________________
सट्टमरण ]
सट्टमरण - इंदियविसएसु रागदोसक सायक्सो स भरतो सट्टमरणं । नि० चू० द्वि० ५२ मा । वशेन इन्द्रियवशेन ऋतस्य - पीडितस्य दीपकलिकारूपा क्षिप्तचक्षुषः शलभस्येव यम्मरणं तद् वशातंमरणम् । भगं० १२० । वशार्त्तमरणं, मरणस्य पञ्चमो भेदः । उत्त ० २३० । वंशेन - इन्द्रियविषयपारतन्त्रेण ऋता बाधिता वशार्त्ताः स्निग्धदीपकलिकावलोकनात् शलभवत् म्रियते । सम
अल्पपरिचितसेद्धान्तिकशब्दकोषः, भा० ४
३३ ।
सण-वसे वट्टतीति- अभत्थो वा अन्भसो । नि० चू० प्र० १०२ अ । व्यसनं राजादिकृताऽऽपत् । प्रश्न० ४३ । वृषण:- अण्ड: । विपा० ४६ । व्यसनं - शोककारणम् । बृ० द्वि० १९८ अ । व्यसनं दुखः द्यूतादि वा । आव० ६०१ । व्यसनं - चोर्यद्यूतादिः । भग० ४६६ । वृशण:पोत्रकः । उपा० २२ । व्यसनं राज्याद्युपप्लवः । ज्ञाता० ७६ ।
वसणविणास - वृषणविनाश:- वर्धितककरणम् । सम० १२६ ।
वसति शय्या । प्रभ० १२० । वसति:-मालयः सुप्रमार्जितः स्त्रीपशुपण्डकविवर्जितश्च । नाव० ५२६ । ब्रह्मचर्यं गुप्तेर्भेदः ।
आव० ५७२ ।
वसनं वस्त्रम् । जीवा २०६ | आव ८२८ । वसन्तपुर यत्र हस्ती तोलनाय प्रयोगोऽभूत् । नंदी० १५३ । वसन्तपुरं - इम्यवधूदाहरणे पुरम् । वश० ९७ । नगर विशेषः, वाघास वासदृष्टान्तेऽरिमर्दन राजधानी । पिण्ड० ४८ । आधायाः परावर्तितद्वारे नगरम् । पिण्ड० १०० । आच्छेद्यद्वारविवरणे जिनदासवास्तव्यं नगरम् । पिण्ड ० १११ । सहम्मत्यादिदृष्टान्ते जितशत्रु राजधानी । आचा० २१ । वसन्तपुरनगरं - जितशत्रु राजधानी । ओघ० १५८ । चेटीदृष्टान्ते पुरम् । विशे० ६२२ । वसभ - वृषभः । भग० ५८२ । वृषभ: - गीतार्थः । मोघ० २०६ | वृषभ: - गोतार्थः । व्य० द्वि० १९८ अ । वृषभ: - प्रतिपन्न गच्छमारः । व्य ० ( ? ) । वृषभ: - उपाध्यायः । वृ० द्वि० ३ अ । वृषभः वैयावृत्यकरणसमर्थः । मोघ० ६१ । गीतार्थ: । ओघ० २३ । वृषभः- साण्डौ । विपा० ४८ । गीतार्थ: । ओघ २३ । गच्छ सुभा
Jain Education International
[ वसहिसंबद्धा
सुभकारणेसु भारूण्वहणसमत्थो । नि० चू० प्र० ३२८ अ । वृषभ: - गच्छशुभाशुभभारोद्वहनसमर्थः । बृ० प्र० २६८ अ । गिहियचक्को भवति एरिसो वसभो । नि चू० प्र० ३०१ आ । वृषभ:- गीतार्थसाधुः । वृ० प्र० २४२ आ । वृषभ: - गच्छशुभकार्यचिन्तकः । वृ० प्र० ३१३ आ ।
वसभगाम - वृषभग्राम: - मूलक्षेत्रम् । बृ० प्र० ३०५ आ । वसभरिसा - वृषभपद् । बृ० द्वि० १०२ आ । नि० चू० तृ० ३८ आ । गोयावलंबतो वसभपरिसा । नि० चू० द्वि० १९ अ ।
वसभाणुजाए - वृषभानुजात:- वृषभस्यानुजात:- सदृश: वृषभाकारेण चन्द्रसूर्यनक्षत्राणि यस्मिन् योगेऽवतिष्ठन्ते सः । सूर्य० २३३ ।
वसभानुग - वृषभानुगः यः पुनरेकस्मिन् कस्मिन् कल्पे स्थितः सनु वाचयति तिष्ठति वा स वृषभानुगः । व्य० प्र० १२१ मा ।
वसमाण - वैश्रमणः - नवकल्पविहारी | आव० ७१३ । वसन्त:- वास्तव्यः । आव ३५५ । तत्थ वं तं वसंते । नि० चू० द्वि० १२७ अ । वसमान:- मासकल्पविहारी ॥ आचा० ३३६ । विहरंतो । नि० ० प्र० १४६ ॥ वसलग - वृषलः - अधम: शुद्रजातिस्त्रीवर्ग प्रविचारकः । सूत्र ३२५ ।
वसह - वृषभ: - अहोरात्रे भुंहूर्तेऽष्टविशतितमः । जं० प्र० ४६१ | वृषभ: - प्रधानः । जं० प्र० ५२६ । वृषमः समग्र संयमभारोद्वहनात् । आव० ५०२ | वृषभं - वैयावृत्यकरम् | ओघ० ६४ ।
वसहवोही - शुक्रस्य चतुर्थी वीथि: । ठाणा० ४६८ । बसहाणुगत जो एक्कस्मि कप्पे ठितो वाएइ चिट्ठह्न वा नि० चू० तृ० १३६ अ । वसहि-वसति निवासः । अनु० २२५ । वसति - उपाश्रयः । दश० २१६ | वसतिः - वासकः । ओघ ० ०६ | वसतिउपाश्रयः ज० प्र० १२१ । वसतिः । आव० २२५ ॥ वसहिपायरास वसतिप्रातराशः - आवासस्थानः प्रातर्भाज
नकलश्च । ज्ञाता० १९३ ।
वसहिसंबद्धा वपहिए संबद्धा । नि० चू० प्र० १९९ मा । ( ९५१ )
For Private & Personal Use Only
www.jainelibrary.org