________________
लिप्पासण]
आचार्यश्रोआनन्दसागरसूरिसङ्कलित:
[लयातंतुपुडग
लिप्पासण-लिप्पासनं-मषीभाजनम् । जीवा० २३७ । लुक्खकच्छू-रूक्षकच्छु:-खर्जूविशेषः । उत्त० ३०१ । लिप्सा-लब्धुमिच्छा। आव० ८२५ ।
लुक्ख बंधणपरिणाम-रूक्षस्य सतो बन्धनपरिणामः-रूक्ष. लिम्ब-लिम्बं कोमलं नमनशीलं च । राज. ३७। बन्धनपरिणामः । प्रजा. २८८ । लिवी-लिपि:-पुस्तकादावक्षरविन्यासः । भग० ५ । लुक्खया-रूक्षता । भग० ३०६ । दोहि मिलिउ उप्पाइया अधवा दुमिडमाइ । नि० चू० लुटुंतो- लुठनु-गच्छन् । आव• ३५१ । प्र. २५२ अ ।
लुद्ध-लुब्धः । ओघ० १५० । लोध्र-गन्धद्रव्यम् । दश. लिसति-दर्शनीयत्वातिशयतः श्लिष्यति । जीवा. १९६ । २०६ । आचा० ३६३ । लिसिस्सामो-श्लेषयिष्यामः । सूत्र. ४१३ । लुदिटुंता-
।नि० चू० प्र० २०२ अ । लिसी-ऋषयः । बृ० द्वि० २८३ अ ।
लुद्धणंद-लुब्धनन्दः वणिग्विशेषः । लोभे उदाहरणम् । लिहइ-लेढि । विशे० ६३५ ।
आव• ३९७ । लुब्धनन्दः-लोभवशात् शूलायां भिन्नः । लोनता-तिरोभावः । विशे० १०६२ ।
आव० ३६७ । लोलट्टियसालभंजिया-लीलास्थितशाल भञ्जिका - लीलालुद्धणंदी-लोभे इमं उदाहरणम् । नि० चू० प्र० ३५२ स्थितपुत्रिका | जीवा० २०४, ३०६ ।
आ। लोला-ललिताङ्गनिवेशरूपा । जं० प्र० ५१ । ललिता- लुद्ध नंद-लुब्धनन्द:-पञ्चमाणुव्रते उदाहरणम् । आव० ङ्गनिवेशरूपा । जीवा० २०६ ।
८२६ । लीलाकट्टय-लीलाकाष्ठम् । आव. २२४ ।
लुद्धय-लुब्धक:-व्याधः । प्रश्न. १३ । लीलाकम्बिका-लोलावेतः । लीलायष्टिः । नंदी० १४८। | लुप्ततेजा-अर्डीभूततेजाः । भग० ६५४ । लुंक
। नि० चू० द्वि० १५७ आ । | लुप्पंत-लुप्यमान:-छिद्यमानः । उत्त० २६४ । टुंग-भेजकम् । भग० ८८ ।
लुप्पई-लुप्यत-कर्मणा क्लेशमनुभवति । आचा० ३०५ । - रुग्ने जीर्णतां गतः । ज्ञाता० ११५ ।
लुप्पति-लुप्यते-दारिद्रयादिभिर्बाध्यते । उत्त० १६२ । लुग्ग-लुग्नः जलसेचना करणतः । व्य० द्वि० ११५ अ। लुब्धक-वागुरिकः । सूत्र. ३२१ ।.. . लुचिसु-अलुञ्चिषुः । आचा० ३१२ ।
लुब्धकदृष्टान्तभावितः-श्रमणोपासक भेदः। भग० २२७ ॥ लटग-विलोलगा । नि० चू.द्वि० २१ अ । लुभ्यति-प्राणिनि स्निह्यति संश्लिष्यतीति वा । प्रभ० ७ । लुंपणा-लोपना-छेदनं प्राणानाम् । प्राणवधस्यकोनविंश- लुलिय-लुलितं-तीरभुवि लुठितम् । प्रश्न० ५० । त्तमः पर्यायः । प्रश्न० ६ ।
लुलिया-लुलिता-मदवशेन चूर्णिता, स्खलत्पदेत्यर्थः । लुपणा धणाणं-धनानां लोपनां-परद्रव्याणां अवच्छेदनं उपा० ५० । लुलिता-अतिकान्तप्राया । ज्ञाता० ९७ । अधर्मद्वारस्य षोडशमं नाम । प्रश्न० ४३ ।। लुस्सेल्लय-शाकम् । नि० चू० द्वि० ४० आ । लुक्क - उन्नः, स्थिरः । नि० चू० द्वि० ७३ ।। लूडित-लुण्डितः । आव० ३६५ । लुञ्चितः । पिण्ड० ७६ ।
लूणावेइ-लावयति । आव० २१२ । लुक्ख-रूक्ष-स्नेहजितम् । आव० ७२६ । रूक्ष:-काका-लूणेति
। ज्ञाता. ११६ । दिशब्दवत् । ठाणा० ४७१ । रूक्ष-धूसरवर्णम् । बुभु-लता-कुष्ठभेदः । आचा० ७५ । अवरद्धिगा । ओघ० क्षावशेन रूक्षीभूतत्वम् । भग० १२५ । रुक्खो-वृक्षः। १३० । विसकुम्भो । नि० चू० प्र० ४८ अ । उत्त० १३८ । रूस:-पुद्गलद्रव्याणामेवाबन्धनिबन्धनं | लूया-लूता-कोलिकपुट म् । बृ० प्र०२७८ अ । लूता-कोलि. भस्माद्याधारो रूक्षः । अनु० ११० । रूक्षः स्नेहकार्या- | यकः । ओघ० १२६ । करणात् । ज्ञाता० १६५ ।
'लूयातंतुपुडग-लूतातन्तृपुटकम् । उत्त० ३२५ । ( ९१४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org