________________
लट्ठग ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
। लद्धिवोरिए
लग-लष्ठः ।(?)।
लत्तगपह-लत्तकपथ:-अलक्तकस्थानं यावत् पदोः कर्दमो लट्टतर-लष्टतरः । आव० ३१८ ।
यत्राध्वनि । बृ• तृ. १६२ आ । यावन्मात्र लक्तकेन लट्ठदंत-अनुत्तरोपपातिकदशानां प्रथमवर्गस्य सप्तममध्य- पदो रज्जन्ते तावन्मात्रो यत्र पथि कर्दमः । बृ. ४० यनम् । अनुत्त० १ । अनुत्तरोपपातिकदशानां द्वितीय- १६२ । वर्गस्य तृतीयमध्ययनम् । अनुत्त. २ । लष्पदन्तः- लत्तिका-कशिका । आचा० ४१२ । अन्तरद्वीपविशेषः । जीवा० १४४ । लट्ठदन्तनामा | लत्तिया-कंसिका । ठाणा० ६३ । अन्तरद्वीपः । प्रज्ञा. ५. ।
त्तियासह-पाष्णिप्रहारशब्दः । ठाणा० ६३ । लदंतदीवे-अन्तरद्वीपविशेषः । ठाणा० २२६ । लद्ध-लब्ध:-प्राप्तः, उपनतः । दश. ६२ । लब्ध:लटुबाहू-शीतलनाथजनस्य पूर्वभवनाम ! सम० १५१ । । लब्धिविशेषाद् ग्रहणविषयतां गतम् । भग० २२४ । लटुि-यष्टि:-दण्ड: । और० ६९ । यष्टिः। ओघ० १७५।। लब्ध:-उपलब्धः । ज्ञाता० ११ । लब्धं प्राप्तं-जन्मान्तरे
हा-यष्टिग्राहा-काष्ठिका । औप० ६९ । तदुपार्जनापेक्षया । भग० १५९ ।
ष्टिः आत्मप्रमाणा । ओघ० २१७ । लट्ठ लब्धः-उपलब्धोऽर्थ:-परमार्थरूपो येन स लब्धार्थों लट्ठा-यष्टिः-आत्मप्रमाणाः । ओघ० २१८ । द्वीपयष्टिः । ज्ञाततत्त्व इति । सूत्र. ४०८ । ज्ञाता० १०६ ।
भग० ३७७ । आयप्पमाणा । नि० चू० प्र० १२४ अ। लट्ठा-लब्धः-प्राप्तः पुष्करिणीशब्दान्वर्थतयाऽर्थों यया सा लडह-ललितम् । प्रश्न० ८३ । लडहशब्देन गन्याः लब्धार्था । सूत्र० २७० । आस्थानमास्था-प्रतिष्ठा सा पश्चाद्भागवत्ति (गृह्यते ) । उपा० २२ ।
लब्धा यया सा लब्धास्था । सूत्र. २७२ । लब्धार्थ लडहा-सलवणिमा । जीवा० २७१ । जं० प्र० १११ । अर्थश्रवणात् । भग० १३५ । स्वतः । भग. ५४२ । लड्डुक-मोदकः । ओघ० ४८ ।
लद्धलक्ख-लब्धलक्षः-अवसरशः । प्रश्न. ४६ । लब्धलड्डुग-मोदकः । आव० ३०७ । नि० चू० प्र० ११ आ। लक्षः-अमोघहस्तः । जं० प्र० २३२ । लड्डुगपिय-लड्डुकप्रियः-मोदकप्रियः । पिण्ड० ३३ ।। लद्धसद्ध-लब्धशब्द:-प्राप्तख्यातिः । प्रश्न. ७१ । लड्ड्रय-लड्डुक:-मोदकः । आव० ८१४ ।
लद्धा-लब्धानि सन्मानादिना । ठाणा० ४६६ । लब्धालण्ह-मसृणम् । जावा० १६० । प्रज्ञा० ८७ । श्लक्ष्णं- उपाजिता जन्मान्तरे । ठाणा० २४५ । भवान्तरे मसृणम् । सम० १३८ ।
उपाजिता । ज्ञाता० २४८ । ज्ञाता० १०७ । लब्धा लण्हा-श्लष्णा-मसृणा । ठाणा० २३२ । मसिणा । नि० उपार्जनतः । ज्ञाता० १३४ । चू० प्र० १२४ अ । मसृणा धुंटितपटवत् । जं.प्र. | | लद्धावलद्धी-लब्ध-लाभोऽग्लब्धिश्च - अलाभोऽपरिपूर्ण२० ।
लाभो वा लब्धापलब्धिः । भग० १०१ । लता-कम्बा । ठाणा० २१६ । लता:-चम्पकलतादयः, । लद्धि-लब्धयः-दानलाभभोगोपभोगवीर्यश्रोत्रचक्षुणिरसनयेषां स्कन्धप्रदेशे विवक्षितोर्ध्वगतकशाखाव्यतिरेकेणान्य- स्पर्शनाख्याः दश । आचा० ६८ । लब्धिः-तदावरणच्छाखान्तरं परिस्थूरं न निर्गच्छति ते लता विज्ञेयाः ।। कर्मक्षयोपशमलक्षणा । आव० ३७७ । । प्रज्ञा० ३० । पंक्तिः । नि० चू० द्वि० १२८ आ। लद्धिपुलाओ-लब्धिपुलाकः-यस्य देवेन्द्रद्धिसदृशा ऋद्धिः, लताप्रविभक्तिक-एकविंशतितमो नाट्यविशेषः । जं. य शृङ्गनादितकार्ये समुत्पन्ने चक्रवत्तिनमपि सबलवाहनं प्र० ४१७ ।
चूरयितु समर्थः । उत्त० २५६ । लतावलयं-नालिकेरकदल्यादि । उत्त० ६९२ ।
ब्धा-प्राप्ता । आव. ५०९ । लत्त-भलत्तोऽलक्तकः । ओघ० २९ । अलक्तः अलक्तकः, | लद्धिवोरिए-वीर्यान्तमायक्षपक्षयोपशमतो या वीर्यस्य अलक्तवानु मार्गः । ओष० २६ ।
| लब्धिः सैव तद्धतुत्वादीयं नब्धिवीर्यम् । भग० ९५ । ( ९०७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org