viitshokaaraajdhaanii| ja0 pra0 357 / 147 / vizeSeNerayati-mokSa prati gacchati gamayati ghIyAra-vicAra: ceSTAtmakaH / utta0 601 / vA prANinaH prerayati vA-karmANi nirAkaroti, vobIpaMthe-vIyi:-kaSAyANAM jIvasya ca sambandhaH tataH vIrayati vA rAgAdizatranu prati parAkramayati iti vIra vicimataH / athavA vivicya-pRthagbhUya yathA''khyAtasaMyamAt niruktito vA vIraH / ThANA0 36 / Urasa balavAnu, kssaayodymnpaaryetyrthH| athavA vicintaya rAgAdivi. tenAklezena parabalaM jayati / vya0 pra0 283 A / kalpAdityarthaH / virUpA kRtiH kriyA sarAyasvAt yasmi- vizeSeNa Irayati-gamayati spheTayati karma prApayati vA navasthAne tadvikRti yathA bhavatItyevaM sthitvA 'paMthe' tri | zivamiti vIra:, 'Iri gato' vizeSeNa-apunarbhAvena iyttimaargH| bhaga0 495 / sma-yAti sma zivamiti voraH / naMdI0 23 / vIraMvIraMgao-vIrAGgadaH-zreNikarAjJo rathikaH |aav0 677 sadvyavahArakAcAryaH / vya0 pra0 256 / satyodAraNe viirNgt-pdmaavtiiputrH| niraya0 40 / vIraH / Ava. 705 / vizeSeNa Irayati-karma gamayati vIra-ghanaghAtikarmamaGghAtavidAraNAntaraNatAtulakevalazriyA- | yAti vA zivamiti viirH| Ava.760 / tagarAyAmAvirAjanta iti vIrA:-tIrthakarAH / AcA0.53 / vIra. | cAryasya ziSyaH / vya0 pra0 317 a / vIra:-sAdhuH / yati-vikrAmayati tyAgatapovairinigraheSu prerayati prANina- AcA0144 / vIra:-apramattayatiH / AcA0 163 / mityuttamaprakRtipuruSacastizravaNAdihetusamudbhato dAnAdyussA dhorapuruSaH / jJAtA0 100 / vIra:-tagarAyAmAcArya ziSyaH / haprakarSAtmakaH vIraH / anu0 135 / kaSAyAdizatrujayA- | vya0 pra0 256 aa| dvikrAntaH atyantAnuraktaH kevalAmamazriyA virAja iti vIrakaMta-SaT sAgaropamasthitikaM devavimAnam / sama0 12 / "vidArayati yatkarma, tapasA ca virAjate tapovIryeNa vIrakaNha-nirayAvalikAyAM prathamavargasya saptamamadhyayanam / yuktazca. tasmAdvIra iti smRtaH" / Ava0 60 / shivgtH| niraya0 3 / / (?) / karmasphoTakA zivaprApako vA / (?) / SaTsAga- vorakaNhabhitta-vIrakRSNamitraH-vIrapuranagaranRpatiH / vipA0 ropamasthitika devavimAnam / sama0 12 / vIra:-anta. raGgamohAbalanirdalanArtha manantaM tapovIya vyApArayatIti vIrakaNhA-vIrakRSNA-antakRddazAnAmaSTamavargasya saptamavA vIraH / vize0 489 / ananyAnubhUtamahAtapaH zriyA madhyayanam / anta0 25 / vA virAjata iti vIraH / vize0 489 / 'Ira gatau vIrakUDa-SaTsAgaropamasthitika devavimAnam / sama0 12 / kiyatsipitakarmasAdhvapekSayA vizeSata Irayati-kSipati- vIragata-SaTsAgaropamastithika devavimAnam / sama0 12 / tiraskarotyazeSAgyapi karmANIti / vize0 488 / vIraghosa-voraghoSaH karmakaraH / Ava0 194 / 'dR-vidAraNe' vidArayati kamaripu saMghaTTamiti / vize0 vorajjhaya-SaTsAgaropamasthitikaM devavimAnam |sbh0 121 486 / ya: zunako, dvitIyazastrAdyapekSayA rahito mRgayAM voraNa-parvagabhedaH / AcA0 57, 285 / tRNavizeSaH / karoti sa vIraH / va0pra0 247 a / vizeSata Irayati- bhaga0 306 / tRNavizeSaH / utta0 370 / vanaspatizivapadaM prati madhyajantUn gamayatIti / vize0 488 / vizeSaH / bhaga0802 / tRNavizeSaH / bR* dvi. 268 aa| vizeSata: zivapadaM svamiti gacchatIti viirH| vize. vIratthao-vIrastavaH-sUtrakRtaGgAdyazrutahakAdhe SaSThamadhyaya(alpa0 127) ( 1006 ) Page #263 -------------------------------------------------------------------------- ________________ boradevabubudha] AcAryazromAnandasAgarasUrisaGkalita: [ voriya D - - nam / Ava0 651 / vIrastavaH-sUtrakRtAGgasya SaSThama- naM tad vIrAsanam / bhaga0 125 / siMhAsanam / dhyayanam / utta0 614 / / aupa0 40 / vIrAsanam / Ava0 648 / vIrAsanaM dhIradevabubudha-nAmavizeSaH / anu0 271 / bhUjyastapAdasya siMhAsanopavezanamiva / prazna0 1.7 / vIrapura-vIrakRSNamitrarAjadhAnI / vipA0 65 / namiH | vIrAsanaM-yat siMhAsana sthitasya tadapanayane tathaivAvasthA. jinasya prathamapAraNakasthAnam / Ava. 146 / nam / utta0 607 / siMhAsanopaviSTaH / jJAtA0 72 / vIrappabha- SaTsAgaropamasthitikaM deva vimAnam |sm0 12 // | vIrAsaNie-vIrAsanaM-siMhAsananiviSTasya bhUnyastapAdasya vIrabhada-vIrabhadra:-kanakapuranagarasya zvetAzokodyAne ykssH| siMhAsanApanode yAdRzamavasthAnaM tadyasyAsti sa vIrAsavipA0 95 / nikH| aupa0 40 / vIrabhadra-motiparigRhItA'haMpratimA / Ava* 811 / vIrAsaNite-vIrAsaniko-yaH siMhAsananiviSTamivAste / voraya-vIya jIvaprabhavam / jJAtA0 211 / vIrya-mAna- ThANA* 367 / so'vaSTambhaH / bhaga0 466 / vIrAsana-bhUnyastapAdasya siMhAsane upaviSTasya tadapanayena vIralesa-SaTsAgaropamasthitikaM devavimAnam / sama0 12 / yA kAyAvasthA tadrUpaM, vIrasya-sAhasikasyAsanamiti vIrala-ulajAyaga / ni0 cU0pra0 155 aa| vIrAsanam / ThANA. 264 / Ava. 266 / vIralao-lAvakapakSI / bR0 dvi0 186 aa| vIria-vIyaM- AntarotsAhaH / ja0 pra0 105 / vIrya. voraga-vIralakaH zyenAbhidhAnaH zAkuni zakunivinAzAya / jIvotsAhaH / ja. pra. 130 / bIyaM-mAnasotsAhaH / prazna. 13 / ja0 pra0 151 / sama0 55 / / vIrallagasauNo- ni0 cU0pra0 204 aa| boriappavAya-sakammata rANAM jIvAnAmajIvAnAM ca vorya vIralasauNa-halAyikaH / bR0 vi0 205 aa| pravadantIti vIryapravAdam / naMdI0 241 / vIrallaseNa-vIralazyena:-zyenA eva, pakSivizeSaH |prshn. 8 vIrie-sUtrakRtAGgaprathamazrutaskaMdhe aSTamamadhyayasam / sama0 vIravaNNa-SaTsAgaropamasthitika devavimAnam / sama0 12 // | 31 / vIrya-jIvotsAhaH / bhaga0 57 / vIrya-jIva. voracalae-vIravalayam / ja. pra0 160 / balam / bhaga0 311 / vizeSeNa iya'te-ceSTate'neneti vIrasiTa-SaTsAgaropamasthitikaM devavimAnam |sm* 12 / / vIryam / satta0 645 / vIrasuNiya-vIra zunikaH / ogha. 96 / vario-vIraka:-kRtikarmaSTAnte dvArikAyAM vAsudevabhaktA vIraseNa-dvArAmatyAM vIreSu mukhyaH / jJAtA0 100 / / kolikaH / Ava0 513 / dvArAvatyAM vIramukhyaH / jJAtA0 207 / vIrasenaH-vIra- vIrita-vIrya-jIvaprathavam / ThANA0 304 / mukhyaH anta0 2 / vIriyaMtarAiya-yadudayAt satyapi nIji zarIre yauvanivIraseNi-SaTsAgaropamasthitikaM devavimAnam / sama0 121 kAyAmapi vartamAno'lpaprANo bhavati, yadvA vIrA-vIrAH parISahopasagaMkaSAyasenAvijayAt / AcA. zarIre sAdhye'pi prayojane hInasasvatayA na pravartate 44 / tadvIryAntarAyam / prajJA0 475 / vIrAyamANa- vIramivAramAnamAcarantaH vIrAyamANA / AcA0 vIriya-vIrya-jIvaprabhavam / ThANA0 23 / vIrya-jIva. prabhavam / ThANA0 116 / vIryayogAta vIryaH-prANI / vIrAvatta-SaTsAgaropamasthitikaM devavimAnam / sama0 12 / / bhaga0 64 / viiry-viiryaantraaykssyprbhvaashktiH| bhaga vorAsaNa vIrAsanaM-siMhAsananiviSTasya bhUnyastapAdasya 224 / vIrya, tRtIyaM pUrvam / ThANA0 166 / vIryasiMhAsane'panIte yAdRzamavasthAnaM tat / bhaga0 924 / siMhA- | mAntarotsAhaH / jIvA0 268 / zaktaH / ni0 cU0 sanopaviSTasya bhUnyastapAdasyApanItasiMhAsanasyeva yadavasthA- pra. 18 a| vIrya, sUtrakRtAGgAdyazrutaSkandhe aSTamamadhyaya (1010) Page #264 -------------------------------------------------------------------------- ________________ vIriyattA alpaparicitasaiddhAntikazambakoSaH, mA0 4 nm| bhAva. 651 / vIrya-sUtrakRtAGgasyASTamamadhyayanam / | dati-sravati / jIvA0 266 / utta0 614 / vIrya-jIvaprabhavam / jJAtA. 140 / vIsaMbho-vizramma:-vizvAsaH / zrAva. 568 / bIya-AntarotsAhaH / sUrya0 286 / vIrya anuprekSayAM vIsaMbhaghAyaga / jJAtA0 236 / sUkSmasUkSmArthohanazaktiH / sUrya0 266 / voryalakSaNaM vosa -lomapakSivizeSaH / jIvA0 41 / sAmarthyalakSaNam / vIrya-sAmathyaM yadyasya vastunaH tadeva vosahama-viMzatitamaH / sama. 151 / lakSaNaM vIyaMlakSaNam / Ava0 282 / vIrya-vIryAnta- vIsattha-vizvasta:-nirbhayaH anutsuko vA / aupa0 2 / rAyakSayopazamakSayaja khalvAtmapariNAmaH / Ava0 783 / vizvastaH / bAva0 364 / vizvasta:-aprAvRtazarIraH / vIrya-tRtIyaM pUrvam / sama0 26 / bR. dvi0 205 a / vizvasta:-nirUdvignaH / vR0 pra0 viiriyttaa-viirytaa-prinntivishessH| bhaga063 / bIryatA- | 260 A / vIryayogAta vIryaH-prANI tadbhAvo vIryatA, athavA vIrya- | vIsatthA-jItArorAyamAriyA / ni. cU0 dvi0 42 a / meva svAthikapratyayAt vIryatA. vIryANAM vA bhAvo vIsabhUI-vizvabhUti:-tripRSThavAsudevapUrvabhavaH / Ava0 163 dhIryatA / bhaga0 64 / TI0 / vIriyadhiuvvaNiDDI-vIryavekiddhi:-tapaHsAmarthodbhavA vIsaraNAlu-vismaraNAluH / ogha0 154 / AkAzagamanajavAcaraNAdivIryavaikiyanirmANalakSaNA / vIsarassara-athAyAmeNa rUvaM taM / ni0 cU* tR077 a / daza0 112 / vIsasA-vizrasA-svabhAvaH, jarAparyAyaH / bhaga0 55 / voriyasajogasavvayA-vIrya-vIryAntarAyakSayaprabhavA zaktiH / svabhAvaH / bhaga0 174 / vizrasA-svabhAvaH / jJAtA. tatpradhAnaM sayoga-mAnasAdivyApArayuktaM yat sad-vidhyamAnaM | 174 / vizrasA-svabhAvaH / vize0 1060 / dravyaM-jIvadravyaM tattathA, vIrya sadbhAve'pi jIvadravyasya bosaseNa-vizvA-hastyazvarathapadAticaturaGgaH basasametA senA yogAdinAcalanaM na syAditi sayogazabdena sadravya vize- yasya sa cakravartI vizvasenaH / satra 150 / vizvasena:SitaM, saditi vizeSaNaM ca, tasya sadA sattAvadhAraNArtha, aSTAdazamamuhUrttanAma / sUrya0 146 / vizvasenaH-aSTAdaza.. athavA-sva-AtmA tadrUpaM dravyaM svadravyaM tataH karmadhArayaH, | muhartanAma / jaM. pra. 491 / athavA vIryapradhAnaH sayogo-yogavAna vIryasayogaH sa cAso | vosA-visrA-AmagandhikA-paramadurabhigandhA mRtagavAdisadudravyazca-manaHprabhRtivargaNAyukto vIryasayogasadvyastasya | kalevarebhyo'pyatIvAniSTadUrabhigandhA / prajJA0 8. / bhAvastattA vIryasayogasadravyatA / bhaga0 224 / vIsAsa-vizvAsa:-vizramaH / ahiMsAyA ekapaJcAzatatamaM pIriyApAra-vIryAcAra:-jJAnAdiSveva zaktergopanaM tadana. nAma / bhRzna0 66 / tikramazceti / ThANA0 65 / vIryAgopanam / ThANA. vIsuMkareti-vIsaMbhogaM |.ni. cU0 pra0 218 a / 325 / jJAnAdiprayogajaneSu vIryasyAgopanamiti vIryA- vIsuMbhaNa-viSkabhanaM maraNaM viSvagbhavanaM vA (?) / cAraH / sama. 106 / vIsuMbhaNNati-vAsAsu aNNaM khettaM gacche vosu bhaNNati / vIrUNI-parvagavizeSaH / prajJA0 33 / ni. cU0 pra0 335 A / vIuttaravaDisaga-SaT sAgaropamasthitika devavimAnam / vIsuMbhata-mRtaH / ni0 cU0 i0 209 mA / sama0 12 / vIsubhio-viSvagbhUtaH / bR* dvi0 212 aa| vIvAha-pariNayanam / jIvA0 281 / vadhUpakSiNAM vivaahH| vImuMbhejA-vizvaru-zarIrAta pRthaga bhave-jAyet mriye. nya0 dvi0 342 aa| vivAhaH pariNayanam / ba0pra0 tetyarthaH / ThANA0 310 / 123 / pANigrahaNam / bR040 43 A / vIsu-viSvak-pRthak / AcA0 40 / viSvaga-bhedaH / bIsaMdati-viSyandati-zravati / ja0 pra01.0 / viSya-' bogha0 15 / viSvag-pRSam / ogha0 195 / viSvaka / 1011) Page #265 -------------------------------------------------------------------------- ________________ cIhi ] AcAryazrIAnandasAgarasUrisaGkalita: [ vUDDasAvaga / ThANA0 333 / ekAkino nidrAvaze sati / ogha0 ni0 pU0 dvi0 84 a / daMDika: dvijo vA / bR0 tR. 76 / pRthaga-anyatra vasato avasthAnam / Ava0 310 24 A / kalaho / ni0 cU0 tR. 35 a| saGgrAmaH / vivaka-pRthag / bra. pra. 202 a / ThANA0 477 / nyugrahaH-paraspara vigrahaH, daDIkAdIvIhi-vIthiH-panthAH- / Ava0 44 / vrIhiH / ogha0 nAmAdizabdAtsenApatyAdInAM ca parasparaM vigrahaH / vya.. 16. / vIthiH / utta0 222 / vriihiH-dhaanyvishessH| dvi0 243 a / vyudgrhH-sNgraamH| vya0 pra062 a / daza0 193 / ubhayorapi pAzrvayoreka kazreNibhAvena yat vaggAhaNamaDhI- |ni0 cU0 dvi0 43 a / zreNiyaM sA vIthI / ja0 pra0 24 / vuggAhaNayA-vi kutsAyAM ut prAbalyena grAhaNatA vyudvIhitI-vIthikA-mArgaH / vANA0 366 / . grahaNatA / ogha* 18 / vIhimuhaM- / ni0 cU0 dvi0 18 / / vuggAhie-kuprajJApakadRDhIkRtaviparItAvabodhaH / bR0 ta0 vIhI-vrIhiH-dhAnyavizeSaH, tRNapaJcake dvitIyo bhedaH / / 106 a / Ava * 652 / vIthi-ubhayorapi pArzvayorekaikazreNibhAvena | vaggAhita-vyumAhita:-kuprajJApakadRDhI kRtaviparyAsaH / yacchreNidvayaM sA / jIvA0 181 / vIthI-mArgaH / jIvA0 ThANA. 165 / 279 / vIthyA / Ava0 367 / vriihiH| sUtra0 309 / / vuggAhiya-vizabda:-kutsAyAmut-prAbalyena kenacitpratyataNavizeSaH / ThANA0 234 / sAmAnyazAliH / bhaga0 nIkena vyugrAhitaH / ogha 18 / 274 / auSadhi vizeSaH / prajJA0 33 / viithii-kssetrmaargH| vuggAhei-cyudgrAhayati / Ava0 311 / ThANA. 466 / vuggAhemANa-vyugrAhayanu viruddhagrahavantaM kurvantItyarthaH / vIhuyaNa-vIjanaH / AcA0 345 / bhaga0.486 / vyugrAhayan / Ava0 314 / vyugrAhavaMdaghaDiyA- |ni0 cU0 pra0 253 aa|| yan / utta. 157 / vuiyaM-uditam / Ava0 370 / uccmaann-ucymaan:-pRcchmaanH| bhaga0 114 / vukkata-vyutkrAntaH / daza0 205 / vuccU-gucchAvizeSaH / prajJA 32 / vukkati- vyutkrAnti:-niSkramaNam / prajJA0 44 / vuccha-dezIpadasvAdavadagdhaM-vinaSTam / bR0 pra0 208 A / vukkato-vyutkrAntiH-prajJApanAyAM SaSThaM padam / jIvA0 uSitaH / ogha0 124 / uSitaH / mara0 / vyuSitaH / ThANA0 403 / vuccha:-uSitaH / utta0 387 / vukksaahi| AcA0 78 / chedaH-nirodho'dAnaM ca / Ava.819 / vukkAreti-mukhena vukkArazabdaM karoti / jIvA0 248 / vuccheya-vyuccheda:-vizeSeNa punarasambhavalakSaNenocchedaHvugAhijai-vyudgrAhyate / Ava0 436 / abhAvaH- vyucchedaH / utta0 578 / vuggaha-vyudgrahaH-mithyAbhinivezaH / ThANA0 351 / / tujhai-uhyate-hriyate / Ava0 528 / vigyaho vigraho vA-kalahaH / abrahmaNo dvAdazamaM nAma / vuTTha vRSTaH varSaNam / daza0 222 / / prabha0 66 / vyudgrhH-vipriito'bhiniveshH| abrahmaNo vUDaliya- / ni0 cU: pra0 101 a / dvAdazamaM nAma / prazna. 66 / vyugrahaH- samAmaH / | DukumArI / niraya. 37 / Ava0 731 / vyudgrahaH-daNDAdiSAtajanito virodhaH / vuDDa-vRddhaH-bAdarazarIrI / sUtra. 223 / vRddhaH tApasaH / utta0 435 / dhyugrahaH-saGgrAmaH / daza0 222 / vigrahaH- / aupa. 60 / vRddhaH-tApasaH prathamamupazcatvAt / zAtA. kalahaH / ogha0 56 / vyudgrhH-snggraamH| vya pra. 163 / vRddhaH-tApasaH / anu0 25 / / 62 a / vyugrahaH-mithyAbhinivezaH, vipratipattiH / vUDDasAvaga-vRddhazrAvakaH / jJAtA0 163 / vRddhabhAvaka:ThANA0 375 / ni0 cU0 dvi 71 a| kacaho / ' brAhmaNaH / aupa0 90 / ( 1012) Page #266 -------------------------------------------------------------------------- ________________ vuDDasAvaya ] alpaparicitasaiddhAntikazabdakoSaH, mA0 4 [vaiTiyA vRddhasAvaya-vRddhabhAvakaH brAhmaNaH ityanye / anu0 25 / / vRttacchatvara-caturaGgalAdibAhalyaM sarvato'pi rajjuvistIrNa vUDDAvAso- / ni0 cU0 pra0 236 a / lokamadhye vRttacchatvaram / vize0 223 / vuDDikAe-vRSTikAyaM-pravarSaNato jalasamuhaM prakaroti-prava. vRttiH-vartanam / AcA0 334 / vATakavizeSaH / pati / bhaga0 634 / utta0 490 / aajiivikaa| naMdI0 153 / AjIvikA vuDriDA-vRddhiprayuktam / Ava0 357 / naMdI0 16 / / vividhAbhigrahavartanam / naMdI0 210 / vUDDI-vRddhiH-vRddhipratimAsaH / sUrya 0 7 / vRddhizuklapakSe vRttiH / sama0 111 / candramaso vRddhipratimAsaH / jovA0 345 / vRddhiH- | vRttidAnaM-yadbhagavatkivadantInivedanavRttikalpaM paribhAcandramasa: prakaTatAyA upacayaH / sUrya 0 243 / vRSTiH- SitaM saMvatsaraniyataM dAnaM dIyate tat / bR0 pra0 196 mahadvarSaNam / bhaga0 200 / / ___ a / vRttidAnam / Ava 230 / / vUDha-vyUhaH-sagarAdisAjhAmikamyuhaH / ThANA0 217 / vRthAbhAgo-kApAlikaH / Ava0 628 / vuNAviyA-vAyitam / Ava0 307 / vRddhavAda-AcAryapAramparyazrutyAyAto vRddhavAdaH / AcA. vuNNa-khubhiyaM / ni0 cU0 pra0 204 A / 262 / vuttattha-uktArtha:-spaSTArthaH / zrAva0 853 / vRddhavAsAvagraha-avagrahavizeSaH / sama0 23 / vRttapaDivuttayA-uktapratyuktikA / bhaga0 548 / vRddhazIla: / dhya. dvi. 391 / vuttuM-vakta-uktvA / Ava0 134 / vRddhazIlatA-vapurmanaso nirvikAratA / ThANA0 423 / vutthA-uSitA / jJAtA. 148 / vapuSi manasi ca nibhRtasvabhAvatA nirvikArateti / vuppai-upyate / Ava0 150 / utta0 36 / ppAemANa-vyutpAdayan durvidagdhIkurvan / bhaga0 489 / | vRddhAcAryA: / naMdI0 134 / pyutpAdayan / Ava0 314 / vRddhiH-auSadhivizeSaH / utta0 49. / naMdI0 159 / sImaMta-vasanti vA sAhu guNAhi te / utta0 249 / vRnta-mUlanAlaH / bR0 pra0 163 a / vusImau-vastumAn, vastUni-jJAnAdini tadvato jJAnAdi- vRntaka-patrabandhanam / utta0 334 / mAniti vazyaH Atmavazaga:-vazyendriya iti / sUtra0 | vRntasthAyinA urvamukhena / sama0 61 / 173 / vRntaakii-gucchvishessH| AcA0 30 / gucchabhedaH / maga. somao-vazya ityAyattaH, sa cehAramA indriyANi vA, | 306 / utta0 662 / vazyAni vidyante yeSAM vazyavantaH / utta. 246 / vRndaM-paTalam / Ava0 788 / [-khuzImato vazyavatAm / utta0 249 / vRzcika-pRthivvAzrito jIvabhedaH / AcA0 55 / vasImA-vazomAnaH-savignAH / utta0 246 / vRSabhagrAmaH- vivakSitasya sthAnasya samantataH santi vRss| pratikSepama / samaH 120 yayasanAMcyA bhagrAmaH / vya. dviH 372 A / cakamyUTe-cakAkRto tumbArakapradhyAdiSu rAjanyakasthApanA vRSabhavAhaNa-vRSavAhana:-zaGkaraH / jIvA0 391 / vyUham / ja0 pra0 139 / vyUhaH-idamitthamevaM rUpo. baMgala-vihvala:-nissahAGgaH / prabha0 46 / / nizcayaH / aupa. 69 / kalAvizeSaH / jJAtA038 / vaMTa-vihastavistaraH / dhya0 pra0 275 a / vyuuhH-prtikssepH| naMdI0 213 / veMTala-veNTalaM nimittAdi / poSa0 154 / vRkm| naMdI0 147 / veTalA / vya. di. 235 a / vRtivardhanAdi / vize0 437 / vaiTalAjIvA- / ni0 cU* di. 115 / vRttacandaka: / sUrya0 78 / TiyA-viNTikA / Ava0 291 / (1013) Page #267 -------------------------------------------------------------------------- ________________ peMdagaNaM ] mAcAryazromAnandasAgarasUrisaGkalita: [ veumviya veMdaNagaM / ni0 cU0 pra0 270 a| veiya-veditaM-kathitam / AcA0 123 / capalam / veacchagasuttaga-vaikakSyasUtraka-uttarAsaGgam / ja0 pra0 jJAtA0 26 / vedita:-anubhUtaH / bhaga0 24 / 275 / veiyA-vedikA-pAzvataH parikararUpA / prazna. 