________________
लवणसमुद्र ]
आचार्यश्रोआनन्दसागरसूरिसङ्कलितः
- [लहभूयगामी
लवसप्तमः-अल्पतरदेवविशेषः । उत्त० ६७ । लवणसमुद्र-जम्बूद्वीपपरिक्षेपी समुद्रः । प्रज्ञा० ३०७ ।
लवा-शाल्यादिकवलिकालवनक्रिया प्रमिता: कालविभागाः। लवणरसास्वादनीरपूरितः समुद्रः । अनु. ६० । भग० ६५१ । उवणोदए-लवणोदक लवणसमुद्रे । प्रज्ञा० २८ ।
लवाति-सप्तस्तोकप्रमाणा लवाः । ठणा० ८६ । उवमात्रीकृत:-विदारितः । उत्त० ५०७ ।
लवलाव-कालोपलक्षण तेन क्षणे क्षणे सामाचार्य्यनुष्ठानं वय-लवक:-एकोरुकद्वीपे वृक्षविशेषः । जीवा० १४५ । कार्यम् । सम० ५८ । क्षणे क्षणे सामाचार्यनुष्ठानम् । लवल्लि-लवित्रोम् । महाप्र० ।
प्रश्न. १४६ । लवालवं-कालोपलक्षणं क्षणे क्षणे सामा. लवसत्तम-लवसप्तमः-पञ्चानुत्तरविमानवासीदेवः, सर्वोत्कृ. चार्यनुष्ठानं कार्य । योगसङग्रहे सप्तविंशतितमो योगः । टस्थितिवर्ती प्रधानः देवः । सूत्र. १५।।।
आव०६६४ । वसत्तमा-लवसप्तमा-अनुत्तरसुरभवस्थितिः । प्रभ० | लवावसंकी-लव-कर्म तस्मादपङ्कितु अपसत्तुं शीलं १३५ । लवसप्तमा-अनुत्तरसुरभवस्थितिः। एकोनपञ्चा- यस्य स लवापशङ्की । लोकायतिकः शाक्यादिश्च । सूत्र शतउच्छ्वासानां लवो भवति, व्रीह्यादिस्तम्बलवनं वा | २१४ । लवस्तस्प्रमाणः कालोऽपि लवः, ततो लवैः सप्तमः- वेवि
। भग० ८८८ । सातप्रमाणः सप्तसङ्ख्य विवक्षिताध्यवसायविशेषस्य मुक्ति- लसण-लशुनं-कन्दविशेषः । उत्त, ६९१ सम्पादकस्यापूर्यमाणर्या स्थितिबध्यते सा। प्रश्र० १३५ । लसि-रसिका । बृ० द्वि० २५४ अ । मान माः संपदादेराकृतिगणत्वात् क्विप् सप्तभिरपूर्यः | लसुण-लशुनं- कन्दविशेषः । आव० १०१ । माणर्मा परिच्छे ।: प्राप्यतया मोक्षगमनयोग्यानामायुष्कस्य लसुन-दुरभिगन्धपरिणता । प्रज्ञा० १० । येषां तानि सप्तमानि, लवः कालविशेषः सप्तमानि लहु-प्रायस्तिर्यगूर्वाधोगमनहेतुरकंतूलादिनिश्रितो लघुः । लवसप्तमानि । उप० मा० पृ०१६ । मानं माः परि. अनु० ११० । वायुः । उत्त० ४१० । च्छेदः सम्पदादेराकृतिगणत्वात् क्विा सप्त च ते माश्च | बहुअ-स्तोकता । आव० ४४१ । सप्तमाः, एकपदव्यभिचारेऽपि समासः, लवः कालविशेषः, हुई-लध्वी-क्षुल्लिका । जं० प्र० ४१ । लवानां सप्तमा: लवसप्तमाः, अविद्यमाना लवसप्तमाः हुईकओ-लघुकृतः-वियोपितः । श्राव. ७० । सप्तमोलवः सेत्स्यतां । उप० मा पृ० १७ । लवसप्तमा- | बहुओ-लघुकः । बृ० प्र० ४६ अ । सप्तलवाः कालविशेषा आयु प्रभनू स्यात् सप्तलवप्रमाणं | लहकरण-लहुकरण गमनादिका शीघ्रक्रियादक्षत्वमित्यर्थः । यद्यायुः प्राप्येत्यर्थः ततः सिद्धयेयुः परं त आयुस्ता- जाता ९२ । लघुकरणं-दक्षस्वम् । उपा० ४४ । वन्मात्र नहु-नव भवति ततस्ते लवसप्तमा देवा जाता लहुपरक्कमे-लघुपराक्रम:-ईशानेन्द्रस्य पादत्राणिकाधिलवे सप्तमे सिद्धिरविष्यत् यदि तावदायुर्भवेद्येषां ते पतिः । जं० प्र० ४०५ । ठाणा. ३०३ । लवसप्तमा नाम्नेकार्थे समासो बहुलमिति समासः | लहुन्भूओ-लघुभूतः-वायुः । उत्त० ५०५ । लवसप्तमा । व्य० द्वि० १३२ आ। लवा:-शालादि- लभूय-लघुभूत:- अल्पोपधितया गौरवश्यागाच्च, लघुभूतो कवलिकालवनक्रियाप्रमिता: कालविभागाः सप्त-सप्तसख्या वायुस्तद्वद् यः सततविहारः सः । औप. ३७ । मोक्षः मान-प्रमाण यस्य कामस्यासौ लवसप्तमस्तं लवसप्तम संयमो वा । आचा. १६४ । लघुभूतः-वायुः । दश० कालं यावदायुष्यप्रभवति सति ये शुभाध्यवसायवृत्तयः ११८ । लघुभूतः-संयमः । उत्त० ४१० । लघुः-वायु:. सन्तः सिद्धि न, गता अपि तु देवेषूपन्नास्ते लवसप्तमाः, स्तद्वद्भूतं-भवनमेषां लघुभूताः वायूपमाः । उत्त• ४१० । ते च सर्वार्थसिद्धाभिधानानुत्तरसुरविमाननिवासिनः । लहुभूयगामी-लघुभूतो-मोक्षः, संयमो वा, तं गंतु शीलभग० ६५१ ।
मस्येति लघुभूतगामी, लघुभूतं वा कामयितु शीलमस्येति ( ९१.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org