________________
लडिवीरियं]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ लयायुद्ध
लद्धिवीरियं-जो पुण संसारी जीवो अपज्जत्तगो ठाणाति. सत्तिसंजुत्तो तस्स तं । नि० चू० प्र० १९ । । लयंत-गृह्णन् । आव०७२० । आददानः । उत्त० ३०४ । लद्धो-लब्धि:-शक्तिमात्रम् । आचा० ६७ । प्राप्तिः । लय लयः-लीनता. तिरोभावः । विशे० १०६२ । लत - भग० ८१३ । केवलज्ञानादिलब्धिनिमित्तत्वाल्लब्धिः । 'अशोकलतादिः । ज. प्र. १६८ । लता-कम्बा । जं. अहिंसायाः सप्तविंशतितम नाम। प्रश्न. १९| लब्धि:- प्र० २३५ । लयः-तन्त्रीस्वनविशेषः । दश० ८८। तत्तवावरणकर्मक्षयोपशमरूपा । प्रज्ञा० ३०१ । लयण-लयनं-गुहादिकमाश्रयः । सूत्र. ३०१ । लयनंलद्धीअक्खर-योऽक्षरस्योपलम्भो लाभःसा लम्भन लब्धिः- | शिलामयगृहम् । प्रभ० ५२ । लयनं-स्थान वसतिरूपम् । तल्लध्यक्षरमित्यर्थः। य: श्रतज्ञानोपयोगः यश्च तदावर- | दश० २३६ । लयनं-गृहम् । जं० प्र० ३२१ । लयनंणकर्मक्षयोपशमः एतौ द्वावपि लब्ध्यक्षरम् । विशे० | उत्कीर्णपर्वतगृह गिरिगुहा वा, कापटिकाद्यावासस्थानं २५७ ।
वा । अनु. १५९ । लधु-लब्ध्वा । उत्त० १८५ । आचा० १२६ । लयन - गुहा । उत्त० ४९३ । जीवा० २६६ । लद्धल्लिआ-लब्धपूर्वा । आव० १७३ ।
लयसम-शृङ्गदार्वाद्यन्यतरमयेनाङ्गलिकोशकेनाहतायास्त. लन्द-उदकाः करो यावता शुष्यति, तत मारभ्योत्कृष्टतः | त्र्याः स्वरप्रकारो लयस्तमनुसरतो गातुर्यद्गेयं तत् । पश्च रात्रिन्दिबानि यावत्कालोऽत्र समयपरिभाषया लन्द- ठाणा० ३९६ । तन्त्रीस्वरप्रकारो लयस्तमनुसरता स्वरेण मित्युच्यते । विशे० १४ । लन्दः-कालः । बृ० प्र० यद् गीयते तत् । अनु० १३२ । चउत्थं नट्ट । नि. २२६अ।
चू० तृ० । । लपण-लपनं-बह्वसकृदालपनम् । दश० २१६ । लयसुसंप्रयुक्त-शृङ्गदारुदन्तादिमयो योऽङ्गुलिकोशकस्ते. लपनश्री-घृतशर्कराप्रचुरं पक्वान्नम् । पिण्ड० १३६ । । नाहतायास्तन्त्र्याः स्वरप्रकारो लयस्तमनुसरद् गेयम् । जं. लब्धप्रतिभ-परवाद्युत्तरदानसमर्थः । आचा० २ । प्र. ४.। लब्धि-ज्ञानदर्शनावरणीयक्षयोपशमरूपा यत्सन्निधानादात्मा | | लया-येषां स्कन्धप्रदेशे विवक्षितोवंशाखा व्यतिरेकेणाद्वव्येन्द्रियनिवृत्ति प्रति व्याप्रियते । आचा० १०४ । त्यत् शाखान्तरं तथाविधं परिस्थूरं न निर्गच्छति सा भावेन्द्रियभेदः । भग० ८७ । आत्मनो ज्ञानादिगुणानां लता । जीवा० २६ । लता-तिर्यशाखा । जीवा० तत्तत्कर्मक्षयादितो लाभः । भष० ३५० । श्रोत्रेन्द्रिया. १८२ । लता-पद्मादिका । जं० प्र० ४१७ । लतादिविषयस्तदावरणक्षयोपशमः । जीवा० १६ ।
वल्ली । कायोत्सर्ग दोषविशेषः। आव. ७९८ । लता लब्धिपर्याप्त
। प्रशा० २६ ।। तिर्यवशाखाप्रसाराभावात् । जं० प्र० २५ । लता । लबध्यक्षरं-योऽक्षरोपलम्भस्तत् । आव. २४ ।
सम० १२६ । सूत्र. ३१२ । लता-अशोक लतादिः । लबध्यपयोप्तका:-येऽपर्याप्तका एवं सन्तो म्रियन्ते ते भग. ३०६ । लता-कम्बा । प्रश्न० ५७, १६४ । लब्ध्यपर्याप्तकाः । प्रज्ञा० २६ । येऽपर्याप्तका एव म्रियन्ते जं० १४७ । लता-तनुका । औप०९। लता-चम्पक. ते । जीवा० १०।
लतादिः। जीवा० २६ । लता-अशोकलतादिः । ज्ञाता. लब्भा-कल्पते । आव० ५३० । उपलभ्येत । ओघ० ७८ । लता-कम्बा । ज्ञाता० ८६ । सहकारलतादिः ।
ज्ञाता० ३३ । ज्ञाता० ६५ । लमई-लभते-भवत्यामाव्यम् । बोध. १५५ । लयाजुद्ध एकोणषष्ठीका । ज्ञाता० ३८ । लभियाणवि-लब्ध्वाऽपि । उत्त० ४७७ ।
लयायद्ध-योघयो यथा लता वक्षमारोहन्ती आमलमाशिलम्बक
। प्रज्ञा० ४७३ । । रस्त ववेष्टि तथा यत्र योधः प्रतियोध श(रो)रं गाढ लम्बनोत्र ईपिथप्रतिक्रपणाद्युत्तरकालम् । आव । निपीड्य भूमो पतति तत् लतायुद्धम् । जं० प्र० १३९ ।
( ९०८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org