152 / veaDDa-vaitAtyaH-parvatavizeSaH / ja0 pra0 67 / vevikA-pramANAGgulaprameyaH / anu0 17 / / vaidikAH veaDakUDa-vaitADhyanAmno devasya nivAsabhUtaM kUTaM vaitADhaya. vidyavRtAH / daza0 127 / vedikA / ogha0 1.6 / kUTam / ja0 pra. 77 / vedikA-upavezanayogyamattavAraNarUpA / jIvA. 182 / veaDagirikumAra-koDAkAritvAt vaijJADhaya garikumAraH / vedikA-upavezanayogyAbhUmiH / jIvA0 276 / upaveja. pra. 216 / zanayogyamattavAraNarUpA / ja. pra. 25 / vedikAveaNaa-vetanaka-kuvindAdInAM vyUtavastravyatikare'yaM pradA jambUDhIpajagasyAdisambandhI / prajJA0 71 / vedikAnam / anu0 154 / upavezanayogyamattavAraNarUpA / rAja. 84 / veaddha-vaMtADhyakUTanAma / ja. pra. 341 / / veipuDaMtara-dve vevadvike vedikApuTaM teSAmantaraM vedi kApuTAvearaNIti-vaitaraNIti pasmAdhArmikaH, sa ca puyarudhira- ntaram / ja0 pra0 25 / / vedike vedikApuTaM teSApraputAmrAdibhiratitApAtkalakalAyamAna bhUtAM virUpaM taraNaM mantaraM veTikApuTAntaram / jAvA. 182 / prayojanamasyA iti vaitaraNoti / sama0 29 / veiyAbaddha-vedikAbaddha-yat jAnunorupari hastI nivezyAyo veAliyA-vitAle-tAlAbhAve bhavatIti vaitaalikii| vA pAzrvayorvA utsaGge vA ekaM vA jAnu karadvayAntaH ja0 pra0 38 / kRtvA vadante tat / kRtikarmaNi dazamo doSaH / Ava0 veAvaccaM-vyApRtabhAve vaiyAvRttyam / daza0 31 / vaiyA 544 / vRttya-bhaktapAnAdibhirupaSTambhaH / aupa0 43 / | veiyAbAhA-vedikApAryam / rAja0 84 / vedikAbAhAveAvaDiya-vyAvRttabhAvaH vayAvRttyaM gRhasthaM pratyanAdisampA- | vedikApArzvam / jIvA0 182 / vedikApAzrvam / ja0 danam / daza0 117 / pra. 25 / veiasaMThANasaMThio-vaidikAsaMsthAnasaMsthitaH / jIvA. veuTTiya-vyAvRtya vyAvRtya pratidivasaM anujJApanam / vya. 276 / / dvi0 72 a / veiA-vedikA-upavezanayogyA bhUmiH / ja0 pra0 121 / veuviva-vikRtam / ThANA. 138 / vikRtam / ogha.. veie-vedanaM-karmaNo bhogaH / bhaga0 16 veditAH sveta 52 / rasavipAkena pratisamayamanubhUyamAnAH aparisamAptAzeSAnu- | | veumvii-bakriya-vikRtam / ogha0 216 / bhAvAH / bhaga0 24 / vedita:-kathitaH-pratipAditaH / | viuvie-vividhaM viziSTaM vA kurvanti taditi vaikurvikam / bAva. 116 / sama: 143 / vaikriya-vividhA viziSTA yA kriyA veijata-vedyamAna-anubhUyamAnaM truTitarasaM zuddhapuJjalakSaNam / vikriyA tasyAM bhavaM vaikurvikaM, vikurvaNaM-vikurvaH vivi. vize0 286 / dhA kiyA tena nivRttaM vA / prajJA0 268, 266 / veijjati-vedyate-kSipyate apramAdena / ThANA. 135 / vaikriya-vividhA viziSTa vA kriyA vikriyA tasyAM bhavaM vellamANa-vye jamAnaM kampamAnam / bhaga0 / / vaikriyam / sama0 143 / vivadhA viziSTA vA kriyA beimANA-vedyamAnA-IpithikIkriyAyA dvitIyo bhedaH / vikriyA tasyAM bhavaM vaikriyam / jIvA 14 / Ava0 615 / veviya-vividhA viziSTA vA kiyA vikriyA tasyA veilamAraNe veie-vyejamAna-kampamAnaM myejitN-kmpitm|| bhavaM vikriyam / ThANA0 295 / vibhUSitaH / bhaga. sama0 28. 746 / mahatpramANam / ni0 cU0 pra. 108 A / / (1.14 ) Page #268 -------------------------------------------------------------------------- ________________ rinitition ubviyaladdhI alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 28. / vAtAdivazAmmahatsAgArika vikuktiM saviTakaM vA / pR. | vecchAmutta-vaikakSikAsUtra-uttarAsaGgapariSAnIyam / maga. dvi0 55 aa| viziSTaM kurvanti taditi vaikurvikam / / 477 / anu. 196 / vividhA viziSTA vA khyiA vikriyA | vecchU-parvagavizeSaH / prajJA0 33 / tasyAM bhavaM vaikiyam / anu0 166 / baiMkriyaM-dvitIyaM vejayaMta-vaijayanta:-pradhAnaH / sUtra. 149 / jambUdvIpe zarIram / prajJA0 469 / . dvitIyadvAram / ThANA0 225 / veuviyaladdhI-4kriyalabdhiH / bhaga. 86 / ve jayaMtA-vaijayantA-uttaradigabhAvyaJjaparvatasya dakSiNasyo veubviyasamugdhAe-vaikriyasamudghAta:-vaikiyakaraNAya praya- | pukkariNI / jIvA0 364 / vejayantA-anuttaropapAtintavizeSaH / jIvA0 243 / kabhedavizeSaH / prajJA0 69 / veviSayasamugghAya-vakriyasamudghAto-vakriyakaraNArthoM jI- vejayaMti-vaijayantI-vijayaMta sUcikA patAkA / prabha0 48 / vanyApAravizeSaH / jJAtA0 31 / vakriyasamudghAtA-uttara- jayantI-pAvato laghupatAphikAdvayayuktA patAkA / ja. vaikiyArthakaprayatnavizeSaH / ja0 pra0 241 / veubviyasarIra-vibhUSitazarIraH / bhaga0 746 / vejayaMtiya-paryAyeNopabhujyamAnam / bhAcA0 400 / vedha yA- vaikurvikA-vikuktinAnArUpadhAriNI / jIvA. vejayaMto-vejayantI-porastyarucakavAstavyA SaSThI dikku346 / vaikurvikA-vikuktinAnArUpadhAriNI / sUrya. mArI / ja.pra. 361 / baijayantI-sAmi / jaM. pra. 461 / vaijayantI-grahANAmagramahISi / na. pra. vegviyovNg-vaikriyaanggopaanggH| prabha0 400 / 532 / vaijayantI-vijayaH-abhyudastatsaMsUcikA yA vee-ledaH-yajJakriyAdiH / daza0 114 / patAkA, vijayaH-vaijayantInAM pAvakaNikA tapradhAnA veeMti-vedyate-AtmanA jJAyate / ThANA0 253 / vA patAkA vaijyntii| prazA. 19 / vaijayantI / veo-vedaH-vidantyasmAddhayopAdeyapadArthAniti ceda:-kSayopa- sUrya. 263 / vaijayantI-pUrvarucakavAstavyA dikkuzamikabhAvavartyayamAcAraH / AcA0 6 / mArI / Ava. 122 / vijayaH-abhyudayaH-tasUcakA vega-vegaH-rayaH / utta0 108 / vegaH-rayaH / bAva. vaijayatyabhidhAnA vA patAkA, athavA vijaya iti vaijayantInAM pAvakaNikocyate, tatpradhAnA vaijayansyaH ptaa| vegaccha-vaikakSa-uttarAsaGgaH / upA. 22 / kAstA eva vijayajitA vaijayantyaH / prajJA0 69 / vecchiyA-vaikakSakI-saMyatInAmupakaraNavizeSaH / vR00 jayantI-AnandabaladevamAtA / Ava0 162 / sama. 177 / 252 / iGgAlasya dvitIyAgramahiSI / ThANA0 204 / vegapakka-vegapakvaM-rUDhigamyam / vipA0 80 / aJjanaparvate naMdApuSkaraNI / ThANA0 23 // iGgAlagrahasya vegala-pRthak / 60 pra0 286 mA / dvitIyAgramahiSI / bhaga0 505 / vaijayantI-pAzvato vegavatI-nadIvizeSaH / AcA. 176 / nadIvizeSaH / laghupatAkikAdvayayutaH patAkAvizeSaH / aupa0 69 / sUtra. 166 / vaijayantI-vijayavajitA patAkA / jIvA0 175, 206, vegavidhAo-vegavighAta: / Ava. 617 / 376 / vijayavajitA patAkA / ja0 pra0 54 / vegasarAdi-hastyAdivAhanam / ThANA0 211 / vaijayantI-pArvato khaghupatAkikADhayayuktA patAkAvizeSaH / vegita-mAsasya gilane vegavat / prabha0 129 / zAtA. bhaga* 476 / 67 / vejayaMtIo / ThANA0 80 / vecca-vyUtaM-vAnam / jIvA0 210 / tajAtaH / rAja. | vejapATha-svaravajitaH pAThaH / 70 dvi0 16 A / 37 / | venusattha-vaidyakazAstram / bhAva. 347 / (1015) Page #269 -------------------------------------------------------------------------- ________________ ghejA ] AcAryazroAnandasAgarasUrisaGkalitaH [ veNuvAli vetA-vidyAH bhiSagvaraH / jJAtA. 176 / yena carati vinayo vA prayojanamasyeti vainayikaH / veDatiya / aupa0 63 / / Ava0 817 / vainayikaM tatphalaM karmakSayAdi / jJAtA. veDasarukkha-neminAthaca tyavRkSaH / sama0 152 / / 61 / mUlyam / ni0 cU0 tR. 66a| vaDubaga-beDumbaga:-narendrAdiviziSTakulodgataH / Ava* | veNaiyavAi-vinayena caranti sa vA prayojanameSAmiti 628 / vaiyikAste ca te vAdinazceti vainayikavAdinaH, vinaya veDDA-vyardhAH-lajAprakarSavantaH / ja0 pra0 134 / eva vA painayikaM tadeva ye svargAdihetutayA vadantItye. veDikaraNa-paraM pariNayaNaM / ni0 cU0 tR. 89 maa| aMzIlAzca te vainayikavAdinaH / bhaga0 644 / veDDiyA-veTikA rAjakanyakA / bR0 tR0 66 / veNaiyA-lipivizeSaH / prajJA0 56 / vinaya:-guruzuzraSA veDDeti-vardhayati-pramArjayatI / niraya0 26 / sakAraNamasyAstaspradhAnA vA vainayikI buddhiH / caturvidha. veDha-veDhA-chando vizeSaH / naMdI. 210 / jJAtA0 218, buddhayo dvitIyA / Ava0 414 / vinayena carati tatpra228 / veSTa:-granthiH / utta0 548 / vessttk:-vrnnkH| yojano vA nayikA / sUtra0 208 / nayika -vinaya. ja0 pra0 243 / veSTaka:-vastUviSayavarNakaH / ja0 pra0 phalaM karmakSayAdi / bhaga0122 / AcAryAdayaH / vya. 234 / veSTaka:-chando vishessH| anu0 233 / veSaka:- pra0 241 / chandovizeSaH / sama0 108 / veNaiyavAINaM / sama0 111 / veDhao-veSTaka:-varNakaH / ga. pra. 173 / ni0 cU0 veNatipA-vainayiko-vinayalabhyazAstrArthasaMskArajanyA / pra. 13 a / rAja. 116 / veDhaga-grAhavizeSaH / jIvA0 36 / grAhavizeSaH / prazA veNatiyAvAdI-vinaya eva bainayikaM tadeva niHzreyasAye tyevaMvAdino iti bainayikavAdinaH / ThANA0 268 / veDhaNaya-veSTanaka:-karNAbharaNavizeSaH / ja0 pra0 105 / veNaya-vinayaH / jJAtA0 6. / veDhima-veSTanaM veSTastena nivRttaM veSTimaM-mukuTAdi / ThANA0 veNA-kalpakavaMzaprasUtazakaTAlasya SaSThI putrI / Ava. 286 / veSTima-veSTitaniSpannaM puSpalambUsakAdi / bhaga0 477 / veSTima-veSTanato niSpAdyante / jJAtA. 