________________
बलयमरण]
माचार्यभीमानन्दसागरसूरिसङ्कलित:
[वलोकरणम्
वेष्टितभूमिमागः । पापा ३८२.. बली-वणिः-मध्यवतिरेखाल्पा । .प्र. २५३ । बलि:चलयमरण-बदलतो-बुभूक्षापरिगतत्वेन क्लवलायमानस्य निर्माणस्वविकाराः । ज० प्र० १७० । वली-उदरः । संयमाद्वा भ्रश्यतो मरण तमन्मरणम् । भग० १२०। आव० ६७८ । संजमजोगेसु बलतो हीणसत्तपाए जो अकामतो मरइ वलुसुट्ट
नि. चू. प्र.६१ अ । एवं वलयमरणं गलं वा अप्पणो वलेइ । नि. पू. | बलोवलि
नि• चू०प्र० २१ आ. वि. ५२ मा ।
बल्क-स्वग
। ठाणा० ५२१ । .... चलयबाहा-दीर्घकाष्ठलक्षणबाहा-आवल्लका ज्ञाता० १३३। | वल्कल-छल्ली ।प्रज्ञा० ३६ । चलया-क्टपल्यानि तृणपल्यानि वा । वृ० वि० १५७ अ। वकलचोरि-बाह्यनिमित्तमुदिश्य जातिस्मरणे दृष्टान्तः । प्रमाणालप्रमेयः । अनु. १७१।।
वृ. प्र. १८७ मा । वल्यामरणं-वलन्मरणं मरणस्य चतों भेदः । तत्त. वल्कलचोरी-जातिस्मरणे दृष्टान्तः । आचा० २१ । .२३० ।
येनानुभूते क्रियाकलापे पित्रुपकरणं प्रत्युपेक्षमाणेनावाप्त चलयामुख-पातालकलश: । प्रज्ञा० ७४ । कटात्मक सामायिकम् । बाव, ३४७ ।
आवर्तः । ओघ० १८१ । पातालकलशविशेषः । ठाणा० | वल्गितं-अहिण उपरस्स सिक्खावणा नृत्यविकार एव । ४८० । पातलकलशः । प्रज्ञा० ४२० ।
नि० चू• तृ० ६१ था। वलयामुह-वरयामुखम् । ओष० १८० । वलयामुखम् ।। वल्गुलि-पोतजः । भप. ३०३ ।
आव० २६७ । वेलामुखं-भ्राष्ट्ररूपम् । पिण्ड० १७१ || बल्गुली-पोतजपक्षीविशेषः । दश. १४१ । वडवामुखः पातालकलशः । महाप० । वडवामुखाभिधानः | वन-वल्लः-निष्पावः । पिण्ड० १६८ । बल्लः-निष्पावः । पूर्वदिगव्यवस्थितः पातालकमशः । सम० ८७ । ज.प्र. १२४।। वलयावलिप्रविभक्तिः-पञ्चम नाट्यभेदः । ज० प्र० ४१६। वल्लकी-वाद्यविशेषः । ज्ञाता० २२९ । वलवा
। नि० चू० प्र० २८६ अ । वल्लभी-गृहाणामाच्छादनम् । सूर्य बलहरणं
। नि० चू० प्र० १०६ आ। वन यि-वल्लको-वोणा-विपञ्ची च । प्रश्न. १५९ । चलाणगं
। नि० चू • प्र० २६५ अ । वल्लर-क्षेत्रम् । प्रभ० १४ । क्षेत्रविशेषः । प्रश्न. ३६ । चलायमरण-वलतां-संयमानिवर्तमानानां परीषहादिबाधिः । तृणादि । आव० ५७७ । गहनम् । उत्त. ४६२ । तत्वात् मरणं बलम्मरणम् । ठाणा. १३ ।
वल्लभो जनस्य । सूर्य• २६२ । बलाया-वलता-भग्नवतपरिणती । सम० ३४ । वल्लरी-वल्लो । भक्त० । वल्लरी-वल्ली । तं० । वलि-वलि: शैथिल्यसमुद्भवश्चमविकारः । जः प्र० ११६ । वलि-वल्ल्यः-वालुङ्कोप्रभृतयः । भग० ३०६ । वल्ली:चलिअ-वालितो-वलयः सजाता अस्येति वलितो-वलि- वालुङ्यादिकाः । ज० प्र० १६८ । प्रयोपेतः । ज. प्र. १११ । वलितं-सञ्जातवलम् । ज. वल्लिकर-मडलिविहाण । नि० चू० प्र. १२ आ। प्र. ११४ । वलितं-वलनस्वभावम् । ज•प्र० २३५ । | वल्लो कूष्माण्डोत्रपुषीप्रभृतिः । जीवा० २६ । वल्लोविशेषः । वलितम् । मओव० १०८। वलित:-क्षामः । प्रभ० ८.। | प्रज्ञा० ३९। वलयः-कूष्माण्डीत्रपुषीप्रभृतयः । प्रशा० वलिट्टए-वरिष्ठम् । बृ० दि. २८३ ।
३० । अनन्तरा-षड्जना:-माता पिता भ्राता भगिनी यलिता-प्रपन्नः । सम० ११८ ।
पुत्रो दुहिता च । व्य० वि० ८४ ब।। गुड्चीप्रभृतिः । वलिय-वलियम् । उत्त० ३०३ । बलितः-वृत्तः । जीवा० ज्ञाता. १८१ । नागवल्यादि । ज्ञाता० ३३ । १२१ । वलयः संयाता अस्येति वलियोपेतः । जीवा वह्मी:-त्रपुषी प्रभृतिः । ज्ञाता० ७८, ६५ । २७० । उचिवम सो । नि० चू० प्र० २१२ आ। वल्लोकरणम्
। प्रज्ञा० ४४७ । ( ९४८ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org