________________
लावन्नं ।
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४
[ लिप्पत्
लावलं-लावण्यं-आकारस्य स्पृहणीयता । औप० १३ । पुलाकस्य चतुर्थों भेदः । उत्त० २५६ ।' लावण्य-प्रतिशायी मनोभवविकारहेतुः परिणतिविशेषः। लिंगभिन्न-लिङ्गभिन्न-लिङ्गम्यत्ययः, सूत्रदोषविशेषः । प्रज्ञा० ५५। । लावण्यं-स्पृहणीयता। ज्ञाता० २११ । आव० ३७५ । लावण्य-स्पृहणीयत्वम् । ज्ञाता० १६५ ।
लिंगावधी-
। ध्य० द्वि० ३३० अ । लावति-उपनिमन्त्रयेयु:-उपलोभयेयुः । सूत्र. ५६ । | लिंगो-लिगिन:-असंजता गिही लिंगी वा । लिंगमेषां लावलवियं-लोल्योपेतम् । आव० ५३७ ।
विद्यत इति लिगिन:-अन्य पाखण्डिनः इत्यर्थः । नि. लावलम्वता द्रुतत्वेन । नि० चू० द्वि० १५ अ । चू• द्वि० १३० अ । लावालुको
।भग. ८०३ लिछा-मुल्लोस्थानम् । ठाणा० ४१९ । लाविया-उपनिमन्त्रणा । सूत्र. ५९ ।
लिड-लिन्द्रं अर्शवलपुराणजलवत् । प्रभ. १६३ । ज्ञाता० लासक-लासको:-य रासकान् गायति, जयशब्दप्रयोक्ता वा भाण्डः । राज. २ ।
लिंद
। जीवा० ३७० । लासकदेशज-लासिकिः । जं. प्र. १६६ । लिंपण-लिम्पन-छगणादिना भूमेः प्रथमतो लेपनम् । प्रभा लासग-लासक:-यो रासकान ददति तेषां प्रेक्षा । ज० १२७ । प्र० १२३ । लासक:-यो रासकानु गायति, जयशब्द- लिपति-छगणादिना पुनर्मसृणी कुर्वति । ज्ञाता. ११६ । प्रयोक्ता वा भाण्ड इति । जीवा० २८१ । प्रभ० लिब-लिम्बः-बालोरम्रस्योर्णायुक्ता कृतिः । ज्ञाता० १३ । १४१ । औप० ३ । अनु० ४६ ।
लिवो
नि० चू० प्र० २२४ आ । लासगा-जयसद्दपयोत्तारो लासगा-भडा इत्यर्थः । नि. लिक्ख-गणना । उ. मा. पा. ४३७ । चू० प्र० २७७ ।
लिक्खह-रेखादीयते । उ०मा० गा० ४३७ । लासति-लास्ययति-लास्यरूपं नृत्यं करोति । जीवा० लिक्खा
। भग० २७५ । २४७ ।
लिङ्ग-वर्षाकलादिरूमो वेषः । उत्त० ५०३ । लिङ्गःलासिया-लासिका-धात्रीविशेषः । ज्ञाता० ३७ । रजोहरणमुखपोतिकादिः । व्यव० ३। लाह-लाभमदः-लाभस्य मानम् । आव० ६४६ । लिङ्गतः-कषायलिङ्गान्तरं कुर्वन् । ठाणा० ३३७ । लाहनक-प्रहेणकम् । पिण्ड• १०३ ।
लिङ्गभिन्न-यत्र लिङ्गव्यत्ययः । अनु० २६२। लाहुक्कं-लाधवम् । बृ० तृ० २१॥ आ ।
लिच्च-कोमलानि नम्रशीलं च । जं० प्र० ५५ । लिंग-रजोहरणमुखवस्त्रिकारूपम् । व्य० प्र० १८४ अ । | लिच्छारिए-लिप्तम् । नि० ० तु. ७२ था । प्रव्रज्या । बृ० तृ० ७८ अ । लिङ्ग-साधुवेशः । भग० | लिच्छारियं-लिप्तम् । आव० ७४२ ६१ । लिङ्गयते साधुरनेनेति लिङ्ग-रजोहरणादिधरण- लित-नम्रशीलम् । नमनशीलम् । जीव० २१० । लक्षणम् । लिङ्गघते-गम्यतेऽनेनायं व्रतीति । आव० दिग्धम् । सम० १३६ । सर्वतो गोमयादिनैव लिप्तम् । ५२५ । रजोहरणम् । व्य० प्र० १६७ अ । ठाणा० भग. २७४ । लिप्त-उपदिग्बम् । प्रज्ञा० ८० । २३४ ।
लिप्त-नवम एषणादोषः । पिण्ड० १४७ । लिंगकसायकुसोट-कषायकुशीलविशेषः । भग० ८६० ।। लित्ताणं सर्वतः । ठाणा० १२४ । लिंगपुलाए-लिङ्गमाश्रित्य पुलाकस्तस्यासारताकारी-विरा-लिन्द्र गोवराक्ष(ख्य) रसविशेषकलितत्वात् । जीवा० ३०३। धको लिङ्गपुलाकः । भग० ८९० ।
लिपि-अष्टादशस्थानोका । ज० प्र० १३७ । लिंगपुलात-यथोक्तलिङ्गाधिकग्रहणात् निष्कारणेऽन्यलिङ्गः | लिप्तं
। आचा० ३४५ । करणाद्वा लिङ्गपुलाकः । ठाणा० ३३७ । लिङ्गपुलाक:- लिप्पत्
। ओघ० १३९ । ( अल्प०१२५)
( ९१३ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org