179|| veNi-veNI-bRhattarA ApaNAH / ApaNasthitavyavahAriNo veSTimaM-yat puSpamukuTamivoparyuparizikharAkRtyA mAlA- vA / bR* dvi0 154 A / sthApanam / ja0 pra0 1.4 / veSTimaM-puSpamayamukuTa. veNibhUe vanitAzarisaH / jJAtA0 160 / rUpam / daza0 87 / veSTima-boSTanena ni vRttaM puSpa- veNIbaMdho-boNIbandhaH / Ava0 355 / gendukadat / prazna0 160 / veSTimaM-uparyuparizikharA. | veNu-vanaspativizeSa: : bhaga0 802 / AcA0 412 / kRtyA mAlAsthAnam / jIvA. 267 / veSTima-yadga- veNuH-vaMzaH / prajJA0 37 / veNuH- vaMzavizeSaH / ja0 thita sadveSTayate / jJAtA0 53 / veSTimaM-puSpaveSTana- pra. 101 / vaMzaH / sUrya0 233 / vaMzavizeSaH / krameNa niSpannamAnandapurAdipratitarUpam, athavA ekaM | jIvA0 266 / veNuH-AtodyavizeSaH / prajJA0 87 / dravyAdIni vA vastrANi neSTayatu rUpakaM utthApayati | veNuo-vAdyavizeSaH / ThANA0 331 / tadveSTimam / anu0 12 / neSTima-vastrAdinirvatitaputta. veNuggaha-vaMzagrAhaH / jaM0 utta0 466 / likAdi / AcA. 414 / veNudAli-lokapAlaH / ThANA0 205 / uttaranikAye vedetu-veSTayitvA / Ava0 351 / tRtIya indraH / bhaga0 157 / jIvA0 170 lokapAla:-- veNaiya-vinayena caratIti vainayikaHziSyaH / daza suvarNakumArANAmadhipatiH / prazA094 / 113 / vainayika-vinaya phalam / naMdI. 210 / vina-veNudAlI-suvarNakumArendraH / ThANA0 84 / ( 1016 ) Page #270 -------------------------------------------------------------------------- ________________ veNudeva alpaparicitasaiddhAntikazabdakoSaH, bhA0 4 [bezavadha veNudeva-veNudevaH-pravarasuvarNakumAravizeSaH / prazna0 135 / / vetra:-jalavaMzaH / prabha0 57 / vetra:-jalavazaH / ja. veNudevaH-suvarNakamArANAmadhipatiH / prajJA0 94 / pra. 147 / vetralatA-jalavaMzakambA / bhaga0 398 / veNudeva:-nAgakumArarAjavyatirikto devarAjaH / jIvA vetra:-parvagavizeSaH / prajJA0 33 / 170 / devavizeSaH / ThANA 0 66 / lokapAlaH / ThANo. vettagga-vevAgram / AcA. 349 / 205 / devakuraH garuDajAtIyo devaH / sama0 14 / vettadaNDa-vetrANDaH / prazra0 58 / daza0 248 / bennudevH-suvrnnkmaaraannaamindrH| ThANA0 84 / veNudeva:- vettapIDhaga-vettAsaNagaM / ni0 cU0 dvi0 62 thaa| dakSiNanikAye tRtIyo indraH / bhaga 157 / veNudevaH / veda-bandhaH-vedabandhakaH / prazA0 6 / vedayate-anubhavatItijIvA0 170 / devavizeSaH / ja. pra. 356 / vedastasya bandhaH eva, kati prakRtIdayamAnasya kati veNupalAsiya-vazAtmikA zlaSNatvak kASThikA / sUtra prakRtInAM bandho bhavantIti tannirUpaka prajJApanAyAH SaD117 / vizatitamaM padam / prajJA0 6 / vedaH-vedeSu caturSa sAGgo. veNuyANujAta-veNuH-vaMzastadanujAta:-tatsadRzo yogo veNuH pAGgeSu nAstyAcAmAmlaM dvitIyaH kuDaGgaH zAstram / Ava0 kAnujAtaH / sUrya0 233 / 856 / siddhAntaH / utta0 414 / samastadazaM nino veNuvi dila / usa. 244 / siddhAntaH / vya. pra. 169 A / veNusilAgigI-veNuH-vaMzastasya zalAkA tAbhinivRttA vedaka-veyati-nirjarayati-upabhuJjIti-vedakaH / daza0 veNuzakSAkikI-veNuzalAkAmayI smmaanii| rAja. 23 / baMzazalAkAmiva'tsA sammAjaMnI vennushlaakiko| ja.pra. vedakatvam maga973 / 388 / vevakuMbhI-yasyotkaTamohatayA pratisevanamalamamAnasya mehana vennuu| ni0 cU0 pra0 121 / / vRSaNadvayaM ca zUsyate yasya / vR0 tR. 100 a / vedaNaya-vetanakam / vR0 dvi0 217 / aa| veraNemANI-dohalaM vinayantI / jJAtA0 33 / vedana-gamanam / ThANA0 340 / anubhavaH / ThANA0 veNTam / ogha0 216 / 1.1 / anubhava udaya ityarthaH / ThANA0 410 / veNTalikA / ogha074 / anumoditasyodIraNodIritasya vA karmaNo'nubhavaH / veNNatau-Nagaraviseso / ni0 cU* di0 102 bA / bhaga. 512 / sthitikSayAdudayaprAptasya karmaNa udIraNA. vetaMta-dhyejamAna-vizeSeNa kampamAnam / ThANA0 385 / karaNena vodayabhAvamupanItasyAnubhavanaM vedanam / ThANA. vetana / naMdo0 162, 164 / / 165 / vetaraNI-vaitaraNI-narake nadI / utta0 476 / vaitaraNi:- | vedanA-udaya vipAkaH / ThANA0 58 / duHkhAsikA / kRSNavAsudevasya dho bhavyaH / Ava0 347 / ThANA0 181 / vetitA-vedikA-muNDa kAralakSaNA / ThANA* 146 / / vedapurisaM-veda-puruSavedaH tadanubhavanapradhAnaH puruSovetiyaM veditaM-anubhUtasvarUpam / bhaga0 184 / vedi:- veHpuruSaH / ThANA0 113 / vidikA / vedikA / prazna. 8 / vedamUDho-bhaya mUDhaH / ni0 cU0 dvi, 42 A / vetiyA SaSThI pramAdapratyupekSaNA / ThamaNA0 361 / / vedayatA-vijJaH / bhaga0 12 / vatiyAdoso- ni. cU. pra. 152 / | vedasa-yAgaH / utta0 525 / vetuliy-naastitvvaadii| ni0 pU0 dvi. 10 / vedasA-pramANAbAdhitattvalakSaNa jJAnam / bhaga0 325 / vetta vetram / sUtra0 312 / vetram / prajJA0 266 / vetrH| vedA-yazo-adhvaraH / utta0 525 / jalavaMtaH / prabha0 57 / ni, cU0 pra0 121 / a| ! vedAvadho / bhaga* 702 / ( alpa0 198) / 1017 ) . Page #271 -------------------------------------------------------------------------- ________________ vedAveu ] AcAryazrIAnandasAgarasUrisaGkalita: [ veyaNAkhaMdha vedAveu-vede-vedane karmaprakRteH ekasyAH vedo-vednmnyaasaaN| virahakAlapramANeti / prazA0 221 / prakRtInAM yatroddezake'bhidhIyate sa vedAvedaH / bhaga0 702 / vayaMta-vidan-jAnAnaH / utta0 123 / vedikAdi-vadhUparAdikaM tatsthAnam / AcA0 413 / veya-vedana-vedaH vipAka: tattatkarmaphalAnubhavaH / utta0 vedivalei-vedikAM-devArcanasthAnaM banI-bahukArikA tA 2.9 / vedyate'neneti veda:-zrutajJAnam / daza0 256 / prayukta iti vddhyti-prmaajytiityrthH| bhaga0 520 / vedyate-jIvAdisvarUpa aneneti veda:-AcArAdyAgamaH / veditavantaH-anubhavantaH / DANA 176 / AcA0 154 / vediya-veditam / bhaga0 185 / veyai-vyejate-vividhaM kampate / bhaga. 183 / vedisa-vaidiza-vidizA samIpaM nagaram / anu0 146 / veyagacchahiyaM / sUtra. 328 / vedara-vidvAra-yadA aparasyA-dizAM gacchati tadA tat vepachiyA-ucchiyaM prati viparIte / ni0 0 pra0 vidvAra-vigatadvAram / vya0 pra0 62 a / 180 / vedeti-vedayati anubhavati, dezena hastAdinA avayavena | veyaDDa-vaitADhayaH-parvatavizeSaH / Ava0 116 / sarveNa savAvayavairAhArasatkAn pariNamittapuralAnU iSTA- | veyagiri-parvatavizeSaH / jJAtA. 100 / ni. cu. niSpariNAmataH / ThANA0 62 / pra0 348 a| vedhaH-yajJa:-adhvaraH veSa: makhaH vedAH vitayaH / utta0 525 / veyagirikumAra-vatADhayagirikumAraH / Ava0 150 / vedhaH-vedhakAlaH / daza0 253 / vedhaH-kuntAdinA zastreNa veyaNa-vedanaM-anubhavanam / bhaga0 53 / vedanaM-zubhAzubha. bhedanam / sama0 126 / karmavedanA pIDA vA / bhaga0 104 / vetana-mUlyam / vedhanaka-zastravizeSaH / anu0 223 / / aupa0 14 / vedanam / daza0 274 / vedana-kSudraveda. vebhAra-vaibhAra:-etakSAmA rAjagRhanagare koDAparvataH / bhaga0 nopazamanam / piNDa * 176 / vedana-kSudanA / ogha0 14 / / vaibhAra:-kroDApavaMtaH / bhaga0 306 / 186 / betanaM mUlyam / upA0 40 / vebhAragiri-vaibhArAbhidhAnaH giriH / jJAtA0 25 / / veyaNakAla-vetanakAlaH / Ava0 424 / vebhAragiriguhA-vaibhAragiriguphA-yatra caturmunibhiH zIta. veyaNabhata vedanA-poDA-tadbhayaM vedanAmayam / ThANA0 parISahoDhaH / utta. 86 / 386 / vebhArapavaya-parvatavizeSaH / jJAtA0 178 / veyaNaya-vetanaka-mUlyam / Ava. 733 / vebhArapavayakaDaga-vaibhAraparvatakaTakam / utta0 255 / veyaNA-vedagA.prajJApanAyAH paJcaviMzattamaM padam / prjnyaa06| vema / AcA0 228 / vize0 869 / / vedanA-svasvAbAdhAkAlakSayAdayaprAptasya udIraNA karaNena vemanassa-vaimanasyaM deyam / prabha. 5 / vA udayamupanItasya karmaNaH upabhogaH / prajJA0 vemANiA-vaimAnikA:-vividhaM manyante-upabhujyante puNya- 292 / vedanA-karmAnubhavalakSaNA / sUtra. 376 / vadbhirjIvairiti vimAnAti teSu bhavAH vaimAnikAH / / vedanA-karmaNo'nubhavaH / bhaga0 182 / vedanA-sukhaduHkhaprajJA0 66 / rUpaM vedanaM vA saMvedanam / bhaga0 312 / vetana-mUlyam / vemAdyanyadravyakAraNa-tanvAdai viparItaM kAraNam / Ava0 jJAtA. 150 / 278 / veyaNAsamugghAe-vedanAyAH samuddhAtoH vedanAsamudghAtaH / vemAyA-vimAtrA-vividhamAtrA / bhapa0 184 / viSamA | __ jIvA0 16 / vividhA vA mAtrA-kAlavibhAgo vimAtrA / bhaga0 29 / veyaNAkhaMdha-vedanAkandhaH-sukhaM duHkhaM sukhaduHkheti trividhvimaatraa-vividhmaatraa| bhaga0 252 / vimAtrA-vividhA vedanAsvabhAvaH / prazna. 31 / sukhA duHkhA aduHkhasukhA mAtrA / bhaga0 286 / viSamA mAtrA vimAtrA-aniyata- ceti vedanA vedanASkandhaH / sUtra. 