________________
लेप्यकर्म ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ लेसा
लेप्यकर्म-लेप्यरूपकम् । अनु० १३ । लेप्यकर्म-पुस्त- | भन्नति । नि० चू० द्वि० ७८ आ । कर्मम् । आचा० ४१४ । .
| लेश्या अन्तःपरिणामरूपाया शुक्लादिका । ठाणा० ४२१। लेलु-लोष्ठः । सूत्र. २६८ । लोष्टः । दश० १५२ । । लेश्यापदं -
।प्रज्ञा० १३६। लेष्टुः-इट्टालखण्डः । दश० २२८ । लेष्टुः । पिण्ड • १०६ | लेश्योद्देशक:
। प्रज्ञा ३३७ । लेलू-लेष्टुः । आव० ६५६ । पृथिवीशकलम् । आचा. | लेस-लेश्या-मास्वरता । नंदी० ४५ । लेश:- सश्लेषः । ३३७ ।
जीवा. २०७ । श्लेष:-श्लेषद्रव्यम् । प्रश्न. १५३ । लेव-लेप:-नालन्दाबाहिरिकायां गाथापतिः। सूत्र. ४०७ । लेसज्झयणं-उत्त साध्ययने चतु:त्रिशतममध्ययनम् । सम० लेपः-उदकमेव नाभिप्रमाणम् । ओघ० ३२ । लेप:- ६४ । नाभिप्रमाणजलम् । ओघ० ३२ । लेपकः पात्रकाणाम् । लेसणं-श्लेषणं-ऊर्वादीनां जानुप्रभृतिभिः सम्बन्धः । बोध० १३०। लेप:-नाभिप्रमाणमुदकम् । आव० ६५६। प्रज्ञा० ३२६ । लेपः- भोगपुरपाषाणादिनिष्पन्नः । पिण्ड० ६ । लेपः- लेसणता-आत्मसञ्चेतनीयोपसर्गे चतुर्थो भेदः । ठाणा० तक्रादिः । पिण्ड० ११७ । लेपः-शक्टाक्षादिनिष्पादितः २८०। पात्रगतः परिगृह्यते । उत्त० २६९ । उपचयः । उत्त० लेसणया-श्लेषणता-वङ्कगतेःतृतीयो भेदः। प्रज्ञा० ३२८ । २६६ । लेप:- नि० चू०प्र०७३ अ । लेप:- श्लेषणता-पादमाकृष्य स्थितो यावत्तत्र वा तत्र वातेन अवश्रावणादि । बृ० द्वि० २२० । लेपः-नाभिमान __ लग्नः, नृत्यं शिक्ष इति अतिनाभितं किञ्चिदङ्गं तत्रैव जलम् । बृ० तु. १६१ । लेप:-वत्थमालो । नि० चू० लग्नं वा. आत्मसंवेदनीया वातिकाः पैत्तिकाः श्लेमिका: तृ. १२६ आ। लेपः-सुक्कजंघद्धाओ आरुभेऊण उवरि | सानिपातिका वा । आव० ४०५ । जावणाभि वुड्डति एस लेवो भन्नति । नि० चू० वि० ७८ | लेसणाबंध-श्लेषणा-श्लयद्रव्येण द्रव्ययोः सम्बन्धनं तद्रूपो आ।
यो बन्धः स । भग. ३६८ । लेवकडा-लेपकृता-अनायुक्ता । ओष. १८६ । । लेसा-लेश्या-अध्यवसायविशेषरूपा । आचा० ३१ । अध्यलेवण-लेपनः । आचा० ३६८ । लेपन:-मल: । व्य० वसायः । आचा० २५८ । अन्त:करणरूपा । चित्तप्र० १०४ अ । कुदाणलिंपणं । नि० चू० प्र० २३० विप्लती। आचा० ३३२ । लिश्यन्ते प्राणो कर्मणा आ।
यया । ठाणा० ३।। लेश्याम् इति लेश्या, दीप्तिः लेवदाणं-लेपदान-पात्रकस्य कर्तव्यं लेपेन लेपनम् । मण्डलम् । सम.३० । कृष्णादिद्रव्यसाचियादात्मनः ओघ १३६ ।
शुभाशुभपरिणामः । जोवा० १५ । लेश्या:-अन्तःकरणलेवनिका
। आचा० ३६१ । वृत्तयः तेजसी प्रभृतयो वा । आचा. २८२ । श्लेष. लेवमाया-लेपमर्यादा-अलेपं संलिह्य । श० १८२। यन्त्यात्मानमष्टविधेन कर्मणेति लेश्या:-कायाद्यन्यतमयोगलेवाड-लेपकृत् । आव० ८५७ ।।
वतः कृष्णादिद्रव्यसम्बन्धादारमनः परिणामः । आव० लेवाडयं
२० । लेश्या-अन्तःकरणवृत्तिः । सूत्र० १२० । लेश्यालेवालेव लेपालेपः । आव० ८५४ ।
देहवर्णः । औप० ५० । भग १३२ । तेजोलेश्यादिका । लेवि-सतणो पक्खी । नि० चू० द्वि० ५१।
औप. १६ । लेश्या-कृष्णादिद्रव्यसाचिन्यजनित आदमलेववरि-लेपोपरि-परेण नाभेजलं यत् । बोष० ३२ ।। परिणामः । विपा० ५३ । लेश्या-देहवर्ण सुन्दरता । लेपोपरि-जङ्घार्य संघटो नाभिलेपः परतो लेपोपरीति ।। जीवा० १६२ । लेश्या-रश्मिसङ्घातः । ज.प्र. ४६४ । आव. ६५६ ।
लेश्या-अन्तःकरणवृत्तिः। प्रश्न ० १५७ । लेश्या-तेजः। बेवोवरि-णामीतो बारभेऊण उरि सम्बं लेवोवरि ' भग• ६५५ । ज• प्र० १०३ । सूर्य० ७७ । लेश्या
। दश• चू० ५० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org