________________
वगय
अल्पपरिचितसेवान्तिकशब्दकोषः, भा०४
[बहार
ववगय-व्यपगतं-स्वयं पृषगभूतम् । भग० २६३ । ठाणा. २६३ । व्यवहार:-मुमुक्षुपवृत्तिनिवृत्तिरूपः । व्यपगतं-बोधतश्चेतनापर्यायादपेतः । भग० २९ । ठाणा० ३१७ । व्यवहार:-क्यविक्रयरूपो वणिग्धमः । ध्यपगतः-परिभ्रष्टः। जीवा० १०३ । व्यपगत:-परिभ्रष्टः। उत्त० २७२ । व्यवहारो-नारकतिर्यग्नरामरपर्याप्तकाप्रज्ञा० ८० । व्यपगतः-स्वयं पृथग्भूतः देयवस्तुसंभवः पर्याप्तकबालकुमारादिसंसारिव्यपदेशः । बाचा. १५६ । बागन्तुको वा । प्रपन० १.८ । व्यपगतं- ओषतया.' कश्चिापनदोषव्यपोहाय प्रायश्चित्तलक्षणः । ठाणा० . चेतनापर्यायादचेनत्वं प्रासम् । प्रश्न० १५५ । २११ । सवहरणं-व्यवहरतीति वा व्यवह्रियते वा ववगयसंजोग-व्यपगतः संयोगः-संयोजनादोषरहितः । अपलेप्यते सामान्यमनेन विशेषानु वाऽऽश्रित्य व्यवहारपरो प्रा ११२।
मवहारः । ठाणा० ३६० । व्यवहरणं व्यवहारः, ववत्था-व्यवस्था । आव. ६२ ।
व्यवहरति स एव वा व्यवहारः विशेषतो अवहियतेववदेश-व्यपदेश:-ज्याजः । प्रश्न० १२५ ।
निराक्रियते सामान्यं तेन व्यवहारः । विशे० १०४ । ववरोविअ-व्यपरोपितः-यापादितः । आव० ५७४ । व्यवहार-विवादच्छेदनम् । प्रश्न० ६७ । व्यवहारः । ववरोविओ-व्यपरोपितः । आव० ६८ ।
धाव. ६१ । व्यवहारः-व्यवहारसत्यम् । ठाणा० ४८६ । ववरोविड-व्यपरोपयेत्-प्रच्यावयेत् । आचा० ३६२ । व्यवहार:-व्यवहारविषयः । उत्त० २७६ । व्यवहारो-मुमुक्षु ववरोविखसि-व्यपरोपयिष्यसि-अपेतो भविष्यसि । ज्ञाता० प्रवृत्तिनिवृत्तिरूपः । भग० ३८४ । व्यवहरणं व्यवहार:१३४ ।
लोकस्यहिकामुष्मिकयोः कार्ययो प्रवृत्तिनिवृत्तिलक्षणः । बवसइ-व्यपसति-कर्तुमभिलषति । जीवा. २५४ ।। सूत्र० ३७२ । श्रेणिव्यवहारादिर्व्यवहारः । ठाणा. ववसाइ-व्यवस्यति । आव० ६८८ ।
४९६ । विविधं विधिवद्वाऽपवहरणं आचरणं व्यवहार ववसाओ-विशिष्टोऽवसयो-निश्चयो व्यवसाया, अहिंसा. यतिकर्तव्यतारूपः । उत्त० ६४ । प्रमादाखनितादो याश्चतुश्चत्वारिंशतम नाम । प्रश्न० ९९ । व्यवसाय:- प्रायश्चित्तदानरूपमाचरन् व्यवहारम् । उत्त. ६४।। व्यापारः । उत्त० १४४ । व्यवसायः । जीवा० २५४ । व्यवहारः । दश० १०८ । व्यवहार:-विवादः । विपा.. ववसात-व्यवसायं-तत्त्वनिश्चयम् । ठाणा० ३१३ । व्यव- ४० । व्यवहार:-लोकविवक्षा । प्रज्ञा० २५८ ।। साय:-वस्तुनिर्णयः-पुरुषार्थसिद्धयर्थमनुष्ठानं वा । ठाणा० व्यवहार:-नयविशेषः । प्रज्ञा० ३२७ । व्यवहारः
विवादः । आव. ५०२, ६२७ । व्यवहार:-प्रक्षेपः ।। ववसातसमा-व्यवसायसभा यत्र पुस्तकवाचनतो व्यव- बाव. ८२३ । राजकुलकरणभाषाप्रदानादिलक्षणो
सायं-तत्त्वनिश्चयं करोति । ठाणा० ३५२ ।। व्यवहारः । आव० १२९ । व्यवहार:-कश्चिदापन्न. ववसाय-व्यवसाय.-अनुष्ठानोत्साहः । सम० ११७ ।। दोषव्यपोहाय प्रायश्चित्तलक्षणः । दश० ११.। येन ववसायसभा-व्यवसायसभा-व्यवसायनिबन्धनभूता समा। मुनिव्यवहरति स आगमादिव्यवहारो व्यवह्रियतेऽनेनेति राज० १०८ ।
व्यवहारः, यदपि च व्यवहर्तव्यं मुनिर्व्यवहरति सोऽपि ववसिय -त्यक्तम् । उ० मा० ।
व्यवहारः । व्य० द्वि० ३६४ अ । व्यवहार:-विचित्र ववहरति-व्यवहरतिः । आव० ११० ।
विधिना वा-सर्वज्ञोक्तेन प्रकारेण वपन-तपःप्रभृत्यनुष्ठानववहरमाण-व्यवहरन । उत्त० २७६ ।
विशेषस्य दानं इति वचनाद हरणमतोचारदोषजातस्य, ववहार-व्यवहारं-प्रायश्चित्तदानादिकम् । भग० ३८५ । अथवा संभूय द्विवादिसाधूनां क्वचित्प्रयोजने प्रवृत्ती यत् व्यबहार:-अन्योऽन्यवानग्रहणादिविवादः। ठाणा. १८३ ।। यस्मिनाभवति तस्य तस्मिनु वपनमितरस्याव्यहरणम् । व्यवहार:-फश्चिदापनदोषपपोहाय प्रायश्चितलक्षणः ।। व्य० प्र० ३ आ।वहरण व्यवह्रियते वा स । व्यवह्रियते ठाणा० २११ । व्यवहा:-मिश्रामवहारादिरनेकधा ।' वा तेन विशेषेण वा सावान्यमवह्रियते निराकिरतेऽनेनेति
(९४६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org