25 / (1018) Page #272 -------------------------------------------------------------------------- ________________ datta ] alpaparicita saiddhAntika zabdakoSaH, bhA0 4 [ veraggapaDio veyaNApaya- prajJApanAyAM paJcatriMzattamaM padam / bhaga0 497 / / vedyAliyavakkavicAritavAkyam / Ava0 773 / veyaNAsaya- vaMdanAzataM - aparimitAH vedanAH / jIvA0 veyAlI - vaitAli:- niyatAkSarapratibaddhA vidyA, yA katibhiNDa mutthApayati / sUtra0 319 / vaitAlikI vINA / jIvA0 / 193 / veyAlIya- vaitAlikaM - sUtrakRtAGgasya dvitIyamadhyayanam / utta0 614 / vaitAlikaM, sUtrakRtAGgAdyazrutaskandhe dvitIyamadhyayanam / Ava 0 651 / veyAvaJca vyAvRttasya bhAvaH karma vA vaiyAvRtyaM - bhaktAdi. bhirupaSTambhaH / ThAnA0 155 / vyAvRtasya - zubhavyApAravato bhAvaH karma vA vaiyAvRtya - bhaktAdibhirdhamrmopagrahakArivastubhirupagrahakaraNamAcAryavaiyAvRtyaM tatkurvANaH vida dhat / ThANA * 299 / vaiyAvRtyaM bhaktapAnAdibhirupaSTambhaH / bhaga0 22 / vaiyAvRttyaM - vyAvRta karma rUpamupaSTambhanamiti / prazna0 226 / vyAvRttabhAvo vaiyAvRtyam / Ava0 116 // vaiyAvRttyaH / paJcadazamaM sthAnakam / jJAtA0 122 / vaiyAvRttyaM - ucitAhArAdisampAdanam / utta0 609 / vepAvata caityavizeSaH / AcA0 424 / veyAvaDiya - vaiyAvRtthaM - pratyanikapratighAtarUpam / utta0 368 | vaiyAvRtyam / bhaga0 216 | AdarakaraNam / daza0 cU0 163 / jJAtA0 112 / vera-vairaM vairahetutvAt / abrahmaNo dvAviMzatitamaM nAma / prazna0 66 / vairaM - anuzayAnubandhaH / prazna0 99, 120 / vairaMparasparAnuzayaH / prazna0 136 / vairaH- vajraH / Ava0 123 / varaM vadhaH pApaM vA / bhaga0 93 / varaM - karma jIvanitaM vA / ogha0 195 / vairaM - parasparama sahanatayA hiMsaka bhAvAdhyavasAyaH / jIvA0 283 / vera:karma: - jIvavadhajanitam | ogha0 195 / abhimAnasamuttho'marSAvezaH- parApakArAdhyavasAyo vairam / AcA0 155 / vairaM pradveSaH / utta0 265 / vairaM vajra, karma virodhalakSaNa vA vairaM tat / sUtra 0 374 / vairam // / prazna0 20 / 130 / veyaraNi-vaitaraNi narake nadovizeSaH vaitaraNi- narakanadI / Ava0 651 / vaitaraNI-naruke trayodazamaparamadhArmikaH / Ava0 650 / veyaraNI - vaitaraNiH trayodazamaparamadhArmikaH / utta0 614 / vaitaraNI - kSAroSNarUdhirAkArajalavAhinI nadI / sUtra0 129 / veNA'hiyA saNA-vedanAbhisahanatA, SaDviMzatitamo'nagAraguNa: / Ava0 660 / arat - vedavit-tIrthakaraH vedavidvA-AgamavigaNadhara catuIzapUrva vidveti / AcA0 217 / duday-vedavedaka:-kAM prakRti vedyamAnaH kati prakRtivedayati ityarthapratipAdakaM prajJApanAyA: saptaviMzatitamaM padam / prajJA0 6 / vesa-vedena hetunA'syati-azubhAni karmANi kSipatIti niruktavidhinA vedaso-yogaH / utta* 525 / veyA - vedA: - AyamAH RgvedAdayo vA / aupa0 33 / veyAraNA- vicAraNA-pratAraNam / bAva0 616 / veyAraNiyA- vidAraNaM vicAraNaM vitAraNaM vA svArthika. pratyayopAdAnAt vaidAriNItyAdivAcyam / jIvAzApanI jIvAnAyanI / ajIbA''jJApanI ajIvAnAyanI / ThANA * 43 / veyAriyA - vipratAritA / bR pra0 247 a / veyAla - vetAla:- vikRtapizAcaH / prabha0 52 / suvaNaM siddhoM vaitAla:- vyantaravizeSa: / Ava0 452 / veyAli vaitAlI / anta0 15 / veyAlie vaikriya: / sUtra0 136 / sUtrakRtAMge dvitIyamadhyayanam / sama0 31 / vepAliya- vaitAlIyaM- chandovizeSarUpaM vRttam / sUtra0 53 / vikAla: / Ava0 65 / vikAle belAyAM parisamAptaM vaikAlikam, vikAle paThyate iti vaikAlikam, vikAlena nirvRtta vA daza cU0 3 vikAlaH / Ava0 666 / vaikAlikam / Ava 0 660 / belAtaTaH / jJAtA Ava 0 98 / veragga- vairAgyaM kaSAyanigrahaH / aupa0 48 / vairAgyaM - rAganigrahaNamupalakSaNametat dveSanigrahaNaM ca / vya0 pra0 151 a / 225 | | veraggapaDio - vairAgyapatitaH- prAsavairAgyaH / daza0 95 0 ( 1016 ) Page #273 -------------------------------------------------------------------------- ________________ dheraggita ] AcAryazrIAnandasAgarasUrisaGkalita: [ velA veragita-virAgo aggaM jamsa vigatarAgo vA / ni0 | velaMdhara-velAM-zikhoparijala zivAM ca arvA patantI cU0 di. 25 a / dharati dhArayatIti velandharaH / jIvA. 306 / veraja-yatra rAjye pUrvapuruSaparamparAgataM vaira tad vairAjyama / velaMdharanAgarAyA-belandharanAgarAjaH / jIvA. 311 / na pUrvapuruSaparamparAgataM paraM samprati yayo rAjyayo | velaMba-vAyukumArendraH / ThANA0 85 / vAyukumAraH / vara jAtam / parakIya grAmanagaradAhAdIni kurvan | ThANA0 168 / pAtAlakala ze devaH / ThANA0 226 / yatra rAjAdira-virodhaM rajyate / AmAtyAdipradhAna- velamba-pareSAM viDambanakAri / prazna. 116 / puruSamamUharUpaM rajyeNaMti / vivakSitena rAjJA saha virajyate / velaMbaka-belambaka:-viDambakaH, vidUSakaH / prabha0 130 / virakti bhavati / vigatarAjakam / bR0 dvi0 81 A / velaMbakA- / ni. cU0pra0 277 a / eva kareMto veruppAyaNe rajati evaM vA, samvesarA velaMbaga-viDambakaH-vidUSakaH-nAnAbeSAdikArItyarthaH / virajjati bhRttyAH, jassa saMpadaM rAiNo veraM jAtaM taM | anu0 46 / viDambaka:-vidUSakaH / prabha0 141 / verajjaM / jastha rajje pRvapUrisaparaMparAgayaM veramasthi ta viDambakaH-vidUSakaH / rAja0 2 / viDambakaH-vidUSakaHbhanatti / vigato rAyAmato pavisato vA / ni. dvi. | mukhavikArAdibhirjanAnAM haasyotpaadkH| jaM0 pra0 312 / cU0 dvi0 10 A, 11 a / paracakrakRtopadravaM dAyA- velaMbaliMga-viDambakaliGga bhANDAdikRtam |aav0 526 / davigrahayutaM vA rAjyam / bR0 dvi. 82 a / vela-bhojanaM / ni0 cU0 dvi0 104 ba / verabANi- . / AcA0 377 / belaNao-lajjanIyavastudarzanAdiprabhavo manovyalokatAdiveraDiya-virecita:-vibhaktikRtaH / vyA dvi0 341 a / | svarUpo rasa: vIDanakaH / anu0 135 / vettiya-vairAtrika-tRtIyaMkAlam / utta* 536 / velandhara / sama033 / veniz2AyaNa-vairaniryAtanam / Ava.662 / / jJAtA. 230 / veramaNa-viramaNa-samyagajJAnazraddhAnapUrvakaM nirvattanam / velamaTTiyA-veleNa saha maTTiyA kuTTiyA velmttttiyaa| ni0 ThANA0 060 / viramaNa-rAgAdiviratiprakAraH / jJAtA | cU0 tR. 64 a / 134 / manonivRttim / upA0 30 / manaso nivRttiH / velamba-devavizeSaH / ThANA. 205 / velambaH-pUrvAbhi. aupa0 83 / viramaNa-samyagjJAnazraddhAnapUrvaka sarvathA dhapAtAlakalaze devavizeSaH / jIvA. 306 / nivartanam / daza0 144 / viramaNa-aucityena rAgAdi- velambasukhada-ratnocayakUTasyAparanAma / ThANA0 244 / nivRttiH / bhaga0 136 / viramaNa-sAmAnyena rAgAdi- velavaNa / vya. dvi0 125 / viratiH / bhaga. 323 / velavaNavihi-kalAvizeSaH / jJAtA0 38 / / veraseNa vajrasenaH-puNDarIviNyAM rAjA / ava0 117 / velavAsI-samudravelAsanidhivAsI / bhaga0 519 / samudra. verassa-varasyam / jIvA0 245 / velAsannidhivAsI / aupa0 61 veriya-vairiNa:-sAnubandhazatrabhAvaH / jJAtA0 87 / velaviya-viDambita: / Ava0 430 / vero-vairI-jAtinibaddhavaropetaH / jIvA0 280 / velA-lavaNasamudrazikhAmanta vizantI bahirvA''yAntImagraverulie-pRthivIbhedaH / AcA0 26 / vaidduuryH-mnnibhedH| zikhA / ThANA0 228 / SoDazasahasrapramANAmutsedhato utta0 686 / vaDUyaMkANDa-tRyIyaM vaiDUryANAM viziSTo | niSkambhatazca dazasahasramAnA lavaNajaladhizikhA / sama0 bhUbhAgaH / jIvA0 86 / vaiDUryaH / prajJA0 27 / / 83 / jalavRddhilakSaNA / aupa0 48 / sAmAnyata eva veruliya-vaDUyaM-ratnavizeSaH / prazna. 134 / vaiDUrya:- tadekadezo muhUrtAdiH / Ava0 563 / jaladhivelAviSayamaNivizeSaH / Ava0 521 / vaiDUryaH-ralavizeSaH / bhUmInAmudvedho bhUmimadhye'vagAhaH / anu0 174 / gurviNIzAtA031 / velAmAsaH / ogha0 165 / velA-samayaH / piNDa. ( 1020) Page #274 -------------------------------------------------------------------------- ________________ velAgaya ] 164 / jalavRddhiH / jJAtA0 160 / velA samudrAdivAnIyaramaNabhUmI / prajJA0 71 / velAgaya-velAgata: - lomapakSivizeSaH / jIvA0 41 / velI - ghUNA / niH cU dvi0 83 A / velua-veNukaM vaMzakarilam / daza0 185 / velukaraNa - velukaraNa - rutapUrNikA nirvattaM kaM veNuzalAkAdi / utta0 195 / veluga- veluyaM - bilvam / AcA0 346 | veluggAha - vetugrAhaH / daza0 66 / kuntagrAhaH / Ava 0 citrAkAramayaM 350 / velUvaMsa alpaparicita saiddhAntika zabdakoSaH, bhA0 4 - yakaH / jJAtA0 134 / / veloiya-velocitaM-grahaNakAlocitam / daza0 219 velocitaM - pAkAtizayato grahaNakAlocitam / AcA0 361 / / ni0 cU0 pra0 228 A / | vesamaNakAiya- vaizramaNakAyikaH / bhaga0 166 / vesamaNakUDa - vakSaskAraparvataH / ThANA0 326 / vaizramaNalokapAlakUTam / ja0 pra0 296 / vaizramaNakUTo nAma vakSaskarAdriH / ja0 pra0 352 / vaizramaNalokapAla vi vAsabhUtaM kUTaM vaizramaNakUTam / ja0 pra0 77 / vesa maNakUDA vena - parvagavizeSaH / prajJA0 33 / veva vepamAnam / vya0 40 106 a / I STUTTO Cot veva iM- vAtasamuttha:- zarIrAvayavAnAM kampaH / AcA0 233 / vesamaNadatto- vaizramaNadattaH- rohITakanagaranupatiH / vipA veveSTi - vyApnoti / utta0 318 / veSaH - yajJaH / utta0 525 / veSTaka - grAhavizeSaH / sama0 135 / veSTana - bhUSaNavidhivizeSaH / jIvA0 268 / veSTima-mukuTAdi / ThAnA0 286 / vesa vaiSyaM veSocitam / bhaga0 " javA0 207 / veSaH - nepathyamAkArazca / prazna 0 76 / dveSyaH / anu0 156 | dveSyaH / Ava 2 366 | veSa:vastra'laMkArarUpaH / ja0 pra0 264 / vesaNaM- DeragAdi / ni0 0 pra0 202 A / veSanaMvesa nAGgAradhUmaH / piNDa0 85 / vesanaM jIrakaLavaNAdi / piNDa0 22 / vesaNayA pravezanIyA / bR0 tR0. 