________________
वसुमती ]
चारित्रं वा । नि० सू० तृ० २३ आ । वसुमती - मालापहृतद्वारविवरणे यक्षदिनगृहिणी । पिण्ड० १०८ । भीमराक्षसेन्द्रस्य द्वितीयाग्रमहिषी । ठाणा २०४ । दधिवाहनधारिणीसुता । आव० २२३ । धर्मधर्मकथायाः पञ्चमवर्गेऽध्ययनम् । ज्ञाता २५२ । वसुमित्त - वसुमित्रः उत्त० ३७६ । वसुमता - इशानेन्द्रस्य सप्तमाऽप्रमहिषी । भग० ५०५ । वसुमित्रा - उत्तरपश्चिमरतिकरपर्यंतस्य दक्षिणस्यामीशानदेवेन्द्रस्य सर्वरत्नाराजधान्यां तृतीया महिषी । जीवा० ३६५ । धर्मकथाया दशमवर्गेऽध्ययनम् । ज्ञाता० २५३ । इन्द्रस्यामहिष्या राजधानि । ठाणा० २३१ । वसुल - वृषलः । आचा० ३८८ । भूतस्थो । दश० चू०
१०६ । ज्ञाता० १६५ ।
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४
वस्तुसमूह - कार्य कारणात्मकः । ठाणा० ४६४ | वस्तू - स्थानम् । भग० ३४२ । वस्त्रकल्पिक
| वहई वहति - आसेवते । उत्त० ६०९ ।
वहए - वधक:- स्वयं हन्ता व्यथको चपेटादिना ताडकः । ज० प्र० १२३ ।
वसुलि - वसुल:- दुभंग: नैष्ठ्य्वाचको नादः । दश- २१५ । वसुहं
। ज्ञाता० २१३ ।
वसुहर - वसुधरः- द्रव्यधरः षट्खण्डवत्ति द्रव्यपतिः । ज० प्र० २४७ ।
वहगत्ता-व्यधकता-ताडकता । भग० ५८१ । वहण - वहन - यानपात्रम् । प्रश्न० ८ वहनं उद्यतेऽनेनेति वोढव्यमिति वहनं शकटादि: । उत्त० ५५० । हननं प्राणवधस्याष्टमः पर्यायः । प्रश्न० ५ । वहनम् । आव ० ७१ ।
वसुहारा - वसुधारा - तीर्थंकरजन्मादिष्वाकाशाद् द्रव्यवृष्टिः ।
भग० २०० ।
वसू - इशानेन्द्रस्य पञ्चमाग्रमहिषी । भग० ५०५ । वसु:- वहणी वहनी - आयतं वृत्तं काष्ठं वणीति लोके । आव ० चतुर्द्दशपूर्वी आचार्य: । आव० ३९४ । वसू:- चतुर्दशपूर्विण आचार्याः, तिष्यगुप्तगुरवः । उत्त० १५८ । वसूते - इशानेन्द्रस्याग्रमहिष्या राजधानि । ठाणा० २३१ । वस्तु - वादकाले राजामध्यादि । ठाणा० ४२३ । वस्तुविज्ञान - किमिद राजाऽमत्यादि सभासदादि वा वस्तु दारुणमदारुणं भद्रकमभद्रकं वेति निरूपणम् । उत० ३६ । वस्तुल- शाकविशेषः । सूर्य० २६३ । हरितविशेषः । जीवा० २६ ।
|
। बृ० प्र० ६४ मा । वस्त्रपुष्यमित्र - आर्य रक्षितशिष्यः । विशे० १००२ । वस्त्वन्तरन्यास-यथा गोरपि सन्नश्वोऽयमिति । ठाणा •
२६ ।
वस्सासणा - परिणामणा । नि० चू० प्र० २८८ अ । ( अल्प० १२० )
Jain Education International
वहंत योगवाहिनम् । बु० प्र० २३२ अ । वह - वधः - यष्टयादिताडनम् । सम० १२६ | वधः-घातस्ताडनं वा । उत्त० ४१५ । वधः - लकुटादिप्रहारः । उत्त० ४५६ । निरयावल्यां पञ्चमवर्गस्य तृतीयमध्ययनम् । निरय० ३६ । निरयावल्यां पञ्चमवर्गस्य चतुर्थमध्ययनम् । निरय० ३६ । वधः - ताडनम् । आव ० ५८८ । वध:- शिरच्छेदादिसमुद्भूतपोडास्वरूपः । विशे० १३६ । वधो-हिंसा । ज्ञाता० २३९ । वहः स्कन्धः । विपा० ४६ । वधः - हननं कशादिभिस्ताडनम् । आव० ८१८ । वध - पीडा । दश- ७६ | त्रयोदशमपरीषहः । आव • ६५६ ।
[ वहाए
६३२ ।
वहती - परिभोगं करेति । नि० चू० प्र० २५३ अ । वहमाणं - वहमानं नद्यादिश्रोतोऽधति व्याप्रियमाणं वा
ओप० ९४ ।
वहमूलिया-वर्ध: - प्राणिघातः उपलक्षणान्महारम्भमहापरिग्रहानृत भाषणमायादयश्च मूलं कारणं यस्याः सा वधमूलिका । वधो वा विनाशस्ताडनं वा मूलं - आदियंस्याः सावधमूलिका । उत्त० २५० ।
वहलपण मूर्खः । नि० च० प्र० २८६ आ वहस्सइ - वृहस्पतिदेतनामा पुरोहितपुत्रः, दुःखविपाके पञ्चममध्ययनम् । विपा० ३५ । वहस्स तिदत्त - सोमदत्तपुरोहितसुतः । विपा० ६८ ॥ वहा- देवाद्युपसर्गजनितं भयं चलनं वा व्यथा । ९२६ ।
भग०
वहाए - वधाय । भग० ६८४ । ( ९५३ )
For Private & Personal Use Only
www.jainelibrary.org