________________
ललइ ]
ललइ - ललति-मन ईप्सितं यथाभवति तथा वर्त्तते । जीवा० २०१ ।
ललति मनईप्सितं यथाभवति तथा वर्त्तते । जं० प्र० ४६ ।
अल्पपरिचित संद्धान्तिक शब्दकोषः, भा० ४
ललाट- भालम् । आचा० ३५ । ललिअ - ललितम् । आव० १७२ । तलिन: मनोज्ञचेष्टा. कलितः । जं० प्र० १५ । ललित प्रसन्नता । जं० प्र० २५४ । ललितं - पाशकादिक्रीडा । संप्रास्कामस्य पश्चमो भेदः । दश० १६४ । ललिअमित्त - ललितमित्र:- दत्तवासुदेवपूर्व भवः । आव० १६३ ।
ललिइंदिय - ललितेन्द्रिय:- गर्भेश्वरः, राजपुत्रादिः । दश०
२४९ ।
ललिइंदिया - आग भाउ ललियाणि जेसि ते, अन्वंतसुहितत्ति । दश० ० १३६ ।
ललिए - ललितः - सुदर्शन बलदेव पूर्वभवः । आव० १६३ । ललित - इट्ठ । नि० चू० प्र० १५८ आ । ललियंग - ललिताङ्गः - ईशानदेवलोके इन्द्रः । आव० ११५ । ललियंगअ - ललिताङ्गकः - ईशाने श्रीप्रभे विमाने ऋषभ
देव पूर्वभवः । आव० १४६ ।
ललिय - ललितं - प्रसन्नता । औप० १३ । ललितं- सलीलगतिः । जं० प्र० ४१६ | ललितं श्रुतिसुखम् । जं० ५२८ । ललितं - प्रसन्नता । ज्ञाता० २५ । ललितईप्सितम् । १६८ ।
ललियघडा - जलबूदिता मुनयः । सं० ।
उलियमित्त - सप्तम वासुदेवस्य पूर्वभवनाम | सम० १५३ । ललिया - क्रीडाप्रघाना । ज्ञाता० २०५ । अन्त० १६ । अकुटिलत्वम् । व्य० प्र० २६० मा । ललिता - दुर्ललितगोष्ठी । भुजङ्गममुदाय: । अत १९ ।
ललिया गोडी - ललितागोष्ठी-उदयो मारणान्तिक इति
विषये गणिका । आव० ७२३ । उलियास णिओ - इष्टासनभोजन परिवेषिकः द्विभागश्च घटाय बृ० द्वि० १९० आ । अविधिपुरः कर्मवारकः । अविधिना पुर: कर्मकारिणों वारयति तदा ललितासनिकः । बृ० प्र० २८५ अ ।
Jain Education International
लल्ल - लल्ल:- अव्यक्तः । प्रश्न० ४१ । लल्लक्क - नरकावास विशेषः । भक्त० । सीतपडतं ण सहति । नि० चू० तृ० ३५० (?) । ललिव्याकरण-बल रञ्जनम् । दश० १८६ | लवंग तंबोलपत्तसहिया खायइ तं । नि० चू० द्वि० ६० अ । लवङ्ग - फल विशेषः । जीवा० १३६ । प्रश्न० १६२ लवंगरुवखलवंगविट्ठ- दाणफल अपना कहेति कहावेता जो पार्द उप्पादेति एयं । नि० चू० प्र० १४१ आ । लवंगुरुक्ख-वलयविशेषः । प्रज्ञा० ३३ ।
। भग० ८०३ ।
टव - एकोनपञ्चाशदुच्छ्वासप्रमाणः । ३४५ । सप्तप्राण.. निष्पन्न एकः स्तोकस्तैः सप्तभिः । अनु० १७९ । कर्म । सूत्र० ६६ । सप्त स्तोका यः स लवः । जं० प्र० ६० । अलापी:- उक्तवती । उत्त० १३७ । लपतीति लप:- वाचाल' घोषिताने कतक्र्कविचित्रदण्डकः । सूत्र● ३९३ । लवः - सप्तस्तोकाः । जीवा० ३४४ । लवःसप्तस्तोक ( सप्तप्रमाण ) रूपः । भग० २११ । लवःसप्तस्तोक प्रमाणः । भग० २७६ । सप्तस्तोकरूपः । ज्ञाता० १०४ । लवः - बिन्दुः | आव० २३६ ॥ वइय-लव कितं सञ्जातपल्लवलवमङ्कुरव दिस्यर्थः । भग० ३७ । पल्लवितः । ज्ञाता० ५ । पल्लवितः । ओप० ७ ॥ लवकितः - सञ्जातपल्लवलवः । जं० प्र० २५ । पल्लवितः । जीवा० १८२ ।
[ लवणसमुद्दत
लवक्षणम्
| आचा० १६५ /
वङ्ग - औषधिविशेषः । आव० ८११ । लवङ्ग दलम्। जीवा० १६१ । लवण - सान्निपातिकरसोपेतत्वात् लवणम् । जीवा० ३०३ । जीवा० ३७० । ऊषभेदः । मृत्तिकाभेदः । आचा० ३४२ । प्रकृतिक्षा, तथाविधि शाकादि लवणोत्कटं वा अभ्यत् । दश० १५० ।
लवण पंचय-लवणपञ्चकं सैन्धव सौवर्चल बिड मसामुदल • क्षणम् । सूत्र० १५६ ।
लवणसमुद्द - प्रसङ्ख्यातद्वीपसद्रेषु प्रथमः समुद्रः । ज्ञाता०, १२१, १३२ । उवणसमुद्दत-लवणसमुद्रान्तः- लवणसमुद्रदिक् । जीवाο
( ९०९ )
For Private & Personal Use Only
www.jainelibrary.org