________________
लेसागई ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[लोओ
उत्तराध्ययनेषु चतुस्त्रिंशत्तममध्ययनम् । उत्त०९। दश० २०५ । १८ । लेशयति-श्लेषयतीवात्मनि जननयतानीति लेश्या । लेस्साय प्रज्ञापनायां लेश्यापदस्य द्वितीपोद्देशकः । भग. अतीव चक्षुरोक्षेपिका स्निग्धदीप्तरूण छाया । उत्त० ४६ । ६५० । इत्थीमादि तदंगपरिभोगजझवसाओ लेसा । नि, लेह-लेखनं लेख:-अक्षरविन्यासस्तद्विषया कला-विज्ञानं सू० तु. १ अ । लेश्या-शुक्लादिद्रव्योपहितजोवपरिणति- लेखः। जं० प्र० १३७ । लेख:-लिपिविषयभेदात द्विधा । रूपा। जं० प्र० २७६ । लेश्या-आत्मपरिणामः । उपा. सम० ८३ । रेखास्थं परिपूर्णम् । व्य० द्वि० ४५३ आ।
लेहचेड-लेखदारकः । आव० ३५४ । वेसागई-यत्तिर्यमनुष्याणां कृष्णादिलेश्याद्रव्याणि नीला-' लेहण-लम्पटः । उ० मा० २५४ । दिलेश्याद्रव्याणि सम्प्राप्य तद्रूपादितया परिणमन्ति सा लेहत्थ-रेवा-पादपर्यन्तत्तिनी सोमा तत्स्थम् । रेवालेश्यागतिः । विहायोगते रेकादशम भेदः । प्रज्ञा. ३२७ । स्थं ! सूर्य० १३३ ।। लेसाणुवातगती-लेश्याया अनुपात:-अनुसरणं तेन गतिः लेहसाला-लेखशाला-शिशुशिक्षणशाला । आव० ४२९ .
लेश्यानुपातगतिः । विहायोगतेदशम भेदः । प्रज्ञा | लेहा-प्रथमाकला । ज्ञाता० ३८ । .. ३२७ ।
लेहाइया-द्वासप्ततिकलायां आदिमा । ज्ञाता० ३८ । बेसिओ-श्लेषित:-पिष्टः, भूम्यादिषु वा लगितः । आव० लेहायरिओ-लेखाचार्यः-उपाध्यायः । आव० १८२ । ५७३।
लेखहारकः । आव. ७१०। लेसिज-लेषयेत्-संश्लेषं कुर्यात् । आचा० ३४४ ।
प्रयमय-लोकायतमतं-नास्तिकाभिप्रायः । दश लेसुद्देसओ
। भग० ७६१।। १२५ । लेसेइ-श्लेषयति-आत्मनि श्लिष्टान करोति । भग० २३०। लोइय-असंजयमिच्छादिढिलोगो घेप्पति । नि० चू० प्र. लेसेति-लेशयति-मनाक् स्पृशति । प्रज्ञा० ५६२ । । ६३ अ । असारम् । नि० चू०प्र० २७३ आ| लोकिकालेसेह-श्लेषयथ । भग. ३८१ ।।
असंविग्नलोकसम्बन्धिनी । प्रभ० १३६ । लेस्सा-लेश्या:-कृष्णदिभेदा अशुभाः शुभाश्च कषाययोग- | लोइया-लोकिका:-इतिहासादिकर्तारः । दश० १२७ । परिणामविशेषसमुत्थाः । आचा०६८ । लेश्या-लेशनात् लोउत्तर-लोकोतर:-जैनः । जं० प्र. ४९१ । संश्लेषणात् लेश्या । भग० ४६ । लेश्या-आत्मपरिणाम- लोए लोक:-पाखण्डिलोकः । दश० १०६। लोक:-जनः । विशेषः। भग.८९ । लेश्या-मनोवृत्तिः । भग० १२३ । दश० १०६ । लोक.-रामायणादिकम् । दश० ११४ । लेश्या किरणरूप' । ज्ञाता० १७०। लेण्या-प्रज्ञापनाया: लोक:-मनुष्यलोकः । दश० १९८ । लोकः-प्राणिसङ्घातः । सप्तदश पदम् । प्रज्ञा०६। लेश्या-देहवर्णसुन्दरता । दश० २२२ । लोक्यते-दृश्यते केवलालोकेनेति लोक:प्रज्ञा० ८८ । लेश्या-लिष्यते-श्लिष्यते आत्मा कर्मणा धर्मास्तिकायादिद्रव्याधारभूत आकाशविशेषः । ठाणा. सहानयेति लेश्या-कृष्णादिद्रव्यसाचिव्यादात्मनः परिणाम- १४ । लोकः-लौकिकशास्त्रम् । प्रथमः कुडङ्गः । विशेषः । प्रज्ञा० ३३० । जीवपरिणतिः। भग०६३१ । आव० ८५६ । लोकः-प्रदंतृतीयद्वीपसमुद्रपरिमाणः । लेण्या-योगपरिणामः ! प्रज्ञा० ६०७ । लेश्या-पौरु- दश० ६८। जोवलोकः । भग० ६७३ । लोक:-रूपरसषाच्छाया ।' सूर्य० ६६ । लेश्या-प्रकाश्यं वस्तु । सूर्य गन्धस्पर्शशब्दविषयाख्यः । आचा० ६४ । रूक्षः । माचा. १६ । लेश्या । सूर्य० ७३ ।
३५५ । लोक:-पञ्चास्तिकायमयः। औप० ७९ । लोक:लेस्सापए-लेश्यापद-प्रज्ञापनायाः सप्तदशमं पदम् । भग० | जीवलोकः । ज्ञाता० ६१ । २०४ ।
लोओ-लोक:-क्षितिजलानलानिलबननरनरकनाकितिर्यगलेस्सापद-लेश्यापदं-प्रज्ञापनायाः सप्तदशमं पदम् । भग. ' रूपः । प्रभ० ३३ । लोक:-प्रवचनबाह्यो जनः । जंक
( ९१७ )
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org