72 A / vesattA-dveSyatA / bhaga0 58 / vesadAra saMgI- vezyAprasaGgI kalatraprasaGgI / vipA0 51 vesamaNa - camarendrasya caturtho lokapAlaH / ThANA0 167 / vaizramaNa:- priyacandrarAjasya suto yuvarAjaH / vipA0 95 / vaizramaNakUTaH - vetADhya kUTanAma / ja0 pra0 341 / vaizramaNa: [ vesANitA muhUrttanAma / ja0 pra0 491 / vaizramaNa:- caturdaza muhUrta zAstrI. nAma / sUrya0 146 / vebhramaNaH - uttaradik lokapAlaH / jIvA0 281 / vaibhramaNaH / Ava 0 124 / vaizramaNa:-rohakokto rAzo dvitIyapitA / Ava0 417 / vaibhamaNaH- uttara. digpAlaH / bhaga0 164 / vaizramaNaH - uttara dikpAlaH / jaM0 pra0 71 / vaizramaNaH - uttara dikpAlaH / Ava0 180 / vaizramaNa: - yakSanAyakaH / anu0 25 / vaizramaNa:uttarAzA lokapAlaH / 238 / mahAbalarAjJo paJcamamitraH / jJAtA0 131, 150 / bhramaNo-yakSanA 137 | veSaH - nepathyam / ThANA0 82 / samaNa devakAiya-vaizramaNadevatAkAyikaH / bhaga0 166 / vesamaNabhadda - vaMzramaNabhadraH - anavAra vizeSa: / vipA0 15 / vesamaNamaha - devavizeSamahotsavaH / jJAtA0 36 / vaizramaNamahaH- uttara digloka galasya pratiniyatadivasabhAvI | jIvA0 281 / utsavaH vesara vesaraH / prazna0 8 / vesraa| ni0 cU0 pra0 144 mA vesavAra - rasavatosambandhinIsAmagrI / piNDa0 7 / ni0 cU0 pra0 185 a / utta0 360 / vesasAmaMta - vezya sAmanta-gaNikA gRhasamIpam / daza0 165 0 vesA aniSTA / bR0 tR0 238 a / veSo - nepathyam jJAtA0 13 / vesAgAra - bezyAgAraM vezyAbhavanam / jJAtA0 76 / | vesANara- vaizvAnaraH - zrAddhaH / Ava0 391 / vesANaravIhI-zukramahAgrastha dazamI vIthI / ThANA0 468 / vesANitadIca antaradvIpavizeSaH / ThANA0 225 / vesAjitA - vezyAnitadvipe manuSyaH / ThANA 225 / ( 1021 ) Page #275 -------------------------------------------------------------------------- ________________ AcAryazrI AnandasAgarasU risaGkalitaH vesAyi ] sANiya-vaiSANikaH antaradvIpa vizeSaH / jIvA 0 144 / vesANiyA-vaiSANikanAmA antaradvIpaH / prajJA0 50 / sAyaNa - vaizyAyana:- bAlatapasvI / Ava0 212 / vesAlA - vizAlA:- ziSyAH - tIrthaM yazaH prabhRtayo vA guNaHH / utta0 270 T 420 / veha - vedha: - gharmAnuvedhaH, vedha: - vastravedha: - dyUtavizeSaH / sUtra0 vesAli - vizAlAnagarI / Ava0 221 / 181 / bedhaH - anuzayaH / prazna0 43 / beSaH kIlikAdibhi:'vesAlio - vaizAlikaH / Ava0 676 / nAsikAdivedhanam / Ava0 588 | vedhaH - bhakSaNam / vesAlie gozAlakacaritre nagaram / bhaga ogha0 126 / vesAliya-vaizAlikaH - vizAla :- samudrastatra bhavaM vizAlA vehammovaNIe - vaidhamrmyeNopanItaM vai dhamyoMpanItam / anu0 675 viziSTajAtyudbhavA vA vizAlA eva vA vaizAlika: bRhaccharIra iti / sUtra0 41 / vaisAlI - vaizAlI - ceTakarAjJo rAjadhAnI / bhaga0 316 / vaizAlI nagarI yatra varuNo vasati / bhaga0 320 / vaizA liko - bhagavAnmahAvIraH / bhaga0 558 / vaizAlI / Ava0 214 / vesAlImuha - vizAlamukhaH / Ava0 208 / sAlIya- vizAlA:- ziSyAH tIrthaMyazaHprabhRtayo vA guNA vidyante yasyeti vizAlikaH, vizAlebhyaH-uktasvarUpebhyaH hita iti hatArthe ThanpratyayaH, tataH vizAlIyaH vizAlikaH / kham / vya0 pra0 46 mA / vesita karaMData - vaiSyAkaraNDakaH - jatupuritasvarNAbharaNAdi - utta0 270 / vesAvADaya - vaizyApATakaH / Ava0 213 | sAsiya- vizvAsanIyaH / jJAtA0 14 / vizvAsanIyaH / vehANasama - vaihAyasaH / ThANA0 339 / vipA0 42 / vesAha - vaizAkha-parNI abhyantarAbhimukhe kRtvA samazreNyA karoti agnimanale ca bahirmukhe tato yudhyate tat vaizA tadvaiSikam / bhaga0 263 / ni0 0 pra0 140 thA / ve siyArI - vezyAsthaviyA / Ava0 213 / vessa veSyaM - ve socitam / sUrya 262 / dveSyaH / Ava hAsa 227 / vella - anutaropapAtikadazAnAM tRtIyavargasya dazama madhyayanam / anutta0 2 / anuttaropapAtikadazAnAM - prathamavargasyASTamamadhyayanam / anutta* 1 / vehANasa - vihAyasi - nabhasi bhavaM vaihAyasaM prAkRtatvena vehANasam | ThANA 93 / vihAyasi - AkAse bhavaM vRkSazAkhAdbandhanena yattanniruktivazAdvaihAnasam / bhaya0 120 / vehANasaM - vaihAyasamaraNaM, trayodazamamaraNam / utta0 230 / vakSArake (?) / puMvedopayogena janarahite hastakaramAdikaraNena saMyame bhedo bhavati / ThANA0 331 / jJAtA0 202 / udbandhanam / bR0 dvi0 144 a / behAnasaMudbandhanam / Ava0 260 / vehANa samaraNa- vihAyasi vyomni bhavaM vaihAyasaM vihAyo bhavasvaM ca tasya vRkSazAkhAdyuddhaddhatve sati bhAvAt / mara Nasya trayodazamo bhedaH / sama0 34 / hANa siya- vihAyasi - AkAze taruzAkhAzavAtmana ullambanena yanmaraNaM bhavati tadvaihAyasaM tadasti yeSAM te / aupa0 88 / hAyasa - vehAyasaM ubalaMbanam / vya0 dvi0 223 A / vehAriyavAao - vihArikavAtakaH - yathArha vaihArikaH / utta0 139 / behArua- jalleNa mailiya agaM dIsati colapaTTo ya jahA savveMsa ega pAdaM dIsati teNa kAraNeNa te dhuva behArutrA ityarthaH / ni0 cU0 dvi0 108 A sthAnam ThANA0 272 / vesitaadhr| vipA0 52 / ve siya-vaizya:- vaNig / AcA0 327 / kevalarajoharaNAdiveSAllabdhamutpAdanAdidoSarahitam / AcA0 331 / vaiSika - kevala veSAvAptaM, dhAtrIta nimittAdipiNDadoSarahi* - tam / bAcA0 336 / baizikaH- vaNig mAyA pradhAnaH, - kalopajIvI / sUtra* 177 / vyeSitaM - grahaNaiSaNAgrA saMSa vizoSitam / veSaH - muninepathyaM sa hetulabha yasya | vehAsa - antarAlaH / sUtra0 16 | bhaga0 173 | vihAya: ( 1022 ) Page #276 -------------------------------------------------------------------------- ________________ behima 1 alpaparicita saiddhAntikazabdakoSaH, bhA0 4 / Ava 271 / vehima- dvaiSikaM - pezIsampAdanena dvaidhIbhAvaka raNayogyam / AkAza: / bhaga0 627 / vaihAyasam / utta0 234 | | vaiyAvRtyopasampatni0 cU0 pra0 116 mA / anuttaropapAtikadazAnAM vairasvAmI - muniH / sUtra0 72 / kAmAnabhilASukaH / prathamavargasya navamamadhyayanam / anutta0 1 / sUtra0 184 / trivarSapravrajito muniH / bhaga* 586 / vaikriyA dilabdhimAn / bhava0 654 | vairisvAmI - utsAra kalpikaH / bR0 pra0 122 a / vairasvAmI - rathAvata anasanakAraka / AzA0 416 berA - zAkhAvizeSaH / AcA0 81 / dvaidhIbhAvakaraNayogyam / AcA0 391 / vaikaTikA surAgandhA / vya0 dvi0 174 A / vaikriya-bhogAdyarthaM niSpAditam ThANA0 146 / vikri yAyAM bhavati jAyate nirvazyate vikriyaiva vA / tattvA0 2-46 1 vairAgya - zarIrabhogasaMsAra nirvedopazAntasya bAhyAbhyantareSapadhiSvanabhiSvaMgaH | tattvA0 7 - 1 / vairika- jAtinibaddhavaM ropapetaH / ja0 pra0 123 / vaizAkha - yodhasthAnam / AcA0 86 / yodhAnAM sthAnam / 3 / vaizAkhaM yatra pArNI abhyantarataH kRtvA samazreNyA vyavasthApayati, agrimatalo bahirbhUto kAryoM, tatsthAnam / utta0 205 / vaizyakaraNam - vaikriyabandhana - dvitIyabandhanam / prajJA0 470 / vaikriya saMghAta dvitIyasanghAtaH / prajJA0 470 / kiyasamudghAta kiye prArabhyamAno samudghAtaH / vaizAkhasthAna - kaTisthakarayugmapuruSAkAraH / prajJA0 272 jIvA0 17 / vaizikAdika-strIsvabhAvAvirbhAvakaM zAstram / sUtra0 112 / / AdhA0 20 / vaijayanta - jambUjagatyA dvitIyaM dvAram / sama0 88 / vaizeSikaHvaijayanti - patAkAvizeSaH / sama0 139 / vaijayantika- yasminu divase yadvAhyate tatsaMgatikamabhidhIyate itarat vaijayantikam / bR0 pra0 106 A / vaijayantI pArzvano laghupatAkA dvayayuktA patAkAvizeSaH / ja0 pra0 263 / daza0 219 / ve hiya-dvedhikaM --pezI sampAdanena - / ThANA0 332 / vaiDUrya ratnavizeSaH / Ava0 256 / jIvA0 23 / baiDUrya:- jambU mahAhimavati kUTam / ThANA0 72 / vaitavyaM / sUrya 82 / - vaitaraNI / utta0 247 (?) / girikumAradeva / ja0 pra0 214 / vaitAlika / AcA0 129 / vatAlI - samudratIram / prajJA0 330 / vaidika - vedAzritaH / ThANA0 151 / mUDhaH / ogha0 222 / vaibhAra - parvatavizeSaH / ja0 pra0 168 / vaiyAvRttya - AcAryAdInAM annapAnavastrapAtra putizrayapIThaphalaka sastArAdibhirdha maMsAdhane rupagrahaH zuzrUSA bheSajakriyA kAntAraviSamadurgovasa vAyupapattiH / tattvA0 6 - 24 / ThANA0 vaizramaNa - kUTavizeSaH / ThANA * 71 / vaizravaNa| naMdI0 166 / vaivasikaH - sandhyAbhrarAgAdiH / Ava0 387 / boMDa - poNDama vikasitAvastham / vize0 617 / vokte yad jvalAH piTharakarNAbhyaH mUrdhvamapi