________________
लहुभूयविहारी
अल्पपरिचितसद्धान्तिकशब्दकोषः, भा० ४
[ लाटदेश
, लगुभूतकामी । आचा० १६४ ।
छगणादिना भूमिकायाः संमृष्टीकरणम् । भग० ५८२। भूतविहारी-अप्रतिबद्धविहारी । उत्त० यद्भूमेर्गोमयादिनोपलेपनम् । राज० ३६ । यद्भूमेश्छ. ४१० ।
गणादिनोपलेपनम । ओप० ५। यद्भूमेर्गोमयादिना लहुय-लघुक-सत्त्वसारवजितत्वेन तुच्छ शीघ्र वा । प्रश्न उपलेपनम् । जीवा० १६०, २२७ । प्रज्ञा० ८६ । १२० । लघुकः-त्रिशदिवसपरिमाणः । व्य० प्र० १८७ लाउए-तुम्बकत्रेपणभुवम् । ओघ० ६४ ।
लाउडिय-डंगरपेच्छणयं । नि० चू० प्र० ३५८ अ । लयतराग-लघुतरक:-पंचविशतिदिनमान: । व्य० प्र. लाउताल
।नि० चू० १०६ अ । १८७ ।
लाउपण्णी
नि० चू० द्वि० ७७ आ। लहयत्तं
।ज्ञाता० ११४ । लाउय-अलाबुकम् । ओघ० १५९ । तुम्बिका । भय० लहुया-त्रीन्द्रियजीवविशेषः । प्रज्ञा० ४२ । सहुलियादी- । नि० चू० प्र.३ आ । लाउयवणे
। भग० ३६ । लहुवित्तीपरिक्खेव-वत्तंनं वृत्ति:- द्वात्रिंशत्कवलपरिमाण- | लाउयवण्णाभ-आर्द्रतुम्बवर्णाभं-राहुविमानम् । सूर्य० लक्षणा तस्या: परिक्षेपः-संक्षेपो वृत्तिपरिक्षेपः लघुर्वृत्ति. २८७ । परिक्षेपोऽस्येति लगुवृत्तिपरिक्षेपः । आचा० २६४।। लाउलिया-डंगरा:-दस्यवः । बृ० द्वि० २७३ आ । लहुस-अल्पम् । नि० चू० प्र० १३३ था।
लाउल्लोइय-लाइयं-छगणादिना भूमौ लेपनं उल्लोइयंलहुसग-लघुः-गुणगौरवरहितः स्वः-आत्मा विद्यते यस्य सटिकादिना कट्यादिषु धवचनम् । ज्ञाता० ३९ । स लघुस्वकः । प्रश्न. २७ ।
लाएइ-ददाति-अपयति । दश० १०४ । लहुसतरग-लघुस्वतरकः दशदिवसमानः । व्य० प्र० १८७ | लाएत्तु-लापयित्वा-लागयित्वा । बृ० द्वि० ४४ अ ।
लाक्षा-जतु, दारुमृत्तिके प्रसिद्ध इति । ठाणा० २७२ । लहुसयंसि-लघुः स्व-आत्मा स्वरूपं अस्य स लघुस्वक:- | लाक्षारसः
। जीवा० १९१। अल्पस्वरूप: । ज्ञाता० ८६ ।
लाघव-द्रव्यतोऽल्पोपधिता भावतो गौरवत्रयत्यागः । लहुसोय-लघुस्वक:-पंचदशदिवसः । व्य० प्र० १८७ । औप० ३२ । अल्पोपधित्वम् । प्रश्न० १३७ । लाघवंलहुस्सग-स्तोकः । व्य० प्र० १८५ अ । लघुस्वभावः । अप्रतिबद्धता। आव०६४६ । लाघवं-द्रव्यतोऽल्पोपधिरवं भग० ४७० । तुच्छाशयत्वादिना लब्धः । उत्त० १०४।। भावतो गौरवत्यागः । क्रियासु दक्षत्वम् । भग० १३६ । लहुहत्थ-क्रियासु दक्षहस्तः । ज्ञाता० ७९ । लघुहस्त:- लाघवं-क्रियासु दक्षत्वम् । ज्ञाता. ७ । द्रध्यतोऽल्पो. दक्ष हस्त: । विपा० ७५। लधुहस्त:-हस्तलाघवः । प्रश्न पधित्वम् । ज्ञाता०६ । क्रियासु दक्षत्वम् । राज०११६ ।
लाघवपहार-लाधवप्रहार:-दक्षताप्रयुक्तघातः । प्रभ. लहू-लघुः-परिणामलघुः । जीवा० ३५५ । लाइअ-छगणादिना भूमेरुपलेपनम् । जं० प्र० ७६ । लाविय-लाघविक-अल्पोपधिकम् । भग ६७ । लाइउं-मानेतुम् । आव० ४३६ ।
लाङ्गलं
प्रज्ञा० ४७३ । लाइओ-दत्तः । ओघ० १४२ ।
लाजा-शालिविह्यादेरग्निना यो लाजः क्रियते स इति । लाइताओ-लग्नः । आव० ३५४ ।
आचा० ३२३ । लाइम-लवनवती-लवनयोग्यः । दश० २१९ । लाञ्छनम्-अङ्कनम् । आव० १८८ । लाइमाः-लज्जायोग्याः रोपणयोग्या वा । आचा० ३६१ । | लाञ्छना-अपभ्राजना। आव० ५३७ । लाइयं-यभूमेश्छगणादिनोपलेपनम् । सम० १३८ । । लाटदेश-ईषल्लवणस्भावजल देशः । प्रज्ञा० २६ ।
( ९११ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org