________________
सही ]
भाचार्यश्रीबामन्दसागरसूरिसङ्कलित:
[ वसुमति
वसही-वसतिः । आव० १८६, ६३६ ।
१२१ । धर्मकवाया दशमवर्गेऽध्ययनम् । बाता० २५३ । वसा-अस्थिमध्यरस:-स्नेहविकृतिः । ठाणा. २०५ । वसुः-साधु । आचा० २४० । वसुः-देवः । बाव. शरीरः-स्नेहविशेषः । प्रश्न०८। शारीर:-स्नेहः ।। ५०४ । असत्यान्तरकगामी । भक्त० । वसुः-देवः । प्रश्न १६ । वसा । प्रमा० ८०, २६३ । आव• प्रश्न. ५० । ८१३ ।
वसुगुत्ता-इशानेन्द्रस्याग्रमहिण्या: राजधानी । ठाणा. वसाणुग वशं-बायत्ततामनगच्छतः । उत्त. ३८३ । २३१ । धर्मकथायादशमवर्गध्ययनम । शाता. २५३ । वसामि-प्रभवामि । आव० ५१५ ।
इशानेन्द्रस्यायमहिषो। भग ५०५ । वसिट-वशिष्टः-उत्तरनिकाये षष्ट इन्द्रः । भग १५७ । | वसवत्ता-सोमदत्तपुरोहितमार्या । विपा. ६८ । वसिटकूड-वशिष्ठकूट-शौमनसवक्षस्कारपर्वते कूटम् । वसुदेव-नवमवासुदेवबलदेवपिता । सम. १५३ । वसुज० प्र० ३५३ ।
देव:-द्वारवत्यधिपतिः । अन्त• ५ । दशाहकुलनंदनः, घसिम-कमढकम् । ओघ ८२ । वसिमम् । आचा० वैयावृत्य उदाहरणम् । ओष. १७९ । वासुदेवपिता । २६६ ।
आव. २७२ । वसुदेव:-सौर्यपुरसृपतिः । उत्त० ४८६ । वसिया-वशिका-आयत्ता । बृ० प्र० ६० अ । कामकथायां-रूपवर्णनदृष्टान्ते वसुदेवः । दश० १०९ । वसोकरण-वश्यताहेतुः । ज्ञाता० १८७ । वशीकरणं- वासुदेवपिता । आव० ३५८ । वसुदेव:-समुद्रविजयानुजः । वश्यताकारकम् । विपा० ५४ । आधर्मिकयोगे वशी. प्रश्न. ६० । वसुदेव:-वासूदेवपिता । आव० ४५५ । करणम् । आव० ६६२ ।
वसुदेव:- कृष्णवासुदेवपिता । आव० १६३ । जराकुमारवसीय-अवसाव उषितः । उत्त० ३८७ ।
पिता । नि० चू० प्र० १९४ । वसुंधरा-वसुन्धरा-दक्षिणरुचकवास्तव्या दिक्कूमारी ।। वसुनामिया-वसुनामिका उत्तरपश्चिमरतिकरपर्वतस्य पूर्व
आव० १२२ । उत्कृष्टमालापहृते सुरदत्तगृहणो । पिण्ड | स्यामीशानदेवेन्द्रस्य रत्नराजधान्यां प्रथमाग्रमहोषी । १०६ । इशानेन्द्रस्याग्रमहिण्याः राजधानी । ठाणा०
जीवा० ३६५ । २३१ । चमरेन्द्रस्य चतुर्थाऽयमहिषी । ठाणा० २०४। वसुपत्ता-वसुप्राप्ता- उत्तरपश्चिमरतिकरुपवंतस्य दक्षिणनवमचक्रेस्त्रीरत्नम् । सम० १५२ । असुरेन्द्रस्य चतुर्थाs. |
स्यामीशानदेवेन्द्रस्य रत्लोच्चयाराजधान्यां द्वितीयाग्रमहीषी। प्रमहिषो । भग० ५०३ । इशानेन्द्रस्याष्टमाऽयमहिषी ।। जीवा० ३६५ भग० ५.५ । उत्तरपश्चिमरतिकरपर्वतस्य दक्षिणस्या- वसुपुज-वसूनां पूज्यो वसुपूज्यः, द्वादशमतीर्थकृत् । आव० मोशानदेवेन्द्रस्य सर्वरत्नाराजधान्या तुरीयाममहिषी ।। ५०४ । वासुमुज्यपीता । सम) १५१ । जीवा. ३६५ । दक्षिणरुचकवास्तव्याऽहमीदिक्कुमारीमह- वसुपूज्य-वसुपूज्य:-वासुपूज्य पिता । आव० १६१ । तरिका । ज० प्र० ३६१ । धर्मकथाया दशमवर्गेऽध्य- | वसुबन्धु-सर्वतोऽग्निप्रदीपनकामास्यः । व्य. द्वि० ४३२ यनम् । शाता. ज्ञाता. २५३ । वसु- द्रव्यं तद्भुतः कषाकालिकादिमलापगमाद्वीतराग वसुभूई-वसुभूति:- इन्द्राग्निवायुभूतिगणधराणां पीता । इत्यर्थः । वसुः साधुः । आचा० २४०। वसुः-उपरिचरो आव० २५५ । वसुभूतिः । पउ. ३९, ४१। राजा, सत्यवादो । जीवा० १२१ । द्रव्यम् । आव. वसभूती-वसुभूति:-योगसंग्रहेविश्रितोपधानविषये पाटलि१४५ । वसुः-चतुर्दशपूव्याचार्यः । आव. ३१५ । वसूः- पुत्रनगरे श्रेष्ठी। आव० ६६८ । धनुवसुः-योगसग्रहे आपरसु दृढधर्मदृष्टान्ते उज्जयिन्यां वसुमंति-भाववसहि ताणि जस्स अस्थि सो वसुमंति, यणिग्विशेषः । आव० ६६७ । वसुः-अचलभ्रातृपिता। इंदियाणि जस्स वसे वटुंति सो, पाणदसणचरित्तेसु जो भाव० १५५ । महाबलराज्ञो चतुर्षों मित्रः । ज्ञाता. वसति णिबकाल सो, व्युत्सृति पापं-अन्यपदार्थास्यानं
( ९५२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org