gacchati sa vyutkrAntaH / piNDa0 152 / vokka sijmANa - vyavakRSyamANaH apakarSa gacchatu / bhagava 226- / vyavakRSyamANaM- hIyamAnam / bhaga088 | vokkANa - mlecchavizeSaH / prajJA0 55 / vogaDA - vyAkRtA yA prakaTArthA bhASA / prazA0 256 / vogasittA - vyavakalayya / ava0 256 | voccattha viparyanyastaH / vize 406 / vo cichajjataga dhyucchetsyati / Ava0 303 / vocchiNNa-vyuchinna-vyavacchinnam / bhaga0 100 vyava cchinna-vibhaktamamilitAkSaram / 10 pra0 20 cha / pRthak sthApitam / ni0 cU0 0 76 a / vocchittiNaya yA vyavacchittipradhAno yo nayastasya yo'rthaH - paryAyalakSaNastasya bhAvaH sA vyavacchittinayArthatA / ( 1023 ) [ vocchintijaya yA Page #277 -------------------------------------------------------------------------- ________________ pojchittinaya ] AcAryazrIAnandasAgarasUrisaGkalita: [ vosiraNa bhaga0 302 / volati-vyatikAmati / Ava0 853 / vocchittinaya-vyavacchittinayaH - vyavacchittipratipAdanaparo volayati-kAmati / 60 pra0 241 A / nayaH-paryAyAstikanayaH / nadI0 195 / volittA-ullaGghya / AvA0 384 / vocchinna-anuditaH / bhaga0 292 / volihI-vyativati / ga0 / bocchinnaghara-vyavacchinnagrahaM asaMbaddha upAzrayaH / 50 pra0 boleMta-vyatikrAmyantaH / Ava0 261 / 186 a / bolei-vrajati / Ava0 685 / vocchinnasaMsAra-vyucchinnasaMsAra:-TitacaturgatigamanAnuba. | volehAma-purato bamiSyAmaH / bR. tR0 64 a / ndhaH / bhaga0 111 / vollaMta-vyativrajan / bAva. 370 / voccheya-vyavacchedaH-pAnottarakAlam / jIvA0 351 / vollaga- / ni0 cU0 dvi0 106 thaa| vojha-bAhya-durApaneyaM-zlaSNataram / ja0pra0 275 / volcheti-vatyAbhAve bAhAhi uraM pAuNati / ni0 cU0 vogjhihii-vakSyati-bahamAnaM bhaviSyati / bR. vi. vi. 30 / vosaTTamANa-vikasan-sphArobhavan varSamAnaH / bhaga0 63 / poNNa-tRNakASThahArAdikamadhamakarma / sUtra. 325 / / paripUrNabhRtatayA ulluchan / jIvA0 322 / vovANa-vyavadAna-pUbaMkRtakarmavanalavana-karmakacavarazodhanaM | vosa?vyutsRSTaH / bhaga0 49 / myutsRSTaH-niSpratikarmazavA / ThANA0 157 / vyavadAna-pUrvakRtakarmavanahaganasya | rIratA / sUrya0 263 / vyutsRSTaH-kAyotsargasthaH / daza. labana-prAkkRta karmakacavarazodhanaM vA / bhaga0 138 / | 176 / jaM AuggahAto pareNa / ni0 cU0pra0 246 vyavadAnaM-karmanirjaraNam / bhaga0 141 / karmanirjarA / thA / bharitaM / ni0 cU0 vi0 121 a / praluThite / bR0 bAva. 280 / vyavadAnaM-pUrvabaddhakarmApagama / utta0 dvi0 243 arNasaNaM pavvakkhA / aa| vodANaphala-vyavadAnaphalaM-vyavadAnaM-pUrNakRtakarmavanagahanasya | vosaTakAe-vyutsRSTakAyaH-parikarmavarjanataH tyaktadehaH / lavanaM prAkkRtakarmakacavarazodhanaM vA phala yasya tadvayava- ThomA0 464 / dAnaphalam / bhaga 138 / vodANaphalaH-vyavadAnaphalaM- vosaTThacattadeha-vyutsRSTatyaktadehaH / Ava0 142 / vyusmRtapovizeSaH / maga. 140 / TatyaktadehaH / Ava0 648 / vyutsRSTatyaktadehaH-vyutsRSTo voho- / ni0 cU0 dvi0 43 a / vya0 pra0 68 / bhAvapratibandhAbhAvena tyaktaM vibhUSAkaraNena dehaH-zaroraM yana vodraH / Aca0 26 / / sa / daza0 267 / voppAlayA-chiDDA / ni. cU. pra. 53 a| vosaTTadeha-vyutsRSTadehaH-pralambitabAhussyaktadehaH yo divyo. vomANa | ni0 cU.dvi071 / pasagaiSyapi na kAyotsargabhaGga karoti / ogha0 175 / voyaDa-dhyAkRto lokapratitazabdArtha: / bhaga0 500 / vyutsRSTadehaH-syaktadehaH / oSa0 175 / voyANa: vanaspativizeSaH bhaga08.2 / / vosaviya-anekadhA manasA vyussRSTam / bR* tR. 221 a / vora-phala vizeSaH / prazA0 328 / visiTTha-vRtsRjya / odha0 174 / voramaNa-dhyuparamaNa prANebhyo jIvasya vyuparatiH / prANava- | vosiyAyaraNe-bAlatapasvI / bhaga0 665 / dhasya SoDazamaparyAyaH / prazna. 6 / vosiraNa-vyutsarjana-pariSThApanam / Ava0 634 / vola-rola / ni0 cU * pra. 21. cha / annsnnpnyckkhaannkaalo| ni0 cU0 pra0 207 A / bolaZmAga-vyapaloDyan chadyamAn jalaH / bhaga0 63 / vyutsarjana-parityAgaH / ogha0 193 / vyutsajana-parivizeSeNa ulluTThan / jIvA , 322 / tyAgaH / oSa. 193 / (1024) Page #278 -------------------------------------------------------------------------- ________________ vosirAmi ] alpaparicitasaiddhAntikazabdakoSaH, mA0 4 [ vyApta vosirAmi-vividhaM vizeSeNa vA mRzaM tyajAmi vyutsa | vyavacchedaH | AcA0 54 / jAmi / Ava0 456 / vyutsRjAmi vividhArtho vize- | vyavasAyasabhA-vimAnabhAvinI sbhaa| prazna0 135 / SArtho vA vizabdaH, ucchabdo mRzArthaH sRjAmi-syajAmi / vyavasthA- saMsthitiH / sUrya0 6 / samAcAraH / ThANA0 dA0 144 / 515 / naMdo0 150 / maryAdA / naMdI 46 / vosiriya-uccAraprazravaNe kRtvA / ogha0 76 / vyutsRSTam / | vyavahAra-laulikamama upacAraprAyaH vistRtArthaH / tattvA0 Ava0 416 / 1-35 / vyavahAra:-lokika pravRttirUpaH / anu* 18 / vohigateNa-je mecchA mANumANi harati / ni0 cU0 pra. naMdI0 154, 155, 158 / vyavahAraH-vivAdaH / bR0 pra. 278 aa| vohigAmecchA- / ni0 cU0 pra0 63 a / vyavahitakalpanA / AcA0 55 / vyaMsyate / ogha. 18 / / vyarvAhrayate-apalapyate / ThANA0 361 / vyaktiH -bhedaH / ThANA0 493 / vyAkaraNa- / prabha0 1 / saMskRtazabdavyAkaraNaM, prAkRtavyaGgaH-viruddhamaGgaM vyaGgaH, vikAravAnavayavaH / jaM0 pra0 zamavyAkaraNam praznavyAkaraNaM ca (?) / 116 / jIvA0 276 / vyAkaraNasUtram / naMdI0 105 / vyajana-camarAdinA vAyukaraNam / daza. 154 / upa- | vyAkSipta-halakulizavRkSacche divyagraH / ogha0 23 / krnnbhedH| AcA0 6. / sAmAnyato vaatopkrnnm| vyAkhyAGga-dvAraM upAyaH / AcA0 82 / ja0 pra0 411 / vyajanaM-tAlavRntam / daza0 154 / vyAkhyAna-sUtrArthakathanA / Ava 265 / vidhipratiSedhA. vyaJjaka:-kArako heturvA / Ava0 597 / bhyAmarthaprarUpamam / vize0 2 / anuyogH| vize 592 / vyaJjana-vyajyate'neneti vyaMjanaM, tImaNamAhurago / ni* vyAkhyAnavidhi-ziSyAcAryaparIkSAvidhAnam / Ava0 86 / cU0 pra0 202 A / dhyajyate'nenArthaH pradIpeneva ghaTa | AcArya ziNyadoSaguNakathanalakSaNaH / Ava0 104 / iti vyaJjanaM / upakaraNendriyaM zabdAdipariNatadravyasaMghAto vyAkhyAnavidhiH-ziSyA''cAryaparIkSAbhidhAnam / vize0 vA / bAva0 10 / 586 (1) / vyaJjanAkSara-vyajyate'nenArthaH pradIpeneva ghaTa iti vyaJjanam, | vyAghAta-saMharaNam / vaMdo0 114 / ThANA0 65 / vyaJjanaM ca tadakSaraM ceti vyaJjanAkSaram / Ava0 24 / / vyAghAtakAla-paraspareNa vaidizirvA stambha saha nirgavyaJjanAvagraha-vyaJjanena-upakaraNendriyeNa zabdAdipariNata- cchataH pratizato vA kAlaH zrAddhAkAdI ya AcAryaH draSyANAM ca vyaJjanAnAmavagrahaH / Ava0 10 / dharmakayAM karoti / A0 121 (?) / vyatikramaH-AnAnupUrvIbhAvaH / vize* 160 / vyAghAta vat-pAdayopagamanasya prathamo bhedaH / yatsihAdyupadra. vyatipAtikabhadra-yakSe bhedavizeSaH / prazA. 70 / | vyavyAghAte sati kriyate / daza. 26 / vyatiriSTha-adAt / naMdI0 61 / vyAcakSate / naMdI0 158 . vyatkarSa yaSyAmi-dIrgha vA sata khaNDApana yanato vyutkarSa vyAja-maSam / ogha0 5 / / vyAjam / ogha0 (1) / yiSyAmi / AcA0 244 / vyAdhaH-lubdhakaH / prazna0 15 / vAgurikaH / ogha0 223 / vyathita-pIDita:-bhItaH / AcA0 35 / vyApakAnupalambhAnumAnam- ThANA. 263 / vya glApa-nihnavaH / Ava. 580 / vyApAra-yogaH / vize0 209 / vyApAraH-upayogaH / vyabhicAra-vikalpaH, vyAhatiH / vize0 886 / daza0 86 / vyaloka / AcA0 374 / vyApAropekSA-upekSAyAH prathamo bhedaH / ThANA0 353 / vyavacchinna kriya-zaileSyavasthAyAM dhyAnam / prajJA0 6. vyApta-Akulam / Ava0 589 / ApUritam / vize0 (alpa0 126 ) (1025 ) Page #279 -------------------------------------------------------------------------- ________________ vyAma ] AcAryazrIAnandasAgarasUrisaGkalita: [vIyadaka 150 / | vyAhati-vikalpa:-bhajanA / vize0 886 / vyAma-tiyaMgbAhadvaya prasAraNapramANaH / jIvA0 187 / vyucchinna kriyamapratipAti- / Ava0 441 / tiryagbAhudvayaprasAraNa mANaH / ja. pra. 29 / vyutkramaNa-niSkramaNam / naMdI0 102 / vyAyAmikA-tRtIyA nRtyakalA / sama0 84 / vyutkrAntiH-uttpattiH / naMdI0 103 / vyAlaka: / prabha0 65 / / vyutkrAntipada-prajJApanAyAM padam / jIvA0 134 / vyAvahArikamuddhArapalyopama-yAvatA kAlena yojanAyA- vyutkrAmati-utpadyate / jIvA0 24 / maviSkambhoccatvaH palyo muNDanAnantaramekAdisaptAntAhorA- vyudgrAhyate / naMdI0 160 / prArUDhAnAM vAlAgrANAM bhRtaH prati samayaM vAlAgrobAre sati vyuparatakriyA'pratipAtI-pradhAnazukladhyAnabhedaH / bAva. nirlepo bhavati sa kAlo vyAvahArikamuddhArapalyopamamucyate 603 / / ThANA0 61 / vyUtaM-ceccam / ja0 pra0 55 / vyAvRta-kulAdikAryeSuH vyApAravAn / utta0 56. / vratezvarayAga-yajJavizeSaH / sUtra. 