________________
पवहारअक्खेवणी
आचार्ययोमानन्दसागरसूरिसङ्कलितः
[वसट्ट
लोकव्यवहारपरो वा । व्यवहार विशेषमात्राभ्युपगमपरः। वसंत-वसन्तो-निवसमानः । आव. ६४४ । वसन्तःठाणा. १५२ । व्यवहारः-भण्डनम् । व्य० वि० ३१ अ। चैत्रादिः । भग. ४६२ । वसन्तः-फाल्गुनचंत्री। ववहारअक्खेवणी-आक्षेपिणोकथायाः तृतीयो भेदः । ज्ञाता० ६३ । १६० । वसन्त:-नवममासः । सर्यः ठाणा० २२० ।
१५३ । वसन्तः पञ्चम ऋतुः । सूर्य• २०६।। यवहारग-व्यवहारक चोर्यसाधनम् । आव० ८२३ । वसंतपुर-वसन्तपुरं-इह लोके कायोत्सर्गफलमिति दृष्टान्ते ववहारच्छेद-व्यवहारच्छेदः । आव० २६. ।
जितशत्रुराजधानी । आव० ७८६ । नगरं यत्र जितशत्रु घवहारनय-लोकव्यवहारप्रधानो नयो व्यवहारनयः । राजा । आव० ३७२ । नगरं यत्र जितशत्रुराजा । अनु० २६५ ।
आव० ३७८ । वसन्तपुरंद-नगरं यत्र घनाभिधः सार्थवाहः । ववहारव-आगमश्रुतादिपञ्चप्रकारव्यवहाराणामन्यतमयुक्तः आव० ३८४ । कोषदृष्टान्ते नगरम् । आव० - ३६१ । । भग० ९२० । पंचविह आगमादिववहारं जो मुणइ यत्र जितशत्रु राजा। आव० ३६३ । श्रोत्रेन्द्रियोदारहरणे सम्म सो ववहारवं । नि• चू० तृ० १२८ मा । नगरम् । आव० ३९८ । वसन्तपुरं-चक्षुरिन्द्रियान्तदृष्टान्ते बागमश्रुताज्ञाधारणाजीतलक्षणानां पञ्चानां उक्तरूपाणां नगरम् । आव• ३९९ । वसन्तपुर-स्पर्शेन्द्रियदृष्टान्ते व्यवहाराणां ज्ञाता । ठाणा० ४२४ ।।
जितशत्रुराजधानी । आव० ४०२। वसन्तपुरं-औत्सत्तिववहारसच्च-व्यवहारसत्य-यथा दह्यते गिरिः, गलति कीबुद्धिदृष्टान्ते गजविषये नगरम् । आव. ४१९ । भाजनं, अनुदरा कन्या, अमोमा एडका इत्यादि । वसन्तपुरं-परलोके नमस्कारफलविषये नगरम् । आव. दश० २०९ ।
४५.३ । . वसंतपुर-यत्र अगीतार्थसंविज्ञविहारिगच्छः । ववहारसच्चा-व्यवहारो-लोकविवक्षा, व्यवहारत: सल्या आव० ५२ । यत्र :जीर्णवेष्ठिदुहिता। बाव. ९८ ।
व्यवहारसत्या, पर्याप्तिकसत्यभाषायाः सप्तमो भेदः ।। नगरविशेषः । - आव० ११५ । एकपिण्डिकेन्द्रनागस्य .प्रज्ञा० २५६ ।
जन्मभूमिः । आव २५२ । ववहारिए-प्ररूपणामात्रव्यवहारोपयोगित्त्वात् व्यावहारि- बसंतपुरए-वसन्तपुरक:-प्रामविशेषः यत्र सामायिकःकम् । अनू.१८१ । व्यवहारिक:-यो निगोदावस्थाद- कुटम्बी । सत्र. ३८६ । दृत्य पृथिवीकायिकादिभेदेषु वर्तते स लोकेषु दृष्टिपथ | वसंतमास-बसन्तमास:-नवममासः । ज० प्र० ४९० । मागतः सन् पृथिवीकायिकादिव्यवहारमनुपततीति । वसन्तमासः । आव० १७३ । प्रज्ञा० ३८० । प्ररूपणामात्रव्यवहारोपयोगित्वाद् व्याव. वसंतमेंठ-वसन्तमेण्ठः-शिक्षायोगदृष्टान्ते. प्रद्योतराजोः हारिकः । अनु० १८०।
हस्तिपकः । आव० ६७४ । पवहारी-उपयोगः । बोध० १३६ । व्यवहारी-सांयाः | वस-इन्द्रियपारतन्त्र्यं विषयपारतन्त्र्यम् । ज्ञाता० २३३ । त्रिकः । सूत्र० १९९ । व्यवहारी-व्यवहरतीत्येवंशीलो वश:-आत्मायत्तः । उत्त० ३१३ । वश:-पारतन्त्र्यम् । ज्यवहारी व्यवहार क्रियाप्रवत्तंकः प्रायश्चितदायो । व्य० ज्ञाता. १३४ । प्र०३ अ ।
वसइ-वसतिः-उपाश्रयः । जीवा० २७९ । वहिय-व्यवहित-अन्तहितम्, सूत्रदोषविशेषः । आव. ! वस-वशातः-इन्द्रियवशेन पीडितः । विपा० ४१ ।
३७४ । प्रकृतमुक्त्वाऽप्रकृत व्यासतोऽभिधाय पुन:-प्रकृत- वश-विययपारतन्त्र्यम् । प्रश्न० ५७ । वशेन-इन्द्रिय. मुच्यते तत् व्यवहितम् । अनु० २६२ ।
पारतन्त्र्येण-ऋत:-पीडितो वशारीः वशं वा-विषयपारवशीकरण-वशीकरणादियोगाभिधायकानि हरमेखलादि- तन्यं ऋत:-प्राप्तः वशातः। ज्ञाता. २३४ । वशात:शास्त्राणि । सम० ४९ ।
वश:-इन्द्रियविषयकषायाणां तत आतः वशातः । आचा० वशीकरणचूर्ण-भियोगस्य प्रथमो भेदः । ओघ० १९३ ।' २५३ ।
( ९५०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org