________________
लाटा]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[लावण्ण
लाटा-जनपदविशेषः । प्रज्ञा० ५५ ।
आव० ४३७, ६८५ । णाम वीहिया तिमिउं भट्टे लाटाचार्य-आचार्यविशेषः । नि. चू० प्र० १५३ आ। भुजिता तोण तंदुलेसु पेज्जाकज्जति तं । नि. चू० लाड
नि० चू० तृ. ६७ आ । प्र० १०० आ । लाढ-सदनुष्ठानतया प्रधानः । उत्त८ ४१४ । जनपदवि लायातरणं-लाया-विहिया-तिमिउं भट्टेसु भुजिता ता. शेषः । भग० ६८० । जनपदविशेषः । आचा० ३७८।। ण तेंदुलेसु पेज्जा कज्जति तं । नि० चू० १०० आ। येन केनचित् प्रासूकाहारोपकरणादिगतेन विधिनाऽऽस्मानं लालप्पणपत्थणा-लालपनस्य-गहितलापस्य प्रार्थनेव यापयति-पालयतीति लाढः । सूत्र. १८६ । लाढ:- प्रार्थना लालपनप्रार्थना । तृतीयाधर्मद्वारस्य पञ्चविंशतितमं यापकः, लाढयति प्रासुकैषणीयाहारेण साधुगुणर्वाऽऽत्मानं | नाम । प्रश्न० ४३ । यापयतीति लाढः, प्रशसाभिधायि वा देशीपदम् । उत्त० लालप्पमाण-लालप्यमानः-भोगार्थमत्यर्थ लपन् वागदण्ड १०७ । साधु जम्हा उग्ग मुप्पादणेसणासुद्धेण आहारो- करोति । आचा० १२१ ।। बधिणा संजमभरवहणट्रयाए अप्पणो सरीरगं लाढेतीति । लाला-ललतोति लाला अट्यन्मखश्लेष्मसन्ततिः । आचा० लाढो । नि० चू० तृ० ३५ आ ।
१३८ । मुखाद् यो भावः । जीवा० ३६ । जीवा. लाहावज्जभूमी-लाढावज्रभूमि:-म्लेच्छभूमिः। शुद्धभूमिः। २०७ । लाला, मुखात् स्रावः । प्रना० ४७ । वट्टा। आव० २१२ ।
वत्तिः । नि० चू• तृ० २१ अ । वतिः । बृ० द्वि० लाढाविसय-लाढाविषयं-जनपदविशेषः । आव० २०६। १७७ अ। लाढाहि-यापय । उत्त. २७३ ।
लालाओ-वज्रमय्यः । ज० प्र० ५३ । लाढेति-स्थापयति, । वृ० द्वि० २५८ आ । लालाविस-लालाविष:-उर:परिसर्पविशेषः । जोवा० ३६ । लिप्पासण-लिप्यासनं-मषीभावानम् । राज. ९७ । । लालाविसा-लाला-मुखात् सावः तत्र विषं येषां ते लाबु-तुम्बकम् । अनु० १४२ ।
लालाविषाः । प्रज्ञा० ४६ । लाभंतर-लाभान्तरं-लाभविच्छेदः । उत्त० २१८ । लालियं-लालितं-अश्वकलाविशेषः । उत्त० २२३ । लाभंतराय-यदुदयवशाहानगुणेन प्रसिद्धादपि दातुर्गहे लालेमाणे-उपलालयनु-लोलया उपमुखानः। राज० ४३। विद्यमानपि देयमर्थजातं याञ्चाकुशलोऽपि गुणवानपि | लावक-लावकः-पक्षिविशेषः । प्रभ. ८ । सिखिधूमयाचको न लभते तल्लाभान्तरायः । प्रज्ञा० ४७५ । । वर्णलावकः । नि० चू० द्वि० ७१ ।' लाभ-अर्थावाप्तिः । उत्त० २९७ । लम्भनं लाभ: अपूर्वार्थ- | लावकादिखेड्ड-रमणम् । आव० ३४६ । प्राप्तिः । उत्त० २१७ । सामः । व्य० द्वि० ३४१ लावग-लावक:-पक्षिविशेषः । आचा. १६ । लावक:आ।
पारापतः । आव ८१९ । लायक:-लोमपक्षिविशेषः । छाभत्थि-लाभार्थी-भोजनमात्रादि प्राप्त्यर्थी । जं० प्र० जीवा० ४१। २६७ । लाभार्थीः-सामान्येन लाभेप्सुः । ज्ञाता० ५८।। लावगा-लोमपक्षिविशेषः । प्रज्ञा ४६ । अल्पतरा ।
। जं. प्र. ५४५ । नि० चू० प्र० २७७ । । लामंति-रम्याणि । औप. ७० । ।
लावण-लवणसंस्कृतः। विपा० ४६ । लाम-रम्याणि । ज. प्र. २६५, ५३० ।
लावणिया-लावणिका लवणसमुद्रभवा । सूर्य० २८० । लायंत-आददानः । आव० ६६७ । लाता । आव० ।। लावण्ण -लावण्यं-स्पृहणीयता । प्रश्न० ८५ । लावण्यं४२५ ।
सौन्दर्यम् । आव० ५६६ । लावण्यं-आकारस्थ स्पृहलायप्पहार
ज्ञाता. २३० । णीयता । जं० प्र० ११६ । लावण्यं-शरीराकृतिविशेषः । लाया-विहिया । नि. चू० प्र० १०० आ । राजा। भप० ६४३ । नयनमनसामाल्हादको गुणः । उत्त० ६२६ ।
( ९१२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org