402 / pRthakkRtaM rUpAdibhyaH / vize0 16 / | bAhyadaka-tuSodakam / ThANA0 147 / vyAsa:-viSkambhaH / ja0 pra016 / ( 1026) Page #280 -------------------------------------------------------------------------- ________________ sara0 xr :: www 816 zuddhi-patrakama pRSThaM kolaM paMktiH azuddha zuddha pRSThaM kolaM paMktiH azuddhaM zuddhaM 753 1 23 mulA0 mUlA 806 2 7 galiya0 gAlaya0 niha nIha dazarka0 darzaka 757 0sarA0 812 1 13 0vataH 0vAtaH spRSTaTaH spRSTaH 0gavayUta0 0gavyUtA0 0mANAnu 0mANAn 813 0vovo0 vo0 padAm padama nupUrvA0 nupUrvI 2 22 yogadva0 0yogAdva0 34 0sambandhA0 sambandha 762 1 26 nipaddhaM nibaddhaM __ 35 varzaNam0 0varSaNam 1 34 myamekA myAmekA 0cAna 0canA0 765 2 21 vizeH vizeSaH maGga 767 prabhutaM prabhUtaM zithalI0 zithilI0 768 1 20 pramodaH pramAdaH 2 26 0rAjJa. karAja 770 1 10 balaH bAlaH 823 1 34 manu0 mano0 771 26 bASyA- bASya " 2 25 prapya prApya 772 2 14 vuvate bruvate 825 13 mattA mattAM0 7741 16 anaku0 / anaMku0 826 16 0pattI0 0patti0 775 2 3 yuddhaH / 827 1 17 0parattvA0 0vastvA0 2 13 jJAna jJAta 828 2 35 mahISi mahiSI 778 1 33 jIna0 jina0 826 2 31 letpanno lotpanno 780 2 16 mAntoH / bhrAntaH 832 2 23 . pAzANa. pASANa. 2 23 bhabha0 bhaMbha0 833 1 2 *kujala* kajala. 753 16 sundAH sundarAH 835 1 32 nayaH nadyaH 785 2 20 0 saMbaMdhI0 0saMbaMdhi0 835 17 0'mahAdi mahArddha 786 2 23 siddhi0 siddhika , 2 13 / yogyaH 762 1 20 bhAragrazaH bhArAgrazaH 837 1 16 elapatpa. palApatya 764 2 28 rAtmanA0 0rAtmana vApo vAH pro0 765 2 31 0puruH puruSaH jamvaiva. jambvai . 766 vaktA vaktrA mAhana. mahAna0. 768 zIlaH zIlAH mahAM mahA. *jyeSTha .jyeSTha 800 2 26 pazi0 / pani sendraH SendraH 801 1 26 bhujajyAM sUjAbhyAM 1 34 valayAH 0valyAH 808 1 8 bhUktvA / bhuktvA | 845 2 35 jIta jita. 0tamA 0tama- 847 1 5 RSIzca RSizca (1027) 9 rror or or orrorm or orr Mr Morrrrr Morror Morror Murror 4 " 9999 yogaH 14 rn n n n n tAM Page #281 -------------------------------------------------------------------------- ________________ S 30 zulyate rthanake 10 pRSThaM kolaM paMktiH azuddhaM zuddhaM | pRSThaM kolaM paMktiH azuddhaM zuddha 847 2 25 spAdya. syAdya. 875 2 12 santi0 sanni . 848 1 13 nyanta (nyatA 876 1 16 yogha0 yoga. dhrauvyava. dhrauvya. vAzu0 * vAsu0 , 1 31 janinI0 jananI0 22 (yAdeyA0 yodayA0 1 34 mAkadI mAkaMdI 31 drakaH 'draktaH 8461 22 mAnAna0 mAnaM 883 pAdayoH pAdapo0 " 1 25 svAna0 tthAna 17 hiva himava0 mAmo mAtmo 813 cyApakaH sthApakaH 850 mAnotmA0 mAnonmA. 866 dvAzapta dvAsapta 851 2 13 yotyarthaH yetyarthaH 602 roga roma0 pava0 parava0 lavala. lavaNa 0yAzcavacoH vyAzravayoH 104 lambananaM labanaM 2 15 zalyate lakSaNaM lakSaNaM 2 21 rthanarake zAstra0 zAstrA0 2 26 . jAyuvaH jAyuSaH 906 samayo saMyamo , 2 31 mAraNa. mAraNaM0 906 2 33 sadreSu samudraSu 853 2 10 vazvA tvAcca 611 labdhaH laghuH 854 2 15 vakri 612 1 22 mAnapi mAnamapi0 855 acinya0 acitya 615 1 11 ___ kartR0 kartu bhavAni bhavAmi 120 1 22 tiyaGa tiryaGa 858 matta0 mitta. 125 opamaH pazamaH / 0 dezama 0dazama0 vanpate vandate 8 . zaptama. saptama0 126 samyaka0 samyaka0 2 32 saGkalapo saGkalpo kararAjJA0 rAjJA 1. 25 sarganAM sargAnAM vAka0 vAk0 2 35 kRtsna . sAmyu. svAmyu 866 2 2 ovali. Avali karokti karoti " 2 22 mukha0 murava0 vyagnaH vyagraH 867 1 26 "mArgaH mArga: dRSTantare dRSTAnte 2 28 mahA0 mahA0 vairga0 varga0 . 866 0tassA0 0tasyA0 | 632 20 Topam Topamam 872 1 4 matAryaH metAryaH sAmartha sAmathrya kAvi0 0ka i0 0padeSu 2 34 ida ga. 2 33 dvAdasa0 dvAdaza0 vakti " ". ". 856 861 kRtsa0 632 874 0deSu (1028) Page #282 -------------------------------------------------------------------------- ________________ pRSTha kolaM paMkti: 638 1 2 11 636 640 ;, 71 641 = = = 942 "" 31 643 944 " 645 246 647 242 " 650 11 651 652 2 23 .664 1 2 2 1 1 2 * 2 1 1 2 2 2 1 1 2 17 653 2 654 1 2 11 658 2 656 1 -663 1 2 2 1 2 2 1 1 2 20 33 17 34 10 33 1 20 20 22 34 16 24 16 35 13 36 10 32 6 35 10 31 12 32 12 25 95 21 18 5 33 3 3 azuddhaM saMkleSa0 ophatvaM mastra 0 oaNam grapya vizeto du varSa 0 chada vamapI dahA0 * sihasa vararandhaH 118 0 zateH vizeSayaH 0 cena 0 0 sAvA0 0dAraha0 0 viyaya0 dukhaH ena0 nanA0 nAnA0 sagdigdhaH sandigdhaH 0pUvyA* 0 sRpatiH vardhaH 0 ntasU0 0payAta vAmapa0 vAma kA zuddhaM saMklaza0 okatvaM vastra0 dvAntaram 0 yogma 0va0 * varaNam gramya0 vizeSato durdine vardha eka 0 charda vamanI dehA 0 nihasa varagandhaH 116 0 zataiH vizeSaM 0 * cetana 0 CsAmA0 0dAha0 viSaya0 duHkhaM 0pUrvyA0 nRpatiH vadhaH 0ntarasU0 0 papAta 0 vAmapA0 vAmanakA dvAntam yogyam 0dvaya0 pRSTha kolaM paMkti: 667 2 26 666 1 15 1 18 " 671 673 675 676 "" 678 12 27 23 676 37 650 33 682 " 683 684 252 " 660 " 661 " 37 663 665 668 " 37 1 1 1 ( 1026 ) 1 1 1 1 " 2 1 2 2 2 1 "" 1 1 2 2 - v "1 1 " 1 2 1001 1 2 37 2 7 1 " 5 26 6 16 2 5 7 16 27 3 15. 22 31 34 10 13 8 27 30 1 35 1 2 18 - 28 6 6 25 azuddhaM vitrATAya prazasA slAghA kraDati gRha * rUpeNa parzva0 * teve bhariyA 0 mahiSA darzanaM 0vyajjana0 vyaJjana0 pArzva0 0teva zuddhaM vitroTayituM prazaMsA zlAghA krIDati 0varati gRhyate nyutara0 * midhIte vigamaga0 vitRta0 rUpaNe bhAriyA uzvavana* ucchUna 0 0dhavanAdi 0dhAvanAdi viviSTaM niviSTaM 0 tirgama0 terniMgama0 vidvajjupsA vidvajjugupsA saMdehahaH saMdehaH jivikA 0mahiSI dazanaM jIvikA dravyu dravyo0 uvadik uddhRrvadik yasAM yasyAM 0vatarati 0nuttara0 bhidhIyate vigama 0 vivRta0 pahara0 guNabhiH 0lambhA0 0palambhA0 jJano 0 jJAno0 garttAtivartatA garttAtivAo viSAyA0 viSayA zalayAni zalyAni 0vahara0 0guNaiH Page #283 -------------------------------------------------------------------------- ________________ daDI. nod . thitaM pRSThaM kolaM paMktiH ___ azuddhaM zuddhaM | pRSTha kolaM paMktiH 1002 1 28 kamindraH kaMdindraH 1011 1 27 , 2 27 avaSadhyante a0 1012 2 3 1003 hAreNena hAreNa 1 1013 1 16 1004 vyApanenena vyApanaina 1014 savai0 sarva 1005 2 25 prajJApanendra prajJApanendraH / 1015 17 32 karatham karaNam 2 1008 2 35 naga- naragaram / utta01 28 66 / vIyarAgasaMjaya-vItarAgasaMyataH-upazAnta- 11018 kaSAyaH kSINakaSAyazca / prajJA0 341 / , 26 vIyarAgasUa-vItarAgazrutaM-sarAgabyapohena vIta. hai .. 20 rAgasvarUpaM / 1006 1 5 vijaje vijaye 11021 26 , 1 21 0nuratkaHkevalAmama0 0niraktakevalAma01 1022 1 21 " 1 21 virAja virAjata " .1 25 , 1 26 kiyatsi0 kiyatkSi0 dAraNe dAharaNe | 1023 26 1010 2 23 vario vIrio | 1024 1 15 " 2 25 prathavam prabhavam / azuddhaM zuddhaM gajaneSu0 janeSu daNDI0 pyuttA vyutpA0 sveta svena vevadvike vedike ledaH vedaH abhyuda0 abhyudaya0 sthita savA0 sarvA vibhAnAti vimAnAni kSadra naruke vezyA. vaizyA0 hatArthe __ hitArtha agnima0 agrima AkAse AkAze asana0 azana hagana gahana0 kSui narakai 0 ... ~ ~ " . ( 1030 ) Page #284 -------------------------------------------------------------------------- ________________ AgamavAcanAdAtR-bahuzruta - yugapradhAna sadRza - devasUratapAgacchasAmAcArIsaMrakSaNakaTibaddha zreSThidevacandralAlabhAI jainapustakoddhAraka zrIjainAnandapustakAlayAdyanekasaMsthAsaMsthApaka-anekagranthapraNetRzrI vardhamAnajainAgamamandira (siddhakSetra) --zrIvardhamAna jainatAmrapatrAgamamandira (sUryapura)-saMsthApaka-AgamoddhArakadhyAnasthasvargata AcArya zrI AnandasAgarasUrIzvarasaGkalitaH zrIalpaparicita saiddhAntikazabda koSaH 'pha'taH 'va' paryanto caturthI vibhAgaH * samAptaH zreSThi- devacandralAlabhAI - mainapustakoddhAre granthAGka - 125 // ( 1031 ) Page #285 -------------------------------------------------------------------------- ________________ ru0 paisA mano 5-00 7-00 4-00 1-00 4-00 zeTha devacaMda lAlabhAI jaina pustakoddhAra phaMDa gopIpurA, bar3akhAnoM cakelA, sUrata. prathAMka 65 vItarAgastotra avacUrNi vivaraNa ane bhASAMtara sameta 115 alpaparicita saiddhAntikazabdakoSaH bhAga 2 116 alpaparicita saiddhAntikazabdakoSaH bhAga 3 104 uttarAdhyana avacUri bhAga 1 112 uttarAdhyayana avacUri bhAga 2 105 piMDaniyukti avacUri 106 zrAddhavidhikaumudI....marAThI 1.7 naMdI avacUri bhAga 1 113 naMdo durgapada vyAkhyA 108 Avazyaka avacUNi bhAga 1 1.6 Avazthaka avacUNi bhAga 2 110 suyagaDAMdIpikA bhAga 2 111 jambudvipa prajJaptikaraNacUNi 114 jJAtAsUta 117 bhagavatiavacUri 121 oniyuktiavacUri 122 sthAnAMgadIpikA 123 Avazyaka avacUNi bhAga jo 125 alpaparicitakoSa bhAga 4 (1032) 2-00 5-00 3-00 presamAM Page #286 -------------------------------------------------------------------------- ________________ org