________________
लूषयन् ]
-लुषयन - शनैः प्रमाजंयत् । ३२९ । लूषयेत् दशेत् । व्य० द्वि० १३३ अ । लूस ए - लूषयति-मुष्णाति व्यंसकापादितमनिष्टमिति खूषकः । ठाणा० २६२ । लूषयति-मुष्णाति । ठाणा० २६२ । लूषयेत् स्वकं स्वत एव खण्डयेत् । दश० १७६ । लूसग - लूषक:- विकल्पभेदः । दश० ५७ । लूषकः - व्रतानां विध्वंसकः । आचा० २५३ ।
लूसण- लूषणं- हस्तादिना पनकादेः सम्माजनम् । औप०
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ४
[ लेप्पार
एतनामानो राजविशेषः । भग० ३१७ | क्षत्रियविशेष एव । सूत्र० २३६ । लिप्सूः वणिग्विशेषः । ठाणा• ५०८ । लेच्छुकी - राजविशेषः । ओप० ५८ । भग० ११५, ४६३ ।
लेच्छ किनः - राजविशेषाः । राज० १२१ । लेच्छारिय-खरष्टितः । व्य० द्वि० २४६ आ । खरण्टितम् । पिण्ड० ७४ । लिप्तम् । नि० चू० प्र० २२०
५३ ।
६० २६७ ।
लूसिए - लूषित: ला लूसिमो - रुष्याम: - रोषं कर्तृमहमः । वृ० द्वि० २८७ अ । लूसेज्ज - विराधयेत् । आचा० ३४४ । लूसेमाणी-मुष्णन्ति । जीवा० ३६२ । लूहे- रुक्ष:- शरीरे मनसि च द्रव्यभाव स्नेहवजितत्वेन परुषः, लूषयति वा कम्मंमलमपनयतीति लूषः । ठाणा० १५१ । रूक्षः - संयमः । सूत्र० ८८ । रूक्षः । भग० ४६४ । रूक्ष:-अन्तप्राग्ताहारत्वेन रूक्षः । सूत्र० १६८ । रूक्ष:स्नेहपरित्यागात् । साघोरूपमानम् । दश० ८४ । आगन्तुकस्नेहादिरहितं रागरहितमपगताङ्गारम् । आचा० १४४ | स्वजनादिषु स्नेहविरहाद्रक्षः साधुः । दश० २६२ । रूक्षः- निःस्नेहम् । ठाणा० २९६ । तैलादिवजितम् । ठाणा० २६८ । रूक्ष:- निः स्नेहः । ज्ञाता० १११ । रूक्षआगन्तुकस्नेहादिरहितं द्रव्यतो भावतोऽपि रागरहितमपमताङ्गारम् । आचा० १४४ । रूक्षं- अप्रीणितम् । भग० १८६ । रूक्षं निःस्नेहम् । प्रश्न० १०६ । रूक्ष:-संय मानि:सङ्गात्मकः । आचा० २५८ । लूहदेसिए - रूक्ष्यदेश्यं रूक्षकल्पमन्तप्राप्तम् । आचा० ३१० । लेपगमहेलहवित्ती- रूक्षवृत्तिः - संयमवृत्तिः । दश० १८७ |
लेपनं
लूहि तिथे चिट्ठति । नि० चू० पृ० १७ आ । लहेति रूक्षयति । आव ० १२३ ।
लेडिया - लिण्डिका । आव० ४१७ ।
अनु० १२३ ।
लेच्छइ - लिप्सुकः वणिगादिः । सूत्र० २७८ । लेच्छकि:
Jain Education International
अ ।
'लेझ - लेह्यं - मधुशिखरिणीप्रभृति । ज्ञाता० २३२ । लेट्छु -टुः । प्रभ० ५८ । लेष्टुः, विजातिरत्नम् । जं० प्र० २०२ ।
लेडुअ-लेष्टुकम् । आव ० २१८ ।
लेण-लयनं - आश्रयः सत्त्वानाम् । ठाणा० ४३० | लयनंगृहम् । ठाणा० ४५१ । लयनं पर्वतनिकुट्टितगृहम् । प्रश्न० ८ । लयनं - शैलगुहम् । प्रश्न० १२७ । लयनंगुहा । उत्त० ६४ । लयनं - उत्कीर्ण पर्वतगृहः । भग २३८ । लयनं - पर्वत निक्कुटितगृहम् । जं० प्र० १०७ । लयनम् । दे० । यस्स उवरिजं देवकुलं तं । नि० ० प्र ० १९२ आ । लयनं - गिरिपर्वपाषाणगृहः । ज्ञाता ८० ।
लेणसुहुम-लयनसूक्ष्मम् । ठाणा० ४३० । लेत्यारिय-लिप्तम् । ओघ० १४४ ।
लेप-नाभिप्रमाणे उदकसंस्पर्शे लेपः । ध्य० प्र० २५ आ । लेपकल्पिक - सूत्रोक्तप्रकारेण लेपं परिहरति- परिभोगयति स लेपकल्पिकः । बृ० प्र० ८२ मा । लेपकृतम् । बृ० प्र० २३८ ।
लेप्प - लेप्यं - मृत्तिकाविशेषः । प्रश्न० लेपादिश्लेषद्रव्यः । उत्त० ४६१ । लेकम्म - लेप्यकम् - लेप्यरूपकम् । अनु० १२ । लेप्यपुतलिकादि । अनु० १२ ।
लेख द्विer लिपिविषयभेदात् । सम० ५३ ।
लेखनी - लेखिनी- ययाऽक्षराणि लिख्यन्ते । जीवा० २३७ । लेप्पकार - लेप्यकार:- शिल्पभेदः । अनु० १४९ ।
लेपणट्ठाण - लेप्यस्थानम् । आव० ४९२ | लेप्पार- तुनाकविशेषः । प्रज्ञा० ५६ ।
( ९१५ )
। नि० चू० प्र० ३४८ अ ।
। बृ० ९२ ।
। लेप्यं वज्र
For Private & Personal Use Only
१६०
www.jainelibrary.org